SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २५४ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं० भीते: 'स्विकाया दिवसस्य लक्ष्मी विज्ञाय नष्टामिह 'जीवनाशम् । विद्मो विसत्या "हसितं "हसन्त्या ज्योत्स्ना जजृम्भे गगने सुधांशोः ॥८१॥ (१) भयात् । (२) स्वस्य । "मुनेर्मनोवृत्तिरिव स्विकाया" मिति नैषधे । (३) ज्ञात्वा । (४) पलायिताम् । (५) जीवं गृहीत्वा । (६) निशायाः । (७) स्मितम् । (८) हासं कुर्वत्याः । (९) चन्द्रिका । (१०) प्रकटिता ॥८१॥ हील० चन्द्रिका समल्लसति स्म । उत्प्रेक्ष्यते । रात्रिभीतेनष्टां दिनलक्ष्मी ज्ञात्वा हसन्त्या रात्र्या हसितमिति वयं विद्मः ॥८१॥ अम्बरे 'विरुरुचे सुधारुचेश्चन्द्रचञ्चुरमरीचिसञ्चयः । दुग्धवारिनिधिरा त्मजं विधुं किं 'चिराय मिलितुं समीयिवान् ॥८२॥ (१) भाति स्म । (२) कर्पूरशुभ्रकिरणनिकरः । (३) क्षीरसमुद्रः । (४) पुत्रम् । (५) सागरोत्पन्नत्वात् चिरकालेन मिलितुम् । (६) समागतः ॥८२॥ हील० कर्पूरवत्कान्तिप्रकरः शुशुभे । उत्प्रेक्ष्यते । क्षीरसमुद्रः स्वपुत्रं चन्द्रं मिलितुं समागतः ॥८२॥ हीसुं० 'स्वर्गं गता 'क्रतुभुजां प्रभवामि तृप्त्यै "तद्वन्नृणामपि ५धराम धिगत्य नित्यम् । पीयूषसन्ततिरितीव विचिन्तयन्ती ज्योत्स्नातनूरवततार तलेऽचलायाः ॥८३॥ (१) देवलोकं गता सती । (२) देवानाम् । (३) तृप्त्यै समर्थीभवामि । (४) तेनैव प्रकारेण । (५) पृथिवीम् । (६) प्राप्य । (७) नराणामपि तृप्त्यै प्रभवामि । (८) चन्द्रिकाकायः । (९) भूमण्डले ॥८३॥ हील. अहं सुधा स्वर्गं गता सती क्रतुभुजां देवानां तृप्त्यै जाता, पुनः पृथिवीं प्राप्य नराणां तृप्तिकारिणी स्यामिति चिन्तयन्ती अमृतश्रेणिोत्स्नामिषाद्धरातले उत्तरति स्म ॥८३॥ हीसुं० प्रससार 'महीविहायसो मिहिकादीधिति दीधितिव्रजः । युवतेरिव शीतदीधितेरु पसंव्यानम मेचकद्युति ॥८४॥ (१) द्यावापृथिव्योः । (२) चन्द्रचन्द्रिकानिचयः । (३) चन्द्रपत्न्या निशायाः । (४) परिधानवस्त्रम् । (५) श्यामम् ॥८४॥ हील. प्रससा०। द्यावापृथिव्योश्चन्द्रिका प्रसरति स्म । उत्प्रेक्ष्यते । चन्द्रपत्न्या रात्र्याः श्रेष्ठं परिधानवस्त्रम् ॥८४॥ हीसुं० वारिराशिरशनाविहायसोः कौमुदीभिरुदरं स्म पूर्यते । अन्धकाररिपुनिर्जयोद्भवत्कीर्तिभिः किमु कुमुद्वतीपतेः ॥८५॥ (१) भूमीनभसोः । (२) मध्यम् । (३) पूर्णीकृतम् । (४) अन्धकार एव शत्रुस्तस्य पराभवनात् अथवा सूर्यस्याभिभवाच्चन्द्रोदये हि भानुरस्तं यातीति प्रकटीभवन्तीभिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy