SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १८० 'श्री हीरसुन्दर' महाकाव्यम् (४) इन्द्रादिलोकपालान् । (५) कथयितुम् । (६) अजातमनुत्पत्स्यमानम् ॥१५५॥ हील० रेणु० । रङ्गन्तः उपर्युपरि चलन्तो ये अश्वगजरथास्तेभ्य उत्थिताभिः रेणुभिरुड्डीतम् । उत्प्रेक्ष्यते । लोकपालान् न कदाचिज्जातं न कदापि भविष्यन्तं एतादृशं उत्सवं गदितुमुत्कण्ठिताभिः । रेणुशब्दस्त्रिलिङ्गे, अत: स्त्रीलिङ्गे विवक्षितः ॥१५६।। हीसं० तद्गजादमरभारम सह्यं, स्वेन वीक्ष्य निरपेक्षमहीन्द्रः । "याचितेन 'जलजन्मभुवेवाचीकरत्कु लगिरीन्स्व सहायान् ॥१५६॥ 'इति स्वजनकृतोत्सवः ॥ (१) तस्मिन्महोत्सवे समागतगजाश्वरथजनानां भारम् । (२) सोढुमशक्यम् । (३) निर्गता अपेक्षा परसहा[ यस्य ] यत्र एवं यथा स्यात्तथा एकेनात्मना वोढुमशक्यं भारं ज्ञात्वा । (४) प्रार्थितेन भारवहनसंविभागिनम् । (५) विधात्रा । (६) कारयति स्म । (७) अष्टौ महाकुलाचलान् । भूमिभारधारिणः । (८) आत्मनो भारधरणसहायान् ॥१५६॥ हील. तद्ग० । तत्समयानीतगजाश्वादिभार सहायमन्तरा असह्यं दृष्टवा धात्रा कृत्वा स्वसखा(हा)यान् भूभारोद्धरणक्षमान् कुलाचलान् शेषनागः कारयामास ॥१५७।। हीसुं० तद्विलोकनरसस्तिमितानां चित्रविभ्रममिवोपगतानाम् । तत्पुरालयविलासवतीनां 'चेष्टितैरिति तदा विरभावि ॥१५७॥ (१) कुमारदर्शनरसेन निश्चिलीभूतानाम् । (२) आलेख्यविलासम् । (३) प्राप्तानाम् । (४) पत्तनवासिनीनां स्त्रीणाम् । (५) विलसितैः । (६) प्रकटीबभूवे ॥१५७॥ हील० तद्वि० । तन्महालोकनरसेन निश्चलानां चित्रलिखितानामिव जातानां तन्नगरवास्तव्यवर्णिनीनां चेष्टितैविलासितैस्तस्मिन्समये आविर्भूतम् ॥१५८।। हीसुं० काचिदी क्षणरसेन बबन्धो द्वेष्टितं न निजकुन्तलहस्तम् । कौतुकादिव कलापिकलापश्रीकलापम नुमातुमनेन ॥१५८॥ (१) विलोकनरागेण । (२) छोटितम् । (३) स्वकेशपाशम् ।(४) मयूरपिच्छशोभासमुदायम् । (५) अनुकर्तुम् ॥१५८॥ हील० काचिद्वधू वीक्षणरसेन छोटितं केशपाशं न बबन्ध । उत्प्रेक्ष्यते मयूरबर्हस्य शोभासमुदयं अनेन केशपाशेनानुमातुमिव ॥१५९॥ हीसुं० कापि 'वीक्षणरसत्वरमाणा त्रस्तमप्यधृत "मूर्ध्नि न 'माल्यम् । यज्जितेन मदनेन "निजौकःस्थायिनो ज्झितमिवासमवेत्य ॥१५९॥ (१) आलोकनरागेण शीघ्रा । (२) पतितम् । (३) न धृतम् । (४) मस्तके । (५) 1. इति तत्समयानीतगजाश्वादिभारबाहुल्यम् हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy