SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः ॥ २६७ हील० रम्भा० । अन्तर्वसन् अलसेक्षणया रत्या सह स्मरो यत्र तादृशस्य रम्भाप्सरोवद्वैभवो यस्यास्तादृश्याः शासनदेव्याः क्रीडागृहस्य स्थम्भसदृशौ सक्थ्यौ स्फुरतः ॥ ३९ ॥ हीसुं० यदूरुसृष्ट्यै करिणां करेभ्यो मन्ये मृदुत्वं गृहयांबभूव । स्वयं स्वयम्भूरिति तेषु नो चेदेकान्तकार्कश्यमिदं ' कुतस्त्यम् ॥ ४० ॥ ( १ ) शासनदेव्या उर्ध्वोर्निर्माणाय । ( २ ) हस्तिनाम् । ( ३ ) शुण्डाभ्यः । ( ४ ) सौकुमार्यम् । (५) गृहीतवान् । (६) विधाता । (७) सर्वथा प्रत्यक्षलक्ष्यं काठिन्यम् । (८) कुतो भवम् ॥४०॥ हील० ब्रह्मा गजानां शुण्डादण्डेभ्यो मृदुतां गृहीतवान् । इति नो चेत् करिकरेषु कार्कश्यं कुतो भवम् । ततो ज्ञायते सौकुमार्ये गृहीते कर्कशतैव स्थिता ||४०|| हीसुं० 'दूतां यदूरुद्वितयीं प्रतीपामन्विष्य संहर्षक "करेण । प्रणश्य भीत्या 'भ्रमुवल्लभः किं 'दम्भोलिपाणिं ' शरणीचकार ॥ ४१ ॥ ( १ ) बलिष्ठाम् । ( २ ) वैरिणीम् । (३) दृष्ट्वा । ( ४ ) स्पर्द्धाकारकाम् । ( ५ ) हस्तेन । शुण्डया । ( ६ ) ऐरावणः । (७) शक्रम् । वज्रहस्तत्वादजेयम् । ( ८ ) आश्रितवान् ॥४१॥ हील० दृप्तां० । यस्या ऊरुद्वयीं स्पर्द्धाकरीं दृष्ट्वा ऐरावणो वज्रिणं शरणं कृतवान् ॥ * ४१॥ हीसुं० 'तत्वेव वार्त्ता मम राजहंसा सर्वानसौ यज्जयति स्वगत्या | "इत्यू'रुकायं किमु 'ताव 'द'स्यै 'करं करीन्द्रो व्यतरत्रिदश्यै ॥४२॥ (१) तर्हि कथैव का ? न काचिदपि वार्त्ता । (२) मरालान् प्रकृष्टभूपालान् । (३) समस्तानपि । ( ४ ) निजविलासगमनेन । प्रयाणेन । (५) हेतोः । ( ६ ) उरू एव वपुर्यस्य । (७) प्रथमम् । (८) शासनदेवतायै । ( ९ ) दण्डं हस्तं च । (१०) ददौ ॥४२॥ हील० असौ देवी हंसान् जयति । तन्मे का कथा इति कारणादेवोरुमिषात्करं ददाति स्म ॥ ४२ ॥ हीसुं० 4" यस्या बभासे जघनेन रत्या ४रिरंसया 'स्वीयविलासवत्या । विनोदजाम्बूनदमन्दिरेण कृतेन मन्ये "सुमनः शरेण ॥४३॥ (१) देव्या: । ( २ ) स्त्रीकट्या अग्रप्रदेशेन । ( ३ ) स्मरपत्न्या । ( ४ ) क्रीडितुकामेन । (५) निजजायया । (६) क्रीडार्थं स्वर्णगृहेण । ( ७ ) स्मरेण ॥ ४३ ॥ ० यस्याः कट्या अग्रभागेन शोभितम् । उत्प्रेक्ष्यते । रत्या सह रन्तुं मदनेन कनक मन्दिरेण कृतेन ॥४३॥ हीसुं० 'भस्मीकृतं धूर्जटिना क्षिलक्ष्यीकृत्य प्रसूनध्वजजीवितेशम् । मा हन्तु मामेष इतीव रत्या गुप्तं गृहं यज्जघनं ' व्यधायि ॥४४॥ 1. ०मुकामुकः हीमु०। 2. स्या: हीमु० । 3. दृश्या: हीमु० । 4. अयं श्लोकः हीमु० नास्ति । टीका तु द्वाचत्वारिंशत्तमश्लोकटीकायामन्तर्गता मुद्रिता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy