SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १८४ ॥ १७२॥ अन्यया अर्द्धप्रोतो यो निजकलापो मेखला, तस्मादासामस्त्येन पातुकानि मौक्तिकानि तेषां व्रजैष्कृ(: कृत्वा व्रतलक्ष्मीपरिणेतुः कुमारस्य आचारार्थं वर्द्धापनं क्रियते ॥ १७३॥ हीसुं० काचिद'र्भकमपास्य यन्तं यान्त्य' वेक्षितुम' मुं 'स्वगवाक्षम् । "वेश्मनि 'स्तननिपातिपयोभिर्जाह्नवीं जनयतीव १२ नवीनाम् ॥१७३॥ ( १ ) बालकम् । ( २ ) त्यक्त्वा । ( ३ ) स्तन्यं पिबन्तम् । ( ४ ) व्रजन्ती । ( ५ ) विलोकितुम् । (६) कुमारम् । (७) आत्मगृहसम्बन्धिगवाक्षम् । (८) मन्दिरे । ( ९ ) निजकुचकुम्भनिष्पन्नदुग्धैः । (१०) गङ्गाम् । ( ११ ) उत्पादयतीव । (११) नव्याम् ॥१७३॥ हील० 'श्री हीरसुन्दर' महाकाव्यम् हील० काचिन्नन्दनं धयन्तं त्यक्त्वा कुमारं द्रष्टुं स्वगवाक्षं यान्ती सती स्तनयोः पतद्भिर्दुग्धैर्गृहे नवीनां गङ्गां कृतवती ॥१७४॥ हीसुं० प्राप्तरूपविभवं वहते यः स्यात्किमत्र' स '' रनुषङ्गी । 'अर्द्धधौतमितरा' स्वमितीवोत्कण्ठिता " तरलदृक्क ममौ ज्झत् ॥१७४॥ ( १ ) अधिगतसम्यग्रूपत्वेन शोभां पण्डितत्वेन श्रियं वा । ( २ ) धारयति । ( ३ ) कथम् ( ४ ) जगति । (५) डलयोरैक्यान्नरैर्मूर्खेश्च सार्द्धम् । (६) सङ्गमवान् कृतसङ्गो भवति । अपि तु स्यादेव ( ७ ) अर्द्धप्रक्षालितम् । (८) अन्या युवती । ( ५ ) इति हेतोरिव । ( १० कुमारालोकनोत्सुकमना । ( ११ ) चपललोचना । ( १२ ) चरणम् । (१३) त्यजति स्म ॥१७४॥ हील० प्राप्त० । यः क्रमः प्राप्तरूपस्य काञ्चनस्य कवेर्वा सम्पदं धत्ते, स जडैर्मुखैर्जलैर्वा सह कृतसङ्गष्क(: क) थं स्यादितीवार्द्धधौतं क्रमं काचिज्जहाति स्म ॥ १७५ ॥ हीसुं० 'स्फाटिकावनिषु वेश्मनि श्यान्त्या वीक्ष्य 'यावकपदा 'न्य परस्याः । 'मुग्धभृङ्गविहगैर्जलरोहदक्तपङ्कजधियेव 'दधावे ॥१७५॥ (१) स्फटिकरत्नबद्धासु भूमीषु । (२) गृहे । ( ३ ) व्रजन्ती ( न्त्याः) । ( ४ ) अलक्तकरसार्द्रपदानि । (५) अन्यस्याः स्त्रियः । ( ६ ) मुग्धैर्भ्रमरपक्षिभिः । ( ७ ) नीरान्तरुद्गच्छत्कोकनदभ्रान्त्या । ( ८ ) तत्सन्मुखं धावितम् ॥१७५॥ हील. स्फटिकभुवि अलक्तकपदानि दृष्ट्वा कोकनदभ्रमेण भृङ्गा एव विहङ्गास्तैर्धावितम् ॥ *१७६|| हीसुं० ±काप्य'लक्तकधियो त्सुकिताङ्गी पादयोर' कृत 'चन्दनचर्चाम् । 'चन्द्रिकां 'शशभृता 'सखितायै रक्तपत्कमलयोः प्रहितां किम् ॥१७६॥ ( १ ) यावकरसभ्रान्त्या । ( २ ) कुमारदर्शनरसैकतानमनाः । ( ३ ) चरणयोः । ( ४ ) कृतवती । 1. नि परस्याः हिमु० । 2. काप्यलक्तधियोत्सुकिता पत्पद्मयोरकृत चन्दनचर्चाम् । रक्तयोर्न सविधे प्रहितां स्वां चन्द्रिकां शशभृता सखितायै हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy