SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २८७ अष्टमः सर्गः ॥ हील० स्मरेण शम्भोः पञ्चवदनानि प्रति पञ्चबाणान् मुक्त्वा यदङ्गे रिक्तस्तूणो मुक्तो नासिका जातः ॥ १२७॥ हीसुं० स्वमन्दिरे यद्वदनारविन्दे लावण्यलक्ष्म्या प्रकटीकृतेव । "भ्रूकैतवात्कज्जल ' मुद्गिरन्ती 'प्रदीपलेखा विललास नासा ॥ १२४ ॥ (१) निजगृहे (२) देवीवक्त्रपद्ये । (३) लवणिम्नः श्रिया । (४) उद्बोधिता । (५) श्यामां भूमिषादञ्जनरेखाम् । (६) मुञ्चन्ती । सृजन्ती । (७) दीपकलिका ॥ १२४॥ हील० दीपसमाना नासा भाति ॥ १२८॥ हीसुं० 'निजप्रतिद्वन्द्विविधुन्तुदस्य निरीय भाग्याभ्युदयेन वक्त्रात् । 'पुनस्त'दातङ्कितचेतसेव 'यद्गण्डभूयं विधुना 'नुसत्रे ॥ १२५ ॥ ( १ ) स्वशत्रुराहोः । (२) निर्गत्य । ( ३ ) पुण्यपरिपाकेन । ( ४ ) द्वितीयवारमपि । (५) तस्माद्द रार्भीतियुक्तचित्तेन । (६) देवीगल्लभावम् । (७) अनुसृतम् ॥१२५॥ हील. राहुमुखाद्भाग्येन निर्गत्य पुनस्तद्भयादिव यत्कपोलतां श्रिता ॥ १२९ ॥ हीसुं० 'यदास्यतोऽभ्यर्थयितुं विभूषाभरं त्रियामादयितात्मदर्शी । “तन्नित्यसेवाविधये 'कपोलपालीद्वयीभावमिवाभजेताम् ॥१२६॥ (१) देवीमुखात् । (२) याचितुम् । (३) शोभातिशयम् । ( ४ ) चन्द्रदर्पणौ । (५) देवीमुखस्य सदा पर्युपास्तिकृते । ( ६ ) गण्डद्वन्द्वत्वम् । “कपोलपालीजनितानुबिम्बयो" रिति नैषधे ॥१२६॥ हील० यदास्यतो विभूषां याचितुम् । अत एव देवीवदनसेवार्थं चन्द्रदर्पणौ कपोलभावं प्राप्तौ ॥१३०॥ हीसुं० कपोलभित्तौ 'मृगनाभिपङ्कैश्चित्रीकृतोऽस्या कर । 'यद्वेश्मनोऽदृश्यतनोर'नङ्गतयात्मयोनेरिव 'लक्ष्म "लक्ष्यम् ॥१२७॥ (१) कस्तूरी द्रवै: ( २ ) मच्छय ( त्स्य ) विशेषः । " कपोलपत्रान्मकरात्सकेतु" रिति नैषधे । ( ३ ) देवीरूपगृहस्य । ( ४ ) न नयननिरीक्षणीयशरीरस्य । ( ५ ) कायरहितत्वेन स्मरस्य । ( ६ ) केतनं चिह्नम् । (७) दृश्यम् ॥१२७॥ हील० कपोले कस्तूर्या कृतो मगर इति लोकप्रसिद्धः । स शुशुभे । उत्प्रेक्ष्यते । अनङ्गत्वेनादृश्यस्य स्मरस्य दृग्दृष्टं चिह्नम् ॥१३१॥ हीसुं० १हिरण्यगर्भः प्रणयन्सुरीं तां विद्योऽरविन्दं वदनीचकार । ४ मरन्दलुभ्यन्नयनद्विरेफौ न चेद्भवेतां कथमन्यथास्मिन् ॥१२८॥ ( १ ) धाता । ( २ ) कुर्वन् । (३) जानीम इवार्थो वा । ( ४ ) मकरन्देषु लोलुपौ भवन्तौ नेत्रे एव भृङ्गौ । (५) वदनपद्मे ॥ १२८ ॥ ब्रह्मणा कमलेन मुखं कृतम् । इदं नो चेदस्मिन्नेत्रे इव भ्रमरौ कथं भवेताम् ॥ १३२ ॥ हील० 1. इति नासिका हील० । 2. ०कासे हीमु० । 3. इति कपोल: हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy