SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ ॥१४॥ अष्टमः सर्गः ॥ (७) जज्ञे ॥१४॥ हील० अनङ्गास्थानभूतैर्यदङ्गैजिता राजीविनी तपस्विनीव वने वने जले वा वसन्ती सती दर्भे शयालुर्जाता हीसुं० 'अगण्यनैपुण्यमुखान्नि यन्त्र्य संरक्षितान्प्रेक्ष्य गुणांस्त्रि दृश्या । 'स्वयन्त्रणोद्भूतभयातिरेकात्तस्याः 'प्रणेशे किम शेषदोषैः ||१५|| २६१ (१) अतिशायि गणयितुमशक्यं वा दाक्षिण्यं तदेवादौ येषाम् । (२) बद्ध्वा । (३) शासनदेवतया । ( ४ ) निजबन्धनजातभयातिशयात् । (५) प्रणष्टम् । ( ६ ) समस्तापगुणैः ॥१५॥ हील० गुणान् बद्ध्वा रक्षितान् दृष्ट्वा स्वबन्धभयाद्देव्याः सकाशात् दोषैष्कि (: कि) मितीव प्रणष्टम् ||१५|| हीसुं० 25 जिनेशितुः शासनदेवतायाः पादारविन्देऽरुणिमा दिदीपे । *प्रणेमुषीनां( णां ) 'दिविषद्वधूनां सीमन्तसिन्दूरमिवात्र' लग्नम् ॥१६॥ ( १ ) महावीरशासनदेव्याः । (२) चरणकमले । ( ३ ) रागः । (४) प्रणमनशीलानाम् । (५) देवीनाम् । ( ६ ) केशवर्त्मनः शृङ्गारभूषणाम् । (७) चरणे ॥१६॥ हील० जिनशासनदेव्याश्चरणकजे पाटलिमा भाति । उत्प्रेक्ष्यते । प्रणतसुरीणां सीमन्तसिन्दूरं लग्नम् ॥१६ ॥ हीसुं० 'यत्पादपद्मेन पराजितेन विजृम्भमाणारुणवारिजेन । शुश्रूषणाया 'रुणिमा 'तदङ्के 'शङ्के डुढौकेऽरुणलक्ष्मिलक्षात् ॥१७॥ ३ ( १ ) शासनदेवताचरणकमलेन । (२) स्मेरत्ताम्रकमलेन । (३) आराधनाय । सेवनाय । ( ४ ) स्वरक्तत्वम् । ( ५ ) चरणोत्सङ्गे । ( ६ ) अहमेवं मन्ये । ( ७ ) रक्तकान्तिकपटात् ॥१७ ॥ हील० यत्पाद० । अहमेवं मन्ये यद्यच्चरणजितकजेन सेवायै रक्तता मुक्ता ॥१७॥ हीसुं० यस्याः 'स्फुरत्कान्तिविकाशिताशाः कामाङ्कुशा दिद्युतिरे पदाब्जे । 'इदंमुखाम्भोजविनिर्जितेन राज्ञेव रत्नान्युपदीकृतानि ॥१८॥ ६ (१) दीप्यमानदीप्तिद्योतितदिशः । ( २ ) नखाः । ( ३ ) बभुः । ( ४ ) शासनदेवीवदनपद्माभिभूतेन । (५) चन्द्रेण नृपेण च । ( ६ ) तस्य मणीनां सद्भावात् ढौकनं ढौकितानि ॥ १८ ॥ Jain Education International हील० तस्या नखा अभुः । उत्प्रेक्ष्यते । पराजितेन चन्द्रेण रत्नानि ढौकितानि ॥ १८॥ हीसुं० 'यदाश्रयीभूय किमर्भसूराः राहुं निहन्तुं ग्नखराङ्गभाजः । 'प्रणम्रगीर्वाणवधूप्रवेणीच्छायाच्छलाङ्गीकृतचन्द्रहासाः ॥ १९ ॥ 1. इति शासनदेवतासाधारणसवार्रङ्गवर्णनम् हील० । 2. अथ पृथगङ्गवर्णानारम्भः हील० । 3. इति पादतलपाटलिमा हील० । For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy