SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं० 'एतज्जगज्जित्वरलक्ष्मिवीक्षाक्षणोदिताद्वैतकुतूहलेन । शङ्के त्रिदश्यः स्तिमितीभवन्त्यो विभान्ति यद्वेश्मसु रेशालभञ्जयः ॥११४॥ (१) पुर्या जगन्नगरजयनशीलश्रिया दर्शनोत्सवेनोद्भूतासाधारणकौतुकेन । (२) निश्चला भवन्त्यः । (३) पुत्रिकाः ॥११४॥ हील० एत० । पुरीगृहेषु पुत्रिका भान्ति । तत्रैवं शङ्के-मन्ये । एतस्याः पुर्याः जगज्जेतृशोभाया या वीक्षालोकनं तदेवोत्सवस्तेनोद्भूतं यत्कुतूहलं तेन निश्चला जायमानाः ॥११३।। हीसुं० विष्णोनिहन्तुं नरकं गतस्यौत्सुक्याक्रमान्निलितेव गङ्गा । पज्योत्स्नीषु यच्चान्द्रगृहच्युताम्भोधारा भुवं भूषयति स्म यस्मिन् ॥११५॥ (१) नरकासुरम् । (२) राभस्यात् । (३) पदात् । (४) पतिता (५) पूर्णिणमारात्रिषु । (६) चन्द्रकान्तमणिनिर्मितभवननिष्यतत्पयःप्रवाहः ॥११५॥ हील. विष्णो० । यस्मिन्पुरे पूर्णिमासु चन्द्रकान्तगृहेभ्यो नि:सृता वारिधारा भूमीमलङ्कुरुते स्म । उत्प्रेक्ष्यते । राभस्यानरकनामानं दैत्यं मारयितुं गतस्य कृष्णस्य चरणान्निर्गत्य पतिता गङ्गा भूमीमभ्येतीव ॥११४॥ हीसुं० 'ज्योतिस्तरङ्गीकृतयन्निकेतहरिन्मणीशालिशिखा चकासे । 'इदंपदव्येव पतङ्गपुत्री नभः प्रयान्ती मिलितुं "स्वतातम् ॥११६।। (१) कान्तिप्रतापैमिलज्जलकल्लोलकलितेव यद्भवनानां नीलरत्नशोभायमानशिखरम् । (२) एतद्गृहमार्गेण । (३) यमुना (४) भास्करं पितरम् ॥११६॥ हील. ज्यो० । कान्तिभिः कल्लोलीकृतानां पुरीगृहाणां नीलरत्नशालिनी शिखा उपरितनप्रदेशं शुशुभे । उत्प्रेक्ष्यते । एतन्नगरमन्दिरशिखरमार्गेण स्वतातं सूर्यं मिलितुं गच्छन्ती सूर्यपुत्री यमीव ॥११५।। हीसुं० गाङ्गेयगारुत्मतपद्मरागचन्द्राश्मवेश्मावलिरुललास । 'प्रेयांसमुद्दिश्य महीमहेन्द्रं पुरश्रिया क्लृप्त इवाङ्गरागः ॥११७॥ (१) सुवर्ण-हरिन्मणि-रक्तरत्न-चन्द्रकान्तनिर्मितभवनपङ्क्तिः । (२) कान्तम् । (३) राजानम् । (४) रचितः ॥११७॥ हील० सुवर्णहिरण्मयरक्तोपलचन्द्रकान्तघटितगृहश्रेणिः दिदीपे । उत्प्रेक्ष्यते । राजानं प्रत्युद्दिश्य पुरलक्ष्म्या विलेपनं कृतम् ॥११६॥ हीसं० 'बालारुणज्योतिरखर्ध्वगळनिर्वासिमाणिक्यनिकाय्यकोटि: ॥ व्यक्तीभवन्भात्यनुभूपकान्तं पुरश्रियोद्गीर्ण इवानुरागः ॥११८॥ (१) उदयन् रविररुण: बालश्च उच्यते, लघुभास्करप्रभाणां समग्राभिमानस्य धिक्काराणां माणिक्यानां गृहकोटि:, माणिक्यानि पद्मरागा उच्यन्ते । यथा नैषधे 'शिशुतरमहोमाणिक्यानामहर्मणिमण्डली' ति । प्रत्यग्रकिरणपद्मरागाणां रविबिम्बमिति तद्धत्तिः ॥११८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy