________________
१४४
'श्री हीरसुन्दर' महाकाव्यम् होल०- विजयदानसूरिः अस्य पढें अभूषयत् । यथा मेघापगमेन क्रूरकान्ति स्वानुदयाचलचूलां भूषयति
॥१४४॥ हीसुं० आज्ञां यस्य निधाय मूर्द्धनि मुदा शीर्षामि वाप्तप्रभोः
सौराष्ट्रेषु "जगर्षिनामविबुधाधीशा विहारैर्निजैः । लुम्पाकान्परिवर्त्तमारुत इव प्रोन्मूल्य मूलाद्रुमा
श्री सम्यक्त्वकृर्षि ततष्क ( : फ)लवती १°चक्रे "नभोम्भोदवत् ॥१४४॥ (१) आदेशम् । (२) विजयदानसूरेः । (३) मस्तके धृत्वा । (४) जिनेन्द्रस्य शेषामिव । 'सेस' इति प्रसिद्धिः । (५) जगउ ऋषि इति नाम पण्डितेन्द्राः । (६) कल्पान्तकालवायुरिव । (७) उत्खन्य । (८) सम्यक्त्वनाम्नी कृषिम् । (९) सफलाम् । (१०) चकार । (११)
श्रावणमेघ इव ॥१४४॥ हील. आज्ञां० । यस्यानन्दविमलसूरेराज्ञां शिरसि धृत्वा । यथा भुवनाधीशस्य शीर्षां 'सेस' इति प्रसिद्धां
मस्तके ध्रियते । तद्वज्जगर्षिनामविबुधाः सौराष्ट्रदेशे स्वविहारैः । यथा कल्पान्तकालमरुद्बुध्नाद्रुमानुन्मूलयति तद्वल्लुम्पाकान्प्रोन्मूल्य 'लुंका' इत्यभिधानादूरीकृत्य सम्यक्त्वनाम्ना कृषि
फलयुतामकरोत् । यथा श्रावणमेघः कृषि निष्पादयति ॥ १४५॥ हील०→ प्राबोधयद्दुःशकनैकतीव्रतपोमि[ हा ]तप्तोक्तिकृतोक्तियुक्तिभिः ।
स तत्र लुम्पाकजनं यतीन्द्रो भास्वानिवाम्भोजवनं मरीचिभिः ॥१४६॥ प्राबो० । यस्तपोभिः पुनः सिद्धान्तयुक्तिभिः लुम्पाकजनं प्रतिबोधयति स्म । यथा रविः किरणैः
अम्बुजवनं प्रबोधयति विकाशयति ॥१४६।। हीसुं० श्यद्वाचा रंगलराजमन्त्रिमुकुटो निर्माप्य पाण्मासिकी
मुक्तिं सिद्धगिरौ व्यधाद्भरतवद्यात्रां समं यात्रिकैः । . “पञ्चाक्षीं 'दमितुं च पञ्चविकृतीस्तत्याज यः सर्वदा "प्राणश्यंस्तर णेर्ग्रहा इव पुनर्यस्योदये 'दुर्दशः ॥१४५॥ (१) विजयदानसूरीन्द्रोपदेशेन । (२) 'गल्लो महतो' इति नामा । (३) शत्रुञ्जये । (४) यात्राकारकैर्लोकैः । (५) पञ्चेन्द्रियाणि । (६) नियन्त्रयितुम् । (७) प्रणष्टाः । (८)
सूर्यस्योदये । (९) कुपाक्षिकाः ॥ हील० यद्वाचा गलराजमन्त्री शत्रुञ्जये षण्मासं यावन्मुक्ति 'मुगतउ' केनापि कस्यापि पार्श्वे शुल्कद्रविणं न
मार्गणीयम् । अहमेव श्रीमदीप्सितं द्रव्यं दास्यामीत्यकरोत् । यः सूरिः पञ्चइ(ञ्चे)न्द्रियाणि दमितुं] 1. विधाय हीमु० । 2. शेषा० हील० । 3. सम्यक्त्वाख्यकृषि हीमु० । * एतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org