SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३२ 'श्री हीरसुन्दर' महाकाव्यम् सती, सती पतिव्रता असती व्यभिचारिणी मा स्ताद्भवतात् ।।१२४|| हीसुं० 'यस्मिन्विभान्ति स्म विलासवत्यः 'स्मरावरोधभ्रममुद्वहन्त्यः । किं शक्तयो मन्मथमेदिनीन्दोरमूरमोघास्त्रिजगद्विजेतुः ॥१२३॥ (१) रतिभ्रान्ति "स्मरावरोधभ्रममावहन्ती"ति नैषधे । (२) स्मरराजस्य । (३) सफला: अप्रतिहतवीर्याः ॥१२३॥ हील. यस्मिन् । यस्मिन्पुरे प्रमदा भान्ति स्म । किंभूताः ?। कन्दर्पान्तःपुरं रतिस्तस्य भ्रान्ति बिभ्रन्त्यः । उत्प्रेक्ष्यते । त्रिभुवनजेतुः कामभूपस्यामूः प्रत्यक्षाः अवन्ध्याः शक्तयः प्रहरणविशेषाः ।।१२५॥ हीसुं० त्यक्ताश्रवः कञ्चुकिकामुकाभि: सकर्णयन्नागररागिणीभिः । स्वमन्दिरात्कुण्डलिनीभिरस्मिन्किमीयुषीभिः शुशुभेऽङ्गनाभिः ॥१२४॥ (१) उज्झिताः । (२) अकर्णा बधिराः । (३) सौविदल्लाः कञ्चुकयुक्ता वा अभिलाषिणः कान्ता वा यकाभिः । (४) कर्णयुक्ताः पण्डिता वा यस्या नागरिकास्तेषु रागिणीभिः रक्ताभिः । (५) कुण्डलं कर्णवेष्टिका तद्युक्ताभिः नागाङ्गनाभिर्वा ॥१२४॥ हील. त्यक्ता० । स्त्रीभिः शुशुभे । उत्प्रेक्ष्यते । निजमन्दिरान्नागलोकादीयुषीभिरस्मिन्नगरे आगताभि गाङ्गनाभिः । किंभूताभिः ?। त्यक्ता अश्रवसः । अकर्णाः, बधिरा इत्यर्थः । कञ्चुकिनः सौविदल्ला: कुब्ञवामना इत्यर्थः । कृत्रिमक्लीबा वा कामयितारो याभिस्ताभिः । पुनः किंभूताभिः ?। सकर्णाः प्राज्ञाः श्रोतारः यस्याः पुर्याश्छेकास्तेषु रागिणीभिः ॥१२६।। हीसुं० भान्ति स्म यस्मिन् 'सुमनोभिरामा रामा रमाधःकृतकामरामाः । स्वस्पर्द्धिनं येन रुषेव देव गृहं 'निगृह्याप्सरसो गृहीताः ॥१२५॥ (१) सुमनस्त्वेन-विशुद्धचित्तत्वेन पातिव्रत्येन सतीत्वेनेत्यर्थः, पुष्पैर्वा मनोज्ञाः । (२) स्वलक्ष्म्या तिरस्कृतरतयः । (३) नगरेण । (४) स्वर्गम् । (५) निग्रहं कृत्वा-पराजित्य । (६) रम्भा घृताचीप्रमुखाप्सरसः (७) हठादुपात्ताः ॥१२५॥ हील० भान्ति० । यस्मिन्पुरे निष्पापत्वेनाभिरामाः । पुना रमया शोभयाध:कृते कामस्य रामे रतिप्रीत्यो(ती) याभिस्तादृश्यः रामा भान्ति स्म । उत्प्रेक्ष्यते । येन पुरेण स्वेन सह स्पर्धाकारिणं देवलोकं बन्दीकृत्य गृहीताः स्वगिवध्वः ।।१२७|| हीसुं० किमग्रदूत्यो मदनावनीन्दोः सख्योऽथ वा 'स्वर्वरवर्णिणनीनाम् । नागाङ्गनानां किमुता'नुवादा यत्राब्जनेत्रा मदयन्ति चेतः ॥१२६॥ इति स्त्रियः ॥ इति पुरवर्णनम् । 1. नगरस्त्रीवर्णनमाह हील० । 2. भुजङ्गमीनां हीसु० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy