SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३२४ सर्गाङ्क श्लोकाङ्क ९६ भूषाशनिस्फुरितशक्रधनुः समुद्यद्० भृङ्गसङ्गतवतंससरोजे० म ८५ २६ १४५ ११३ १२३ १२४ ८६ १५५ १४६ ९४ 'श्री हीरसुन्दर' महाकाव्यम् सर्गाङ्क श्लोकाङ्क ३ १२१ | माहात्म्यनम्रीकृतसर्वदेव:० ११३ | मित्रे गतेऽस्तं वियुनक्ति राजन्० मिथः परिस्पर्धितया वदान्यता० मिथः प्रथाभिर्वचसां वचस्विनौ० | मिथो मुनीन्द्रेण मृधे मनोभू० | मिथ्यामतोत्सर्पणबद्धकक्षं० मिलद्वलाकाम्बरमुद्वहन्ती० मुक्तालताङ्केव निजोपकण्ठ० ९३ मुक्त्वा द्विषः पञ्चमुखी प्रति स्वान्० १४ मुदमादधिरे मुमुक्षव० ११५ मुदाथ नाथी शयनीयमन्दिरं० मुरवैरिपुरीव माधवो० मुहूर्तमद्वैतमवेत्य हेली० मूतैरिव स्वस्य गुणैः प्रफुल्लत्० ६७ मूनि तस्य मुकुटेन दिदीपे० ६९ मृगाक्षि ! पश्यामरसिन्धु सारणी मृगाक्षि ! सोपारककुल्लपाकयो० मृगीदृशामञ्जनमञ्जुलाभि० मृगीदृशो हेलितकेलतीश्रियो० मृगेन्द्रमध्ये मृगयस्व तारकान्० मृडमूनि निवास सौहृदान्० मृणालधवलान्स्कन्धे० | मृणालिकाभिर्जलदुर्गभाग्भि० ८३ मेरोः शिखाग्रावसथव्यथाभि० ३६ मोघीकृताशेषशरं गिरीशं० मौक्तिकेन किल सोदरसर्वैः० १२ |यं प्रासूत शिवाह्वसाधुमघवा सौभाग्यदेवी पुन: १८ ५६ १०५ १२२ 39xurwari v_9r www vs www 90ws VIIm मज्जत्ककुप्कुञ्जरबिन्दुवृन्दा० मणिकल्पितशिल्पकौतुक० मणिकाञ्चनकल्पनन्दनै० मणीघृणिश्रेणिधुतान्धकारैः मण्डयत्यमरमन्दिरं गुरौ० मधुप्रधावन्मधुकृनिरुद्धै० मनः समुत्कण्ठयतस्तनूमतां० मन्महे सकलशीतलभासां० मन्ये कुमुबन्धुरिदं मृगाङ्क मरन्दनिस्पन्दितमालताली० मरालबालेव विलासगामिनी० मरुतामिव पद्धती: पुरी० मरुदेशमभूषयत् क्रमाद् मरुद् गृहादार्यसुहस्तिमूर्ति० मरुन्मृगाक्षीवदनाब्जदन्तै० मर्त्यजन्मनगरीमधिगत्य० मलयो बलिवेश्मवद् बभौ० मलयो मलयद्रुमेदुरः० मलयो मलयद्रुसौरभै:० मलीमसीभूतमशेषमभ्रमा० महर्यमाणिक्यमिवाङ्गुलीयं० महसां निवहे महीशितुः० महाव्रती कालमनोभवारि० महीवियद्वीक्षणकेलिलोली० मा कृथाः क्वचन तत्प्रतिबन्धं० मागधा मधुरमङ्गलवाच:० माणिक्यभूषणगणैर्न तदा कदाचि० माद्यसि स्मरजगज्जयिनीभिः० मानमाननसरोरुहवत्यां० मानवान्स्वयमसौ च्छलदर्शी माननीजनमनोनयनस्वं० o w 3 m 3 m3 ० ० ० or or w w ८१ १२१ or u १३७ s २१२ ५० य १४७ १३८ १४२ १३६ १८५ armo309 १४९. २१८ १८९ ७५ १०३ १९४ ९५ १७२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy