SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः ॥ २४७ शिवं वदनिति नैषधे । (६) खादितुमिच्छुः । (७) दृष्ट्वा । (८) शंभुः (९) तमोमयाम् ॥४८॥ हील० सूर्यं क्वचिद्गतं दृष्ट्वावसरं प्राप्य प्राणहर ईशो जगत्खादितुमिच्छर्ध्वान्तरूपां मायां करोति ॥४८॥ हीसुं० पशोरिवोर्तीदिवगोचरस्य ध्वान्तस्य भोः पश्यति(त) मन्दिमानम् । निहन्यमानोऽपि मुहुः 'करेण 'चंडद्युता धावति रोदसोर्यत् ॥४९॥ (१) तिरश्च इव । (२) भूमिनभसीविषयश्चरणस्थानं यस्य । (३) मन्दिमानं मूढताम् । "मन्दिमानमगमच्छनैः शनै"-रिति वस्तुपालकीर्तिकौमुद्याम् । (४) किरणेन हस्तेन च । (५) सूर्येण । (६) द्यावापृथिव्योः ॥४९॥ हील० उच्चनीचस्थाने चरणशीलस्य पशोरिव ध्वान्तस्य मूढतां भोः भूस्पृशः पश्यत । यत्सूर्येण हस्तेन रुचा वा हन्यमानोऽपि दिवस्पृथिव्योर्धावति आयाति ॥४९।। हीसुं० अङ्काच्च्युताया रभसेन बाल्या लीलां 'सृजन्त्याः स्वपितुर्ग भस्तेः । जामेय॑मस्येव पयःप्रवाहै ते 'नभोभूमितले °तमोभिः ॥५०॥ (१) उत्सङ्गात् । (२) पतितायाः । (३) औत्सुक्येन । (४) क्रीडाम् । (५) कुर्वत्याः । (६) निजतातस्य । (७) रवेः । (८) यमुनायाः । (९) गगनभूमी । (१०) अन्धकारैः ॥५०॥ हील० तमोभिर्गगनभूतले व्याप्ते । उत्प्रेक्ष्यते । स्वपितुस्तरणेष्क्रो(: क्रो)डात्पतिताया यमुनायाः प्रवाहैाप्ते ॥५०॥ हीसुं० १रथाङनाम्नां 'दिवसावसाने ३वियोगभाजां सममङ्गनाभिः । स्फुरद्विषादानलधूमलेखा मन्ये 'तमिस्रा बहुलीबभूवुः ॥५१॥ (१) चक्रवाकानाम् । (२) सन्ध्यायाम् । (३) विरहिणाम् । (४) प्रकटीभवत्खेदरूपदुःखानलधूमावलीव । (५) अन्धकाराणि । तमिस्रशब्दः स्त्रीक्लीबलिङ्गे । (६) प्रचुरा जाता ॥५१॥ हील० अन्धकारा बहुला जाताः । तत्रैवमहं मन्ये-वियुक्तानां चक्रवाकानां दुःखाग्नेधूमरेखा ॥५१॥ हीसुं० गते गवां 'स्वामिनि 'नाभ्युदीते राजन्यथाराजकवद्विभाव्य । स्वैरप्रचारेण जगत्समग्रमुपाद्रवद्द स्युरिवान्धकारः ॥५२॥ (१) सूर्य नृपे च । (२) उद्गते न । (३) चन्द्रे भूपे च । (३) अथ पुनरर्थे । (५) निःस्वामिकवत् । “हाहा महाकष्टमराजक जग''दिति धनपालोक्तिः । (६) स्वेच्छया संचरणेन । (७) उपद्रवति स्म । (८) वैरीव ॥५२॥ हील० भूस्वामिनि रवौ वा गते सति पुनर्नवीनपट्टधरे चन्द्रेवानुदिते सत्यराजकं दृष्ट्वा ध्वान्तारातिर्जगदुपद्रवति स्म ॥५२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy