SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १७८ 'श्री हीरसुन्दर' महाकाव्यम् (१) रथैः । (२) वेगविजितवातैः । (३) उत्सङ्गे शोभमानजनसमूहैः । (४) सुरवर्गयुतैः । (५) पृथ्वीसमेतैः । (६) देवरथैः ॥१४५॥ हील० स्यन्द० । क्रोडस्थितजनैः पुनर्वाताधिकगमनै रथैः शोभितम् । उत्प्रेक्ष्यते । देवयुक्तैर्देवरथैः ॥१४६।। हीसुं० 'स्वर्णपल्ययनपल्लवितानाः तत्पुरः प्रविचरन्ति तुरङ्गा । तत्तुरङ्गविजिताश्श शिभास्वद्वाजिनष्किर : कि)मु निषेवितुमेताः ॥१४६॥ (१) सुवर्णपर्याणमण्डितकायाः । (२) चन्द्रसूर्याश्वाः ॥१४६॥ हील० स्वर्ण० । हेम्नः पर्याणेन मण्डिताङ्गास्तुरङ्गास्तस्य पुरः प्रविचरन्ति । उत्प्रेक्ष्यते । कुमारतुरगजिताः चन्द्ररविहयाः सेवितुमागताः ॥१४७।। हीसुं० 'मागधा मधुरमङ्गलवाचः प्रोच्चकैरुदचरन्पुरतोऽस्य । आह्वयन्त इहा व) दर्शयितुं किं दिग्महेन्द्रनिवहान्म हमेनम् ॥१४७॥ (१) बन्दिनः । (२) आकारयन्त इव । (३) दिगीशगणान् । “आखण्डलो दण्डधरः शिखावान्पतिः प्रतीच्या इति दिग्महेन्द्रा" इति नैषधे । (४) दीक्षोत्सवम् ॥१४७॥ हील० माग० । मङ्गलपाठका मङ्गलमुच्चरन्ति स्म । उत्प्रेक्ष्यते । दीक्षोत्सवं दर्शयितुं लोकपालौघं आकारयन्त इव ॥१४८।। हीसुं० गायनैरयम गायि समेतैः स्वर्गेहात्किमिह 'तुम्बुरुवग्गैः । ५अभि( भ्य )षिच्यत सुधाप्य वसीये वेणुभिः "स्त्र( श्र)वसि वैणविकौघैः ॥१४८॥ (१) गीतगातृभिः । (२) गीतः । (३) देवलोकात् । (४) देवगायनैः । (५) अभिषिक्ता। (६) कुमारसम्बन्धिनि । (७) कर्णे । (८) वंशवादकवृन्दैः ॥१४८॥ हील० गाय० । तुम्बुरुसदृशैर्गायनैर्यो अगायि । वैणविकैरस्य श्रोत्रे सुधा सिक्ता ॥१४९॥ हीसुं० घोषणाऽस्य यशसामिव 'भेरीभाङ्कतिळरचि कैश्चन मार्गे । किन्नरालिरिव वैणिकपक्तिः संमदात्तमुपवीणयति स्म ॥१४९॥ (१) पटहध्वनिः । (२) भेरीध्वनिः । (३) वीणावादकमाला । (४) वीणया गायति स्म ॥१४९॥ हील० कैनरैर्मार्गे दुन्दुभीभाङ्कारो निष्पादितः । पुनर्वीणावादकस्तं वीणया गायति स्म ॥१५०|| हीसुं० 'साङ्गजे प्रबलमोहमहीन्द्रे प्रापिते 'पितृपतेरतिथित्वम् । यस्य चञ्चपुटचञ्चुररावा "मङ्गलध्वनितय( म )ष्किा : कि) मुदीर्णा ॥१५०॥ (१) समदेन सपुत्रे च । (२) यमप्राघुणताम् । (३) तालानां प्रकृष्टध्वनयः । (४) मङ्गलगीतय इव । (५) प्रकटा कृता गीताः ॥१५०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy