SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ to or w u uw w m ६९ a परिशिष्ट -२ हीरसुन्दरकाव्यसत्कपद्यानां अकाराद्यनुक्रमः ॥ सर्गाङ्क श्लोकाङ्कः। सर्गाङ्कः श्लोकाङ्कः अ अथो पुरासन्भरते वृषाङ्क अखण्डचण्डेतरधाममण्डला० ६७ अथो मिथः प्रीतिपरीतदम्पती० अगण्यनैपुण्यमुखान्नियन्त्र्य० अदसीयविलासवत्यभू० ४१ अगण्यलावण्यतरङ्गचङ्गिमा० अद्रिजार्द्धघटनाङ्कितमूर्त्या० अगण्यलावण्यपयस्त्रिदश्या० अद्वैतलक्ष्मीकमवेक्ष्य यस्या० अङ्काच्युताया रभसेन बाल्या० अधिगत्य ततः श्रुतं व्रति० अङ्गजाभिलषणोद्भवकोपा० अधिपौ निखिलक्षमाभृतां० अङ्गनाङ्गपरिरम्भहसन्ती० अधृष्यमन्विष्य यदीयभालं० अङ्गराग इव सद्गुरुशिक्षा० अध्याप्य तेन विधिवत्सकला: स विद्या०३ अजय्ययत्पाणिपयोरुहाभ्यां० अध्यारुरुक्षोर्हदधित्यकां यद० अजय्यवीर्यं निजनिर्जयायो० १३३ अनक्षिलक्ष्यीभवति स भास्वान्० अजय्यवीर्यं मुखपद्ममस्या:० अनया निजरूपसम्पदा० अजय्यवीर्यं मृडमन्यहेतिभि० ४७ अनयेत्थमभण्यत प्रभु अजिह्मता सुहानृपैबिले बिले० १०७ अनिशं वरिवस्यितस्य तत्० . अतिस्मरैस्तत्तनुकामनीयकैः० अनीदृशी व्योमणेर्दिनश्री० अथ तत्पुरि देवसीत्यभूद् अनेकपस्वप्ननिरीक्षणात्प्रिये० अथ तत्र समर्थनामभृद् ११६ | | अनेन गोष्ठीमनुतिष्ठतात्म० १३२ अथ दक्षिणोदेशतो महा० ६६ । अन्त:स्फुरन्मौक्तिकरत्नराजी० अथ देवगिरावगम्यता० · ४७ । अन्ययार्द्धरचितात्मकलापा० १७२ अथ नारदनाम्नि पत्तने ७२ अपास्यति स्मादयसुतां सरागां अथ पृथुकपुरोगः संमदेन व्रतीन्दो० १८० अपि तत्र कमाख्यनैगमो० अथ भावडसूनुसूरिराड्० १३४ अपि पार्श्वजिनान्तरिक्षका० अथ व्यधत्त प्रणिधानमिच्छन् । अभजन्त यतिव्रजा विभुं० अथ शिल्पिचणैरचीकर १०२ अभ्यस्यतास्याः श्रवसी मनोभू० अथ साधुसुधाशनाधिप:० ९४ अभ्युद्गतैर्मुखखनेरिव वज्ररत्नै० अथ सूरिपुरन्दरान्तिके० अभ्रे मनाक्सन्तमसैः प्रदोषः० अथाविरासीद्वशिशीतकान्तेः० अमन्दगन्धैरिव गन्धसारो० अथैष वेलातटतः समं भटै० ११० अमन्दानन्दसन्दोह० अथोददीप्यन्त नभःपदव्यां० अमुनाऽध्ययने समापिते० अथो दधे चण्डकरे प्रयाते० अमुष्य नाभेयजिनावनीनभो० अथो निशिथे द्विजराजराजज० १ | अमूदृशाम्भोजदृशा स्म भूयते० rurua 5 5 5 vor urrr w w w w w w w १०४ w w w or in a 500 w w w ५८ १५० १८ m w w w uro ou ma or w wer ५५ २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy