SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १९८ 'श्री हीरसुन्दर' महाकाव्यम् कुण्डैविभूषितः । (४) दुमविशेषाः । पुमान्नागो वासुकिश्च । तथा मेघो नागविशेषश्च । "धुर्जटिजटाजूट इव पुन्नागवेष्टितो वापीपरिसर" इति चम्पूकथायाम् । पुमान्नागो वासुकिरिति तट्टिपनके । “अथ कम्बलाश्वतरधृतराष्ट्रबलाहका" इत हैम्याम् ॥१३॥ हील० मल०। मलयो नागलोक इवाभाति । किंभूतः ? सर्पयुक्तः । पुनः किंभूत ? अमृतानां सुधानां जलानां वा कुण्डैर्मण्डितः, धृताः पुन्नागाः सुरपणिवृक्षाः । पुमान्नागो वासुकिर्येन । तथा मेघयुक्तो वा बकयुक्तः ॥१३॥ हीसुं० मलयो 'मलयदुसौरभैः प्रतिदिक्षु प्रहितैर्न रैरिव । रसिकायितदिग्वलासिनीनिज भूमौ "ह्वयतीव 'खेलितुम् ॥१४॥ (१) चन्दनपरिमलैः । (२) रसयुक्तोभूतदिगङ्गनाः । (३) स्वस्थाने । (४) आकारयति । (५) क्रीडां कर्तुम् ॥१४॥ हील० मलयश्चन्दनसौरभैदिगङ्गना आकारयतीव ॥१४|| हीसुं० 'यदुदीतसमीर'णोऽन्वितः प्रसरच्चन्दनसारसौरभेः । किटकैर्विजयीव भूपति निखिलाशा अपि “पर्यपूरयत् ॥१५॥ (१) मलयागुरुत्पन्नो वातः । (२) विस्तरच्चन्दनतरूणां प्रकृष्टपरिमलैः कलितः । (३) सैन्यैविजयी राजेव । ( ४ ) समस्तदिशः । (५) निर्भरति स्म ॥१५॥ हील० य० । मलयाचलवायुः सौरभैर्दिशः पूरितवान् ॥१५॥ हीसुं० इह शंकरभूमिभृत्सुखंकरमाणिक्यविभुर्विभासते । महिषाङ्कदिगङ्गना नने किमु माणिक्यमयो विशेषकः ॥१६॥ (१) शंकरनामनृपस्य रोगोपशमकरत्वात्सुखकरो माणिक्यस्वामी । (२) दक्षिणादि गङ्गनामुखे। (३) रत्नघटिततिलकः ॥१६॥ हील० इह दक्षिणस्यां शंकरनाम्न(नो) राज्ञो रोगोपशामको माणिक्यस्वामी शोभते ॥ १६॥ हीसुं० विविधाभरणप्रभाङ्करच्छुरिता या जिनमूर्तिराबभौ । किमशेषयशःप्रशस्तिका प्रथमार्हत्तनुजन्मचक्रिणः ॥१७॥ (१) अनेकभूषणकान्तिव्याप्ता । (२) "चन्दनच्छुरितं वपु" रिति पाण्डवचरित्रे । (३) समस्तयशसां लिखितवर्णमालिका । (३) ऋषभसुतस्य भरतस्य चक्रवर्तिनः ॥१७॥ हील० वि० । आभरणाभाव्याप्ता सा मूर्ति ति । उत्प्रेक्ष्यते । भरतचक्रिणो यशोऽक्षराणि ॥१७॥ हीसुं० अपि पार्श्व'जिनान्तरिक्षकाभिध उच्चैः स्थितिकैतवादिह । किमु लभ्भयितुं महोदयं ५भविनां भूवलयात्प्र चेलिवान् ॥१८॥ 1. ०रणः समं हीमु० । 2. इति मलयाचलः हील० । 3. नामुखे हीमु० । 4. इति माणिक्यस्वामी ऋषभदेवः हील० । 5. जिनोऽन्त० हील० । 6. भविनो हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy