SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २६९ अष्टमः सर्गः ॥ भीत्या ।(५) बौकिता । (६) मेखला । (७) स्वस्य पल्यङ्कभूतस्य समुद्रस्य मौक्तिकरत्नैर्भूषिता ॥४८॥ हील. अस्या० । अस्याः कटिहरिजैत्रा, अतो मां हरि-सिंहं विष्णुं वा मा जयं कुरुतात् इति भयाद्विष्णुना शय्यारूपसमुद्रस्य मुक्ताद्यङ्किता काञ्ची ढौकिता ॥४८।। हीसुं० उमोपयामे 'पुनराप्तजन्म शिशुस्मरस्येन्द्रगुरो रुपान्ते । अध्येतुकामस्य 'कलास्त्रिदश्या: "पृष्ठस्थली “हाटकपट्टिकेव ॥४९॥ (१) पार्वतीपाणिग्रहणसमये । (२) द्वितीयवारं प्राप्तोत्पत्तेः लब्धजन्मनः । अत एव बालकल्य कामस्य । (३) बृहस्पतेः । "ईदृशीं गिरमुदीर्य बिडौजा जोषमास न विशिष्य बभाषे । नात्र चित्रमभिधाकुशलत्वे शैशवावधिगुरुर्गुरुरस्ये" ति नैषधे । इन्द्रगुरुर्वाचस्पतिः । (४) पावें । (५) लिखितगणितप्रमुखाः शकुनरुतान्ता द्वासप्ततिः । (६) देव्याः । (७) तनोश्चरमप्रदेशः । (८) स्वर्णपट्टिका ॥४९॥ हील० पृष्ठं भाति । उत्प्रेक्ष्यते । उमोद्वाहे प्राप्तावतारस्य अतो बालस्य स्मरस्य पुरोऽध्येतुकामस्य सुवर्णपट्टिका ॥४९॥ हीसुं० 'सङ्क्रान्तवेणीग्रथितप्रसूनपङ्क्तिर्बभौ पृष्ठतटे तदीये । संवेशनश्रान्तशयालुकामकृतेऽर्कतूली किमु निम्नमध्या ॥५०॥ (१) प्रतिबिम्बिता केशपाशे सन्दुब्धकुसुममाला । (२) सम्भोगेन श्रमं प्राप्तस्यात एव शयनशीलस्य कामस्यार्थे । (३) शय्याविशेषः । (४) गम्भीरमध्या ॥५०॥ हील० पृष्ठे सङ्क्रान्ता पुष्पपङ्क्तिर्भाति । उत्प्रेक्ष्यते । रतश्रमात्सुप्तस्य स्मरस्यार्थं शय्या ॥५॥ हीसुं० आवर्तविभ्राजितरङ्गितान्तर्योतिःपयःपूरितनाभिरस्याः । समं विशाभ्यां स्मरसिन्धुरस्य स्वैरं परिरंसोः स्फुरतीव शोणः ॥५१॥ (१) भ्रमरकाकृतिविशेषः । पयसां भ्रमश्चावर्तेन शोभनशीलैः कल्लोलाकारीभूतैः कान्तिरूपजलैः भृता नाभिः । (२) रतिप्रीतिकान्ताभ्यां हस्तिनीभ्यां च । "वशा कान्ताकरिण्योः । (३) कामगजस्य । (४) स्वेच्छया । (५) रन्तुमिच्छोः । (६) हृदः ॥५१॥ हील० आवर्तेण(न) भ्रमरकेण पयः सम्भ्रमेण वा शोभितं तरङ्गितं चान्तर्मध्यं येषां तादृशानि ज्योतींषि कान्तयस्तान्येव जलानि तैः पूरिता नाभिर्भाति । उत्प्रेक्ष्यते । रतिप्रीतिभ्यां युक्तस्य स्मरगजस्य हृदः ॥५१॥ हीसुं० प्रसारिशोचिर्मकरन्दसान्द्रा परिस्फुरत्कामुकदृग्द्विरेफा । अनन्यलावण्यजले यदीयनाभिर्बभौ जृम्भितपद्मिनीव ॥५२॥ 1. इति पृष्ठप्रदेश: हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy