SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः ॥ १७९ हील० साङ्ग० । तालवादकैः चञ्चपुटस्तालास्तेषां रावाः प्रकटीकृताः । उत्प्रेक्ष्यते । सहाङ्गजेन स्मरेण-पुत्रेण च वर्तते, तादृशे मोहराज्ञि पञ्चत्वं प्रापिते सति मङ्गलशब्दा इवोदीर्णाः ॥१५१।। हीसं० 'ताण्डवं व्यरचि 'वारवधूभिस्तत्पुरष्किा : कि)मु रेसुपर्व्ववधूभिः । "तथ्यवत्प थिमिथ:६ "पृथु "मिथ्यायुद्ध मुद्धतनरैर्निरमायि ॥१५१॥ (१) नृत्यम् । (२) वाराङ्गनाभिः । (३) देवीभिः । (४) सत्यमिव । (५) मार्गे । (६) परस्परम् । (७) बहुलम् । (८) मृषासङ्ग्रामम् । (९) उत्कटपुरुषैः, शस्त्रशर्मकारिभिः ॥१५॥ हील० ताण्ड० । देवाङ्गनासदृशाभिर्वाराङ्गनाभिस्तस्य पुरा नृत्यं विरचितम् । पुनरुद्धतपुरुषैर्मार्गे अन्योन्यं बहुलं मिथ्यायुद्धं निर्मितम् । यथा उद्धता नराः सत्यं युद्धं विदधते ॥१५२॥ हीसुं० दुन्दुभिध्वनितिभिर्जयशब्दं तस्य बन्दिवदुदीरयतीव ।। तग्द्गुणानिव मुदा 'निगदन्ती 'दन्धवनीति मधुरापि 'नफेरी ॥१५२॥ (१) उच्चरति स्म (२) कुमारगुणान् (३) हर्षेण (४) कथयन्ती (५) अतिशयेन शब्दायते (६) मधुरध्वनिः ॥१५२॥ हील० दुन्दुभिः । मदनभेरीशब्दैः कृत्वा जयारवं वदति । अपि पुनर्न फेरी न तद्गुणान्वदति ॥१५३।। हीसुं० 'क्षात्रियैरिव सुतैर्युवराजोऽलंकृतैष्पा : परिवतोऽन्यकुमारैः । प्रिस्थितिं पथि चकार कुमारोऽ'नल्पकल्पितमहेषु “सगोत्रैः ॥१५३॥ (१) क्षत्रियाणां सम्बन्धिभिः । (२) भूषित:( तैः)।(३) प्रचचालः । (४) बहुरचितोत्सवेषु । (५) स्वजनैः । १५३॥ . हील० क्षा० । कुमारो दीक्षायै प्रतस्थे ॥१५४॥ हीसं० हेषितैहय गणस्य गजानां गज्जितैश्च रथचीत्कृतिभिश्च । रोदसी जनरवैरपि "शब्दाद्वैतवादकलिते इव जाते ॥१५४॥ (१) "हेषा हेषा तुरङ्गाणां गजानां गजबृंहिते" इति हैम्याम् । (२) अश्वव्रजस्य । (३) भूमीनभसी । (४) केवलं शब्दमये इव सम्पन्ने ॥१५४॥ हील० हेषि०। हयहेषारवैर्गजगर्जारवै रथचीत्कारैरपि पुनर्जनकोलाहलैावापृथिव्यौ शब्दमये इव जाते ॥१५५।। हीसुं० रेणुभिः समुदडीयत रङ्गद्वाजिवारणरथाभ्युदिताभिः । "दिक्पतीन्निगदितुं महमत्राऽभूतभाविनमिवोत्सुकिताभिः ॥१५५॥ (१) रजोभिः । रेणुशब्दः स्त्रिलिङ्गः । (२) उच्चैर्गतम् । (३) प्रचलद्गजहयरथप्रथोत्थिताभिः । 1. नान)भेरी हीमु० 2. इति दीक्षाग्रहणप्रस्थाने पुरस्तौर्यत्रिकम् हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy