SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २७० 'श्री हीरसुन्दर' महाकाव्यम् (१) प्रसरणशीलकान्तिरूपमकरन्दैः स्निग्धा । (२) परितो निपतन्तः तदभिलाषुकानां( णां) नेत्राण्येव भ्रमरा यस्याम् । (३) असाधारणलवणिमपयसि । (४) विकचऽकमलम् । “पद्मिनी योषिदन्तरे। अब्जेऽब्जिन्यां सरस्यां चे"त्यनेकार्थः ॥५२॥ हील० कान्तिमकरन्द युक्ता पुनर्धमत्कामिनेत्रभ्रमरा, अतो विकसितकमलिनीव नाभी रेजे ॥५२।। हीसुं० 'यदङ्गगेहे निवसन्प्रसूनायुधः "सुधाभुक्स्पृहयन्स्व वल्भाम् । __ अचीकरत्कूपमिवामृतस्य विरञ्चिना पूर्त्तकृतेव नाभिम् ॥५३॥ (१) देवीशरीररूपभवने । (२) तिष्ठन् । (३) स्मरः । (४) सुरः । (५) स्वाहारं सुधाम् । (६) कारयति स्म ॥५३॥ हील० कामदेवः स्वाहारं वाञ्छन् धात्रा खनकेन नाभीरूपाममृतकूपिकां कारयति स्म ॥५३॥ हीसुं० यस्या वलग्नेन विगानितेन पञ्चाननेना नुचिकीर्षयास्य ।। वैमुख्यभाजा विषयाद्विशेषात्कि तप्यते भूधरगह्वरान्तः ॥५४॥ (१) मध्यप्रदेशेन । (२) जितेन ।(३) सिंहेन । (४) अनुकर्तुमिच्छया।(५) पराङ्मुखेन। (६) शब्दादिकाद् गोचराद्देशाच्च । (७) तपः क्रियते । (८) गिरिगुहामध्ये ॥५४॥ हील० यन्मध्यजितः सिंहस्तत्सदृशीभवितुं विषयविरक्तः तपष्कु(: कु)रुते ॥५४।। हीसुं० "पराबुभूषोगिरिशं स्मरस्य तपस्यतः शासनदेवतायाः । मध्यं पुरो निर्मितनाभिहोमकुण्डा 4“तपः साधनवेदिकेव ॥५५॥ (१) पराभवितुमिच्छोः । (२) ईश्वरम् । (३) अग्रे । (४) कृतं नाभिरेव होमार्थं कुण्डं यस्याः । (५) तपसः साधनार्थं वेदिका ॥५५॥ हील० तप० । मध्यं भातीति सम्बन्धः । उत्प्रेक्ष्यते । शम्भुं दग्धुमिच्छया तपः कुर्वतः कामस्य निर्मितं नाभिरूपं होमकुण्डं यस्यां तादृशी तपोवेदिः ॥*५५।। हीसुं० 'सर्वाङ्गसृष्टिं सृजतस्तदीयां धातुर्विलग्नस्य विधानकाले । प्राप्तः क्षयं सारदलस्य कोशोऽल्पीयस्ततोऽभूदिव मध्यमस्याः ॥५६॥ (१) समग्राणामवयवानां निर्माणम् । (२) मध्यरचनासमये । (३) प्रकृष्टवस्तुनः । (४) भाण्डागारः । (५) अतिशयेन लघु ॥५६॥ हील० धातुर्भाण्डागारः क्षयं प्राप्तः तत एव मध्यं किं कृशमभूत् ॥५६॥ हीसुं० 'यदङ्गयष्टीबहलीभविष्णुरोचिष्णुरोचिश्चयनिर्झरिण्याः । 'प्रादुर्भवन्ती त्रिवलीविलासिकल्लोलमालेव विभाति मध्ये ॥५७॥ 1. इति नाभिः हील० । 2. तपस्यतः शम्भुदिधक्षयाकिनिष्ठया स्पृष्टभुवः स्मरस्या । हीमु० । 3. पुनर्नि० हील० । 4. तपोवेदिरिव क्रशिष्टा हीमु० । 5. इति मध्यम् हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy