________________
७०
'श्री हीरसुन्दर' महाकाव्यम् (१) कनककमलपरागपिङ्गीभूतैः । (२) हंसैः । (३) शेखरैरिव । (४) सरांसि । (५) पद्माकरे
पद्मसद्मनि वा।(६)लक्ष्म्याः ।(७) प्रवेशोत्सवे ।(८) तूर्यशब्दैः, वादित्र-निर्घोषैः ॥१३६॥ हील० है | कनकाम्बुजरसेन पीतैहँसैः सरांसि भान्ति । क्रौञ्चैरपि केङ्कारवो विधीयते । उत्प्रेक्ष्यते । पद्मगृहे
लक्ष्मीप्रवेशे वादित्रनिर्घोषैः ।। १३६ ।। हीसुं० वाता वान्ति 'स्मितकजसरिद्वारि कल्लोलयन्तो
मन्दं मन्दं स्खलितगतय: "स्त्रैणवक्षोजशैलैः ।
जातिस्नेहात्कि मिह मिलितुं “कम्पितैराननाना'माजानेया अपि २ हरिहयानाह्वयन्ते विभाते ॥१३७॥ (१) विकसितानि कमलानि यस्यां तादृग्नद्या जलम् । (२) तरङ्गयुक्तं कुर्वन्तः । (३) शनैः शनैः । (४) भग्नं गमनं येषाम् । (५) युवतीव्रजविककितकुचाचलैः । (६) अश्वानां ज्ञातेः प्रेम्णः । (७) भुवि । (८) वक्त्रवेल्लनैः । (९) कुलीनाश्वाः । (१०) इन्द्रस्य रवेर्वा
तुरगान् । (११) आकारयन्ति ॥ १३७ ॥ हील० वाता० । विकस्वरकमलसहितनदी[जलं] कल्लोलयन्तः । एतेन शीतसुरभित्वम् । पुनः
स्त्रीसमूहकुचाचलैर्मन्दा गतिर्येषां, तादृशा । एतेन मन्दत्वम् । वाताः प्रभाते वान्ति ।पुन: आजानेयाः
कुलीनाश्वाः इह पृथिव्यां मिलितुं मुखकम्पनेन सूर्याश्वानाकारयन्तीव ॥ १३८ ।। हीसुं० 'चन्द्रानने!ऽ'मन्दमरन्दबाष्पा कुमुद्वती "मुद्रितनेत्रपत्रा ।
"विधोवियोगादिव 'कोशमध्यावरुद्धगुञ्जन्मधुपै विरौति ॥ १३८ ॥ (१) शशिमुखि ! । (२) बहुलमकरन्दमेव रोदनजलं यस्याः । (३) कैरविणी (४) निमीलितलोचनसदृक्पर्णा । (५) शशिविरहतः चन्द्रास्तमनात् । (६) मुकुलमध्ये बद्धैर्मध्य
एव स्थितैः शब्दायमानैः भृङ्गैः । (७) रोदिति ॥ १३८ ॥ हील० हे चन्द्रानने ! बहुलमकरन्द एव नेत्राम्बु यस्याः । पुननिमीलिते नेत्रे इव पत्रे यस्यास्तादृशी कैरविणी
गुञ्जभ्रमरैश्चन्द्रवियोगाच्छब्दायते ॥ १३९ ।। हीसुं० 1 उपगतमिहान्यस्माद्द्वीपात्प्रगेऽधिपतिं त्विषा
"मनुरतिपरीरम्भारम्भप्रसारिकरं पुरः । 'विकचवदना "राजीविन्यः “स्फुटोद्गतकण्टका 2"नलिननयनैरा लोकन्ते वशा इव ११वल्लभम् ॥ १३९ ॥
इति सखीकथितरात्रिविरामविभातदिनकरोदयः ॥ (१) आगतम् । (२) द्वीपान्तरात् । (३) प्रभाते । (४) भास्करम् । (५) अनुरागेणालिङ्गन
प्रारम्भाय प्रसारिताः हस्ताः किरणाश्च येन । (६) हसितमुखाः । (७) पद्मिन्यः । (८) प्रकटं 1. आगमने गमनार्थाः समभ्युपाभ्यः पराः कथिताः । इति हीलप्रति पार्श्वे टि० । 2. नयनकमलै० हीम० । 3. इति विभातदिनकरोदय वर्णनम हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org