SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ २५ १३५ १७ १०१ २०३ ३२८ 'श्री हीरसुन्दर' महाकाव्यम् सर्गाङ्क श्लोकाङ्क सर्गाङ्कः श्लोकाङ्कः विभ्राजिसन्ध्याभ्रपरम्पराभि० विभूतिभाक्कालभिदङ्कदुर्ग० शत्रुञ्जयाद्रेस्तलहट्टिकायाम्० २६ विभूषणैः स्वर्णमणीप्रणीतैः । १६९ शमनस्य मृगीदृशो दिशो० १० विभूषामद्वैतामकलयदथानन्दविमल० १३१ शय्यंभवोऽभूषयदस्य पट्टम्० वियोगवत्योषधियोषा यदा० शशाङ्कबिम्बं कुलिशाङ्गणान्त० विलसत्यथ मेदपाटका० शशी सुधां प्रेक्ष्य निपीयमानाम् विलासिबालव्यजनाधृतात० शाखाप्रशाखाभिरमुष्य वृद्धि० विलीयमानैस्तुहिनावनीभृन्० शाखाविशेषोन्मिषतप्रसूनान्० विविधाभरणप्रभाङ्कर० शारिकाशुकशिखण्डिकपोती० विश्राणयित्वेन पुरा स्वसार० शावः शुभैरवयवैः सवितुः प्रयत्ना० विश्वं विशन्ती द्विषतीमुषां स्वां० शिरसीव शिवस्य जाह्नवी० विश्वत्रयीश्रुतिपुटैकवतंसिकाना० शिलीमुखाश्लेषिसरोरुहेव० विश्वनेत्रमिव मोहमहीन्द्र० १०१ शिववाङ्मयवार्द्धिपारगो० विश्वावनीधर ८ शीलीमुख ५ पूष १ शिश्रिये विजयादानमुनीन्द्रः० संख्ये (१५८३) २८ शिष्यार्थनानिर्मितसंस्तवस्या० विश्वकधन्वी शरसान्नृपोऽसौ० शुक्तीरसोद्भवमिवाम्बु घनावलीव विषयेऽप्यखिले तदा पुरी० . ६ शुद्धक्रियामुद्धरतोऽस्य भाविनी० विष्णोनिहन्तुं नरकं गतस्यौ० | शुद्धां क्रियां विदधतामधिभूर्यदेष० ३ विहरन् सह वाचकेन्दुना० | शुश्रूषयासनतयानिशमाप्रसादा० वृत्तं विभोर्भाषितुमप्रभुर्यद् शृङ्गारयोनिमिव नीरजनाभपत्नी० वृत्रशाववतुरङ्गममुख्या० | शैशवे मदनमोहमहेभान्० वृषभध्वजगोधिलोचना० शौण्डीर्य चक्रमणवारिमदानलीला० ३ वेणीकृपाणा भुजकर्णपाशा० श्यामीकृतानि कुदृशामपकीर्तिपङ्क० वैताढ्यशैलेन विभज्यमाना० | श्रमणधुमणी मणीव तौ० वैताढ्यशैलो विपुलां द्विफालां० श्रमणधरणीभर्तुः पादारविन्द० वैभुख्यभाग् यो विषयात् कुरङ्ग० निषेवना० २१६ व्यमोचि नामुष्य कदाचिदन्तिकं० । श्रुव:सुधायै जगतां यदीय० व्यर्थीकृतां शक्तिमवेत्य पूष० श्रितनागसगन्धसारभू० व्यलीलसत्पाटलिमा पदाम्बुज० ५४ श्रियं स पाश्र्वाधिपतिः प्रदिश्यात्० व्यालवल्लिदलखण्डनजन्मा० श्रियमाश्रयते स्म वाचक० व्याहृतामितमधुस्पृहयद्भिः० श्रियाभ्यभूयन्त मया समग्रा० व्रतिनामिव तथ्यभाषिणा० श्रिया सुधाभुक्परमाणुमध्या० व्रतिवारिधिनेमिनायकाः० श्रियेव निर्जित्य समग्रदिग्गजान्० २ व्रतिशीतरुचः कदाचन | श्री इन्द्रदिन्नव्रतिसार्वभौम० १३३ worw v_9w 3m 3 monwww nsw on aor 33www WwwcWW ० ० ११५ or Im wow 30 mmmmm Imm x 1 vrrr vr. १४ १३९ १३३ ८५ ४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy