SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः ॥ १२१ सुरात् तिर्यग्जृम्भकात् । (५) आकाशगामिनी विद्याम् । (६) वैक्रियलब्धि च । (७) प्राप्तवान् ॥५२॥ हील० यः पु०। यथा वृक्षः पल्लवलीलावान्स्यात्तथा वैराग्यवान्स जातः । यः पूर्वजन्ममित्राद्देवादाकाशगामिनी विद्यां वैक्रियलब्धि च लेभे ॥५३॥ हीसुं० 'दुर्भिक्षवर्षेषु 'सुभिक्षभूमी सङ्ख 'कृपानीरनिधे निनीषोः । वज्रप्रभोर्यस्य "पटष्य (: प)टीयान् विमानव व्योमनि दीप्यते स्म ॥५३॥ (१) दुःकालवर्षेषु । (२) सुकालशालिमण्डलम् । (३) दयासमुद्रस्य । (४) प्रापयितुकामस्य। (५) कल्पो-वपुराच्छादनवसनम् । (६) अतिशयवृद्धि प्राप्तः । (७) सुरविमान इव । (८) गगने ॥५३॥ हील० दुर्भिक्षवर्षेषु सत्सु सुभिक्षभूमिं सङ्घ नेतुमिच्छोर्वज्रस्वामिन: पटो विमानवदृष्टः ॥५४॥ हीसुं० सहैव देहेन समग्रसंङ्ख नयत्यसौ सिद्धिपुरीमिवैनम् ।। जनैरिति व्योमनि तळमाणः पट: "प्रभोबौद्धपुरीमवाप ॥५४॥ (१) वर्तमानेनैवोदारिकशरीरेण । (२) मोक्षनगरीम् । (३) आकाशे । ( ४ ) विचार्यमाणः । (५) वज्रस्वामिनः ॥५४॥ हील० सहै।। असौ औदारिककायेनैव सङ्घ सिद्धिपुरीं प्रापयति इति जनैर्गगने तय॑माणः पटः कल्पः __बौद्धपुरीं गतः ॥५५॥ हीसुं० १ध्यातुर्वरं श्रीः श्रुतदेवतेव यस्यादरात्पद्ममदत्त 'पद्मा । वनापितुर्मित्रहुताशनस्याग्रहीच्च यो विंशतिलक्षपुष्पान् ॥५५॥ (१) ध्यानकर्तुः । (२) इष्टसिद्धिम् । (३) सरस्वतीव । (४) सहस्रपत्रम् । (५) लक्ष्मीः । "पद्महूदे गतस्य वज्रस्वामिनः श्रीः सहस्रदलकमलं दत्तवतीति श्रुतिः" । (६) धनगिरि मित्रहुताशननाम देवाद्विंशति लक्षकुसुमानि गृहीतवान् ॥५५॥ हील० ध्या०। यस्यादेशात् श्रीः सहस्रदलकमलं दत्तवती । यथा सरस्वती ध्यातुर्वरं दत्ते । यष्पि(: पि) तु[मित्रस्य] वनाविंशतिलक्षसुमानि अग्रहीत् ॥५६॥ हीसुं० 'मूतैरिव स्वस्य गुणैः प्रफुल्लत्पुष्पोत्करैष्य(: पर्युषणाक्षणेषु । "समुन्नतिं 'शांभवशासनस्य तस्यां सुनन्दातनयस्ततान ॥५६॥ (१) अङ्गयुतैः । (२) विकचत्कुसुमसमूहैः । (३) पर्युषणादिनानामुत्सवेषु । (४) प्रभावनाम् । (५) जिनशासनस्य । (६) सुनन्दानाम्नी वज्रस्वामिजननी, तस्यास्तनयः पुत्रः ॥५६॥ हील० मूर्ते। धनगिरिपत्नीसुतो वज्रस्वामी पुष्पोत्करैः बौद्धनगर्यां जिनशासनप्रभावनां चकार । उत्प्रक्ष्यते । स्वैर्गुणैः ॥५७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy