SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ एँ नमः ॥ अथ पञ्चमः सर्गः ॥ हीसुं० आजगाम विहरन्स धरित्र्यां पत्तने विजयदानमुनीन्द्रः । राजहंस इव जनुसुतायाः "प्रोल्लसत्कमलशालिनि नीरे ॥१॥ (१) आगतः । (२) गूर्जरदेशे विहारं कुर्वन् । (३) गङ्गायाः । (४) विकचकमलैः शोभमाने । पक्षे-प्रकर्षेण निरन्तरं वासत्वादुल्लसन्ती हृष्यमाणा कमला लक्ष्मीर्यत्र तथा शोभमाने ॥१॥ हील. आज० । अधिकलक्ष्मीकलिते पत्तने विजदानसूरिरागच्छति स्म । यथा गङ्गायाः कमलकलिते नीरे राजहंसः समेति ॥१॥ हीसुं० 'साम्प्रतीनयुगजन्तुपवित्रीकर्तुरर्हत इव व्रतिभर्तुः । आगमं श्रवणगोचरयित्वा नागरा हदि ननन्दुरमन्दम् ॥२॥ (१) आधुनिकयुगः कलियुगस्तस्य प्राणिनः पवित्रीकारकस्य । (२) कर्णयोर्गोचरं कृत्वा, श्रुत्वा । (३) जहषुः । “परिचरणामन्दनन्दन्नखेन्दु" रिति नैषधे ॥ हील० साम्प्र० । श्रीसूरेरागमं श्रवणयोर्गोचरं विधाय पौरा मनसि जहषुः । उत्प्रेक्ष्यते । कलियुगप्राणिनां पवित्रयितुं तीर्थकरस्येवागमनमिवानन्दकारणम् ॥२॥ हीसुं० व्याहृता मितमधु 'स्पृहयद्भिर्नागरैरुपगतैर्गणधारी । दानवारि मधुकृन्निकुरम्बैर्गन्धसिन्धुर इवैष नि(सि )षेवे ॥३॥ (१) वचनाप्रमाणमाद्वी( ध्वी )कम् । (२) वाञ्छद्भिः । (३) मदजलम् । (४) भ्रमरनिकरैः । (५) गन्धहस्ती ॥३॥ हील० व्याहः । भाषितवचनमेवामेयं मधु क्षौद्रं काङ्क्षद्भिः । अत एवागतैः नगरलोकैः एष सूरिर्भेजे। यथा मधुपकलापैः अमितं मदोदकं काङ्क्षद्भिः गन्धेनोपलक्षितो वारणराजः सेव्यते, तद्वत् ।।३।। हीसुं० 'सूरिशक्रपरिषत्कृतभूषैस्तद्वेषणरसादनिमेषैः । "वाक्सुधारसपिबैष्णु( : पु )रलोकैर्भूगतैरिव बभे सुरलोकैः ॥४॥ (१) सभामध्ये निर्मितशोभैः । “पर्षत्परिषदा सहे''ति शब्दप्रभेदे । (२) सूरीन्द्रमुखालोकनरसेन । (३) निर्निमेषैः । (४) वचनामृतरसपायिभिः ॥४॥ हील० सूरि० । पुरलोकैर्नगरजनैः शुशुभे । किंभूतैः पुरलोकैः ? सूरिशक्रस्याचार्यपुरन्दरस्य विजयदान सूरेष्प(: प)र्षदि पर्षदार्थं निष्पादिता भूषा यैस्तादृशैः । पुनः किंभूतैः पुरलोकैः ?। तस्य सूरीन्द्रस्य अर्थाद्गुरुमुखस्य यद्दर्शनं तस्य रसान्निमेषरहितैः वचनामृतपिबैः । उत्प्रेक्ष्यते । भूगतैर्देवलोकैः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy