SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः ॥ का २१३ (१) गाम्भीर्यनिर्जितसमुद्रः । (२) मम । ( ३ ) पदस्योदयो भावी । ( ४ ) अगस्तेरिव । "मुनिद्रुमः कोरकितः शितिद्युति "रिति नैषधे । “मुनिदुमोऽगस्तितरुरिति तदवृत्तौ ॥८७॥ हील० निज० । समुद्रगम्भीरगुरुर्वदति स्म । यथा शरत्कालान्मुनेरगस्तेरुदयो भवति, तद्वत्कस्मादुदयो भावी ॥८७॥ हीसुं० अवधेरनुभावतो गुणै रसमानं जिनमेदिनीन्द्रवत् । अतिथिं 'प्रविधाय भृङ्गवत्हृ दयाम्भोरुहि 'हीरवाचकम् ॥८८॥ 'अनयेत्थमभण्यत प्रभुर्भगवन्न भ्रमणेर्दिनादिव । भविता भवतः `पदोदयो भुवि नाथीसुतसाधुसिन्धुरात् ॥८९॥ युग्मम् ॥ (१) अवधिज्ञानप्रभावात् । (२) असाधारणगुणम् । ( ३ ) जिनेन्द्र इव । ( ४ ) हृदयकमलगोचरम् । (५) कृत्वा । ( ६ ) हीरहर्षोपाध्यायम् ॥८८॥ ( १ ) शासनदेवतया । ( २ ) सूर्यस्य । ( ३ ) पट्टस्योदयः । ( ४ ) हीरकुमारात् ॥८९॥ हील० तीर्थकृद्वद्गुणाढयं हीरोपाध्यायं अवधिज्ञानप्रभावतो हृदयकमले धृत्वानयेदमुक्तम् यथा दिनात्सूर्योदयः स्यात्तथा हीरहर्षोपाध्यायात्त्वत्पदोदयो भावी ॥८८-८९ ।। हीसुं० 'पदपद्मविलासलालसभ्रमरीभूतवसुन्धराधवः । भगवन्स युगप्रधानवर न्महिम श्रीभवनं भविष्यति ॥९०॥ ( १ ) चरणकमले क्रीडारसिकभृङ्गभूतभूपः । (२) पूर्वाचार्यवत् । ( ३ ) माहात्म्यलक्ष्मीगृहम् ॥९०॥ हील. हे भगवन् ! अयं वज्रस्वाम्यादिवद्राजमान्यो भविष्यति ॥ ९० ॥ हीसुं० 'अयमेव हि हीरवाचको ऽस्त्यु रचितः - सूरिपदस्य नापरः । धरणीधर' सूनुरेव यद्वसुधाधीशपदस्य नेतरः ॥ ९१ ॥ -(१) हीरहर्षोपाध्यायः । (२) आचार्यपदस्य । ( ३ ) योग्य: । ( ४ ) राजपुत्रः । (५) राज( ज्य) स्य । (६) न हीनकुलः ॥९१॥ अयमेव सूरिपदयोग्यो, नान्यः । यथा राज्ञः सुतो राज्ययोग्यो, नान्यः ||११|| हील० हीसुं० प्रणिगद्य पुरो गुरोरिदं प्रमदेनापि विनम्य तत्पदम् । 'त्रिदशी क्षणत स्तिरोदधे 'स्तनयित्वा 'स्तनयित्नुपङ्किवत् ॥९२॥12 ----- ( १ ) उक्ता । ( २ ) विजयदानसूरेरग्रे । ( ३ ) तच्चरणम् । ( ४ ) प्रणम्य । ( ५ ) शासनदेवता । (६) अदृशीभूता । (७) गर्जित्वा । ( ८ ) मेघमालेव ॥ ९२ ॥ १. ०धव० हीमु० । 2 इति सूरिपुरो ध्यानप्रत्यक्षीभूतशासनदेवीप्रोक्ताचार्यपदोचितहीरवाचककथनम् हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy