________________
अष्टमः सर्गः ॥
२७९ (१) कर्तुमिच्छता । (२) देवीवदनम् । (३) गृहीतसम्यग्मञ्जि समीचीनदलम् । (४) दृष्ट्वा । (५) धात्रा । (६) निष्पतन्मधुरूपबाष्पबिन्दुकमलमालाभृङ्गगुज्जारवैः । (७) रोदिति
पुत्कुरुते वा ॥१०॥ हील० यस्या मुखं कर्तुमिच्छता ब्रह्मणा स्वसारं गृहीतमिति ज्ञात्वा गलन्तो ये मकरन्दास्त एवाश्रुकणा
यस्यां तादृशी कमलमाला । उत्प्रेक्ष्यते । द्विरेफरावैर्मधुकरगुञ्जारवै रारटीति । अतिशयेन रोदितीव
पूत्कृति वा कुरुते इति तात्पर्यम् ।।९३॥ हीसुं० 'यदीयचेतोवसतौ 'वसन्तं रेस्वमित्रपुष्पास्त्रनृपं निरीक्ष्य ।
किमागतस्तं५ मिलितुं मृगाको वक्त्रं 'च'कासे "सुरकम्बुकण्ठ्याः ॥९१॥ (१) देवीमनोगृहे । (२) तिष्ठन्तम् । (३) निजसुहृदं स्मरराजम् । (४) दृष्ट्वा । (५)
स्मरम् । (६) बभासे । (७) सुराङ्गनायाः ॥९१॥ हील० यदी०) देव्या मुखं चकाशे । उत्प्रेक्ष्यते । यन्मनसि स्थितस्य कामस्य मिलनार्थमागतश्चन्द्रः ॥९॥ हीसुं० यस्या मुखं 'स्वर्वनितार्चितायाः संवर्ध्य 'ताराततिमुक्तिकाभिः ।
"स्व:सिन्धुतीरे किमु 'दिग्मृगाक्ष्यो निर्मिच्य "रात्रीमणि मुत्सृजन्ति ॥९२।। (१) देवीजनपूजितायाः । सेविताया इत्यर्थः (२) वर्धयित्वा । (३) तारकश्रेणय एव लघुमुक्ताफलानि तैः । “सिता वमन्त्यः खलु कीर्तिमुक्तिकाः" इति नैषधे । (४) स्वर्गङ्गातटे। (५) दिगङ्गताः । (६) न्युञ्छनं कृत्वा । (७) चन्द्रम् । "कथयति परिश्रान्ति रात्रीतमः सह
युध्वना''मिति नैषधे । (८) त्यजन्ति ॥१२॥ हील. यस्या०। दिग्वध्वस्तारामुक्ताभिर्यन्मुखं वर्धापयित्वा चन्द्रं न्युञ्छनं कृत्वा स्वर्गङ्गायां त्यजन्ति ॥९५।। हीसुं० अगण्यलावण्यपयस्त्रिदश्या आस्यात्प्रसर्पद्विलसत्तर. ।।
"मा स्तादहिस्तादिति पनिम्नभागं चक्रे विरञ्चिश्चिबुकं कि मन्ते ॥१३॥ (१) अमेयलवणिमजलम् । (२) मुखात् । (३) प्रसरत्स्फुरत्कल्लोलैः। तरङ्गाकारीभूतकान्तिभिः । (४) बहि र्मा निर्गच्छतु । (४) गमा( म्भी )रविभागम्।" धृत्युद्भवा यच्चिबुके
चकास्ति निम्ने मनागङ्गलियन्त्रणेवेति नैषधे । (६) ब्रह्मा । (७) प्र( ? )मुखप्रान्ते ॥१३॥ हील० कान्तिकल्लोलैः कृत्वा देवीमुखाल्लावण्यजलं बहिर्मा यात्वितीव वेधाश्चिबुकं मुखप्रान्ते निम्नं चक्रे
॥९६|| हील०→यदाननाम्भोरुहवाससौधे सातं वसन्त्या जलराशिपुत्र्याः ।
विलास वापीव पयोविहारं स्वैरं विधातुं चिबुकस्त्रिदश्याः ॥९७।। इति देवीचिबुकः । 1. काशे हील० । 2. निर्मिच्छय हील०। हीसुंप्रतौ हीमु० च निमिच्य इति पाठो दृश्यते । हीमु० टीकायां - 'मुखं वदनं निर्मिच्य नीराजयित्वा मुखस्यन्युञ्छनं कृत्वा' एवमस्ति । हैमधातुपाठे १३४५ 'मिछत् उत्क्लेशे' इत्यस्ति । 3. इति मुखम् हील० । * एतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org