SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २९२ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं० 'संस्पधिभावं दधता स्वलक्ष्म्या खण्डेन "चण्डेतरकान्तिनेव । जग्राह “योद्धं त्रिदशीललाटं भ्रूयुग्मकायां 'करवालयष्टिम् ॥१४७॥ (१) स्पर्धनशीलताम् । (२) निजश्रिया ।(३) अर्धेन । (४) शीतकान्तिना । चन्द्रेणेत्यर्थः । (५) युद्धं विधातुम् । (६) देवीभालम् । (७) कर्तृभ्रूद्वन्द्वरूपाम् । (८) खड्गल म ॥१४७॥ हील. संस्प०। स्वशोभया स्पर्धावताऽर्धचन्द्रेण सह योद्धम् । उत्प्रेक्ष्यते । त्रिदश्या भालं भ्रूयुग्ममेव कायः शरीरं यस्यास्तादृशीं निशितनिस्त्रिंशलतां ग्रहयांबभूव ॥१५१॥ हीसुं० स्मरं रतिप्रीतिनितम्बिनीभ्यां सहाभिषेक्तुं भुवनाधिपत्ये । "यद्भालदम्भाज्जलजासनेन मन्ये 'प्रणिन्ये 'कलधौतपट्टः ॥१४८॥ (१) रतिप्रीतिसंज्ञाभ्यां प्रियाभ्याम् । (२) समम् । (३) त्रैलोक्यराज्ये । (४) अभिषेकं कर्तुम् । (५) देवीललाटच्छलात् । (६) ब्रह्मणा । (७) अहमेवं जाने । (८) कृतः । (९) स्वर्णपट्टकः ॥१४८॥ हील. रतिप्रीतिभ्यां सह श्रीनन्दनं त्रैलोक्यराज्ये अभिषेक्तुं, अभिषेकं कर्तुम् । अहमेवं मन्ये यल्ललाटछद्मता वेधसा काञ्चनपट्टको विनिर्मित इव ॥१५२॥ हीसुं० त्रैलोक्यमा क्रम्य 'पराक्रमेण सुखं निषन्न( ण्ण )स्य झषध्वजस्य । "व्यधत्त 'हेम्नः फलकं विधाताऽवष्टम्भनायेव तदीयभालम् ॥१४९।। (१) पराभूय । (२) बलेन । (३) सुखेनोपविष्टस्य । (४) चकार । (५) स्वर्णस्य । (६) पृष्टिदानाय । (७) देवीसम्बन्धिललाटम् ॥१४९॥ हील० तदीयभालं भाति । उत्प्रेक्ष्यते । मीनकेतोः पृष्ठप्रदानार्थं हेमफलकम् ॥१५३॥ हीसुं० अधृष्यमन्विष्य यदीय भालं 'द्वेष्यं निजं(ज)स्पर्दिधतया ५जिगीषत् । ६अर्धामृतांशुः प्रपलाय्य “पूषद्विषो जटाजूट इव प्रविष्टः ॥१५०॥ (१) अनाकलनीयम् । (२) दृष्ट्वा । (३) वैरिणम् । ( ४ ) स्वस्य स्पर्धनशीलत्वेन । (५) जेतुमिच्छत् । (६) अर्धचन्द्रः । (७) नंष्ट्वा । (८) ईश्वरस्य ॥१५०॥ हील० अधृष्य० । यस्या, भालं जेतुमिच्छत्दृष्ट्वार्धचन्द्रो नंष्ट्वा शर्वजटायां प्रविष्ट इव ॥*१५४|| हीसुं० अद्वैतलक्ष्मीकमवेक्ष्य यस्या भालं रेतदीयश्रियमी हमानः । 'विश्वम्भरस्येव पदे लगित्वा “तां 'मार्गयत्यर्भ इवार्धचन्द्रः ॥१५१॥ (१) असाधारणशोभाभासुरम् । (२) दृष्ट्वा । (३) भालसम्बन्धिशोभाम् । (४) काङ्क्षन् । 1. इति भूवोयम् हील० । 2. ०णिन्यै हीमु० । 3. निजं प्रति स्पर्धितया जिगीषत् हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy