SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः ॥ १४१ विरोधिनरपतीन् । (९) निजप्रणतान् स्वाज्ञाविधायिनो वा । (१०) चक्रे ॥१३४॥ हील० जैना० । इह भरतक्षेत्रदक्षिणार्द्धमध्यखण्डे श्रीआणन्दविमलसूरेः क्रियोद्धारः ब्रूडतां प्राणिनां द्वीपतुल्यो जातः । यस्य विद्यासागरनाम्ना वाचक: कुमतान्स्वायत्तान्कुरुते स्म । यथा चक्रिसेनानी वैरिणः स्वायतान्कुरुते ॥१३५॥ हीसुं० 'प्रातः साधुवृतस्त्वदापणपुरो यो या ति 'सूरीशिता सम्यक्संयमवान्स पूर्वगणिवत्से व्यस्त्वयाऽहनिशम् । “स्वप्नेऽ स्वप्नगिरेति १°यं निजगृहे नीत्वातिभक्त्या प्रभुं श्राद्धः १९कश्चन १२मण्डपादिवसति३र्भेजे सगोत्रै:१४ समम् ॥१३५॥ (१) प्रभाते । (२) यतिभिष्पर : प )रिवृतः । (३) तव हट्टस्याग्रे । (४) व्रजति । (५) आचार्यः । (६) अस्मिन्कलिकाले पूर्वाचार्य इव स सूरिः शुद्धचारित्रवान् विज्ञेयः । (७) पुनस्त्वया स एव सेव्यः, नित्यं सेवायोग्यः । (८) स्वापस्य निद्राया अवस्थायाम् । (९) देववचसा । (१०) आणंदविमलसूरीन्द्रम् । (११) कटुकश्राद्धः । (१२) मण्डपदुर्गगृहः । (१३) सेवते स्म । (१४) स्वस्वजनैः सार्द्धम् ॥ १३५॥ आदेशं स्थापयित्वा जिनस्य शीर्षां सौराष्ट्रनामा देशेषु प्रभाते मुनिगणैष्प( : प )रिवारितः । तव हट्टस्याग्रे सूरीन्द्रः, अस्मिन्कलिकाले सुविशुद्धचारित्रयुक्तः पूर्वाचार्य इव, त्वया नित्यं सेवनीयः । "अनूचानः प्रवचने साङ्गेऽधीती गणिश्च स" इति हैम्याम् । स्वापावस्थायाम्-निद्रायामित्यर्थः देववचनेन आत्ममन्दिरे आनीय । मण्डपाचलवास्तव्यः । स्वस्वजनैः सार्द्धम् ॥१३५॥ हील० प्रातः साधुपरिवाराञ्चितः यः सूरीशः तव हट्टपुरः प्रयाति । स सम्यक्क्रियावान् गौतम इवाराधनीयः । तस्याभिज्ञानं तव हस्ते कुसुमान्यर्पयामीति जागरणेऽपि पुष्पानि(णि) दृष्टवान् स्वजनानां प्रातर्दर्शितावांश्चेति काव्येऽनुक्तमपि जातत्वादुक्तं कारिकायाम् । इति देवगिरा स गोत्रैः सह मण्डपाचलीयष्क(: क) श्चित् श्राद्धीभूय तमाराधयति स्म ॥१३६।। हीसुं० 'तमःस्तोमप्राये 'कुनयनगणैर्दारु रणतमे, कलौ श्रीसूरी'न्द्रः शरणमभवद्यो जनिमताम् । "मृगारातिव्यालद्विरदशबरव्यूहबहुले, गिरे?: सञ्चारे गहन इव सार्थष्प ( : प)थिजुषाम् ॥१३६॥ (१) अज्ञानबहुले । (२) परपक्षीयैः कुमतैश्च । (३) भयकारिणि । (४) प्राणिनाम् । (५) सिंह-सर्प-गज-भिल्लगणभृते । (६) दुःखेनोल्लङ्घयितुं शक्ये ।(७) अटव्याम् । (८) पान्थानाम् ॥१३६॥ 1. रीन्दुः हीमु० ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy