SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः हील० →नि:स्वादिवैश्वर्यमनाप्य झंझूपूरार्कतो दुर्जनशल्यभूमान् । रूपं यतः स्मारमिवाप्य देवस व यच्चैत्यमचीकरच्च ॥४०॥ निःस्वा०। नि:स्वाद्यथा एश्वर्यं नाप्यते तद्वज्झंझूपुरे ग्रामे सूर्यत: रुपं अप्राप्य । यतः पार्श्वनाथात्स्मरसदृशं रुपं प्राप्य दुजणसालनामा भूपः देवविमानमिव श्रीपार्श्वचैत्यं शिल्पिभिः कारयमास । च पुनरर्थार्थः ॥४०॥6 हीसं० पद्मावतीप्राणपतिः प्रसनाशनीभविष्णश्चरणारविन्दे । "तन्तन्यते यन्महिमानमुहँ "सरोजसौरभ्यमिवाहिकान्तः ॥३९॥ (१) धरणेन्द्रः । (२) भ्रमरीभवनशीलः । (३) पदपद्मे । (४) अतिशयेन तनोति । (५) कमलपरिमलम् । (६) वायुः ॥३९॥ . हील० पद्मा०। क्रमकमले प्रसूनाशनो भृङ्गः स भविष्णुर्भवनशील एतादृशधरणेन्द्रः पृथिव्यां यस्य महिमानमतिशयेन विस्तारयति । यथा सर्पवल्लभो वायुः कमलसौगन्ध्यं विस्तारयति, तद्वत् ॥४१।। हीसुं० यो ध्वंसतेऽष्टापि दरानराणां व्यालान्ववायानिव "वैनतेयः । 'शयेशयालूः पुनरष्टसिद्धीः प्रणेमुषां य: प्र'थयाम्बभूव ॥४०॥ (१) नाशयति । (२) भयानि । (३) नागकुलानीव (४) गरुडः । (५) पाणिपग्रस्था । (६) नमतां जनानाम् (७) विस्तारयति स्म । हील० यः शङ्केश्वरपार्श्वनाथ: नराणां मनुष्यानां(णां) अष्टावपि भयानि नाशयति । यथा गरुड: व्यालकुलानि वासुकि१ अनन्तर तक्षक३ कोलक४ पद्म५ महापद्म६ शङ्ख७ कुलीशशि८नामानि विध्वंसते । पुनर्यो दयावान्निजपादाब्जे नम्रीभूतानां अष्टसिद्धीः करे शयनशीला हस्तस्थिताः कुरुते सम्पादयति ॥*४२॥ हीसुं० 'ऊर्जस्वलत्वं कलयन्कलौ यो निधिर्महिम्नां महसामिवांशुः । जागर्ति शंखेश्वरपार्श्वनाथ: "श्रेयःपुरीप्रस्थितपांथसार्थः ॥४१॥ इति शंखेश्वरपार्श्वनाथः ॥ (१) स्फूतिमत्ताम् । (२) धारयन् । (३) सूर्यः ( ४ ) मुक्तिनगरी प्रति चलितपथिकानां सार्थ इव ॥४१॥ हील० ऊर्जस्व० । यः शङ्केश्वरपार्श्वनाथः स्फूतिमत्तां धारयन्सन् जागतिं । किंभूतः ? । माहात्म्यानां स्थानं । यथा सूर्यः प्रतापानां निधानं भवति । पुनः किंभूतः ?। श्रेयःपुरी मुक्तिनगरी तत्र चलिता ये पान्था भव्याध्वगास्तेषां सार्थ इव सार्थः ॥४३।। * एतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति । 1. कुरुते कृपालुः हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy