SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ११६ 'श्री हीरसुन्दर' महाकाव्यम् (१) विद्रुममौक्तिकरत्नानां चारुतायाः शोभा यस्मिन्, तथा आलेख्यीकृतैरप्सरोभिरैरावणैरुच्चैःश्रवोभिश्च द्रष्टुं योग्यम् । समुद्रे तु चित्रमाश्चर्यकारि अप्सर ऐरावणोच्चैःश्रवो दर्शनार्हम् । सर्वेषां समुद्रोत्पन्नत्वात् । (२) वर्षाकाले । (३) निबिडा मनोज्ञा मेघानां च शोभा प्रतिच्छायिका च यत्र ॥३१॥ हील. यः कोशागृहे प्रथमं चतुर्मासकं कृतवान् । यथा कृष्णः समुद्रं यातः । किंभूतं कोशागृहं समुद्र च ?। प्रवालादियुतं श्रीयुतं चित्रितदेवी-एरावणोचैःश्रवैः प्रेक्ष्यम् । घना सान्द्रा वा मेघस्य छाया यत्र ॥ ३२॥ हीसुं० 'पण्याङ्गनायाष्कि ( : कि)लकिञ्चितानि न लेभिरे यस्य हदि प्रवेशम् । ३धनुर्भूतः सानुमतः शिलायां “पृषत्कपङ्क्तेः प्रहतानि श्यद्वत् ॥३२॥ (१) कोशावेश्यायाः । (२) विलासविशेषः (३) धनुर्धरस्य । (४) गिरेः । (५) शरराज्याः । (६) प्रहाराः । (७) यथा ॥३२॥ हील. पण्या०। वेश्यायाः विलसितानि यच्चेतसि न प्रविष्टानि । यथा धनुर्धरस्य बाणश्रेणिप्रहाराः शैलशिलायां न लगन्ति ॥३३॥ हीसुं० 'प्राग्निज्जित श्रीरथनेमिमुख्यवीरावलीनामिव वैरशद्धेः । ३विधित्सया ध्यास्य 'तदाश्रयं यो ध्यानाऽसिनाऽनङ्गनृपं जघान ॥३३॥ (१) पूर्वकाले पराजितनेमिनाथलघुसहोदररथनेमिप्रमुखसुभटश्रेण्याः । (२) वैरप्रतिक्रियायाः। (३) कर्तुं काङ्क्षया । (४) आश्रित्य-प्रविश्य । (५) कोशारूपं मदनमन्दिरम् । (६) प्रणिधानखड्गेन । (७) स्मरराजम् ॥३३॥ हील० प्रा० । स्मरजितानां रथनेमिप्रमुखाणां वीराणां वैरशोधनस्य कर्तुमिच्छया यः कोशागृहाश्रितं कामं जघान ॥३४॥ हीसुं० 'चक्रीव रत्नानि चतुर्दशापि पूर्वाणि धत्ते स्म "पतिर्यतीनाम् । यश्च क्वचिद्देवकुले 1स्वजामीश्चि त्रीयितुं तथ्य “इवास सिंहः ॥३४॥ (१) चक्रवर्तीव । (२) चतुर्दशरत्नानीव चतुर्दशपूर्वाणि । (३) चारयति स्म । (४) स्थूलभद्रः । (५) कुत्रचिद्यक्षाद्यायतने । (६) निजभगिनीर्यक्षा-यक्षदिन्नाप्रमुखाः । (७) आश्चर्यमुत्पादयितुम् । (८) सत्य इव ॥३४॥ हील. यः चक्रीव चर्तुदश पूर्वाणि क्वचित्सूत्रतः क्वचित्सूत्रार्थतः धत्ते स्म । पुनर्यः क्वचिद्देवगृहे स्वजामीश्चित्रयुक्ताः कर्तुं सिंहरूपधारको बभूव । यथा सत्यः पञ्चाननो भवति ।।*३५॥ 1. स्वजामी: स्वजामि वा इति हीलप्रतौ पाठः । 2. सत्य हीमु०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy