SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-२ ३१५ m सर्गाङ्क श्लोकाङ्क त्विषा० ३ उपचक्रमिरे महामहा० | उपप्लवो मन्त्रमयोपसर्ग० उपमातुमिवामरावती उपवीतमुरास्थलान्तरे० उमोपयामे पुनराप्तजन्म० सर्गाङ्कः श्लोकाङ्कः १३९ ११७ २९ ७० २ w so w w ३८ २० । ऊर्जस्वलत्वं कलयन्कलौ यो० इक्ष्वाकुवंश इव नाभिमहीमघोना० इक्ष्वाकुवंशाम्बुधिशीतभासां० इच्छता हृदि महोदयलक्ष्मी० इत: श्रिया निर्जित विश्वयौवते. इति प्रणीय श्रुतिगोचरं वच:० इत्थं गुरुं स्वं विमनायमान इदंपदीभूय भवान्तरेऽपि० इदं पुरा सारदलैः प्रणीय० इदंमुखीभूतमवेत्य चन्द्रं० इदं वदन्त्यामरविन्दचक्षुषः० इदं विमृश्येयमजूहवन्मुदा० इदमीयमहामहेक्षणो० इदमेव दिनं जगत्पते० इन्द्रियाण्यनिशमुत्पथगानि० इन्द्रवारणमिवेयमसारा० इयत्तयानन्तमपि प्रमातुं० इयं मृणाली जडसङ्गमौज्झ्य० इवेक्षुडिम्भान्क्षितिरक्षिणो महौ० इह जीवत आदिमप्रभो० इह नीवृति नारदाभिदा० इह शंकरभूमिभृत्सुखं० .. ar in so man rror rrrur 33 Mururu एकातपत्रमिह यत्तनुजो विधाता० एकादशासनगणधारिधुर्याः० एकांशवानपि कलौ शिशुनामुनाह० एतज्जगज्जित्वरलक्ष्मिवीक्षा० एतत्कलत्रस्य हरे: कलत्र० एतदालपितमात्मभगिन्याः० एतदीयवदनामृतभासा० | एतद्गुणाभिनवगानविधानपूर्व० ७९ एतद्यशःक्षीरधिनीरपूरै० १०६ एतया ध्वनिनिरस्तविपञ्च्या० एनं हिरण्यमणिभूषणभूषिताङ्ग १४० एवमुक्तवति हीरकुमारे० som so 5 m 5 १६४ १२७ १४३ ८७ ५९ उज्जृम्भवक्त्राम्बुजमन्दिराया० उज्झांचकारैष महेभ्यकन्या० उत्ततार तुरगात्स कुमारो० उत्तालतालं करतालिकाभिः० उत्तुङ्गतारङ्गशिखावलम्बि० उत्तुङ्गभावमथ वर्तुलतां दधान० उद्दामदुर्गतिपुरेऽर्गलतां गमी य० उद्धृत्य कण्टकगणान्किमु वारिजन्म० ३ उद्वेगभावं स्वमिवापकर्तुं० उन्नमज्जलधरादिव जामे० उपगतमिहान्यस्माद्वीपात्प्रगेऽधिपति १८ कंसारेरिव रुक्मिण्या० कजपाणितमो द्विषज्जगन् कटाक्षबाणान्प्रगुणान्प्रणीय २०५ कण्ठश्रिया स्व:कुरविन्ददत्या० कण्ठीकृतो यज्जलजस्त्रिदश्या० कथञ्चनाऽभ्यर्थनया मुदुत्वं० कथं लभेतास्य तुलां सुद्ध० कथानुषङ्गेषु मिथः सखीजनो० कदाचिदम्भोरुहिणीव निद्रया० कदाचिदिभ्यः कलधौतभूधरे० ४१ कदापि मन्दार इव स्मितद्गुमे० | कदाप्यदर्शि तत्पल्या० 39mmons w w ruuv o r r or w १०२ ওও ६३ १५९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy