SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १७५ पञ्चमः सर्गः ॥ हीसुं० निर्जितेन यशसा सितभासा 'प्राभृतीकृतमिरवैत्य नभस्तः । आनयन्नथ तुरङ्गममुष्यारोहणार्थ मनघस्य मनुष्याः ॥१३१॥ (१) चन्द्रेण । (२) ढौकितम् । (३) आगत्य । (४) गगनात् (५) प्रशस्य । १३१॥ हील० नरा अस्यारोहणार्थं अश्वं आनयन्ति । उत्प्रेक्ष्यते । यशःश्वैत्यश्रिया जितेन चन्द्रेण आकाशादागत्य दौकितमिव ॥१३२॥ हीसुं० यन्नभस्वदतिपातिरयेन न्यकतेन विनतातनयेन । "तत्तुलां 'कलयितुं बलिदस्युः “सेवनाम गमि यानतयेव ॥१३२॥ (१) तुरगस्य वातजित्वरवेगेन । (२) जितेन (३) गस्डेन । (४) तद्वेगसाम्यम् । (५) प्राप्तुम् । (६) कृष्णः । (७) सेवाम् । (८) प्रापितः । (९) वाहनत्वेन ॥१३२॥ हील० यस्य तुरगस्य समीरणजयकृद्रयेन(ण) जितेन गरुडेन तुरगवेगसादृश्यं प्राप्तुं वाहनत्वेन कृष्णः सेवां गमित इव ॥१३३।। हीसुं० यो 'दृशा भुवि पुनर्दिवि 'फालै 'गवेश्मनि खुरोत्खननैश्च । "स्फूत्तिभिस्तत इतस्त्रिजगत्यां स्वाङ्ककारमिव पश्यति जेतुम् । १३३॥ (१) दर्शनेन । (२) उच्चैरुत्पतनलक्षणेन । (३) पाताले । (४) नखविलिखनैः । (५) स्वबलोजितैः । (६) आत्मनो जैत्रमल्लम् । “दूरं गौरगुणैरहङ्कतिभृतां जैत्राङ्ककारे चर रे )ती" ति नैषधे ॥१३३॥ हील० यो दृशा० । कोऽश्व: इतस्ततः संस्फुरणैः कृत्वा जगत्रये स्वस्पद्धिनं पराभवितुं पश्यतीवः ॥१३४॥ हीसुं० स्पर्द्धयाऽर्कतुरगान्स्वजिगीषून्धूननेन शिरसः स मराय । 'अङ्ककारविभवाभिभवाहपूर्विकाभिरहा?]यमाह्वयतीव ॥१३४॥ (१) रविहयान् (२) निजं जेतुमिच्छन् । (३) कन्धराकम्पकरणेन । (४) सङ्ग्रामाय । (५) जैत्रमल्लशोभापराभवकरणोद्भूताभिमानेन । (६) आकारयति ॥१३४॥ हील० उत्प्रेक्ष्यते । सूर्याश्वान् प्रति सङ्ग्रामाय समस्तकधूननेन अयं तुरङ्ग आह्वयतीव । काभिः ? स्वजैत्रप्रतिमल्लस्य विभवस्य योऽभिभवस्तेनाहपूर्विका गर्वावेशास्ताभिराकारयतीव ॥१३५।। हीसं० आत्मफेनहरिचन्दनसान्द्रस्यन्दचर्चनविधाभिरिवार्वा । पत्प्रहारभव मम्बुधिनेमेः स्वापराधम धरीकुरुते यः ॥१३५॥ (१) निजमुखलालाफेनरूपश्रीखण्डस्निग्ध इव पूजाविधिभिः । (२) तुरगः । (३) चरणताडनजनितम् । (४) भूमेः । (५) शामयति । निवारयति । (६) हयः ॥१३५॥ हील० आत्म० । योऽर्वा स्वास्यलाला एव श्रीखण्डस्य स्निग्धा ये स्यन्दा-रसा द्रवा वा तैः पूजनप्रकारैः पदप्रहारभवं स्वापराधं अम्बुधिनेमे मेः क्षामयतीव ॥१३६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy