SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ' प्रदीपस्तु धूमभाक् कुलं चाध्यामलयति । "कुलं कुल्यगणे गेहे देहे जनपदेऽन्वये" इत्यनेकार्थः ॥ हीसुं० 'धुनीधवं येन गभीरनि: स्वेनैर्विजित्य मुक्तामणिविद्रुमावली' । ततः समग्रा जगृहे तदाद्यसौ बभूव किं नि:स्थि ( स्व ) तया 'जडाशयाः ॥१२॥ (१) समुद्रम् । (२) गम्भीरध्वनिभिः । (३) दरिद्रत्वेन । ( ४ ) जडः ॥१२॥ हील० धुनी० । येन व्यवहारिणा गम्भीरशब्दैर्नदीपतिं जित्वा ततः समुद्रान्मुक्तादिगृहीतम् । उत्प्रेक्ष्यते । तदादि तद्दिनमारभ्य निःस्वतया दरिद्रत्वेन आशयो यस्य । अथ किं करिष्यते, क्व गमिष्यते, क्व पूत्करिष्यते । डलयोरैक्यादियं घटना ॥१२॥ हीसुं० 'व्यमोचि नामुष्य कदाचिदन्तिकं रथाङ्गपाणेवि पद्मसद्मना । * गुणव्रजेनेव "नियन्त्र्य मुक्तया वितीर्णवाचेव " यदृच्छयाथ वा ॥१३॥ हील० ( १ ) मुक्तम् । ( २ ) विष्णोरिव । ( ३ ) लक्ष्म्या । ( ४ ) औदार्यादयो रज्जवश्च (५) बध्वा । (६) दत्तवाग्बन्धयेव (७) स्वेच्छया ॥१३ हीसुं० मनः समुत्कण्ठयतस्तनूमतां पयः प्लवं शैवलिनीपतेरिव । व्य० । चक्रपाणेरिवास्य समीपं पद्मवासिन्या लक्ष्म्या न मुक्तम् । उत्प्रेक्ष्यते । स्वगुणेन निबद्धयाथवा स्वैरं दत्तवाचया इव ॥ १३ ॥ 2 इति कुंरावर्णनम् ॥ अमुष्य नाथी सुमुखी बभूवुषी 'कुमुद्वतीव 'द्विजचक्रवर्त्तिनः ॥१४॥ ३९ ( १ ) उत्सुकं कुर्वतः । उत्प्राबल्येन कण्ठं तटं नयतः । (२) जनानाम् । ( ३ ) समुद्रस्य वारिपूरम् । ( ४ ) जाता । ( ५ ) कैरविणी । ( ६ ) चन्द्रस्य ॥१४॥ हील० मनः । शरीरिणां चित्तमुत्कण्ठयतोऽस्य नाथी पत्नी बभूवुषी जाता । यथा नदीपतेष्प (: प) य: पूरं कण्ठादूर्ध्वं नयतो द्विजराजस्य कुमुदिनी पत्नी भवति ॥१४॥ हीसुं० 'चलेति विश्वे वचनीयताश्रुतेः प्रियेण बाणद्विषता तिरस्कृता । “उदीतदुःखादिदमात्मना 'परं जनुः प्रपेदे किमु 'पद्ममन्दिरा ॥ १५ ॥ Jain Education International (१) इयं चपला, अस्थिरा, न कस्यापि गृहे स्थिरीभवतीति । (२) अपवादश्रवणात् ( ३ ) कृष्णेन । ( ४ ) धिक्कारिता । (५) उत्पन्नदुःखात् । "उदीतमातङ्कितवानशङ्किते " ति नैषधे ( ६ ) नाथीस्वरूपेण । (७) लक्ष्म्या : ( लक्ष्मीः ) ॥ १५ ॥ 1. वलिः हीमु० । 2. इति कुंरासाहः हील० । 3. हीरमाता 'नाथी' वर्णनम् इति प्रतिपार्श्वे टि० । 4. जनुः परंप्रपे० ही ० For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy