SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः ॥ २८९ हीसुं० चन्द्राच्चकोरोऽमृतपानदम्भाद्यानस्थितो गन्धवहात्कुरङ्गः ।। "पितामहात्पङ्कजमा सनस्थं यदक्षिलक्ष्मीमिव ‘मार्गयन्ति ।।१३४॥ (१) सुधापानार्थागमनमिषात् । (२) वाहने स्थितः । (३) पृषदश्वो वायुस्तथा-"कर्तुं शशाङ्काभिमुखं न भैम्यां मृगं दृगम्भोरुहनिर्जितं यत् । अस्या विवाहाय ययौ विदर्भास्तद्वाहनस्तेन न गन्धवाह" इति नैषधे । वातात् । (४) विधातुः । (५) कमलम् । (६) विष्टर: पीठमासनम् । सरोरुहासनत्वात् । (७) देवीनयनश्रियम् । (८) याचन्ति ॥१३४॥ हील चन्द्राच्चकोरो यच्चक्षुषः शोभा याचतीव । पुनर्वाहनत्वेन स्थितो मृगो वायोर्गियति । पुनरासनरूपं पङ्कजं ब्रह्मणो याचति ॥१३८॥ हीसुं० 'स्मितं निशाहोरपि नित्यरङ्गद्धृङ्गाङ्कितं स्याद्यपि पुण्डरीकम् । प्रस्यन्दमानान्तरतास्किायास्ततोऽनुकुर्यात्रिदिशीदृश स्तत् ॥१३५॥ (१) विकसितम् । “स्मितं दिवा निश्यपि" इत्यपि सूत्रपाठः । (२) अविरहितभ्रमभ्रमरकलितम् । (३) चलन्ती विचाले कनीनिका यस्याः । (४) देवीनयनस्य । (५) श्वेतकमलम् ॥१३५॥ हील० यदि पुण्डरीकं सदा विकसितं, उत च भृङ्गाङ्कितं भवेत्ततो भ्रमत्कनीनिका एतस्या दृशमनुकुर्यात् ॥*१३९॥ हीसुं० 'प्रीत्या च रत्या सह मीनकेतोरेरन्दोलनादोहदपूरणाय । विनिर्मिमते "नाभिभुवेव लीलादोले तदीये 'स्त्र( श्र)वसी विभातः ॥१३६॥ (१) प्रीतिरतिनाम्न्यौ स्मरपत्न्यौ ताभ्यां सार्द्धम् । (२) स्मरस्य । (३) प्रेङ्खोलनस्पृहापरिपूर्तये । "दोहदोऽपि च चलद्वीचीचयैः पूर्यते" इति हंसाष्टके । (४) विधिना । (५) कण्णौ ॥१३६।। हील. तस्याः कर्णौ भातः । उत्प्रेक्ष्यते । स्वपत्नीभ्यां सह स्मरस्य दोलनेच्छापूर्तये धात्रा केलिप्रेड्डोले विहिते ॥१४०॥ हीसुं० 'मोघीकृताशेषशरं 'गिरीशं प्रत्यर्थिनं "पाशयितुं "कथञ्चित् । ६अधारि पाशो "विषमायुधेन “यद्वेश्मनेव श्रवणच्छलेन ॥१३७॥ (१) विफलीकृतसमग्रबाणम् । (२) ईश्वरम् । (३) शत्रुम् । (४) पाशयन्त्रितं कर्तुम् । (५) केनापि प्रकारेण । (६) धृतः । (७) मदनेन । (८) देवीशरीरवासिना । (९) कर्णकपटात् ॥१३७॥ हील० मोघी०। या देवी एव वेश्म यस्य तादृशेन स्मरेणेशं पाशयितुं श्रोत्रदम्भात् । उत्प्रेक्ष्यते । पाशो धृतः ॥१४१॥ हीसुं० 'धृतैकपाशेन पयोधिधाम्ना स्वाङ्कप्रभुत्वेन किमात्मयोनिः ॥ "स्पर्धी दधानः "स्त्र( श्र)वसी त्रिदश्याः पाशद्वयीमाकलयांचकार ॥१३८॥ 1. दिने निश्यपि हीमु० । 2. कां तत्तनोतु कुर्यादृशमेतदीयाम् हीमु० । 3. इति लोचनम् हील० । 4. इति कर्णी हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy