________________
प्रथमः सर्गः
३१ हील० बालसूर्यकान्तीनामतिगर्वं निर्नाशयन्तीत्येवंशीलानि माणिक्यानि । तेषां कोटि ति । भूकान्तमनु
लक्षीकृत्य पुरश्रिया उद्गीर्णः । अत एव प्रकटीभवन्स्नेह इव ॥१२०।। हीसुं० प्रीतादुपास्त्याधिगता "गिरि( री )शानिरङ्कनैकाङ्गविधानविद्या ।
प्रपञ्चिता कौतुकिना किमेषा चन्द्रेण श्यच्चान्द्रगृहच्छलेन ॥११९।। इति गृहाः ॥ (१) सन्तुष्टात् । (२) सेवया । (३) प्राप्ता । (४) ईश्वरात् । (५) निर्गतलाञ्छनं येभ्यस्तादृशानामनेककायानां निर्माणस्य कारणं विद्या । (६) विस्तारिता । (७)
चन्द्रकान्तमणिभवनव्याजेन ॥११९॥ हील० प्री० । सेवया प्रीतादीश्वरात् निःकलङ्कअ(ङ्का)नेकरूपकरणविद्या प्राप्ता सती चन्द्रेण चन्द्रकान्तरत्नघटित
गृहमिषाद्विस्तारिता किं एषा ॥१२१॥ हीसुं० 'यस्मिन्दिदीपे 'मधुदीपरूपश्रीगवनिर्वासिविलासिवृन्दैः ।
रूपस्मयं वीक्ष्य 'जयस्य तस्य मदच्छिदे किं विधिना प्रणीतैः ॥१२०॥
(१) स्मररूपशोभाभिमानप्रवासकारिभिस्तर रु)णगणैः ( २ ) इन्द्रपुत्रस्य (३) कृतैः ॥१२०॥ हील० यस्मिन्पुरे माररूपसम्पनिर्दलननिपुणव्यवहारिव्यूहैर्धाजितम् । उत्प्रेक्ष्यते । जयस्येन्द्रसुतस्य रूपाहङ्कार
दृष्ट्वा तन्निराकृतेर्धात्रा विहितैः ॥१२२।। हीसुं० मेरो: 'शिखाग्रावसथव्यथाभिरुत्तीर्य सात स्थितिमीहमानाः ।
यस्मिन्समेताः किम नाकिशाखिव्रजा वदान्या व्यलसन्युवानः ॥१२१॥ (१) अत्युच्चचूलोपरि निवसनकष्टैः। (२) सुखस्थानम् । (३) कल्पतरुनिकराः । (४)
दानशीलाः ॥१२१॥ हील० मेरो० । शिखरोपरि आवसथो वसतिस्तेनोद्भवन्तीभिः पीडाभिष्कृ(: कृ)त्वा मेरुपर्वतादुत्तीर्य
सुखनिवासमीहमानाः यस्मिन्पुरे समागताः देवतरुव्रजा इव दानशीलास्तरुणाः स्वच्छन्दं शुशुभिरे
॥१२३।। हीसुं० जितस्मरान्पौरजनान्निपीय मा तद्वषस्यन्त्यसती सती स्यात् ।
इतीव योषावपुषा स्ववर्म द्विषा मखस्य व्यतिसीव्यते स्म ॥१२२॥ इति नागराः॥ (१) नागरजनान् । (२) सादरमवलोक्य । (३) तेषां कामुकी तदभिलाषिणी । (४)
पार्वती । (५) स्त्रीशरीरेण (६) स्वशरीरम् । (७) शंभुना । (८) परस्परं स्यूतम् ॥१२२॥ हील० जित० । मखनाम्नो दैत्यस्य वैरिणा शंभुना । उत्प्रेक्ष्यते० । इति हेतोः पार्वतीशरीरेण समं स्ववर्म
निजशरीरं व्यतिसीव्यते स्म परस्परं स्यूतं योज्यते स्म । इतीति किम् ?। यत् जितः स्मरो
यैस्तादृशान्तरुणान् सादरमवलोक्य सती पार्वती तदृषस्यन्ती रागोद्रेकात्कामातुरा तेषां कामुकी भवन्ती 1. नगरजनवर्णनमाह इति प्रतिपार्श्वे टि० । 2. स्तात् हीमु० । 3. इति पौराः हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |