Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 02
Author(s): Aryarakshit, Jambuvijay
Publisher: Mahavir Jain Vidyalay
Catalog link: https://jainqq.org/explore/001107/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ jaina-Agama-ग्रन्थमाला ग्रन्थाङ्क 18 (2) अनुयोगद्वारसूत्रम् चूर्णि-विवृति-वृत्तिविभूषितम् द्वितीयो विभागः सम्पादकः पूज्यपादमुनिराजश्रीभुवनविजयान्तेवासी मुनि जम्बूविजयः Cl -- : प्रकाशक :श्रीमहावीरजैनविद्यालय मुंबई 400036 Page #2 -------------------------------------------------------------------------- ________________ laternational Page #3 -------------------------------------------------------------------------- ________________ Ja Education International / Page #4 -------------------------------------------------------------------------- ________________ jaina - Agama-ग्रन्थमाला ग्रन्थाङ 18 (2) आचार्यप्रवरश्रीजिनदासगणिमहत्तरविरचितया चूर्या आचार्यप्रवर-याकिनीमहत्तरासूनुश्रीहरिभद्रसूरिविरचितया विवृत्या आचार्यप्रवरमलधारिश्रीहेमचन्द्रसूरिविरचितया वृत्त्या च समलङ्कृतम् अनुयोगद्वारसूत्रम् द्वितीयो विभागः मूलसम्पादकाः आगमप्रभाकरपूज्यपादमुनिराज श्रीपुण्यविजयजीमहाराजाः चूर्ण्यादिसम्पादकः पूज्यपादाचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरपट्टालङ्कारपूज्यपादाचार्यदेवश्रीमद्विजयमेघसूरीश्वरशिष्यरत्नपूज्यपादगुरुदेवमुनिराजश्रीभुवनविजयान्तेवासी मुनि जम्बूविजयः सहायकाः मुनिराज श्री धर्मचन्द्रविजय - पुण्डरीकरत्नविजय-धर्मघोषविजयाः -: प्रकाशक : श्री महावीरजैनविद्यालय मुंबई 400036 Page #5 -------------------------------------------------------------------------- ________________ प्रथमं संस्करणम् : वीर संवत् 2526 / विक्रमसं. 2056 / I. स. 2000 प्रतयः650 मूल्यम् रू. 450:00 प्रकाशकम् - श्रीमहावीरजैनविद्यालयम् ओगस्ट क्रान्तिमार्ग, मुंबई 400036 Page #6 -------------------------------------------------------------------------- ________________ Jaina-Agama-Series No. 18 (2) ANUYOGADVARAS UTRAM PART II the text critically edited by His Holiness Muniraja Sri PUNYAVIJAYAJI MAHARA JA with three commentaries JINADASA GANI MAHATTARA'S CURNI HARIBHADRA SURI'S VIVRTI MALDHARI HEMACANDRA SURI'S VRTTI critically edited by MUNI JAMBUVIJAYA disciple of His Holiness Muniraja SHRI BHUVANAVIJAYAJI MAHARAJA SHRI MAHA VIRA JAINA VIDYALAYA MUMBAI 400 036 Page #7 -------------------------------------------------------------------------- ________________ First Edition: Vir Samvat 2526 Vikram Samvat 2056 / A.D. 2000 Copies 650 Price: Rs. 450=00 Published by: The Secretary, Shri Mahavira Jaina Vidyalaya August Kranti Marg, Mumbai-400 036. Page #8 -------------------------------------------------------------------------- ________________ श्री सिद्धगिरिमंडन श्री ऋषभदेव भगवान श्री शगुंजयतीर्थाधिपति श्री आदीश्वरपरमात्माने नमः Ngication international ale & Personal use only Page #9 -------------------------------------------------------------------------- ________________ श्री शंखेश्वरजी तीर्थमां बिराजमान देवाधिदेव श्री शंखेश्वर पार्श्वनाथ भगवान Page #10 -------------------------------------------------------------------------- ________________ तपगच्छ श्री श्रमणसंघना घणा मोटा भागना श्रमण भगवंतोना गुरुदेव परमपूज्य पूज्यपाद तपरिवप्रवर पं. श्री मणिविजयजी गणी (दादा) जन्म-विक्रमसं. 1852, भादखा सुदि, अघार (विरमगाम पासे) दीक्षा-विक्रमसं. 1877, पाली (मारवाड) पंन्यासपद-विक्रमसं. 1922, जेठ सुदि 13 अमदावाद स्वर्गवास-विक्रमसं. 1935, आसो सुदि अमदावाद Page #11 -------------------------------------------------------------------------- ________________ पूज्यपाद महातपस्वी गणिवर्य पं. श्री मणिविजयजी महाराज (दादा) ना शिष्यरत्न पूज्यपाद संघस्थविर आचार्यदेव श्री 1008 विजय सिद्धिसूरीश्वरजी (बापजी) महाराज जन्म : वि. सं. दीक्षा : वि. सं. पंन्यासपद : वि. सं. आचार्यपद : वि. सं. Jain Education Inme स्वर्गवास : वि. सं. 1911 श्रावण सुदि 15, वळाद (अमदावाद पासे) 1934 जेठ वदि 2, अमदावाद 1957, सुरत 1975 महा सुदि 5, महेसाणा 2015 भाद्रपद वदि 14, अमदावाद ww Page #12 -------------------------------------------------------------------------- ________________ पूज्यपाद संघस्थविर आचार्यदेव श्री 1008 विजयसिद्धिसूरीश्वरजी (बापजी) महायजना पट्टालंकार पूज्यपाद आचार्यदेवश्री विजयमेघसूरीश्वरजी महाराज जन्म : वि. सं. 1932 मागशर सुदि 8, नंदेर दीक्षा : वि. सं. 1958 कारतिक वदि 9, मीयागाम-करजण पंन्यासपद : वि. सं. 1969 कारतिक वदि 4, छाणी आचार्यपद : वि. सं. 1981 मागशार सुदि 5, अमदावाद स्वर्गवास : वि. सं. 1999 आसो सुदि 1, अमदावाद Jain Educat be inter Page #13 -------------------------------------------------------------------------- ________________ pU. आगमप्रभाकर मुनिराज श्री पुण्यविजयजी महाराज जन्म : वि. सं. 1952 कारतिक सुदि 5, (कपडवंज) दीक्षा : वि.सं. 1965 महा वदि 5 (छाणी) स्वर्गवास : वि. सं. 2027 जेठ वदि 6, (मुंबई) ता. 14-6-1971 सोमवार Page #14 -------------------------------------------------------------------------- ________________ पूज्यपाद प्रातःस्मरणीय संघस्थविर श्री 1008 आचार्यदेवश्री विजयसिद्धिसूरीश्वरजी (बापजी) महाराजना पट्टालंकार पूज्यपाद आचार्यदेवश्री विजयमेघसूरीश्वरजी महाराजना शिष्यरत्न पूज्यपाद गुरुदेव मुनिराज श्री भुवनविजयजी महाराज जन्म दीक्षा : वि. सं. 1951 श्रावण वदि 5, शनिवार, ता. 10-8-1895, मांडल : वि. सं. 1988 जेठ वदि 6, शुक्रवार, ता. 24-6-1932, अमदावाद स्वर्गवास : वि. सं. 2015 महा सुदि 8, ता. 16-2-1959, शंखेश्वरजी तीर्थ or @ain Education International Page #15 -------------------------------------------------------------------------- ________________ पूज्यपाद साध्वीजी श्री लाभश्रीजी महाराज (सरकारी उपाश्रयवाला)ना शिष्या पूज्यपाद साध्वीजी श्री मनोहरश्रीजी महाराज जन्म वि.सं. 1951 मागशर वदि ,शुक्रवाट, ता.14-12-1894 झीझुवाडा दीक्षा : वि. सं. 1995 महा वदि 12, बुधवार, ता. 15-2-193.9 अमदावाद स्वर्गवास : वि. सं. 2051 पोष सुदि 10, बुधवार, ता, 11-1-1995 यत्रे 8-54 वीशानीमाभवन जैन उपाश्रय, सिद्रक्षेत्र पालिताणा. Page #16 -------------------------------------------------------------------------- ________________ प्रकाशकीय निवेदन ग्रन्थानुक्रमः पूज्यपादश्रीविजयसिध्धिसूरीश्वरजी(बापजी)म.नुं जीवनचरित्र पूज्यपादश्रीविजयमेघसूरीश्वरजीम.नुं जीवनचरित्र जिनआगम जयकारा (गुजराती प्रस्तावना) आमुखम् FOREWARD अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य विषयानुक्रमः अनुयोगद्वारप्रथमविभागस्य शुद्धिपत्रकम् अणुयोगद्दाराइं (अनुयोगद्वारसूत्रम्) नव परिशिष्टानि पृष्ठाङ्काः 1-2 1-10 1-13 1-8 1-3 1 1-7 1 354-644 1-200 Page #17 -------------------------------------------------------------------------- ________________ Page #18 -------------------------------------------------------------------------- ________________ प्रकाशकीय निवेदन आजथी 32 वर्ष अगाउ श्री महावीर जैन विद्यालये आपणा आचार्य भगवंतोधर्मगुरुओ तथा विद्वान श्रावकोनी धर्मपिपासा संतोषाय तेमज धर्मज्ञानना ऊंडाणनो अभ्यास शकय बने ते माटे जैन धर्मना आगमसूत्रोनुं प्रकाशन शरू कर्यु. जैन धर्मना 24मा तीर्थंकर भगवान श्री महावीरस्वामीना उपदेशोनो संग्रह एटले आगमसूत्रो, आपणा आगमसूत्रोनो तलस्पर्शी अभ्यास जैन धर्मनुं शुद्ध स्वरूप बतावे छे अने तेनुं आचरण मोक्षमार्गनुं pre2क बने छे. आगम ग्रंथमाळाना मुख्य प्रेरण आगम प्रभाकर श्रुतशील-वारिधि दिवंगत मुनिराज पूज्यश्री पुण्यविजयजी महाराज साहेबे ज्योतिषकदंडक ग्रंथनी प्राकृत भाषामां रचायेली संक्षिप्त वृत्ति (टिप्पनक)ने संशोधित करेली छे. आ कार्य पूर्ण कर्या पछी एकाद वर्षना अंतरे तेओश्री काळधर्म पाम्या. आगम ग्रंथमाळाना मार्गदर्शक काळधर्म पामतां आगम-प्रकाशननी प्रवृत्तिमां ओट आवशे, शून्यावकाश सर्जाशे एवी अमोने दहेशत हती परंतु समग्र भारतीय दर्शनोना तथा जैन आगम ग्रंथमाळाना मर्मरूप विद्वर्य पूज्यपाद मुनिराज श्री जंबूविजयजी महाराज साहेबे बाकी रहेलां कार्योने आगळ धपाववानी अमारी विनंती स्वीकारी ए अमारां अहोभाग्य छे. जैन आगम-सूत्रोना 18(1) मणकारूपे "अनुयोगद्वार सूत्र" - प्रथम भाग हजु गया वर्षे ज प्रकाशित थयेल छे. हवे अमो "अनुयोगद्वार सूत्र" भाग -2 प्रकाशित करतां आनंद अने हर्षनी लागणी अनुभवीए छीए. आशा छे के आ ग्रंथो श्री गुरुदेवो अने आपणा समाजना सुश्रावक/श्राविकाने जैन धर्मना तलस्पर्शी अभ्यासमां खूबज मददरूप थशे. अनुयोगद्वार सूत्रम् आगमोने अने तेनी व्याख्याने समजवामां चावी रूप छे. श्रुतभक्तिना क्षेत्रे आंतरराष्ट्रीय ख्याति अपावे एवां आ संगीन अने अनुमोदनीय आगमसूत्रोना संशोधन अने प्रकाशन माटे "श्री महावीर जैन विद्यालय जिनागम प्रकाशन TrasTa"nI खास रचना करवामां आवी छे जेना हालना ट्रस्टीओ नीचे मुजब छे. 1. श्री प्राणलाल कानजीभाई दोशी 2. श्री श्रीकांतभाई एस. वसा 3. श्री चंदुलाल भाईचंद शाह 4. श्री अशोकभाई कांतिलाल कोरा 5. श्री नवनीतभाई खीमचंद डगली श्री महावीर जैन विद्यालये अत्यार सुधीमां नीचे मजुबनां 8 आगम सूत्रोना 14 ग्रंथोनुं प्रकाशन करेल छे. ग्रथांक 1 नंदित्तं अणुओगद्दाराई ग्रथांक 2 (?) आयरंगसुत्त्त: संपादक : पुण्यविजयो मुनिः संपादक : जम्बूविजयो मुनिः किंमत रु. 40.00 40.00 Page #19 -------------------------------------------------------------------------- ________________ 40.00 ग्रथांक 2 (2) सूयगडंगसुत्तं संपादक : जम्बूविजयो मुनिः ग्रथांक 3 ठाणंगसुत्तं समवायंगसुत्तं संपादक : जम्बूविजयो मुनिः 220.00 प्रथा छे (2) वियारपछत्तिसुत्त मा संपादक : पं.बेचरदास जीवराज दोशी । 40.00 ग्रथांक 4 (2) वियाहपण्णत्तिसुत्तं भाग-2 संपादक : पं.बेचरदास जीवराज दोशी । 40.00 ग्रथांक 4 (3) वियाहपण्णत्तिसुत्तं भाग-3 संपादक : पं.बेचरदास जीवराज दोशी । 40.00 ग्रथांक 9 (1) पण्णवण्णासुत्तं भाग-1 संपादक : पुण्यविजयो मुनिः rU0.00 ग्रथांक 9 (2) पण्णवण्णासुत्तं भाग-2 संपादक : पुण्यविजयो मुनिः 30.00 ग्रथांक 15 दसवेयालियसुत्तं, उत्तरज्झयण्णाइं, आवस्सयसुत्तं च संपादक : पुण्यविजयो मुनिः 60,00 ग्रथांक 17 (1) par3अण्णयसुत्ताई भाग-1 संपादक : पुण्यविजयो मुनिः 80.00 ग्रथांक 17 (2) पइण्णयसुत्ताई भाग-2 संपादक : पुण्यविजयो मुनिः 80.00 ग्रथांक 17 (3) पइण्णयसुत्ताई भाग-3 संपादक : पुण्यविजयो मुनि: 60.00 ग्रथांक 5 णायाधम्मकहाओ संपादक : जम्बूविजयो मुनिः 125.00 श्रुतज्ञान प्रेरित जिनागम संशोधन कार्य अने भारतना जुदा जुदा स्थळोना ज्ञानभंडारोनी सामग्रीनो उपयोग करवा देवा माटे सहायरूप थया छे तेवा कार्यकरोनो तथा आ कार्यमां प्रत्यक्ष अने परोक्षरूपे सहायरूप थनार महानुभवोनो अंतःकरण पूर्वक आभार मानीए छीए. आगम ग्रंथ "अनुयोगद्वार सूत्रम् भाग-2"नुं प्रकाशन पू. आचार्य भगवंतोने तथा तेमना शिष्य वंदने जैन धर्मना श्रद्धावान श्रावकोने तेमज जैन धर्मना संशोधनमां रस धरावनार अभ्यासुओने जैन धर्मना उंडा अभ्यास माटे उपयोगी थई पडशे एवी आशा साथे विरमीए छीए. आ ट्रस्टना अन्वेषको तरीके सेवा अर्पवा badala . vipina enDa ke cArTarDa ekAunTanTasanA आभारी छीए. आ दळदार ग्रंथनी छपाई चीवटपूर्वक, खंतथी सुघडता पूर्वक करवा बदल ईमप्रिन्ट पेकेजींग एन्ड प्रिन्टींग प्रेसना अमो आभारी छीए. जैन आगम ग्रंथमाळाना कार्यने वेग आपवानी भावना साथे अमे आ ग्रंथ प्रकाशित करीने धन्यता अनुभवीए छीए. श्री महावीर जैन विद्यालय ओगष्ट क्रांति मार्ग, मुंबई-36 ता. 25-4-2000 खांतिलाल गोकळदास शाह श्रीकांत एस. वसा सुबोधरत्न चीमनलाल गारडी मानद् मंत्रीओ Page #20 -------------------------------------------------------------------------- ________________ पूज्यपादआचार्यदेवश्री विजयसिद्धिसूरीश्वरजी (बापजी) महाराजनुं संक्षिप्त जीवनचरित्र 'बाह्य-अत्यंतर तपना सतत आराधक, कीर्तिकामनाथी अलिप्त वयोवृद्ध सूरीश्वरजी पू. बापजी महाराज (जीवनकाल - विक्रमसंवत् 1911 श्रावण सुदि 15 थी विक्रमस. 2015 भादरवा विद 14 सुधी) (लेखक : रतिलाल दीपचंद देसाई, जैन पत्र, भावनगर, ता. 17-10-59) विक्रमनी वीसमी अने एकवीसमी सदीमां दर्शन, ज्ञान अने चारित्रनुं आराधन करनार जे मुनिवरो अने आचार्यो थई गया, एमां सौथी वयोवृद्ध गणी शकाय एवा पू. A.zrI विजयसिद्धिसूरीश्वरजी महाराज थोडा दिवसो पहेलां ज काळधर्म पाम्या, एटले एमनो टूंक परिचय अहीं आपवो ईष्ट छे. पंचम गणधर श्रीसुधर्मास्वामिजी शतवर्षायु हता. ए रीते जेमणे शतं नीव शवः ए उक्ति प्रमाणे एक सो के तेथी वधु वर्षनुं आयुष्य भोगव्युं होय एवा केटलाक पूर्वाचार्यों के युगप्रधानो आपणे त्यां थई गया; जेमके आर्य प्रभवस्वामिजी 105 वर्ष, आर्य धर्मघोषसूरिजी 101 वर्ष, आर्य महागिरिजी अने आर्य सुहस्तिसूरिजी वगेरे 100 वर्ष, श्री भद्रगुप्तसूरिजी 105 वर्ष, श्री वज्रसेनसूरिजी 128 वर्ष, श्री नागहस्तिसूरिजी 116 वर्ष, श्री रेवतिमित्रसूरीजी 1089 वर्ष, श्री सिंहसूरिजी 116 वर्ष, श्री नागार्जुन 111 वर्ष, आर्य भूतदिन्नसूरि 119 वर्ष, श्री जिनभद्रगणि क्षमाश्रमण 104 वर्ष, वाचकप्रवर श्री उमास्वातिजी 110 वर्ष अने श्री विनयमित्रसूरि 115 वर्ष vagere vagere. eja रीते उपर जणावेला श्रमणोमां एवा पण छे के जेमनो दीक्षापर्याय चार वीशी करतांय लांबो हतो. जेवा के आर्य सुंदिल अने श्री रेवतिमित्रसूरिजी 84 वर्ष, आर्यधर्मसूरिजी 84 के 88 वर्ष, श्री वजस्वामिजी 80 वर्ष, श्री वज्रसेनसूरिजी 119 वर्ष, श्री नागहस्तिसूरिजी 97 वर्ष, श्री रेवतिमित्र 89 वर्ष, श्री सिंहसूरिजी 98 वर्ष, श्री नागार्जुन 97 वर्ष, आर्य भूतदिन्नसूरिजी 101 वर्ष, श्री धर्मघोषसूरिजी 93 वर्ष अने श्री विनयमित्रसूरि 105 वर्ष vagere vagere. svargastha आचार्य महाराज पण पांच वीशी करतां लांबा आयुष्यने धरावनार अने चार वीशी करतां वधारे समय सुधी दीक्षापर्यायने धारण करनार आवा बधा वयोवृद्ध अने चारित्रवृद्ध पूर्व पुरूषोनी हरोळमां ज बेसी शके एवा पुरुष हता; अने एमनी उग्र अने दीर्घ अविच्छिन्न तपस्यानो विचार करतां तो कदाच एम ज कही शकाय के 105 वर्षनी अतिवृद्ध उमरे पण, जीवननी अंतिम घडी सुधी पोतानी तपस्याने साचवी राखनार तेओ खरेखर, अद्वितीय आचार्य हशे. आचार्य महाराजनो जन्म वि.सं.1911 श्रावण सुदि 15 ना रक्षाबंधनना पर्वदिने एमना मोसाळ वळादमां थयो हतो, एमनुं पोतानुं वतन अमदावादमां-खेतरपाळनी पोळमां. अत्यारे पण एमना कुटुंबीओ त्यां रहे छे. एम कहेवाय छे के आ पोळनी नजीकमांथी छेक भद्रनो किल्लो अने एनो टावर ते काळे देखी शकातां हतां; एना उपरथी समजी शकाय एम छे के ते वखते अमदावाद शहेर केवुं हशे ? Page #21 -------------------------------------------------------------------------- ________________ 2 पूज्यपादआचार्यदेवश्री विजयसिद्धिसूरीश्वरजी (बापजी) महाराजनुं संक्षिप्त जीवनचरित्र एमना पिताश्रीनुं नाम मनसुखलाल; मातुश्रीनुं नाम उजमबाई, बंने धर्मपरायाण अने पोतानां संतानोमां सारा संस्कार पडे एवी लागणी राखनारां. एमने छ पुत्रो अने एक पुत्री. एमां आचार्य महाराज सौथी नाना पुत्र. एमनुं नाम चुनीलाल. चुनीलाले अभ्यास पूरो कर्यो अने पिता तथा भाईओना काममां तेओ मददगार थवा लाग्या. कोई पण काममां एमनी नजर पण एवी पहोंचे अने काम करवानी खंत पण एटली. जे जे काम करवा ले एमां पूरेपूरो जीव पण एवो परोवी दे के ते काममां धारी सफळता मळ्या वगर न रहे. कोईने पण वहाला थई पडवानो सारामां सारो कीमियो ते कामगरापणुं. जे कामचोर न होय एने लोको होंशे होंशे बोलावे अने चाहे. चुनीलाल पण आखा कुटुंबमां प्रिय थई पडेला. जेने कंई पण काम होय ए तरत ज चुनीलालने संभारे अने चुनीलाल पण ए माटे खडे page तैयार रहे. पण आमां नवाईनी वात ए हती के चुनीलाल कोई पण काममां आवा ओतप्रोत बनी जाय, पण एमनो अंतरंग रस तो वैराग्यनो ज. घरनुं अने बहारनुं बधुं य काम करे, पण रहे सदा जळकमळनी जेम निर्लेप ज. काम पार पाडवामां एमनी निष्ठा पूरवार थती अने एनाथी अलिप्त रहेवामां एमनी वैराग्यवृत्ति जणाई आवती. आ रीते एमना जीवनमां कार्यनिष्ठा अने वैराग्य भावनानी फूलगुंथणी थई हती. परिणामे कोई पण कार्य कर्यानुं न तो एमने अभिमान थतुं के न तो कोईनी प्रशंसा सांभळीने तेओ फूलाई जता. मनने समतानो पाठ जाणे एमणे घरमांथी ज शीखववा मांड्यो हतो. मन आडुं अवळुं जवा मागे तो अंतरमां बेठेलो वैराग्य एने सीधे मार्गे राखे. नानपणमां एमणे अमदावादनी विद्याशाळामां श्री सुबाजी रवचंद जेचंदनी पासे धार्मिक अभ्यास करेलो. श्री सुबाजी भारे धर्मप्रेमी अने सारा श्रोता लेखाता. ए लगभग 300 विद्यार्थीओने धार्मिक शीखवता अने धार्मिक संस्कार दढ करावता. चुनीलालनी धर्मश्रद्धामां सुबाजीना शिक्षणनो पण नोंधपात्र हिस्सो हतो. - चुनीलाल 18-20 वर्षनी उमरना थया अने सौनां माता-पितानी जेम, एमनां मातापिताने पण एमना लग्नना लहावा लेवाना मनोरथ थवा लाग्या. पण चुनीलालनो आत्मा तो वैराग्यनो चाहक हतो. एटले एमनुं मन सहज रीते लग्ननी दिशामां केवी रीते वळे? मातापिता अने कुटुंबीओने संसार खपतो हतो; वैरागी पुत्रने संयमनी तालावेली लागी हती; ए बेनो निकाल कोण लावे ? यौवनमां डग मांडती वीसेक वर्षनी वये आ प्रश्न उग्र बन्यो. वडीलो कहे परणाव्या वगर रहीए नहीं; पुत्र कहे हुं परणुं नहीं. छेवटे माता-पितानी आज्ञाने विनीत चुनीलाले शिरोधार्य करी अने अमदावादमां ज आकाशेठना कुवानी पोळमां रहेता खरीदिया कुटुम्बनां चन्दनप्लेन साथे तेमनां लग्न थयां. चंदनबहेन चुनीलाल करतां फक्त छ महिने ज मोटां हतां; ए पण खूब धर्मप्रेमी. लग्न तो कर्युं, पण अंतरनो वैराग्य दूर न थयो. बे-त्रण वर्षनुं गृहस्थ जीवन भोगव्युं न भोगव्युं अने वळी पाछी वैराग्यनी भावना तीव्र बनी गई. ए तेवीस वर्षनी भरयुवान वये चुनीलाले तो निश्चय ज करी लीधो ke have to संयम लीधे ज छूटको. Page #22 -------------------------------------------------------------------------- ________________ पूज्यपादआचार्यदेवश्री विजयसिद्धिसूरीश्वरजी (बापजी) महाराजनुं संक्षिप्त जीवनचरित्र 3 फरी पाछो घरमां संसार अने वैराग्य वच्चेनो गजग्राह शरू थयो, माता पिता अने अन्य कुटुंबीओए खूब विरोध कर्यो. आम दीक्षा le to पत्नी चंदनबहेननी शी स्थिति थाय ? कामगरा चुनीलाल उपर मोटाभाईने खूब हेत. एमने तो चुनीलाल चाल्या जाय तो पोतानी एक भुजा कपाई जवा जेवुं दुःख थाय. एटले आ विरोधमां ए सौथी मोखरे हता. पण चुनीलाल आ वखते पाको निश्चय करी चूक्या हता. एमनो आग्रह पण कुटुंबीओना आग्रहथी चढी जाय एवो हतो. कुटुंबीओए अने बीजाओए चुनीलालने बहु बहु समजाव्या, धाकधमकी पण आपी, पण चुनीलाल कोई रीते मान्या नहीं. eka divase to पोतानी मेळे मस्तकनुं मुंडन करावीने एमणे साधुवेष पण पहेरी लीधो! कुटुंबीओ सामे थया तो त्रण दिवस लगी भूख्या-तरस्या एक ओरडामां भराई रहेवानुं एमणे मंजूर राख्युं, पण पोतानो निर्णय न छोड्यो, छेवटे सौने थयुं के आ वैरागी आत्मा हवे कोई रीते घरमां रहेशे नहीं. लग्न प्रसंगे माता-पितानो आग्रह सफळ थयो हतो, तो आ वखते चुनीलालनो निर्णय सौने मंजूर राखवो पड्यो हतो. आ रीते चुनीलाले पोतानी अणनम संकल्प शक्तिनो सौने परिचय कराव्यो. आ संकल्पबळ एमना समग्र जीवनमां अंत सुधी व्यापी रह्युं हतुं. पण कुटुंबनो आवो सज्जड विरोध होय त्यां कोण साधु दीक्षा आपवा तैयार थाय ? एटले पोतानी मेळे साधु वेश पहेरीने चुनीलाल झांपडानी पोळना उपाश्रयमां रह्या अने छेवटे जंगम युगप्रधान समा ते काळना महाप्रभावक अने परम साधुपुरुष श्रीमणिविजयजी दादाए एमने लवारनी पोळमां संघनी हाजरीमां भागवती दीक्षा आपी. ते यादगार दिवस वि.सं. 1934 ना जेठ वदि बीज, ते दिवसे चुनीलाल मुनीश्री सिद्धिविजयजी बनी गया. पू. मणिविजयजी दादाना ए सौथी नाना शिष्य. ते वर्षनुं चोमासुं सिद्धिविज्यजीए पोताना गुरू मणिविज्यजी दादानी साथे अमदावादमां ज कर्युं. परंतु चोमासुं पूरुं थयुं, एटलामां रादरमां मुनिश्री रत्नसागरजी बीमार थई गयाना खबर आव्या. मणिविजयजी दादा हता तो मात्र पंन्यास ज; पण आखा संघनुं हित एमना हैये वसेलुं, अने सौ कोईनी चिंता ए कर्या करता. रत्नसागरजीनी मांदगीना समाचारथी दादा चिंतामां पडी गया; पण मात्र चिंता करीने के मोढानी सहानुभूति दर्शावीने बेसी रहे एवा ए पुरुष न हता. एमणे तरत ज मुनिश्री सिद्धिविज्यजीने सुरत पहोंचीने मुनिश्री रत्नसागरजीनी सेवामां हाजर थई जवानी आज्ञा फरमावी. मुनि सिद्धिविजयजी ताजा ज दीक्षित, गुरू उपर एमने अपार प्रीति; अने गुरूसेवानी पूरेपूरी तमन्ना. वळी मणिविजयजी दादानी उंमर पण 82-83 वर्षनी; अने वृद्धावस्थाने कारणे एमनी कायानो डुंगर पण क्यारेक क्यारेक डोलतो लागतो हतो. आ परिस्थितिमां मु. सिद्धिविजयजीनुं मन गुरूजीना सांनिध्यनो त्याग करवा कोई रीते न माने. पण गुरूनी आज्ञा थई, त्यां तो छेवटे आज्ञा गुरुमविवारीया अथवा गुणोना नीयमी, मानीने एने माथे चढाववी ज रही. मुनि सिद्धिविजयजी सत्वरे सुरत श्रीरत्नसागरजीनी सेवामां पहोंची गया अने ए चोमासुं सुरत पासे Page #23 -------------------------------------------------------------------------- ________________ 4 पूज्यपादआचार्यदेवश्री विजयसिद्धिसूरीश्वरजी (बापजी) महाराजनुं संक्षिप्त जीवनचरित्र रांदेरमां कर्युं. भाग्ययोगे ए चोमासामां ज (आसो सुदि 8 मे) पू. मणिविजय दादा अमदावादमां स्वर्गवासी थया; अने मुठ सिद्धिविजयजीना मनमां गुरूजीनो अंतिम वियोग, गुरू गौतमनी जेम अपार वेदना जगावी गयो. एमनी गुरूसेवानी भावना अधूरी ज रही गई. आम छतां अमदावादना चातुर्मास दरम्यान, दीक्षा पछीना छ एक मास जेटला टूंका गाळामां, एमणे गुरूजीनी एवी साचा दिलथी सेवा करी हती के आखी जिंदगी चाले एवा गुरूना आशीर्वाद मळी चूक्या हता अने मुनि सिद्धिविजयजीनुं शिष्यपणुं सफळ थयुं हतुं. श्री रत्नसागरजी महाराज कंईक आकरा स्वभावना अने एमां लांबा वखतनी बिमारी; छतां मु सिद्धिविजयजीए समभाव अने शांतिपूर्वक सेवा करीने एमनुं दिल जीती लीधेलुं. ते एटले सुधी के, पछी कोई कांई वात करवा आवतुं तो रत्नसागरजी महाराज एमने मु. सिद्धिविजय पासे ज मोकली आपता. आ रीते एमणे रत्नसागरजी मु.नी आठ वर्ष सुधी खडे page सेवा करी अने तेओ एक आदर्श वैयावच्च करनार लेखाया. वळी सिद्धिविजयजी सुरतमां हता ए दरम्यान त्यांना बीजा कोई उपाश्रयमां एक खरतरगच्छना मुनि बिमार पडी गया. महाराजश्रीने आ वातनी खबर पडी, एटले पछी एमनो वैयावच्चप्रिय आत्मा निष्क्रिय केम रहे ? मु. सिद्धिविजयजीए एमनी सेवानुं कार्य पण उपाडी लीधुं. ए रोज सवारे व्याख्यान वांचे; पछी पेला खरतरगच्छनी मुनि पासे जाय, एमनी सेवा करे; एमने गोचरी वगेरे लावी आपे, अने पछी उपाश्रये पाछा आवीने खरे बपोरे एकासणुं करे, केवुं उग्र तपश्चरण! पू मणिविज्यजी दादा पोतानी वृद्ध उंमर छतां नवदीक्षित मुनि सिद्धिविजयजीने सुरत रत्नसागरजीनी सेवा करवा माटे रवाना करे अने मु. सिद्धिविजयजी पोतानी अनेक जवाबदारीओ छतां एक खरतरगच्छना बीमार मुनिनी सेवा करवानुं स्वीकारे, ए बीना एटलुं बताववाने बस थवी जोईए के ते काळे साधुसमुदायनां मन केवां भद्रपरिणामी अने एकबीजाना सुखे सुखी-दुःखे दुःखी थवानी भावनाथी सुवासित हतां. सुरतमां महाराजश्रीनी प्रेरणाथी एक पाठशाळा स्थापवानुं नक्की थयुं, तो एमणे एनी साथे सद्दगत मु. श्री रत्नसागरजीनुं नाम जोड्युं अने ए रीते पोतानी निष्कामवृत्ति अने कीर्तिनी लोलुपतानो अभाव प्रत्यक्ष बतावी आप्यां. सुरतमां रह्या ते दरम्यान मु. सिद्धिविज्यजी पू. आत्मारामजी महाराजना संपर्कमां आव्या अने एमनी पासे सूत्रसिद्धांतनो, खास करीने उत्तराध्ययन सूत्रनो अभ्यास कर्यो. बन्ने वच्चे खूब प्रीति हती अने आत्मीयतानो संबंध हतो. पू. आत्मारामजी महाराज तो एमने 'छोटा चाचा' कहीने बोलावता. मु सिद्धिविजयजीने अभ्यासनी खूब तालावेली. ए माटे ए गमे तेवी महेनत करवानुं अने गमे ते कष्ट सहन करवानुं य न चूके. एकवार तेओ छाणीमां रहेला. ते काळे वडोदरा राज्यना राजाराम शास्त्री संस्कृतना मोटा विद्वान लेखाय. सिद्धिविजयजीने थयुं, आवा पंडित पासे काव्य अने न्यायनो अभ्यास करवानुं मळे तो केवुं सारुं ! पण रहेवुं छाणीमां अने भणवुं वडोदरामां, ए केम बने ? Page #24 -------------------------------------------------------------------------- ________________ पूज्यपादआचार्यदेवश्री विजयसिद्धिसूरीश्वरजी (बापजी) महाराजनुं संक्षिप्त जीवनचरित्र 5 रोज छ माईल जवुं अने छ माईल आववुं. बार माईलनी मजल करवी अने साधुजीवननी क्रियाओ साथे अध्ययन पण करवुं. पण मुनि सिद्धिविजयजीनुं संकल्पबळ अजेय किल्ला जेवुं हतुं. एमणे सवारे छाणीथी वडोदरा जवानुं, वडोदरामां पंडितजीनी सगवड मुजब अध्ययन करवानुं अने रोज छाणी पाछा आववानुं - ए कम महिनाओ सुधी चालु राख्यो. सुरत शहेर महाराजश्रीनुं खूब रागी. वि.सं. 1957 नी सालमां भारे उत्सवपूर्वक एमने सुरतमां पू.पं. श्री चतुरविजयजीना हस्ते पंन्यास पदवी आपवामां आवी. आ वखते पंदर हजार जेटली जैनोनी मेदनी एकत्र थई हती, जेमां दूर दूरना शहेरोना जैन आगेवानो पण आव्या हता. एक महिना सुधी आ उत्सव निमित्ते जमणवारो थया हता अने ते समये एक लाख रूपियानुं खर्च थयुं हतुं. जे आजे पांच लाख जेटलुं गणाय. एमनो कंठ खूब मधुर, भलभलाने मोही ले एवो. एमनुं व्याख्यान पण एवुं ज आकर्षक. एमनी वाणी सांभळी सौ राजी राजी थई जाय. वि.सं. 1975 नी सालमां वसंतपंचमीना दिवसे महेसाणामां एमने आचार्य पदवी आपवामां आवी हती. ज्ञानोपासना तो जाणे एमना जीवननुं अंग ज बनी गई हती. एक बाजु उग्र अने दीर्घ तपस्या अने बीजी बाजु सतत ज्ञान साधना. बाह्य अने अत्यंतर तपनो एक ज जीवनमां आटलो सुमेळ विरल गणाय. प्राचीन धर्मपुस्तको हाथे लखाववां ए एमनी प्रियमां प्रिय प्रवृत्ति. गामपरगामना अनेक लहि आओ पासे आवां पुस्तको लखावे अने ए लखाई रह्या पछी एकधारा पीठफलकना आधार वगर, कलाकोना कलाको सुधी बेसीने प्राचीन मूळ प्रतोना आधारे एनुं संशोधन करे. एमां कलाको वीती जाय तोये ए न थाके, के न कंटाळे. प्रतो लखवा-सुधारवानां साधनो कलम, शाही, हडताल, वगेरे एमनी पासे पड्यां ज होय. आ माटे एक ऊंची खास घोडी करावेली, ते आजे पण बापजी महाराजनी ज्ञानसेवानी साख पूरे छे. शास्त्रसंशोधननुं आ कार्य छेक 90 वर्षनी उमर सुधी, आंखोए काम आप्युं त्यां सुधी, तेओ अविरतपणे करता रह्या. आ ज रीते एमणे जप, ध्यान अने योगनो (हठ योगनो) पण अभ्यास करेलो. कदाच एम कही शकाय के एमनुं स्वाथ्य आटलुं सारुरुं हतुं, एमां हठयोगनो पण कंईक हिस्सो हशे. ज्यारे शास्त्रसंशोधननुं काम थई शके एम न होय त्यारे तेओ पोताना मनने जप के ध्यानना मार्गे वाळी लेता. वळी उग्र अने दीर्ध तपस्याने माटे तो बापजीनुं जीवन एक आदर्श समुं थई गयुं हतुं. 1957 नी सालथी तेओ चोमासामां हंमेशां एकांतरे उपवासनुं चोमासी तप करता हता अने बहोंतेर वर्षनी उंमरथी ते छेक अंत समय सुधी 33 वर्ष लगी एमणे एकांतरे उपवासनुं वार्षिक तप सतत चालु राख्युं हतुं. आमां क्यारेक बे के त्रण उपवास पण करवा पडता अने क्यारेक 105 डीग्री जेटलो ताव आवी जतो तो पण ए तपमां भंग न थतो. एमनुं आयंबिल पण अस्वाद व्रतना नमुनारूप थतुं. mULe to AMbelanI vastuo ja स्वाद वगरनी अने लूखी-सुकी होय. Page #25 -------------------------------------------------------------------------- ________________ 6 पूज्यपादआचार्यदेवश्री विजयसिद्धिसूरीश्वरजी (बापजी) महाराजनुं संक्षिप्त जीवनचरित्र आटला उग्र अने दीर्घ तपस्वी छतां तेओ कदी कोधने वश नहोता थता. हंमेशा समताभाव धारण करता हता ए वात एमना तपस्वी जीवन प्रत्ये विशेष आदर उत्पन्न करे एवी छे. बहु नाराज थता त्यारे तेओ दुःख साथे मात्र आटलुं ज कहेता : 'हत, तारुं भलुं थाय !" पण समता अने लागणीथी भरेला आटला शब्दो पण कोईनी लागणीने स्पर्शी जवा बस थई पडता. एमनो एक मुद्रालेख हतो के मनने जराय नवरुं पडवा न देवुं, के जेथी ए नख्खोद वाळवानुं तोफान करी बेसे. एमनी तप, जप, ध्यान, स्वाध्याय अने योगनी बधीय प्रवृत्तिओ पाछळ आ आत्मजागृति ज सतत काम करती रही छे. आवी अप्रमत्ततानो पाठ शीखवानी बहु जरूर लेखाय. एमना हाथे अनेक प्रतिष्ठाओ अने अंजनशलाकाओ थई छे अने भाई-बहेनोनी दीक्षाओ तो एमना हाथे सेंकडोनी संख्यामां थई छे. आम छथी एमनो पोतानो शिष्य समुदाय चालीशेक साधुओनो ज छे, ए बीना एम बतावे छे के तेओ शिष्यमोहमां फसाया न हता. एमने तो फक्त एटलाथी ज संतोष अने आनंद थतो के अमुक भाई के बहेनने धर्मबोध थयो छे, भले पछी ए गमे तेनां शिष्य-शिष्या बने. शिष्य माटेनी आवी निरीहवृत्ति साचे ज विरल गणाय. शिष्यो प्रत्ये वात्सल्य पण एमने बहु. जे कोईने अभ्यास karavo hoya, ene mATe joItI बधी ज सगवडनी चिंता तेओ राखे. पोताना जीवनने तो ए पूर्ण स्वाश्रयी राखवा ज प्रयत्न करता. बने तेटली बीजानी ओछी सेवा लेवी पडे, ए रीते एमणे एमना जीवनने केळव्युं हतुं. पोताना गुरूने ए कदी पण न विसरी शकता. 1959 नी सालमां साणंदमां पू. मणिविजयजी दादानी मूर्तिनी प्रतिष्ठा थई अने पू. बापजी ते वखते न जई शक्या तो छेवटे बिमारी अने सखत ताप होवा छतां विहार करीने साणंद जईने गुरूपूर्तिनां दर्शन कर्या त्यारे ज एमने संतोष थयो. अने एक अजब वात तो जुओ; वीशेक वर्ष पहेलांनी आ वात छे. अमदावादना राजमार्ग उपर एक वयोवृद्ध साधु, बाळक पा-पा डगली मांडे एम, थोडुं थोडुं चालवानो प्रयत्न करी रह्या छे. एमना दीलमां 85 वर्षनी जेईफ उमरे गिरनार अने शत्रुंजयना पहाडो चढीने त्यां बिराजता देवाधिदेवनां दर्शन करवाना कोड जागे छे. ए पू. बापजी, ए उमरे धीमी धीमी मजल कापीने, डोळीनी मदद लीधा वगर, ए बन्ने गिरिराजोनी यात्रा करीने पाछा फर्या. कोईए पालीताणामां चोमासुं करवानुं सूचन कर्युं तो, आटली उंमरे गिरिराजनी स्पर्शना मुश्केल अने तीर्थभूमिनी निरर्थक आशातना थाय, ए माटे एमणे एनो ईन्कार कर्यो. आटली वृद्ध उंमरे आटली जागृति सौ कोईने नमन करवा प्रेरे एवी छे. एमनी दीक्षा बाद पांचेक वर्षे एमनां पत्नी, सासु अने साळाए पण दीक्षा लीधी हती. एमनां पत्नीनुं नाम चंदन श्रीजी राख्युं हतुं. तेओनो पण आजे त्रणसो जेटलो साध्वीपरिवार छे. वखतने साचववामां पण बापजी पूरा खबरदार, नक्की समये निर्णत काम थवुं ज जोईए. क्यांक पूजामां जवानुं होय, अने सामो वखतसर तेडवा न आवे तो, आचार्य होवा छतां तेओ वखतसर Page #26 -------------------------------------------------------------------------- ________________ पूज्यपादआचार्यदेवश्री विजयसिद्धिसूरीश्वरजी (बापजी) महाराजनुं संक्षिप्त जीवनचरित्र 7 रवाना थई ज गया होय. आत्मसाधकने काळक्षेप करवो केम पालवे ? में पू. बापजीना समुदायना जाणीता विद्वान श्री जंबूविजयजी महाराज तथा अन्य मुनिराज पासे एमनुं चरित्र होय तो तेनी मागणी करी; तो मने कहेवामां आव्युं के ऽपू. मणिविजयजी दादाना जीवनचरित्रमां बापजीना जीवन संबंधी केटलीक माहीती बे पानामां आपवामां आवी छे, ते सिवाय बीजुं कंई साहित्य अमारी पासे नथी." आ सांभळीने बापजीनी कीर्ति प्रत्येनी निष्कामतानी मन उपर भारे असर थई. आपणा प्राचीन ज्योतिर्धर महापुरुषोए पोताना जीवननी हकीकतो साचवी न राखी, ए सामे आजना ईतिहासकारोनी भारे फरियाद छे. पण जे आत्मसाधना माटे नीकळ्या होय ते पोतानी कीर्तिने साचववानी शी खेवना करे? तेओ तो पोतानी जातने नामनाथी दूर राखवामां ज कृतार्थता मानता होय छे. पू. बापजी महाराज आवा ज एक कीर्तिना निष्कामी पुरुष हता. पू. बापजी to have चाल्या गया छे, पण एमना अनेक सद्गुणो आपणने आपता गया छे एमानां बने तेटला सद्गुणोना स्वीकारमां ज एमनुं साचुं स्मरण रहेलुं छे. कीर्तिनी कामनाथी मुक्त एवा वयोवृद्ध अने तपोवृद्ध बापजी महाराजना आत्माने वारंवार भावपूर्वक वंदना करीए." - रतिलाल दीपचंद देसाई अंतिम चोमासुं अने स्वर्गवास सूर्यास्त पहेलां खंतीलो वेपारी दुकान समेटे तेम सं. 2015 ना चातुर्मासमां पू. बापजी प्रवृत्तिमांथी निवृत्ति तरफ ढळ्या. अनादि अभ्यासथी जीवने प्रवृत्ति दुष्कर नथी, निवृत्तिमां मनने वश करवुं पडे छे, तेथी संतो ज निवृत्तिने वरी शके छे. - पूर्व संकेतनी जेम तेओना निश्रावर्ती सर्व साधुओ पण आ वर्षे अमदावादमां चोमासुं हता. चोमासाना प्रारंभमां त्रणसो भावुकोने नवकारना तपमां जोड्या, पछी बारसो जेटला आत्माओने एक दिवसमां सवाकोडनो अरिहंत पदनो जप कराव्यो, पर्युषण पहेलां छठ अठम करी लीधा, पुनः वडाकल्पनो छठ कर्यो, प्रतिवर्षे जन्मसूत्रनुं व्याख्यान संभळावता, पण आ वर्षे विवेचनपूर्वक विस्तारथी संभळाव्युं. संवत्सरी दिवसे सवारे व्याख्यान पीठे पधारीने स्वस्थपणे बे कलाक बारसासूत्र सांभळ्युं अने सांजनुं प्रतिक्रमण पंदरसो जेटला श्रावकोनी साथे सवा त्रण कलाक स्वस्थ बेसीने कर्युं, एम छेल्ली क्षमापना करी अने करावी. जाणे "A बधुं छेल्लुं छे' एम समजी गया न होय! बापजीनी निश्रामां प्रतिक्रमण एटले शान्तिनो आनंद. दूरदूर रहेनारा भावुको खेंचाईने विद्याशाळाए आवे अने "बापजीनी निश्रामां एक प्रतिक्रमण करवाथी सघळां पाप छूटी जाय एवी श्रद्धा धरावे. एम आ वर्षे अप्रमत्ताभावे पर्युषणानी आराधना करी खूब हळवा थया. भादरवा सुद 8 थी चार दिवस सामान्य शरदी थई, पुनः दशेक दिवस सारा गया, पण अल्पाहार-अणाहारथी उत्तरोत्तर अशक्ति वधती गई. वद 11 वधारे अशक्त जणाया, पण वैद्य Page #27 -------------------------------------------------------------------------- ________________ 8 पूज्यपादआचार्यदेवश्री विजयसिद्धिसूरीश्वरजी (बापजी) महाराजनुं संक्षिप्त जीवनचरित्र डोक्टरोए तपासीने कह्युं, 'अशक्ति सिवाय कंई नथी." पुनः वद 12-13 स्वस्थ रह्या अने वदी 14 तो रडारी स्वस्थता आवी. उपवास पण चोविहारो कर्यो, सौने पच्चकखाण उच्चरावे, वातचित करे, वासक्षेप करे, पूछी वातना प्रत्युत्तरो आपे, कोई न समजी शके के आजे जरा पण अस्वस्थ छे. नित्यनियम प्रमाणे रात्रे अढी कलाक जप अने सवारनुं प्रतिक्रमण पडिलेहणादि पण सारी रीते करेलुं, एम साडा अगीआर वाग्या पछी सवा कलाक निद्रा लीधी, एक वागतां जाग्या अने प्रतिलिखित संथारामां देह छोडवानी भावना होय एम प्रतिलेखन कराव्युं. अधोवस्त्र बदल्युं, पण बेसी न शक्या तेथी सुवाड्या. बस, ए सुता ते सुता. नेत्रो मींच्या अने समाधि लीधी होय तेम मौन कर्युं. पासेना साधुओ मुंझाया अने श्रीनवकारमंत्र संभळाववा मांड्यो. पगथीयाना उपाश्रयेथी पण पू. मनोहरसूरिजी महाराज वगेरे सौ आवी गया अने थोडी मिनिटो पछी छेल्लो श्वास पूरो थयो. मुख प्रसन्न, नहि कोई विकार, न थयो कोई अवयव लांबो टूंको, डोक्टरो दोडी आव्या, पण ते पहेलां तो जीवनदीप बूझाई गयो हतो. वायुवेगे शहेरमां समाचार फेलाया अने व्यापार-रोजगार टपोटप बंध करी हजारो भावुको दोडी आव्या. कोल द्वारा बहारगाम पण चारे बाजु समाचार पहोंची गया. पछी तो दर्शनार्थे उमटेला मानवगणने पोळमां पेसवुं-नीकळवुं पण मुश्केल थयुं. रात सुधी बे लाख जेटला लोको दर्शनार्थे आव्या अने गया. वदि वा साडा नव वागतां स्मशानयात्रा काढवानुं नक्की थयुं अने ते माटे तैयारीओ चालु थई. स्मशानयात्रानुं दश्य तो जोयुं होय ते ज समजे. शेठ आणंदजी कल्याणजीनी पेढीना सर्व स्थानिक प्रतिनिधिओ वगेरे शहेरना अग्रगण्य सर्व श्रावको अने बहारगामथी आवेला भावुको सहित हजारो मानवोथी रस्ता उभराया. कोई बीमार के परदेश गयेलो ज बाकी रह्यो हशे. सौना मुख उपर निष्पक्ष भक्तिभाव अने विरहनी असीम वेदना. पचास हजार माणसोनी मेदनीमां बापजीनी पालखी समुद्रमां नाव तरे तेम तरती चाली. लाख्खो स्त्री पुरुषो आखा रस्ते मेडी माळे जाळीए अने अटारीए चढी दर्शन करी कृतार्थ थयां, कोण जैन के कोण जैनेतर ! सौने एक सरखां आकर्षण. सघळा रस्ते वाहन व्यवहार खोटवाई गयो. सरकारी पोलीस खातुं व्यवस्था माटे छेक सुधी हाजर रह्युं, पोलीस ईन्स्पेक्टरे पण पालखी उपाडीने हर्ष मान्यो, जगन्नाथजीना महंत श्री नरसिंहदासजीए पोताना आश्रमे स्मशानयात्रा रोकी, नमस्कार करी चादरनी भेट करी अने वयथी समोवडीया वृद्ध पुरुषनी विदायनुं दुःख व्यक्त कर्युं. सवा वागतां झवेरी माणेकलाल मोहोलाले अग्निसंस्कार माटे भेट आपेली नियत भूमिए पहोंच्या अने चंदनचयमां पालखी पधरावी. राणपुरना श्रावक नरोतमदास मोदीए रडती आंखे प्रथम अग्निसंस्कारनो ल्हावो लीधो. अनुक्रमे लाखो हैयांने चोधार रडतां मूकी पू. बापजीनो देह अग्निमां अदश्य थई गयो. आ बाजु विद्याशाळाए सर्व उपाश्रयोथी पू. आचार्यो, पंन्यासो तथा मुनिवरो पधार्या अने चतुर्विध संघनी मोटी हाजरीमां सौए देववंदननी क्रिया करी, "श्रीसंघने कटोकटीना समये एक योग्य आगेवाननी खोट पडी" एवा उद्दगारो उच्चारीने सौ तेओना गुणोनी प्रशंसा करीने विखराया. स्मशानयात्रानुं कार्य विधिपूर्वक पूर्ण करीने सांजे श्रावक उपाश्रये आव्या, तेओने पण मांगलिक Page #28 -------------------------------------------------------------------------- ________________ पूज्यपादआचार्यदेवश्री विजयसिद्धिसूरीश्वरजी (बापजी) महाराजनुं संक्षिप्त जीवनचरित्र संभळाव्युं, पछी तो मुंबई, पालीताणा, सुरत, खंभात वगेरे अनेक शहेरोना अने गामोना गुजरात, सौराष्ट्र, महाराष्ट्र, मद्रास, बंगाळ, पंजाब, मेवाड, मावळा वगेरे देशोमांथी विरहवेदनाना ठरावो, भक्तिनिमित्ते महोत्सवो वगेरे जणावता संख्याबंध तारो अने कागळो आववा लाग्या. अमदावादमां पण अनेक स्थळे महोत्सवो शरू थया, पूर्ण थया, अद्यापि चालु छे अने बीजा चालु थवाना निश्चय थया छे. विद्याशाळामां पण विविध रचनापूर्वकना एक मोटा महोत्सवनी तैयारी चालु थई गई छे. एम एक शताब्दीनुं साम्राज्य भोगवीने भव्य जीवोना योगक्षेमने करता परोपकारी पू. गुरूदेव चाल्या गया. संघमां खाली पडेलुं तेओनुं स्थान शासनदेवनी कृपाये पूराय अने भव्य जीवो प्रभु शासननी निर्मळ आराधना करी जीवनने धन्य करे, एज अभिलाषा. - मु. भद्रंकरविजय* आचार्यदेव श्रीमद् विजयसिद्धिसूरीश्वरजी महाराज साहेबनो उपकार अने परिचय (**लेखक-वागडदेशोद्धारक पू. आचार्यदेव श्री विजयकनकसूरीश्वरजी महाराज) पू.पा. आचार्यदेव श्रीमद् विजयसिद्धिसूरीश्वरजी महाराज साहेबना दर्शननो प्रथम लाभ सं. 1961मां भोयणी तीर्थ मुकामे शेठ शनाभाईना उजमणा वखते मल्यो. तेओश्रीनी साथे तारंगाजीनी यात्रा करी अने ए वर्षनुं चोमासुं पूज्यश्रीनुं पालीताणा थतां तेओश्रीनी साथे कर्युं. चातुर्मास पछी मागशर सु. 15 ना मारी दीक्षा थई. पू. श्री छाणी तरफ पधार्या. अमे त्यां गया अने योग करावी तेओश्रीए 1962ना महा वद 2 ना वडीदीक्षा आपी. बाद भरूचनी विनंती आवतां मने मुनिश्री धीरविजयजी तथा मुनिश्री रंगविजयजी साथे त्यां पं. शेठ अनुपचंदभाई पासे अभ्यास माटे मोकल्या, पोते ईन्दोरनी विनंति आवतां त्यां पधार्या. चोमासा पछी तेओश्रीने उज्जैनमां वंदन कर्या, 1963नुं चोमासुं तेओश्री साथे रतलाम कर्युं. रतलाममां साहेबजीए 84 दिवसनुं मौन करी सूरिमंत्रनी आराधना करी, चातुर्मास उतर्युं केशरीआजीनी यात्राए पधार्या हता. सं. 1964ना चातुर्मास पछी उमतामां दर्शन कर्या त्यांथी साहेबनी साथे भोयणीजी दर्शन करी मुनिश्री मेघविजयजी महाराज साथे अमदावाद चोमासु मोकल्या अने तेओश्रीए 1965नुं चोमासुं महेसाणा कर्युं. 1966नुं चोमासु भरूचमां थयुं त्यां तेओश्रीना हस्ते आचारांग-कल्पसूत्र-नन्दी-अनुयोगद्दारना जोग थया. सं. 1968मां तेओश्रीनी आज्ञाथी अमे मुनिश्री तिलकविजयजी तथा कल्याणविजयजी त्रणे जोग कराववा छाणी तेओश्री पासे आव्या. त्यां त्रण मुनिओनी वडी दीक्षा थई. ** * मंगळदास मगनलाल शाह साणंदवाळा (हाल-अमदावाद)e प्रकाशित करेली पुस्तिकामां आ बधुं छपायेलुं छे. तेमांथी अहीं उद्धृत करेलुं छे. जामनगरथी ता. 15-12-1959ना प्रकाशित थयेला 'श्री महावीर शासन' पत्रना pU.A.zrImadvijayasidhdhisUrIzvarajIma. स्मृति विशेषांकमांथी आ लेख तथा चातुर्मासनी यादी उद्धृत करेला che. Page #29 -------------------------------------------------------------------------- ________________ 10 पूज्यपादआचार्यदेवश्री विजयसिद्धिसूरीश्वरजी (बापजी) महाराजनुं संक्षिप्त जीवनचरित्र सं. 1975मां महेसाणामां तेओश्रीनी आचार्य पदवी वखते तेओश्रीनी आज्ञाथी अमारे जवानुं थयुं. महा सुद पना पदवी थई हती, बाद विहार करी चैत्र सु. 13ना पालीताणामां प्रवेश थयो हतो. त्यां सुयगडांग, ठाणांग, समवायांगना जोग करावी तेओश्रीए अषाड सुद 3ना भगवतीजीना जोगमां प्रवेश करावेल. सं. 1976ना कारतक वद 5 ना गणि-पन्यासपदवी तेओश्रीना हस्ते थई.ते वखते पालीताणामां तेओश्रीनी निश्रामां उपधान थयां हतां अने माळ पण तेज दिवसे हती. लोद्राणीवाला मेता रूपशीभाईने समाविजयजीना नामे मारा नामनी दीक्षा आपी हती. सं. 1985मां महा सुदमां तेओश्रीने वंदन करवा गया हता त्यारे अमोने, पंन्यासजी मनोहरविजयजी तथा पन्यास माणेकसागरजी त्रणेने तेओश्रीजीए तथा सागरजी महाराजे उपाध्याय पदवी आपी. 1988नुं चोमासुं अमदावाद पगथीयाना उपाश्रये कर्युं अने 1989 पोष वद 7ना तेओश्रीना वरद हस्ते अमोने हाजा पटेलनी पोळमां वीशा श्रीमाळी नातनी वाडीमां आचार्य पदवी आपी कनकसूरिजी तरीके जाहेर कर्या. ते चोमासामां मुनि क्षमाविजयजी, कान्तिविजयजीने महानिशीथ अने मुनि दीपविजयजीने उतराध्ययनथी अनुयोगद्वार सुधी योग वहन तेओश्रीनी निश्रामां थया. 1996नुं चोमासुं साहेबजीनी निश्रामां विद्याशाळामां कर्युं हतुं. श्रीकंचनविजयजीने कल्पसूत्रना योग कराव्या हता. 1999मां अमोने शाहपुर-अमदावाद चातुर्मास माटे मोकल्या हता, श्री कंचनविजयजीने विद्याशाळाए राखी महानिशीथना जोग कराव्या हता. सं. 2000, 206, 2009नां चोमासां अमदावादमां तेओश्रीनी निश्रामां कयां 2000मां मुनिश्री दीपविजयजीने व्याख्यान mATe be वर्ष राख्या बाद मुनि कंचनविजयजीने रोकया हता. बीजे चोमासे A. विजयरामचन्द्रसूरीजी महाराजनो विद्याशाळामां व्याख्याननो लाभ मळतां कंचनविजयजीने सोसायटीमां मोकलेल, बाद पण बे वर्ष राखेला. तेओश्रीना परिचयथी अमने तेओश्रीना अनेकाअनेक गुण जोवा मळ्या छे. तेओश्रीए उपधान ऊजमणा मुनिवरोने योगवहन आदि अनेक उपकार करेल छे. तेओश्रीना स्वर्गवासथी संघमां मोटी खोट पडी छे. तेओश्रीने अमारा कोटि वंदन हो. तेओश्रीजी शाश्वत सुख पामो एज शुभ भावना. पू.बापजी म.नी चातुर्मासनी यादी संवत स्थळ । संवत स्थळ संवत स्थळ I संवत स्थळ 1934 अमदावाद 1952-53 छाणी 1965 महेसाणा 1979-80 अमदावाद 1935 रांदेर 1954 खेरालु 1966-67 भरूच 1981 साणंद 1936-43 सुरत 1955 सुरत(?) 1968-69 छाणी 1982 वडनगर 1944. पालीताणा 1956-57 सुरत 1970-71 भरूच 1983 महेसाणा 1945 भरूच 1958 रतलाम 1972 छाणी 1984 पाटण 1946 अमदावाद । 1959 पाटडी 1973 अमदावाद 1985-86 अमदावाद 1947 पालीताणा 1960 अमदावाद[1974 महेसाणा 1987 पाटण 1948 वीरमगाम । 1961 पालीताणा 1975 पालीताणा T1988-90 अमदावाद 1949 ऊंझा 1962 1976 रामपुरा 1991 साणंद 1950 भरूच 1963 रतलाम 1977 अमदावाद 1992-93 अमदावाद 1951 वडोदरा 1964 1978 साणंद 1994 साणंद 1995-2015 अमदावाद ईन्दोर । सादडी Page #30 -------------------------------------------------------------------------- ________________ स्वर्गत आचार्य महाराजश्रीमद्विजय मेघसूरीश्र्वरजी महारानुं *संक्षिप्त छवनयरित्र (जीवनकाल-विक्रमसंवत् 1932 मागशीर्ष सुदि 8 थी विक्रम सं. 1999 आसो सुद 1) नत्वा श्रीपार्श्वशखेशं ध्यात्वा गुरुं गुणाकरम् । स्मृत्वाऽऽर्हतीं गिरां वच्मि किञ्चिद् गुरुगुणानहम् ॥ 1 ॥ जन्मभूमि - भारतभूमिनो ईतिहास अनेक उत्तम देश काळ विगेरेथी विभूषित छे. भारतभूमिना ईतिहासमां गुर्जर देशनुं स्थान पण अनेक रीते चढियातुं छे. कलिकालसर्वज्ञश्री हेमचंद्राचार्य अने जगद्गुरू श्री विजयहीरसूरिजी जेवा साधुपुरुषोने, कुमारपालादि जेवा न्यायी अने जीवदयाप्रतिपालक राजवीओने, वस्तुपाल-तेजपाल जेवा बुद्धिनिधान अनेक मंत्रीओने, अने जगडुशाह जेवा जग प्रसिद्ध अनेक दानवीरोने पकाववानुं मान गुजरातने घटे छे. ए गुजरातना दक्षिण विभागमां रांदेर नामे प्रसिद्ध शहेर छे. तापी नदीना तीरे रहेलुं रांदेर एक महान बंदर हतुं. प्राचीन भव्य छ जिनमंदिरो, विशाळ उपाश्रयो अने एवां बीजां धर्मस्थानोथी आजे पण आ नगर विभूषित छे. जे महात्मानुं जीवन आपणे जोवानुं छे. ते pU0 श्री विजय मेघसूरिजी महाराजनी पण जन्मभूमि तरीके आ रांदेर यशवंतुं छे. अनेक पुण्य पवित्र आत्माओना निवासस्थान श्री रांदेर बंदरमां जैनधर्मनां आराधक पुण्यवंत जयचंदभाई अने जमनाबाई नामे संस्कारी अने धर्मिष्ठ श्रावक-श्राविका वसतां हतां. जमनाबाईनी कुक्षिथी कमशः हीराकोर अने नंदकोर नामे बे पुत्रीनो जन्म थयो. कालक्रमे पुनः पण जमनाबाईनी कुक्षिमां एक पुण्यात्माए अवतार लीधो. विक्रमनी वीसमी सदीनुं ए बत्रीसमुं वर्ष हतुं. मृगशीर्ष मास अने सुद 8 जेवी पुण्यतिथिए जमनाबाईए उत्तमपुत्रने जन्म आप्यो. जन्मकाले मूळ नक्षत्र साथे चंद्रनो योग होवाथी शुभमुहूर्ते पुत्रनुं मूलचंद नाम स्थाप्युं. मूलचंदभाई पांच वर्षना थया त्यां तो एकाएक जयचंदशेठ कालधर्म पाम्या. श्राव जमनाबाईने सख्त आघात लाग्यो. योग्य उम्मरे मूलचंदभाईने विद्याभ्यास शरू कराव्यो. आठ वर्षनी उम्मर थई त्यां तो जमनाबाई पण काळधर्म पाम्यां. पूर्वे नहि कल्पलो एवो तेओने एकाएक माता पितानो विरह थयो. घरमां बे बहेनो अने मूलचंदभाई त्रण ज रह्यां. मातृपक्षना संबंधी तरीके तेओनां मासीबा अमथी बहेन तेओ प्रत्ये सगी माता जेटलुं वात्सल्य धरावतां हतां. तेओनी प्रेरणाथी मूलचंदभाईने तेओना (मासीना) पुत्र प्राणजीवनदास कपूरचंद पोताना * pU.A.ma.श्री विजय मनोहरसूरीश्वरजी महाराजना शिष्य पू.मु.श्री भद्रंकरविजयजी महाराजे (वर्तमानमांआ.म.श्री विजयभद्रंकरसूरीश्वरजी महाराजे) वि.सं. 2012 मां "स्वर्गत आचार्य महाराज श्रीमद्विजय मेघसूरीश्वरजी महाराजनुं जीवनचरित्र' ए नामनी लघु पुस्तिका (38 पानांनी) लखेली छे. अने ते शा.चंद्रकान्तभाई बकुभाई तरफथी प्रकाशित थयेली छे. शरूआतमां केटलाक वर्णनात्मक भाग संक्षेपीने ते ज पुस्तिकानुं लखाण अहीं अक्षरशः आपवामां आव्युं che. Page #31 -------------------------------------------------------------------------- ________________ पूज्यपादआचार्यदेवश्री विजयमेघसूरीश्वरजी महाराजनुं संक्षिप्त जीवनचरित्र वतन भगवामोर लई गया. मूलचंदभाईए आगळनो अभ्यास त्यां शरू कर्यो. ज्ञानाभ्यास अने ज्ञानदान तेओनुं जीवनध्येय बनी गयुं. भगवामोरमां सात गुजराती धोरणो पसार करी विशेष अभ्यास माटे सुरत आव्या. अने त्यां थर्डग्रेडनी (शालांत) परीक्षा आपी. त्यांथी अमदावाद I प्रेमचंद रायचंद ट्रेनिंग कोलेजमां त्रण वर्ष अभ्यास करी वीस वर्षनी उम्मरे सीनीयर थया; अर्थात् उपरी शिक्षक (हेड मास्तर) नी परीक्षामां सफळ थया. आ अभ्यास करवामां मूलचंदभाईनो उद्देश केवळ अर्थ उपार्जन करवानो ज न हतो; किन्तु न्याय मार्गे निष्पाप स्वाश्रयी जीवन जीववानो उदार आशय पण हतो. विद्यादाननी कळा तेओए हस्तगत करी हती. ए कळाए गृहस्थावस्थामां तो अनेक जीवोने उपकार कर्यो, पण साधुजीवनमां य साधु-श्रावकोने घणो उपकार कर्यो. मंदबुद्धिवाळाओने पण तेओश्री गंभीर अने तात्त्विक विषयो बहु सहेलाईथी समजावी शकता. लेखकने पण आ विषयमां तेओश्रीनो साक्षात अनुभव थयो छे, जे कदीय न भूलाय तेवो अति उपकारक छे. जे मातापिता पोतानां व्हालामां व्हालां संतानोने विद्याप्राप्ति माटे शिक्षकने सोंपे ते शिक्षकनी, विद्यार्थीए अने तेना मा-बापे मूकेला विश्वासने अंगे केटली मोटी जवाबदारी छे. ते तेओश्री साचे साच समजता हता. दीक्षानी भावना :- सुरतमां मूलचंदभाईने वि.सं. 1949 मां एटले सत्तर वर्षनी उम्मरे पूर्व मुनिराजश्री रत्नसागरजीनो पहेलो परिचय थयो. वृद्ध अने निर्मळ चारित्रवंत तेओश्रीए मूलचंदभाईना हृदयने वैराग्यना रंगथी रंगी दीधुं. अने अन्याय-अधर्मथी डरता मूलचंदभाईने साधुतानो रंग बराबर लाग्यो. श्रीमूलचंदभाई प्रथमथी ज सुयोग्य (समजदार) होवाथी गुरूपरिचयमां आवतां जड-चेतननो विवेक करी साधुताना अर्थी बन्या. 2 दीक्षानी दुर्लभता - वैराग्य थवा मात्रथी सहुथी दीक्षा लई शकाती नथी. वैरागी थया पछी तो त्यागी थता पहेलां विघ्नोनी परंपरा ऊभी थाय छे. हितस्वीपणानो दावो करनारा पण ADA आवे छे. एथी दूरना संबंधी छतां माता-पिता तुल्य स्नेह-वात्सल्य धरावनारा संबंधीओनो विरोध उठ्यो अने ईच्छा प्रबळ छतां मूलचंदभाई तत्काळ दीक्षा लई शक्या नहि. काळक्षेप करवो उचित मानी योग्य समयनी राह जोता रोकाई गया. साधुपणुं न लेवाय त्यां सुधी ज्ञान मेळववुं अने आपवुं ए ज तेओए उचित मान्युं. ज्ञानदाननुं ध्येय :- 'योग्य उम्मरे स्वाश्रयी बनवुं जोईए.' ए सिद्धांतने अनुसरी हवे पछीथी स्वोपार्जित कमाईथी निष्पाप जीवन गुजारवा माटे तेओए शिक्षकनुं जीवन पसंद कर्युं. तुर्त नोकरी मेळवी लीधी. भिन्न भिन्न स्थळे स्कुलोमां विद्याभ्यास करावतां अनेक जीवोना जीवनघाट घड्या. छेल्ले तेओश्री सुरतमां चालती श्री रत्नसागरजी जैनपाठशाळाना अध्यापक थया. त्यांना विद्यार्थीओ उपर एवो उपकार कर्यो के विद्यार्थीवर्गे खरेखर संबंधीओ करतां य वधु रागथी तेमने दीक्षा लेतां रोक्या. वैराग्यनी दृढतानो एक प्रसंग :- मूलचंदभाई संसार तरफ उदासीन तो हता ज. तेमां वळी संसारनी अनित्यताना आकरा अनुभवे तेओने खूब प्रेरणा आपी. रांदेरमां वि.सं. Page #32 -------------------------------------------------------------------------- ________________ पूज्यपादआचार्यदिवश्री विजय मेघसूरीश्वरजी महाराजनुं संक्षिप्त जीवनचरित्र 1957 मां भयंकर प्लेगनो उपद्रव चाल्यो. ते समये रांदेरमां 1200 जेटली जैनोनी वसति हती. मूलचंदभाईना बाल्यकाळना पचास जेटला मित्रो के जेओ ते समये पूर्णयुवानीमां हता तेओ आ उपद्रवमां पाणीना परपोटानी जेम आंतरे-आंतरे एक पछी एक काळधर्म पामी गया. मूलचंदभाई घेलामां हेली तके दीक्षा लई लेवाना निर्णय उपर आवी गया. गुरूयोग अने दीक्षा :- ए अरसामां वि. सं. 1957 मां मुनिराज श्री सिद्धिविजयजी (वर्तमानमां पू. आचार्य महाराज श्रीमद् विजयसिद्धिसूरीश्वरजी) नुं चातुर्मास सुरतमां थयुं. वि.सं. 1957 ना अषाढ सुद 11 ना रोज तेओश्रीनी योग्यता जोई त्यां बिराजमान प्रशान्त मूर्ति पू. पन्यासजी महाराज श्री चतुरविजयजी गणिवरना हस्ते घणा समारोहपूर्वक सकळ संघे तेओने गणी-पंन्यास पदारूढ कराव्या. ते पछी चोमासामां व्याख्यान श्रवण आदिथी परिचय वध्यो अने तेओनी पासे दीक्षा लेवानी मुलचंदभाईनी भावना दढ बनी गई. पोतानी भावना तेओए पू. पन्यासजी महाराज श्री सिद्धिविजयजी गणिवरने जणावी अने तेओनो भरयौवन वयमां उच्च वैराग्य, त्याग, विनय, ज्ञाननो आदर, विगेरे गुणोथी परिचित पू. पंन्यासजी महाराजे तेनो स्वीकार पण कर्यो, चातुर्मास पछी तुर्त पोताना प्रशिष्य मुनिराज श्री संपतविजयजी आदिने दीक्षा माटे विहार कराव्यो अने तेओनी आज्ञानुसार वि.सं. 1958 ना कारतक वद 9 ना रोज श्री मीयागाम (करजण)मां त्यांना संघना सपूर्ण उत्साह वच्चे तेओश्रीए मुलचंदभाईने भागवती दीक्षाथी विभूषित करी पू. पंन्यासजी महाराजश्री सिद्धिविजयजी गणीना शिष्य तरीके मुनि श्री मेघविजयजी नाम आप्युं. त्यांथी थोडा दिवसमां विहार करी छाणी पधार्या अने पू. पंन्यासजी महाराज आदि पण छाणी आवी पहोंच्या. नूतन मुनि श्र मेघविजयजीने योगोद्दहन करावी वडी दीक्षा त्यां आपी. शास्त्राभ्यासनी रूचि - रतलामना संघना आग्रहथी चातुर्मास माटे छाणीथी पू. पंन्यासजी महाराज आदि सर्व मुनिवरोनो विहार माळवा तरफ थयो अने चोमासुं रतलाममां रह्या. मुनि श्री मेघविजयजीनुं आ प्रथम चातुर्मास हतुं, गृहस्थावस्थामां शिक्षकनुं स्थान अनुभवनारा तेओए साधुताने पाम्या पछी एवुं विद्यार्थी जीवन बनाव्युं के सांभळवा प्रमाणे विद्याभ्यासमां दत्तचित्त बनेला तेओ गृहस्थना परिचयथी तद्दन दूर रह्या, त्यां सुधी के चारचार मास रहेवा छतां रतलामना संघना घणा श्रावको तेओने जाणी पण न शक्या, केवो विद्याव्यासंग ? केवी निरीहता ? जीवननी विशिष्टता :- मुनि श्रीमदविजयजी पूर्वभवे पण ज्ञाननी उपासना करीने जन्मेला हता, जेना परिणामे आ भवमां समग्र-ज्ञाननो शुद्ध राग जीवनभर तेमना आत्माने अजवाळी शक्यो हतो. एना ज प्रतापे एक सामान्य अवस्थामांथी आगळ वधीने तेओ महान बनी शक्या हता. तेओना जीवननी विशिष्टता तरिके वीणवा जेवुं घणुं घणुं छतां 'गुरू सेवानुं फळ समाधि' ए एमना जीवननी अजब विशिष्टता हती, जे अंतकाळे हजारो आत्माओने आश्चर्य मुग्ध करी रही हती. Page #33 -------------------------------------------------------------------------- ________________ पूज्यपादआचार्यदेवश्री विजय मेघसूरीश्वरजी महाराजनुं संक्षिप्त जीवनचरित्र गुरूकुळवास :- एमनी जीवन साधनाना मुख्य प्रसंगोने विचारीए तो सहुथी प्रथम गुरूकुळवास छे. दीक्षा पछी जीवनभर गुरूनी साथे ज रह्या अने ज्यारे ज्यारे जुदा विहारनो प्रसंग आव्यो त्यारे पण गुरू आज्ञाना पालन माटे ज, गुरू आज्ञाने वश थई पंन्यास पदवी पछीनां चार चातुर्मास तेओने जुदां करवां पड्यां हतां. सदा गुरूनी सेवामां रहेवानी तेओनी वृत्ति केटली ऊंची हती, ते तेओए करेलां चोमासानी नोधमांथी समजाई आवे छे, जीवननां 42 चातुर्मासो पैकी मात्र नव चोमासां ज तेओ गुरूथी जूदा क्षेत्रमां रह्या छे. गुरूपरतंत्रतामां ज स्वतंत्रतानो स्वाद लेता गुरूभक्त आत्माओ ज्ञान-क्रियाथी विशिष्ट छतां गुरूने छोडी जुदा रही शकता नथी. एक निर्बळ आत्मा जीवनभर गुरू पासे रहे अने एक शक्ति-प्रतिभा संपन्न आत्मा रहे एमां बहु अंतर छे. टूंकमां साधु-जीवननो मुख्य गुण गुरूसेवा तेओमां अजोड हती, छेल्ले मांदगीमां अशक्त होवाने कारणे कोईवार गुरूदर्शन न थतां तो पण दूर रह्यारह्या गुरू जे दिशामां होय ते दिशामां हाथ जोडी नतमस्तक नमी पडता नजरे देखाता. पू. गुरूमहाराज पण संघना-शासननां के समुदाय अंगेना न्हानां-मोटां कार्योमां तेओनी सलाहने सन्मानता हता, तथापि पोते कोई कार्यमां गुरू आज्ञानी लेश पण उपेक्षा करता नहि, पू. गुरूदेवनी आज्ञानुसार सर्व प्रवृत्ति करता, गुरूदेवनी सेवामां स्वयं होवा उपरांत शारीरिक नादुरस्तीने लीधे पोताना शिष्य-प्रशिष्योने राखीने ए रीते गुरूनी वैयावच्चनो लाभ लेता. एना फळ स्वरूप गुरू-प्रेम एवो दृढ बनाव्यो हतो के अंतकाळे गुरूना खोळामां माथुं मूकी तेओना चरणे आत्माने समर्पित करी अंतिम समाधिनी साधना करी शक्या हता. ए दश्य तो जेणे नजरे जोयुं होय ते ज गुरू प्रेमनुं माप काढी शके. पूर्ण वृद्ध गुरूदेव सवारथी तेओने निजामणा कराववा हाजर रह्या हता, जोडे ज पाट उपर बेसीने शिष्यनुं मस्तक पोताना खोळामां लईने जाणे पोतानुं सर्वस्व होय तेम तेओने समाधिस्थ बनवा माटे वारंवार जाग्रत करी रह्या हता. शिष्य पण स्वयं ज्ञानी अने सत्वशाळी छतां गुरूदेवनी सामे तो एक अदना सेवकनी नीति आदरी तेओना अतुल उपकारनुं वारंवार स्मरण करता तेओना एक एक आदेशने 'तहत्ति' कही स्वीकारी रह्या हता, छेल्ला श्वास सुधी गुरूना खोळामां मस्तक मूकी समाधि केळववानुं आवुं अनुपम फळ मेळवनार तरीके ए महात्मानी जेटली प्रशंसा करीए तेटली ओछी ज छे. संयमनो राग :- संयमनो राग तेओनो विशिष्ट हतो. समिति-गुप्तिना पालनमां तेओश्री सदैव खूब जाग्रत रहेता, साधुताने शोभे तेवी गंभीर अने ईर्यासमिति पूर्वकनी तेओनी चाल जोनारने पण संयमनी प्रेरणा आपती. भाषामां मर्यादा-मधुरता-मिताक्षरता-निरवघता-गंभीरताहितस्विता विगेरे एटला बधा गुणो हता के सांभळनारने तृप्ति थती ज नहि, प्रभुत्व पण एटलुं सुंदर हतुं के तेओश्रीना मुखमांथी नीकळेलो शब्द कोई उत्थापी शकतुं नहि. तेओ कदी कोईनुं जरा पण घसातुं न बोलता, न्हानामां न्हाना पण बीजाना गुणने जोई तेओ प्रसन्नता जाहेर करता, एम छतां कोईनी खोटी अहितकर प्रशंसा न थई जाय ते माटे पण तेओश्री खूब जाग्रत हता. कडक शब्दोनो उपयोग करतां पण तेओनुं हृदय वात्सल्य अने हितस्विताथी Page #34 -------------------------------------------------------------------------- ________________ पूज्यपादआचार्यदेवश्री विजयमेघसूरीश्वरजी महाराजनुं संक्षिप्त जीवनचरित्र एवुं भरेलुं रहेतुं के सांभळनारने ते उपकारीरूपे ज समजाता. आहार-पाणी आदि संयमोपकारक जरूरी वस्तुओमां ओछामां ओछा दोषथी केम निर्वाह थाय ते माटे तेओनी सत् काळजी हती. मांदगीना प्रसंगे अपवादनो आश्रय कोईवार लेवो पडे तो एटलुं दुःख थतुं के ह्रदय वेदना शब्दो द्वारा प्रगट थई जती. घणीवार पोताना शिष्यप्रशिष्यादिने ए कही देता के अमारा अशुभोदये मांदगीना कारणे अमारे दोष सेववा पडे छे, तेनुं विना कारण अनुकरण तमाराथी न थई जाय ते माटे सावध रहेजो. बेसवा-उठवामां, लेवा-मूकवामां, पूजवा-प्रमार्जवानी काळजी अजब हती, गृहस्थ पासे एक न्हानुं पण काम कराववामां तेओ खूब संकोचाता, वारंवार संयम शुद्धि माटे शिष्य वर्गने करातां तेओनां सूचनो खरेखर आंतर संयमनां बाह्य झरणां ज हतां एम कहेवुं तेमां अतिशयोक्ति नथी. शत्रुनुं पण हित चिंतववुं, कोईनी साथे वैर न थाय के कोई कारणे थयुं होय तो ते तूर्त मटी जाय, एवी तेओश्रीनी स्व-परहित माटे सतत काळजी हती. संयमनी आ दिष्ट पोताना जीवन पुरती ज मर्यादित न हती, पोताना शिष्य-प्रशिष्यादि, साधु-साध्वी वर्ग के अन्य समुदायना पण साधु साध्वी वर्ग माटे तेओनी आ दिष्ट हती, अने ते तेओना हृदयनी विशाळतानी प्रतीति करावती हती. आजे पण साधु साध्वी समाजमां एवा केटलाय आत्माओ छे के जेओ पोताना संयमनी शुद्धि माटे वारंवार हितशिक्षा अने प्रेरणा आपनार तेओश्रीना RRNI छे. केटलाय साधु-साध्वीओ तेओनी संयम प्रेरणा पामीने आजे पोतानी जीवन साधनानो विकास करी रह्यां छे. अन्य समुदायना पण योग्य साधुने जाणीने पोतानुं सर्व बळ खर्चीने पण तेने आगळ वधारवा तेओ प्रयत्न करता, कोई साधुनी विशिष्ट योग्यता जाणीने रोमांचित थई जता, शासन रक्षानां कार्यो करवानुं शुद्ध सामर्थ्य ज्यां ज्यां देखतां त्यां तेने सर्व रीते सहाय करीने सफळ कराववा घटतुं करी छूटता एम संयम अने शासननो राग तेमना एक एक व्यवहारमां प्रगट देखा देतो. भीम-कान्त प्रकृति तेओनुं संयमी जीवन एवुं प्रभावशाळी हतुं के तेओनी निश्रामां रहेनार साधु वर्ग शैथिल्यनो आश्रय करी शकतो नहि, विना प्रेरणाए पण तेमनी भीमप्रकृतिथी साधुओनुं जीवन सहजतया सुयोग्य रहेतुं. एम कहेवुं खोटुं नहि गणाय के आजे पण एमना समुदायना साधु वर्गमां जे कंई शिस्त पालन जणाय छे ते तेओश्रीनी भीम प्रकृतिनो प्रभाव छे. एम छतां कान्त गुणने लीधे हृदय वात्सल्य अने हितबुद्धिथी एटलुं भरेलुं रहेतुं के न्हानामां न्हाना साधु प्रत्ये पण खूब लागणी धरावता, त्यां कोईने तेओश्रीथी नाराजी तो होय ज शानी ? सहुने प्रसन्न राखी शकता, सहुनी नानी मोटी जरूरीयातोनुं पूर्ण लक्ष्य राखता अने यथाशक्य पुरी पाडवा संदैव जाग्रत रहेता. भावदयाथी भरपुर ह्रदयमां सर्वना आत्मकल्याण माटेनी सतत चिंता रहेती अने जे जेटला प्रमाणमां योग्यता धरावतो तेने तेनी योग्यता प्रमाणे हंमेशां संयम साधनामां सहाय करता. : 5 अनुकंपा :- भावदयानी भूमिकारूप अनुकंपा भाव पण तेओना हृदयनो एक शणगार हतो. ज्यारे ज्यारे जगतने आकस्मिक आपत्तिओथी पीडातुं सांभळता, त्यारे ते ते देशनी पीडित Page #35 -------------------------------------------------------------------------- ________________ पूज्यपादआचार्यदेवश्री विजय मेघसूरीश्वरजी महाराजनुं संक्षिप्त जीवनचरित्र प्रजाना दुःखथी तेओश्रीनुं हृदय द्रवी जतुं, कोई अतिवृष्टि-अनावृष्टि जेवा प्रसंगे, भूमीकंप के रेल संकट जेवा प्रसंगे, प्रजाकीय बळवा के हीजरत जेवा प्रसंगे ते ते मानवो के पशुओ विगेरेनां दुःखोनुं वर्णन सांभळीने गंभीर थई जता, ठंडीना प्रसंगे थरथरतां के भुख तरसथी टळवळतां भीखारीओ विगेरेना अवाजने सांभळतां तो घणी वखत साधुओनी समक्ष बोली जता के संयमनी विराधनानां फळो भोगवता दीन दुःखीआओने जोई जाग्रत थाओ, घेर घेर भीख मागवा छतां पेट भरी शकता नथी ए भीखारीओ आजे पगले पगले पूजाता साधुजीवनने खूब संयमी बनाववानी प्रेरणा आपी रह्या छे, ईत्यादि. सम्यग ज्ञाननो आदर :- वीतरागनां शास्त्रोनुं तेओना हृदयमां ऊंडुं मान हतुं, त्यां सुधी के मात्र भणी भणावीने संतोष नहि मानतां जीवनमां उतरे तेटलुं शास्त्र वचन जीवनमां ऊतारवा प्रयत्न करता-करावता. तेओनुं ज्ञान मात्र उपलकीयुं वांचन ज न हतुं पण तलस्पर्शी बोधस्वरूप हतुं. सूक्ष्ममां सूक्ष्म वातोनो पण तेमां अंतिम उकेल हतो, द्रव्यानुयोग अने चरणकरणानुयोगमां तेओने खूब रस हतो, गणितानुयोग पण एटलो सुंदर हतो के जे विषयनां गणित स्लेट पेनना आधारथी पण बीजाओने कष्ट साध्य थतां ते गणितने तेओ आंगळीना टेरवे गणावी शकता. कर्म साहित्यमां तेओ सारो रस धरावता हता अने धर्मकथानुयोग तो एटलो सुंदर हतो के एक वार पण तेओना व्याख्यानने जेणे सांभळ्युं हशे ते जीवनभर अनुमोदना कर्या विना रही शक्यो नहि होय. वैराग्य वाहिनी देशना-सदाचार प्रधान दष्टान्नोथी रसभरपुर अने संकलना बद्ध विषयोनुं निरूपण बाळक पण समजी शके तेवी सरळ वाक्य रचना-परोपकार पूर्ण मधुर-मीठा उद्गार, ईत्यादि तेओनी देशनामां विशेषता हती. योग्य साधुओने जाते भणाववानी तेओश्रीनी सतत काळजी स्कूलबुद्धि जीवोने पण अभ्यासमां उत्साहित करी देती, शरीर स्वा टक्युं त्यां सुधी भणाववानो उद्यम चालु ज राख्यो हतो. भणवानो आदर पण एटलो ज हतो. छेल्लां वर्षोमां नेत्रोनुं तेज घटी जवा छतां पूर्वे कंठास्थ करेलुं पुनः पुन गोखीने तैयार करता, रात्रीए पण स्वाध्याय करता, पन्नवाणा अने भगवती जेवां आगमशास्त्रोने पण सरळ रीते समजावी शकता. न्याय दर्शननो पण अभ्यास तेओए कर्यो हतो, सिद्धहेम जेवा व्याकरणग्रंथो पण स्वयं भणावता हता. एमां "साधुए विनयपूर्वक योग्य गुरूनी पासे भणवुं जोईए ए तेओनुं ध्येय हतुं. 'विनय विना मेळवेली विद्या आत्मोपकारक बनती नथी." ए तेओश्रीनी दृढ श्रद्धा हती, तेथी योग्य आत्माओने भणाववा माटे हंमेशा तेओ तैयार रहेता. अप्रमाद : - तेओश्री ज्ञान-क्रियामां सतत उद्यमी हता, नियमित स्वाध्याय-जाप विगेरे चालु हतुं, मांदगीमां शरीर तद्दन अशक्त बन्युं हतुं त्यारे पण बधा साधुओए शयन कर्या पछी पोते जागता अने कलाको सुधी नवकारवाळी गणता, स्वाध्यायादि करता, दिवसे पण पठन-पाठन न थई शकतुं त्यारे घणुं खरुं नवकारवाळी गणवामां समयने सफळ करता, निद्रा अल्प हती, विकथा तो तेओना मुखे कदी सांभळी नथी. राजखटपटना, आहारादिकना के Page #36 -------------------------------------------------------------------------- ________________ पूज्यपादआचार्यदेवश्री विजयमेघसूरीश्वरजी महाराजनुं संक्षिप्त जीवनचरित्र शृंगारिक वार्तालापने पतननुं कारण जणावी निषेध करता. अल्प कषायी होई तेओने कोईनी साथे अणबनाव के अबोला रहेवानो प्रसंग कदी न आवतो, सामान्य वार्तालापमां पण आत्मजाग्रतिनी प्रेरणा ज देखाती, क्रियानो आदर घणो सारो हतो, प्रतिक्रमणादि अनुष्ठानोमां उपयोग विना तेओने शुष्कता लागती, विधिनो आदर तो एटलो सुंदर हतो के न्हाना मोटा कोई अनुष्ठानमां पण तेओ अविधिने निभावी लेता नहि, गुरूवंदन के पच्चक्खाण करवा तेमनी पासे जता साधु-साध्वी के गृहस्थो रखे कंई अविधि न थई जाय तेनो पूर्ण उपयोग राखतां ए तेओनी विधिना आदरनी निशानी हती, मोटा पदवीधर जेवानी पण क्षति सुधारवामां ते निडर रहेता अने तेथी तेमनी पासे जनार राजदरबारमां जवा जेटलो सावध बनीने जतो. अशक्त छतां जिनमंदिरमां पण प्रत्येक खमासमण पूर्ण पंचांग भेगां करीने ज देता. तेओनी प्रत्येक क्रियामां स्थिरता अने आदर प्रगट देखातां, देववन्दन-चैत्यवन्दन करतां तन्मय थई जता, क्रियानो एमनो आदर-अप्रमाद विगेरे एवां सुंदर हतां के बीजाने आदर्श रूप बनी जतां. कोई पण प्रवृत्तिमां जिनाज्ञा तरफनुं तेमनुं लक्ष्य अखंड रहेतुं, जो के कोई अशाता वेदनीयना उदये तेओने मस्तक शूळ (शिरोवेदना) कायम रहेती तेथी घणो वखत तेओ मौनपणे ध्यानमां ज वीतावता, पण एवा प्रसंगे य करणीय अनुष्ठानोमां सतत जाग्रत रहेता, नादुरस्त शरीरे पण तेओए वि. सं. 1984 मां पाटणमां मौनपूर्वक श्रीसूरिमंत्रनुं आराधन कर्युं हतुं. खास कही शकाय के अशाताना उदयमां पण शरीरने ज्ञान-क्रियामय बनावी दीधुं हतुं. तेमनी दरेक प्रवृत्तिमां चैतन्य झळकतुं ज रहेतुं, गतानुगतिक क्रियामात्रथी तेमने संतोष न थतो, प्रत्येक अनुष्ठाननुं रहस्य समजता अने समजावता. उच्चारशुद्धि :- उच्चार तो एटलो स्पष्ट अने शुद्ध हतो के ते ते वर्णनो उच्चार यथास्थान करता. जोडाक्षरोना, अनुस्वार-विसर्गना के स्वर-व्यंजनना उच्चारो एवा शुद्ध अने स्पष्ट करता, के खरेखर तेओनो आत्मा ज नहि, जीव्हा पण व्याकरणनो बोध करावती हती, एम कहीये तो खोटुं न गणाय. सहिष्णुता तेओश्रीमां उपसर्गो अने परिषहोने सहन करवानी शक्ति घणी प्रशंसा पात्र हती. अशातना उदये तो पीछो ज पकड्यो हतो, जीवनमां अमुक वर्षों के महीना एवा थोडा ज गणाय के जे वेळा तेओश्री शरीरे कोईने कोई बाधा-पीडा विनाना हशे, शिरोवेदना कायमी, नेत्रोनुं दर्द पण एने ज आभारी हतुं, झामर-motIAnAM be be वार ओपरेशन, चक्षुओनुं तेज हणाया पछी तो कोईने कोई व्याधि चालु ज रहेतो, प्युरसीना दर्दनी पीडा, पेटनुं ओपरेशन, विगेरे अनेक प्रसंगोमांथी तेओनुं जीवन पसार थयुं हतुं. तेमां केटलाक प्रसंगो तो जीवलेण हता, प्युरसीना दर्दे तेओना शरीरने हतप्रहत करी नाख्युं हतुं. तेमां वळी अमदावादमां पेटनुं ओपरेशन, विगेरे केटलाक प्रसंगो एवा जीवलेण हता के तेओना जीवन माटे आशा छूटी जवा छतां संघनां पुण्य बळे तेओश्री बची गया हता. एवा असह्य पीडाओमां पण कोई दिवस तेमना मुखे अरेरे ! नो उच्चार सांभळ्यो नथी. बहु पीडा वधे त्यारे पण : 7 Page #37 -------------------------------------------------------------------------- ________________ पूज्यपादआचार्यदेवश्री विजय मेघसूरीश्वरजी महाराजनुं संक्षिप्त जीवनचरित्र श्रीनमस्कार महामंत्रनुं स्मरण-उच्चारण स्वयं करता के ते ज सांभळवानी मागणी करता. एमनी आ सहिष्णुताए ते ते प्रसंगोने जोनारा गृहस्थोने, वैद्य-डोक्टरोने, के वैयावच्च करनारा साधु वर्गने खूब-खूब अनुमोदना करावी उपकार कर्यो छे. मात्र द्रव्यसहिष्णुता ज नहि, संयम अने शासनना अविहड रागने लीधे भाव उपसर्गो पण तेमणे एवा ज सहन कर्या छे. सत्यनी रक्षा माटे अपमान अने अपशब्दो सांभळवामां पण तेओ जराय अकळाया नथी, ए रीते समता जाळवी ते ते प्रसंगे शासननी वफादारी केळवी गया छे के आजे पण ते प्रसंगो याद आवतां तेमना पैर्य सामे मस्तक नमी पडे छे. मात्र तेओए सहन कर्युं छे एटलुं ज नहि, बीजा साधुओने एवा प्रसंगे सहाय पण घणी करी छे. तेमना जीवनकाळ दरम्यान देवद्रव्य, दीक्षा विरोध, जडवाद अने नास्तिकतानो प्रचार, ईत्यादि एवा प्रसंगो उपस्थित थया हता के जे समये सत्यनो पक्ष करनाराओने घणुं सहन करवुं पड्युं हतुं. तेओश्री पोताना स्थानने अने जवाबदारीने समजनारा हता, एथी ए विकट प्रसंगोने पोतानी अतुल आराधनाना प्रसंगो मानी खूबस्चर्य-शैर्य अने माध्यश्यपूर्वक स्वकर्तव्य अदा करी जीवनने अजवाळी गया हता. पद प्रदान :- दश वर्ष जेटला टुंका दीक्षा पर्यायमां तो तेओश्रीए गुरूभक्ति साथे ज्ञान अने क्रियाथी जीवनने एवुं सुंदर बनावी दीधुं हतुं के तेओना जीवननी सुवास घणा जीवोने आकर्षणरूप बनी हती. जे काळे समाजमां पदप्रदाननी बहु महत्ता अंकाती ते काळमां तेओश्रीना गुणथी आकर्षायेला संघोए तेओने पदस्थ बनाववानी भावनाओ व्यक्त करी हती, वारंवार विनंति थवाने योगे पूज्य गुरूदेवे पण योग्यता जोईने भगवती सूत्रना योगोहनादि करावी विधिपूर्वक छाणीमां तेओने वि.सं. 1969 ना कारतक वद 4 ना रोज 11 वर्षना दीक्षा पर्यायमां गाणी अने पंन्यासपदथी विभूषित कर्या हता. ते पछी पण वधती जती योग्यताए पूज्य गुरूदेवनुं अने संघनुं आकर्षण वधारी दीधुं हतुं. जेना फलरूपे राजनगरना आगेवान श्रावक वर्गना अति आदरने वश थई वि.सं. 1981 ना मागशर सुद 5 ना रोज पू. परम उपकारी संघ स्थविर गुरूदेवे तेओश्रीने आचार्यपद उपर आरूढ कर्या हता. पदप्रदानद्वारा गुरूदेवे मूकेली जवाबदारीथी जराय मोटाई के गुरूताने वश थया विना उत्तरोत्तर वधु ने वधु गुणो केळवी तेओ साचा गुरू बन्या हता. शिष्य वर्ग :- तेओनो शिष्य-प्रशिष्यादि सुविहित साधुवर्ग पण ठीक ठीक हतो. स्वर्गवास समये तेओश्रीना विद्यमान शिष्यो 1. पूज्य आचार्य म. श्रीविजयमनोहरसूरिजी, 2. पू. मुनिराज श्रीसुमित्रविजयजी, 3. मुनिराज श्रीविचक्षणविजयजी, 4. मुनिराज श्री सुबोधवियजी, प. मुनिराज श्रीसुभद्रविजयजी, 6. मुनिराज श्रीदेवेन्द्रविजयजी, 7. मुनिराज श्रीजशविजयजी, 8. मुनिराज श्रीअरूणविजयजी, 9. मुनिराज श्रीभुवनविजयजी हता. प्रशिष्यो मुनिराज श्रीकुमुदविजयजी, श्रीमलयविजयजी, श्रीभद्रंकरविजयजी, श्रीविबुधविजयजी, श्रीहेमेन्द्रविजयजी, श्रीमनकविजयजी, श्रीविमळविजयजी, श्रीजबूविजयजी अने प्रप्रशिष्य श्रीमृगांकविज्यजी विगेरे हता. तेओश्रीना स्वर्गवास पछीना पण बीजा दीक्षितो मली आजे लगभग पचीस मुनिवरो Page #38 -------------------------------------------------------------------------- ________________ पूज्यपादआचार्यदेवश्री विजयमेघसूरीश्वरजी महाराजनुं संक्षिप्त जीवनचरित्र तेओश्रीना गुरूदेव संधस्थविर आचार्यदेव श्रीदादा महाराज (बापजी महाराज) तथा तेओश्रीना शिष्य आचार्यश्री विजयमनोहरसूरि महाराजनी आज्ञामां आराधना करे छे. विहार अने चातुर्मास :- जो के प्रथमथी ज गुरूभक्तिनो राग अने शरीरनी नादुरस्तीना कारणे तेओ बहु दूर दूर देशमां विचरी शक्या नथी, तो पण मारवाड-मेवाड-माळवा-सौराष्ट्र अने गुजरातना दक्षिण उत्तर तथा मध्यप्रदेशमां ठीक ठीक विचर्या छे. तेओनां चातुर्मास घणां गुरू महाराजनी साथे ज थयां छे, मात्र 9 चातुर्मास जुदां थयां छे ते पण गुरूआशाना पालनने उद्देशीने चातुर्मासनी यादी आ प्रमाणे मळी रहे छे. संवत 1958 1959 1960 1961 1962 1963 1964 1965 1966-67 1968 1969 1970 1971 1972 1973 1974 स्थळ रतलाम पाटडी अमदावाद पालीताणा ईन्दोर रतलाम सादडी अमदावाद (गुरूदेव महेसाणा) भरूच छाणी अमदावाद (गुरूदेव छाणी) साणंद (गुरूदेव भरूच) पाटण (गुरूदेव भरूच) अमदावाद (गुरूदेव छाणी) अमदावाद महेसाणा संवत 1975 1976 1977 1978 02-26-2 1981 1982 1983 1984 1985-86 1987 1988-89-90 1991 1992-93 1994 1995 थी 1999 स्थळ पालीताणा रामपुरा अमदावाद साणंद अमदावाद साणंद सीपोर 9 (गुरूदेव वडनगर) महेसाणा पाटण अमदावाद पाटण अमदावाद साणंद अमदावाद साणंद अमदावाद तीर्थयात्रा :- मारवाडनी पंचतीर्थी, केसरीयाजी, सौराष्ट्रनां बधां तीर्थो, गुजरातनां न्हानां मोटां तीर्थो अने सुरत-अमदावाद-पाटण विगेरेनी शहेरयात्राओ तेओश्रीए करी हती. संघवी छोटाभाई लल्लुभाई झवेरीए काढेला अमदावादथी श्रीसिद्धाचळजीना छरी पाळता संघमां तथा शेठ माणेकलाल मनसुखभाईए वि.सं. 1991 मां श्रीशत्रुंजय गिरिराजना महान शासन प्रभावक छरी पाळता काढेला संघमां तेओश्रीए यात्रा करी हती. Page #39 -------------------------------------------------------------------------- ________________ पूज्यपादआचार्यदेवश्री विजयमेघसूरीश्वरजी महाराजनुं संक्षिप्त जीवनचरित्र अंतिम आराधना - वि.सं. 1999 नुं अमदावाद-हाजा पटेलनी पोळमां पगथीयानां उपाश्रयनुं अंतिम चातुर्मास लगभग मांदगीमां ज पूर्ण थयुं. ताव लगभग चालु ज रहेतो, शरीर उतरी गयुं हतुं, भाद्रपद मासमां बीमारीए उग्ररूप पकड्युं, वैघ-डोक्टरोए घटित उपचारो करवा छतां सुधारानी आशा तूटी गई अने सहुनुं दील आराधना कराववामां लागी गयुं. परभवना प्रयाणनी तैयारीओ शरू थई गई, बे दिवस वधु बगडे, वळी कंईक स्वस्थता आवे, एम भाद्रपद पुरो थयो अने छेल्ली अमासनी रात्री आवी. अस्वस्थता वधी अने सहु मुंझायां, रात्रे श्रावक वर्ग स्थळे स्थळेथी आववा लाग्यो, विद्याशाळाए पू. गुरू महाराजने पण समाचार मल्या अने तेओश्री सवारे पगथीयाना उपाश्रये पधार्या. साधु-साध्वी-श्रावकश्राविका वर्गथी उपाश्रय भराई गयो, रात्रे अस्वस्थ थएला ते पछी पुनः स्वस्थ थया अने सवारनुं प्रतिक्रमण पूर्ण सावधपणे सुतां सुतां कर्युं, प्रतिलेखनादि कर्या पछी आराधनानी शरूआत थई गई ते समयनुं दृश्य खूब अनुमोदनीय हतुं, गुरूभक्तिथी भरेलां हैयांए छेल्ली भेट तरीके हजारो उपवास, आयंबिल-एकासणां-सामायिक, लाखो प्रमाण स्वाध्याय-जीवदयामां रोकड रकम विगेरे एटलुं कह्युं हतुं के तेनी नोंध -अशक्य बनी गई हती. एक पाट उपर गुरूदेव, लगोलग बीजी पाट उपर पोते, आजुबाजु लगभग पचास साधुमंडल, सामी बाजु सेंकडो साध्वीओ, अने नीचे हजारो प्रमाणमां श्रावक-श्राविका वर्ग हाजर हतो, छतां शान्ति अजब हती. तेओश्री आराधना माटे जेम एकाग्र चित्ते श्रवण करता हता तेम हाजर रहेलो संघ पण एकाग्र बनी गयो हतो. ते वखते तेओश्रीना शिष्यवर्य A. श्री विजयमनोहरसूरिजी 'संवेगरंगशाळा' ग्रंथमांथी आत्माना अत्यंतर शत्रुओ क्रोधादिनी दुष्टतानुं वर्णन ग्रंथकारना शब्दोमां ज संभळावी रह्या हता, अने 'भुख्यो हाथे जमे' तेम उभय कान मांडी दत्तचित्ते तेओश्री श्रवण करता हता. वैयावच्च अने निर्यामणा :- ए वात पण नोंध्या विना चाले तेम नथी के आ पूज्य गुरूदेवनी वैयावच्च अने निर्यामणा अनुमोदनीय थई हती. अंतकाळे सुयोग्य अने सहृदयी आत्माओ खडे page सेवा माटे तैयार रहे, पण समाधिनुं एक अंग छे, तेओश्रीनी सेवामां सहु आदर धरावता हता पण तेओश्रीना मुख्य शिष्य pU.A.zrIvijayamanoharasUrijI, पू. गुरूभक्त मुनि श्रीसुमित्रविजयजी अने ते उपरांत प्रशिष्य मुनि श्रीमनकविजयजीनी सेवा नोंधपात्र हती. सदैव गुरू सेवामां आत्म कल्याण माननारा ए मुनिवरो नित्यना प्रसंगोमां एक अदना सेवक तरीके आज्ञा उठावता, तो पण छेल्ली मांदगी प्रसंगे तो तेओए उध के उजागरा, भुख के तृषा, कोईनी पण दरकार कर्या विना अविरत पणे खडे page वैयावच्च करी जीवन कृतार्थ कर्युं हतुं. मुनि श्रीमनकविजयजीनी सेवा तो अजब कोटिनी हती, दीक्षा लीधी त्यारथी पू. गुरूदेवे तेमने वैयावच्चनो उच्च अप्रतिपाती मंत्र एवो शीखव्यो हतो के खरेखर, आ काळमां मुठ्ठी हाडकांवाळा कृषशरीरे श्रममां ज आरामनो अनुभव करनार मुनि श्रीमनकविजयजीनी सेवा बीजा घणा मुनिवरो करतां वधु प्रशंसा मागी ले छे. तेओमां ए गुण आद्याविध अखंड che, ema 10 Page #40 -------------------------------------------------------------------------- ________________ पूज्यपादआचार्यदेवश्री विजय मेघसूरीश्वरजी महाराजनुं संक्षिप्त जीवनचरित्र 11 तेओने ओळखनार सहुने पण अनुभवमां छे. ते उपरांत मुनि श्रीसुबोधविजयजी, मुनि श्रीसुभद्रविजयजी आदिए पण यथाशक्य वैयावच्च करी गुरूना अतुल उपकारनी कृतज्ञता दाखवी हती. पूज्यपादुं स्वर्गत आचार्य भगवंतना नियमनो उत्तम हता, मुख्यमां परम वात्सल्यवंत पोताना ज गुरूदेव वारंवार ध्यानस्थ रहेवानी प्रेरणा आपता हता, ते उपरांत अत्यंत लघुता गुणनुं भाजन प्रशमनिधि पू. A.ma.श्री विजय कनकसूरिजी महाराज, गीतार्थ सेवाभावी पू. A. भ. श्री विजय प्रेमसूरिजी महाराज, बाजुमां छेक नजीकमां तेओश्रीना विनीत मुख्य शिष्य pU.A.ma.श्री विजयमनोहरसूरिजी महाराज, तेमज pU.A.bha.श्री विजयजंबूसूरिजी महाराज, आम पांच-पांच आचार्य भगवंतोना सानिध्यमां तेओश्री सुंदर आराधना करी रह्या हता, बीजी बाजु विद्वान शान्तमूर्ति पू. पंन्यासजी श्री कल्याणविजयजी महाराज प्रसंगने अनुरूप प्रेरणा आपता हता अने ए सिवाय पण लगभग 50 जेटलो सुविहित साधुवर्ग तेओश्रीनी समाधिने ईच्छतो हाजर हतो. अंतकाळे आवा उत्तम निर्धामकोनो संयोग प्राप्त थवो ए जीवननी सुंदरताने मापवानुं मीटर छे. जेणे जीवनभर पूज्यभाव अने वात्सल्यथी मोटा-न्हानानां हृदयने जीत्यां होय छे, एवा पुण्यात्माने ए जीवोनी हाजरीनो लाभ मळे छे. अने अंतकाळे केळवायेला सद्भावने परिणामे आगामी जीवनमां पण प्रायः तेओ एक स्थाने उत्पन्न थाय छे, एकबीजानी आराधनामां सहायक थाय छे अने संसारमां रहे त्यां सुधी प्रायः भवोभव धर्मना साथीदार (संबंधी) बनी छेवटे मोक्षमां ए साथने शाश्वतो बनावे छे. अंतिम क्षणो :- ए रीते निर्यामकोनी वच्चे समाधिने साधता तेओश्रीने 2-50 मिनिटे पूज्य गुरूदेवे पूछ्युं-शान्तिमां छो ने ? तेओश्रीए प्रसन्न चित्ते संज्ञाथी हकारात्मक जवाब वाळ्यो. मिनिटो वधवा लागी अने श्वासोच्छवास घटवा लाग्या, गुरूना चरणमां मस्तक मूकी पडखे सुतेला ए पुण्य पुरुषनो आत्मा बराबर 2-55 मिनिटे जरा पण पीडाना अनुभव विना परलोके पहोंची गयो. नहि नेत्र के मुखना आकारमां विकार, के नहि अवयवोनुं लांबा टुकां थवुं, शरीरनी आकृति चेतना गया पछी पण ते ज स्वरूपमां टकी रही. उत्तम आत्माओ जीवी जाणे छे तेम सुंदर समाधिथी जीवनने संकेली पण शके छे. श्वास अटकतां ज चतुर्विध संघनां हैयांने शोके घेरी लीधां. विजळीना वेगे समाचार फेलाया, अनेक स्थळोए खबरो पहोंची गई, स्मशान यात्रा बीजे दिवसे काढवानुं निश्चित थयुं अने भक्तिवंत आत्माओए जीवंत देहनी जेम मृतक देहने पण भक्ति-पूजा करी सुंदर पालखी बनावी तेमां पधराव्यो. स्मशान यात्रा :- आसो सुद 2 नी सवारे शहेर अने बहारथी मानव समूह आववा लाग्यो अने लगभग दश हजार जेटली मानव मेदनी वच्चे स्मशान यात्रा नीकळी. ते पुण्यात्माना पुण्य पक्ष-प्रतिपक्षना भेदनी जाळने तोडी नाखी, सहुने एक सरखी रीते आकर्ष्या, सुरत विगेरे बहारगामथी पण भावुको आवी पहोंच्या, ane poLe poLethI, parAM parAMomAMthI राजनगरनो Page #41 -------------------------------------------------------------------------- ________________ पूज्यपादआचार्यदेवश्री विजयमेघसूरीश्वरजी महाराजनुं संक्षिप्त जीवनचरित्र श्रावक वर्ग पण आव्यो. शहेरना मुख्य गणाता श्रीमंत श्रावको-शेठ कस्तुरभाई लालभाई, शेठ माणेकलाल मनसुखभाई, शेठ पन्नालाल उमाभाई, शेठ चीमनलाल लालभाई, शेठ भोगीलाल छोटालाल सुतरीया, शेठ बकुभाई मणीलाल, शा. केशवलाल लल्लुभाई, शेठ मयाभाई सांकळचंद, शा. कीकाभाई भगुभाई, शा. गीरधरलाल छोटालाल, शा. मोहनलाल छोटालाल, शा. भोगीलाल मगनलाल सुतरीया, शा. साराभाई हठीसींग, शा. चंद्रकान्त छोटालाल गांधी, शेठ शान्तिकुमार जगाभाई, शेठ जगाभाई भोगीलाल, शा. चंदुलाल ताराचंद झवेरी, शा. चीमनलाल मंगळदास, शा. सोमचंद मंगळदास, शा. केशवलाल मोहनलाल संघवी, शा. मणीलाल लल्लुभाई तेली, शा. रितलाल नाथालाल, शा. चीमनलाल केशवलाल कडीआ, शा. जीवणलाल छोटालाल झवेरी, शा. जेसींगभाई उगरचंद, शा. अमृतलाल जेसींगभाई दलाल, शा. छगनलाल लक्ष्मीचंद, शा. छोटालाल जमनादास, शा. रमणलाल वजेचंद, शा. छोटालाल त्रीकमलाल वकील, शा. रतनलाल जीवाभाई, शा. चीमनलाल पोपटलाल, शा. मोहनलाल वाडीलाल, साणंदवाळा शेठ चुनीलाल पदमचंद विगेरे, शा. चंदुलाल चुनीलाल, नरेशचंद्र मनसुखराम, शा. डाह्याभाई प्रेमचंद, शा. चीमनलाल वाडीलाल, शा. कल्याणभाई मणीलाल राव, शा. अमृतलाल दलसुखभाई हाजी, शा. जेसींगभाई कालीदास जरीवाळा, शा. वाडीलाल देवचंद, शा. कान्तिलाल भोगीलाल नाणावटी, ईत्यादि दरेक उपाश्रयना अग्रेसरो विगेरे तथा बहारगामथी पण अनेक श्रावको आव्या अने बराबर आठ वागतां 'जय जय नंदा जय जय भद्दा' घोषणा पूर्वक स्मशान यात्रा नीकळी. शहेरना राजमार्गोमां शेरीये अने अटारीये चढी जैन जैनेतर मानव समुह हजारोनी संख्यामां ए पुण्य देहनां दर्शन करी कृतार्थ थतो हतो, 'पुण्यवान आत्मानो आधार देह पण एटलो ज पूज्य बने छे' एम ते दृश्य जोनारने साक्षात् अनुभव थतो हतो. आगळ शेठ कस्तुरभाई लालभाई देघ लईने चालता हता अने पाछळ हजारोनी संख्यामां पालखी लई भावुको त्वराथी चाली रह्या हता. रस्ते जतां देध तथा पालखी उपाडवानो लाभ लेवा माटे भावुक श्रावको बदलाता जता हता, खरेखर ! ए दृश्य जोनारा पण भाग्यवंत आत्माओ पोताना आत्माने निर्मळ करी रह्या हता. स्मशान भूमिमां छेक सुधी हजारो श्रावकोनी हाजरी रही हती. निर्विघ्ने अग्निसंस्कारनुं काम पूर्ण करी शोकाच्छादित मुखे पाछा फरेला तेओए उपाश्रये जई परम पूज्य दादामहाराज श्रीविजयसिद्धिसूरीश्वरजीना मुखे मंगल सांभळ्युं हतुं, ते प्रसंगना वातावरणे दरेकनी आंखो भीनी करी दीधी हती, अएरा गंभीर बनावी दीधा हता अने वातावरण शान्त बनी गयुं हतुं. 12 उपाश्रयमां पण परम पूज्य दादा महाराजनी निश्रामां देववन्दननी क्रिया विगेरे विधि करवामां आव्यो हतो, तेमां शहेरना सर्व उपाश्रयोथी पदस्थो अने मुनिवरो पधार्या हता, सर्वना हृदय उपर स्वर्गस्थना विरहनो भार देखातो हतो. क्रिया पूर्ण थया पछी परम पूज्य दादामहाराजे हितशिक्षारूपे संभळावेला शब्दो हृदयने कोतरी नाखे तेटला असरकारक मंगळरूप हता, जेनुं साचुं स्वरूप शब्दोथी आलेखी शकाय तेम नथी. Page #42 -------------------------------------------------------------------------- ________________ पूज्यपादआचार्यदेवश्री विजय मेघसूरीश्वरजी महाराजनुं संक्षिप्त जीवनचरित्र 13 महोत्सवनी उजवणी - तेओना पवित्र जीवनना उघापन निमित्ते श्रीसंघे हाजा पटेलनी पोळमां एक मोटो महोत्सव उजव्यो हतो. उपाश्रयनी सामेनी ते वखतनी विशाश्रीमाळीनी वाडीमां श्री शत्रुंजय गिरिराजनी भव्य तादश रचना, चंडकौशिक सर्पनो भगवान महावीरदेवने उपसर्ग, प्रभु श्री पार्श्वनाथ स्वामिने कमठनो उपसर्ग, ईत्यादि आबेहुब रचनाओ जोनारने ते ते प्रसंगोनुं साक्षात् सरखुं भान करावती हती. ते उपरांत उपाश्रयमां सुवर्णमय गढोनी रचना विगेरे अनुपम कोटिनां दश्यो रच्यां हतां. ए दश्योने जोवा रात्रिना दश वाग्या सुधी मात्र शहेरना ज नहि, सेंकडो गाउ दूर दूरथी पण रेल्वे द्वारा हजारो मनुष्यो आवता हता. दररोज भव्य अंग रचना, सेंकडो श्रावकोनी हाजरीमां सर्व सामग्री सह पूजा भणाववी, विगेरे दरेक प्रसंगो जोनारना चित्तने आश्चर्य साथे आनंद पेदा करता हता. ए स्मशान यात्रा-महोत्सव विगेरेने जोनाराओ एम माने छे के सो वर्षमां आवुं दश्य जोवामां आव्युं नथी. खरेखर ! स्वर्गत पू.गुरूदेवना आत्मानी पवित्रतानां ए दश्यो हतां एम कही शकाय. देश-परदेशमां पण तेओश्रीना स्वर्गवास निमित्ते भावुक आत्माओए महोत्सवो उजववाना समाचार मळता हता. एम ए पुण्यात्मा 26 वर्षनी वये दीक्षित थया अने 41 वर्ष चारित्रनी निर्मळ आराधनाथी स्व-पर कल्याण साधीने 67 वर्षनी उम्मरे स्वर्गवासी थया. वन्दन हो ! कोडो ए परम उपकारी गुरूदेवने! तेओना पवित्र चारित्रने !!! वि.सं. 2012 वी.सं. 2482 जेठ सुद 10 सोमवार जैन विद्याशाळा, अमदावाद ली. पूज्य आचार्यमहाराज श्रीविजयमनोहरसूरीश्वरजी शिष्य मु.भद्रंकरविजय Page #43 -------------------------------------------------------------------------- ________________ Swansonovno Page #44 -------------------------------------------------------------------------- ________________ श्री सिद्धाचलमण्डन श्री ऋषभदेवस्वामिने नमः । श्री शंखेश्वरपार्श्वनाथाय नमः । श्री चिन्तामणिपार्श्वनाथाय नमः । श्री महावीरस्वामिने नमः । श्री गौतमस्वामिने नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादसद्गुरुदेवमुनिराजश्री भुवनविजयजीपादपद्मभ्यो नमः । पिन मागभ क्यारा (प्रस्तावना). परमकृपाळु अनंत उपकारी अरिहंत परमात्मा तथा मारा अनंत उपकारी श्री सद्गुरुदेव तथा पिताश्री पूज्यपाद मुनिराजश्री भुवनविजयजी महाराजानी परमकृपा तथा सहायथी अत्यंत प्राचीन ताडपत्रादिलिखित विविध हस्तलिखित आदर्शोने आधारे आचार्यभगवान श्री जिनदासगणिमहत्तरविरचित चूर्णि, याकिनीमहत्तराधर्मसूनु आचार्यप्रवरश्री हरिभद्रसूरि महाराजविरचित शिष्यहिता विवृति तथा आचार्यप्रवर मलधारिश्रीहेमचंद्रसूरिविरचित वृत्तिनुं संशोधन-संपादन करीने आ त्रणेय विवरणो सहित श्री अनुयोगवारसूत्रना प्रथम विभागने थोडा समय पूर्व प्रकाशित करीने हवे आ बीजा विभागने आगमभक्त जगत समक्ष रजु करतां आजे अमने अपूर्व आनंदनो अनुभव थाय छे. श्री अनुयोगवार सूत्र मूलग्रंथना संपादक स्व. पू. आगमप्रभाकर मुनिराजश्री पुण्यविजयजी महाराज छे. तेमणे तेनुं संपादन पं. दलसुखभाई मालवणिया तथा प. अमृतभाई मोहनलाल भोजकना सहयोगथी विस्तृत प्रस्तावना तथा विविध परिशिष्टो साथे कर्युं हतुं जे श्री महावीर जैन विद्यालय (मुंबई)नी जैन आगम ग्रंथमालामां ग्रंथांक 1 रूपे विक्रम संवत् 2024 (वीर संवत 2494, I.sa. 1968) मां प्रकाशित थयुं che. eno ja ame अहीं अनुयोगद्वारसूत्रना मूलना संपादनमां उपयोग कर्यो छे. एमां जे टिप्पणो हतां ते बधां अहीं प्रथम परिशिष्टमां अमे लई लीधां छे. ग्रंथ, ग्रंथकार, टीकाकार, ताडपत्र तथा कागळ उपर लखेलो विविध हस्तलिखित आदश आदि विषे आ ग्रंथना प्रथम विभागनी प्रस्तावना तथा परिशिष्टोमां घणुं घणुं लखाई गयुं छे, एटले तेनुं पुनरावर्तन न करतां विशेष आवश्यक हकीकतो अहीं जणावाय छे. अंकनिर्देश - प्राचीन हस्तलिखित आदशोंमां लखवामां संक्षेप करवानी दृष्टिथी अंकनिर्देश करवामां आवतो हतो. जेमके पत्तेये वत्तेय लखवानुं होय त्यां पत्तेय 2 एम लखवामां आवे. 2 अंक एम सूचवे छे के पूर्वेनो पत्तेय शब्द बे वार समजवानो छे. केटलीकवार प्रसिद्ध पद Page #45 -------------------------------------------------------------------------- ________________ प्रस्तावना समूहोने सूचववा माटे पदोनी जे कुल संख्या होय ते लखी देवामां आवे छे. जेम के अनुयोगद्वारना त्रीजा सूत्रमां pU0 17 छेल्ला पदोमां मात्र 3o 4 एटलुं ज हस्तलिखित आदर्शोमां लखेलुं छे. त्यां खरेखर तो समु मग् MT मय्यो य पवत्त आवो पाठ लेवानो छे. A0 प्रढ मुनिराजश्री पुण्यविजयजी महाराजे तेमनां संपादनमां जुनी प्राचीन पद्धति ज स्वीकारीने सर्वत्र पाठो मुद्रित कर्या छे. विचक्षण अने व्युत्पन्न अभ्यासी तो आवा अंकोथी क्यां केवो पाठ लेवानो छे, ते समजी जाय. परंतु सामान्य नवा अभ्यासीने आवा अंको जोईने केवो पाठ लेवानो छे ए समजवामां मुश्केली पडे एटले अमे अभ्यासीओने सरळता थाय ते माटे आवा स्थळोए जे जे पाठ समजवानो होय ते ते पाठ संपूर्ण पणे आपी दीधो छे. आ वात अमे अमारा अनुयोगद्दारसूत्रना प्रथम विभागमां प्रथम पाने ज टिप्पणना अंतमां जणावी दीधी छे. आ वात मलधारीश्री हेमचंद्रसूरिजी महाराजे पण अनुयोगद्वारवृत्ति (पृ. 29 पं 11) मां जणावी दीधी छे. मात्र दिनक्षळनान सूवित द्वितीयमरि नामावसियं ति पा द्रष्टव्य, वमन्यत्रपि यथासमवमूदी" . आ रीते मूलना ज 2 अंकवाळा शब्दो टीकामां पण टीकाकार प्रतीक रूपे लेता होय छे. जेमके अनुयोगद्वारसूत्र 264 मां छे विं ते जोइने 2 पाठ छे. परंतु अमे रे वि ? गोळो एवो संस्कार करीने छाप्युं छे. (जुओ pR0 33र 50 11) हारिभद्री वृत्तिमां pR341 5, 7 मां छे जिं 2 आवो पाठ प्रतीक रूपे लीधेलो जोवा मळे छे. आ ज रीते pR0 342 पं. 1, 7 वगेरेमां 2 अंकवाळो ज मूळनो पाठ प्रतीक तरीके हारिभद्री टीकामां लीधेलो छे. अंकनिर्देशवाळी पद्धति ज हस्तलिखित ग्रंथोमां व्यापक स्वरूपे जोवा मळे छे. अमे अभ्यासीओने सरळता थाय ते माटे ते ते अंकथी ग्राह्य पाठोने संपूर्ण करीने सूत्रमां मुद्रित कर्या छे. प्राचीन समयमां ते ते संख्या माटे जुदा जुदा अंकोने बदले अक्षरो लखाता हता. ए जुनी परंपराने साचवी राखवा mATe pR. 240 vageremAM Tra, nA vagere अक्षरो (50 14, 16 वगेरेमां) A0 प्रमुत्र श्री पुण्यविजयजी महाराजे तेमनी चूट नी प्रेसकोपीमां (पाडुलिपिमां) राख्या हता. अमे ते पछी = आवी निशानी करीने तेनाथी लेवानी संख्या पण जणावी che. jemake TrA = 4, nA = 1 vagere. pU. पुण्यविजयजी महाराजे स्वीकारेली परंपराने अमे आ रीते अहीं स्वीकारी छे. हवे संस्कृतमां होवा छतां, तू ना अनेक अनेक अनेक संदर्भोने लगभग समानरूपे अथवा अक्षरशः ha0 मां समावी लेवामां आव्या छे. एटले चूर्णिमां तथा हारिभद्री वृत्तिमां अनेक स्थळे अशुद्ध तथा संदिग्ध पाठोने बंनेनी परस्पर तुलना करीने सुधारवा अमे प्रयत्न कर्यो छे. छतां केटलेक स्थळे जेम छे तेम ज ते ते पाठो अमे राख्या छे. वाचकोए चूर्णि तथा हारिभद्दी वृत्तिने वांचतां मलधारिश्रीहेमचंद्रसूरिविरचित वृत्तिने सामे राखीने ते ते पाठो वांचवा जेथी फूड फ्रा ना पाठोने समजवामां घणी सरळता थशे. Page #46 -------------------------------------------------------------------------- ________________ प्रस्तावना सातसो-आठसो वर्ष पूर्वे चूर्णि तथा हारिभद्रीवृत्तिनी शुद्ध प्रतिओ प्रायः हशे ज. समय जतां, वू तथा ha0 ना पाठोमां अनेक स्थळे कंईक कंईक परिवर्तन आवी गयुं छे. तेथी अनेक स्थळे अशुद्ध पाठोनी संभावना छे. आचार्यश्री मलयगिरि महाराजे तथा कर्मग्रंथटीकाकार आचार्यश्रीदेवेन्द्रसूरिजी महाराजे जे पू. ra0 नी प्रतिओनो उपयोग करेलो तेमां अने आजे मळती प्रतिओमां केवो तफावत छे ते जाणवा माटे जुओ pR0 389, 436, 552 अने तेनी टिप्पणीओ. pU0 ना संपादनमां अमे ताडपत्र उपर लखेली सात प्रतिओनो उपयोग कर्यो छे. छतां तेमां मुख्यतया be ja varga che. eka वर्गमां झेर प्रति छे. बीजा वर्गमां लगभग बाकीनी बधी प्रतिओ छे. केटलाक पाठो बधामां एक सरखा अशुद्ध छे. ते ना संपादनमां आधारभूत खरेखर एक ज ताडपत्र उपर लखेली प्रति छे. बीजी बे कागळ उपर लखेली प्रति तेनी ज प्रतिकृति जेवी जणाय che. Ano ame nera संकेत राखेलो छे. A.pra.मु.श्री पुण्यविजयजी महाराजे एक स्थळे 2 नो परिचय पोताना हस्ताक्षरमां संक्षेपमां लखेलो छे. ते उपयोगी होवाथी अहीं जणावीए छीए- "1 प्रति. अनुयोगद्वार हारिभद्रीया वृत्ति. पत्र 67 थी 163. अ x 2 ल. x 5. (=लंबाई x पहोळाई). त्रण विभागमां लखायेली. सुंदर लिपि. लाईन त्रणथी पांच. मोटे भागे चार लाईन लिपिना आधारे चौदमी सदीना पूर्वाधिमां अथवा तेनी नजीकना समयमां लखायेली छे. परिमा-परिणाम जेवा पाठो घणा जता कार्या छे. जे चूर्णिने आधारे शुद्ध करवामां आव्या छे. तना-तता वगेरे पाठो पण तेवा छे. कर्ण पाठ ja badhe maLe che. be प्रतिनी (पाटण तथा जेसलमेरनी) तुलना- जेसलमेरनी प्रति ए मौलिक प्रति छे, जेमां शोधके केटलाक पाठो भ्रमथी बदल्या छे. विकृत रीते सुधार्या छे. छतां, शोधकना तेवा पाठो अमे मूळ स्वरूपे कायम ज राख्या छे. लिपिविकार लिपिभ्रमनुं पृथक्करण समज न होवाना कारणे घणा पाठो कायमी राख्या छे. अने केटलाक विकृपण कर्या छे" हा मां पण अनेक स्थळे अशुद्ध पाठो छे. TU नी बधी प्रतिओमां तथा दाव नी त्रणेय प्रतिओमां जे पाठ स्पष्ट रीते अमने अशुद्ध लाग्यो छे ते टिप्पणमां 50 = एवा संकेतथी आ बीजा विभागमां अमे जणाव्यो छे. * बधी प्रतिओमां मळतो अशुद्ध पाठ. परंतु प्रथम विभागमां raM0 = एवा संकेतथी अमे जणाव्यो छे. hR0 एटले बधी हस्तलिखित आदर्शोमां मळतो पाठ. चूर्णिमां पृ. 23 तथा 28 वगेरेमां केटलीक गाथाओ जोवामां आवे छे. आ ज गाथाओ हारिभद्री वृत्तिमां पण पृ. 25, 29 वगेरेमां जोवामां आवे छे. आ गाथाओ चूर्णिकारे स्वयं रचेली छे के बीजा कोई ग्रंथमांथी उद्भूत करेली छे ते अमे नक्की करी शकता नथी. अमे "आवी गाथाओ उद्भूत करेली छे' एवी संभावनाथा आवी गाथाओ पछी [ ] आवुं चोरस कोष्टक मूकेलुं che. Page #47 -------------------------------------------------------------------------- ________________ 4 प्रस्तावना पृ. 318 पं. 8मां श्लोकनो बीजो पाद नव अक्षरनो ज बधी प्रतिमां मळे छे. स्थानांगसूत्रनी अभयदेवसूरिविरचित टीकामां पण समस्थानकना त्रीजा उद्देशामां एवो ज पाठ छे. एटले अमे एवो ज पाठ मुद्रित करेलो छे. उष्कृत पाठोनां मूळस्थानो शोधवा माटे अमे घणो प्रयत्न कर्यो छे, छतां अनेकनां मूळस्थानो अमने मळ्यां नथी. वाचकोना ख्यालमां आवे तो अमने कृपा करीने जणावे. प्रुफो जोवामां दष्टिदोषथी, पहेला भागमां केटलाक अशुद्ध पाठो रही गया छे, जे पाछळथी अमारा ध्यानमां आव्या छे. तेथी आ द्वितीय विभागमां तेनुं शुद्धिपत्रक आपेलुं छे, ते जोईने ते ते पाठो सुधारी लेवा वाचकोने खास विनंति छे. याकिनीमहत्तराधर्मसूनु A.ma.श्री हरिभद्रसूरिमहाराजना समय विषे आज सुधी घणी घणी चर्चाओ थई गई छे. श्री जिनशासन आराधना ट्रस्ट-मुंबईथी प्रकाशित थयेला सटीक धर्मबिन्दु प्रकरणनी प्रस्तावनामां pR0 20 थी 25 मां हरिभद्रसूरिजी महाराजना समय विषे जे जुदा जुदा मतो चाले छे ते अमे दर्शाव्या छे. त्यां जोई लेवुं. तेमां थोडी विशेषता ए उमेरवानी छे के जेसलमेरनी एक ताडपत्र उपर लखेली प्रतिमां लघुक्षेत्रसमासनी वृत्तिमां अंते आवो उल्लेख मळे छे. इति क्षेत्रसमासवृत्तिः समाप्ता । विरचिता श्री हरिभद्राचार्यैः । लघुक्षेत्रसमासस्य वृत्तिरेषा समासतः । रचिताऽबुधबोधार्थं श्री हरिभद्रसूरिभिः ॥ 1 ॥ पञ्चाशीतिकवर्षे विक्रमतो व्रजति शुक्लपञ्चम्याम् । शुक्रस्य शुक्रवारे शस्ये पुष्ये च नक्षत्रे ॥ 2 ॥ आ उल्लेखना आधारे विक्रम संवत 85 एटले विक्रमसंवत् 585 आवो अर्थ मुनिराजश्री जयसुंदरविजयजी महाराज ज्योतिषना गणितना आधारे जणावे छे. ज्योतिषना गणित विषे मारूं कंई ज्ञान नथी. पण जेसलमेरनी ए प्रतिना उल्लेखनुं जेसलमेरमां में स्वयं निरीक्षण कर्युं छे. मने आ हरिभद्रसूरि, याकिनीमहत्तरासूनु हरिभद्रसूरिमहाराजथी जुदा कोई बीजा ज हरिभद्रसूरिमहाराज लागे छे. एक काळे सगवड खातर हजार-हजारना भागला पाडीने ते पछी नवेसरथी अंक लखवानो रिवाज हतो. एटले 85 थी 1085 लेवा जोईए एम मने लागे छे. हरिभद्रसूरि अनेक थया छे. जेसलमेरमां रहेली क्षेत्रसमासवृत्तिना आगळ-पाछळना भागो जोतां एना कर्ता हरिभद्रसूरि कोई जुदा छे. ए याकिनीमहत्तराधर्मसूनु हरिभद्रसूरि नथी एवी मारी लगभग पाकी धारणा बंधाई छे. अनुयोगद्दारनी हारिभद्री वृत्तिमां pR0 506 मां हरिभद्रसूरिमहाराजे नीचे मुजब एक श्लोक उष्कृत करेलो छे. रोलम्बगवलव्यालतमालमलिनत्विषः । वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः ॥ आ श्लोक तेमणे ज रचेला पर्फनसमुय (zlo20) मां पण मूळमां ज छे. महानैयायिक जयंतभट्टविरचित न्यायमंजरीमां बीजा आह्निकमां (pR0 189) Page #48 -------------------------------------------------------------------------- ________________ प्रस्तावना गम्भीरगर्जितारम्भनिर्भिनगिरिगह्वराः । रोलम्बगवलव्यालतमालमलिनत्विषः ॥ 1 ॥ त्वङ्गत्तडिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः । वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः ॥ 2 ॥ आवा बे श्लोको पूर्ववत् अनुमान नी चर्चामां जोवामां आवे छे. न्यायकुमुदचंद्र भा.2 नी प्रस्तावनामां (पृ. 16) स्व. 5. महेन्द्रकुमारजी शास्त्रीए जणाव्युं che ke "A be zlokone ja टुंकावीने हरिभद्रसूरिजी महाराजे एक श्लोकना रूपमां लीधा छे. तेथी जयंतभट्ट पछी ज हरिभद्रसूरि महाराजनी आ रचना छे. काश्मीरी पंडित जयंत भट्टना समय विषे घणी जुदी जुदी विचारणाओ छे. जुओ न्यायकुमुदचंद्र भा.2 नी प्रस्तावना पृत्र 13-16 तथा वाराणसीना सम्पूर्णानन्दसंस्कृतविश्वविद्यालय 26थी म.म.शिवकुमारशास्त्रिग्रन्थमाला पञ्चम पुष्प तरी विम सं. 2039 (I.sa. 1982) मां प्रकाशित थयेला प्रक्रिया सहित न्यायमंजरी ग्रंथनी अंग्रेजी प्रस्तावना (पृ. 5-8). काश्मीरन कर्कोटवंशीय राजा मुक्तापीड ललितादित्यना मंत्री शक्तिस्वामी हता. मुक्तापीडनो राज्यकाळ I.sa.733 थी 768 गणाय छे. आ शक्तिस्वामीना त्र कल्याण स्वामी हता. कल्याण स्वामीनो पुत्र चंद्र हतो अने चंद्रनो पुत्र जयन्त हतो जे नववृत्तिकार नामथी प्रसिद्ध विद्वान थयो हतो. मने लागे छे के, आ श्लोकना आधारे जयंतभट्टना समय सुधी हरिभद्रसूरिमहाराजना समयने खेंची ज जवो ए जरूरी नथी. हरिभद्रसूरि महाराजे जयंतभट्टना बे श्लोकोने ज संक्षिप्त करीने एक श्लोक बनावीने मूक्यो छे एवुं खात्रीदायक कोई प्रमाण नथी मळतुं. जयंत भट्ट जबरो कवि हतो. महान् नैयायिक हतो अने विनोदी पण जबरो हतो. पहेलांथी ज चाल्या आवता एक श्लोकने ज ठठारी-मठारीने जयंते बे श्लोको बनाव्या होय ए पण संभवित ज छे. एटले बीजां प्रमाणोथी याकिनीमहत्तरासूनु हरिभद्रसूरिजी महाराजनो जे समय ठीक बेसतो होय ते ज स्वीकारवो अमने उचित लागे छे. भाषाशास्त्रीओने जणाववानुं के केटलाक शब्दो आजे प्राकृत भाषाना व्याकरणमां न मळता होय छतां मागधी भाषामां हता. चूर्णिमां एवा शब्दो छे. आजे जेने पालिभाषा कहेवामां आवे छे तेनुं प्राचीन नाम मागधी ज हतुं. पालि भाषानुं मोग्यलानव्याकरण प्रसिद्ध छे. तेमां प्रारंभमां ज लखेलुं छे के सिद्धमिध्वमुखे साधु नमक्षित्वा तथा । सधम्मसथ मलिट्स माधुं सत्नगि । '.... मागधी भाषानुं व्याकरण रचुं छुं.' गूओ (kR0162 022) तथा . (pR16, 506) मां किं शब्द आवे छे. संस्कृत नुं सवि बने छे. प्राकृत व्याकरणमां ए माटे सूत्र नथी, पण पालिमोग्यलान व्याकरणमां विलं वा [ kA227 ] vAramasvaiEi प्रत्ये सति वी विपते [ विवामित्यस्मिन्नार्थे स इरूति वी निपत्यिक्त ] आ रीते सूत्र अने तेनी स्वपज्ञ व्याख्या छे ज. एटले आपणा प्राचीन अर्धमागधी भाषाना ग्रंथोना शब्दोने समजवा माटे पालिभाषानुं ज्ञान पण घणुं उपयोगी थाय तेम छे. परिशिष्टोनी बाबतमां, 1, 2, 3, 4 परिशिष्ट A0 प्रह मुनिराजश्री पुण्यविजयजी महाराजे संपादित करेला अनुयोगद्वारमां जे छपायेलां छे ते ज यथायोग्य संस्कार करीने अमे अहीं छाप्यां छे. बाकीनां परिशिष्टो अमे अमारी रीते तैयार कर्या che. Page #49 -------------------------------------------------------------------------- ________________ प्रस्तावना आ द्वितीय विभागमां ते ते ग्रंथोमांथी उद्भूत करेला पाठोने समजवामां सरळता रहे एटला माटे पंचम परिशिष्टमां ते ते मूळ ग्रंथोनां विवेचनो अमे उद्भूत करीने आप्यां छे. तथा प्रथम विभागना पण केटलाक पाठोनां टिप्पणो पंचम परिशिष्टमां अमे आप्यां छे. अभ्यासीओए ए खास जोवां. आवां जे अवतरणोनां विवेचनो आप्यां छे तेना उपर आ बीजा विभागमां आवा # स्वस्तिक चिह्ननो निर्देश करेलो छे. समचतुरग्रीकृत लोकनुं वर्णन हीं दे. मां आवे छे. तेनो तथा ते अंगेना श्वेतांबर तथा दिगंबर मतभेदोनो स्पष्ट ख्याल आवे ए माटे सातमुं तथा आठमुं परिशिष्ट आपेलुं छे. सातमा परिशिष्टमां लोकप्रकाश आदिमांथी पाठो आपेला छे. तेरापंथी श्री महेन्द्रमुनिजी (द्वितीय) ए विश्वप्रहेलिका pR0 88-123 मां तथा तेना चतुर्थपरिशिष्ट (पृ. 297-306)मां विस्तारथी ए विषे चिंतन कर्युं छे. अणुयोआइराडुं (प्राशव-जैन विश्वमारती संस्थान, ताडनै, वानस्थान,) पृ. 244-249 मां पण आ विषे संक्षेपमां चिंतन छे. महेन्द्रमुनिजीनी संमतिथी विश्वप्रहेलिकानुं लखाण आठमां परिशिष्टमां अक्षरशः अहीं लीधुं छे. आ चिंतनमां तथ्य केटलुं छे ते तो विद्वानोए स्वयं शोधी काढवानुं छे. विचारवा माटे एक स्थळे सामग्री बधी मळी रहे ए उद्देशथी ज आठमुं परिशिष्ट आप्युं छे. नवमा परिशिष्टमां मूल मात्र कातंत्रव्याकरण तथा कातंत्र धातुपाठ आपेला छे. जेथी आपणा ग्रंथोमां उत्कृत करेलां कातंत्रव्याकरणनां सूत्रो तथा कातंत्रधातुओनो स्पष्ट ख्याल आवे. आ सूत्रोने समजवा माटे kAtaMtravyAWNa उपर दुर्गसिहे रचेली प्राचीनवृत्ति बहु उपयोगी छे. केटलीक आकृतिओ आचार्य महाराजश्री यशोदेवसूरिजी महाराजे करेला संग्रहणीरत्नबृहत्संग्रहणी सूत्रना गुजराती अनुवाद (आवृत्ति त्रीजी) मांथी लीधेली छे. तथा नमस्कारमहामंत्रना परम उपासक पं. श्री भद्रंकरविज्यजी महाराजना शिष्य पं.श्री वजसेनविजयजी महाराजे संपादित करेला लोकप्रकाशमांथी पण लीधेली छे. धन्यवाद - अनुयोगद्वारचूर्णि, हारिभद्रीवृत्ति तथा मलधारिहेमचंद्रसूरिविरचित वृत्तिओना संशोधन माटेनी सामग्री पुण्यविजयजी महाराजे सुधारेली प्रतिओमांथी अमने घणी मळी छे. आ बधी सामग्री काचा अथवा पाका स्वरूपमां pU.A.pra.मु.श्री पुण्यविजयजी महाराजे तैयार करेली छे के जेनो अमारा संशोधन-संपादनमां महान आधार तरीके अमे उपयोग करेलो छे. तेओश्रीनो संग्रह अमदावादमां लालभाई दलपतभाइ भारतीय संस्कृतिविद्यामंदिरमां छे. आ सामग्रीना आद्य संयोजक तरीके तेओश्री ज होवाथी अमे तेओश्रीनो आद्यसंशोधक तरीके उल्लेख करेलो छे. मुंबईना श्री महावीर जैन विद्यालयनी आगम जैनग्रंथमाळाना प्रणेता पण तेओ ज छे. एटले पुण्यनामधेय A.pra.मु.श्री पुण्यविजयजी महाराजने अनेकश: वंदन पूर्वक हृदयथी श्रद्धांजली अर्पण करुं छुं. Page #50 -------------------------------------------------------------------------- ________________ * प्रस्तावना स्व. पू. आगमोद्धारक सागरानंदसूरीश्वरजी महाराज के जेमना भगीरथ प्रयासथी आगम आदि विशाळ जैन साहित्य प्रकाशमां आव्युं छे तेओश्रीने पण आ प्रसंगे भावपूर्वक वंदन करुं छुं. मारा अतिविनीत शिष्य मुनिश्री धर्मचंद्रविजयजी तथा तेमना शिष्य सेवाभावी मुनिराजश्री पुंडरीकरत्नविजयजी तथा तपस्वी मुनिराजश्री धर्मघोषविजयजी आ कार्यमां रात-दिवस अतिसहायक रह्या छे. पाटण संघवी पाडाना भंडारना मूळ व्यवस्थापक स्व. सेवंतिलाल छोटालाल पटवाना सुपुत्री नरेन्द्रभाइ, बिपिनभाई, प्रदीपभाइ आदिना सौजन्यथी संघवी पाडानो भंडार अत्यारे पाटणना श्री हेमचंद्राचार्य जैन ज्ञानमंदिरमां सोंपायेलो छे. तेना मुख्य व्यवस्थापक डो. सेवंतिलाल मोहनलालना सौजन्यथी संघवी पाडाना भंडारनी तेमज श्री संघना भंडारनी ताडपत्री आदि प्रतिओ अमने संशोधन माटे मळी छे. - कच्छ-मांडवीना श्रीखरतरगच्छना भंडारनी प्रतिनी झेरोक्ष नकल पण मांडवीना खरतरगच्छना कार्यवाहकोना सौजन्यथी ज अमने मळी शकी छे. श्री महावीर जैन विद्यालयना मुंबैना कार्यवाहकोए आना अत्यंत द्रव्ययसाध्य मुद्रणनी जवाबदारी उपाडी छे, अने अमने सदा प्रोत्साहन आप्युं छे. श्रीसिद्धक्षेत्र पालिताणा नगरमां विक्रम संवत 2051, पोष सुदि दसम बुधवारे 101 मा वर्षे तारीख 11-01-1995 ना रात्रे 8-54 मीनीटे स्वर्गस्थ थयेलां मारां परम उपकारी परमपूज्य मातुश्री संघमाता शतवर्षाधिकायु साध्वीजीश्री मनोहरश्रीजी महाराज के जेओ स्व साध्वीजी लाभश्रीजी महाराज (सरकारी उपाश्रयवाळा) नां बहेन तथा शिष्या छे तेमना सतत आशीर्वाद ए मारुं अंतरंग बळ तथा महानमां महान सद्भाग्य छे. मारा वयोवृद्ध अत्यंत विनीत प्रथम शिष्य देवतुल्य स्व. मुनिराजश्रीदेवभद्रविजयजी के जेमनो लोलाडा (शंखेश्वरजी तीर्थ पासे) गाममां विक्रम संवत् 2040 मां कार्तिक सुदि बीजे, रविवारे (ता. 6-11-83) सांजे छ वागे स्वर्गवास थयो हतो तेमनुं पण आ प्रसंगे खूबज सद्भावथी स्मरण करूं . आ ग्रंथना मुद्रण आदिमां हमणां अमदावादमां रहेता पण मूळ आदरियाणाना वतनी जीतेन्द्रभाई मणीलाल संघवी तथा मांडलना वतनी अशोकभाइ भाइचंदभाइ संघवीए घणो ज घणो ज सहकार आप्यो छे ते माटे तेओने खूब खूब धन्यवाद घटे छे. जेसलमेर, पाटण तथा खंभात ना हस्तलिखित प्राचीनमां प्राचीन ताडपत्रीय प्रतिओना फोटा तथा झेरोक्ष लेवा माटे ते ते गामना ट्रस्टना कार्यवाहकोए अमने संमति आपी अने अनुकूळता करी आपी छे ते माटे तेमने घणा घणा धन्यवाद घटे छे. आ पुण्य कार्यमां देव-गुरूकृपाए आम विविध रीते सहायक सर्वेने मारा हजारो हार्दिक धन्यवाद अने अभिनंदन che. Page #51 -------------------------------------------------------------------------- ________________ प्रस्तावना आ ग्रंथना संशोधन-संपादनमां मारा शिष्यवर्गे खूब ज खूब सहकार आप्यो छे. तेमज मारां संसारी मातुश्री संघमाता शतवर्षाधिकायु साध्वीजी श्री मनोहरश्रीजी महाराजना परमसेविका शिष्या साध्वीजीश्री सूर्यप्रभाश्रीजीना परिवार रूप साध्वीजीश्री जिनेन्द्रप्रभाश्रीजी आदिए आमां घणो घणो सहकार आप्यो छे. अमे जे अनेक अनेक ताडपत्री प्रतिओनो उपयोग कर्यो छे ते बधी मोटा भागे फोटा रूपे छे, अथवा झेरोक्ष रूपे छे. फोटाना झीणा झीणा अक्षरो वांचवा, फोटा तथा झेरोक्ष कोपीमांथी ते ते स्थळोना पाठो शोधी काढवा ए सामान्य रीते कोइनी कल्पनामां पण न आवी शके एवुं अति अति अति कष्टदायक काम छे. आ साध्वीवर्गे मृतभक्तिथी आवुं घणुं घणुं काम अत्यंत हर्षपूर्वक कर्युं छे. प्रफोने वांचवां पण खूब श्रम अने झीणवटभरी नजर मांगी ले छे. ए काम आ साध्वीजीओए कर्युं छे ते माटे ते घणा धन्यवादने पात्र छे. आ ग्रंथनुं कोम्युटरथी टाईप सेटींग आदिनुं अत्यंत जटिल कार्य श्री पार्श्व कोम्युटर्सना अधिपति अमदावादना सुश्रावक अजयभाई चिनुभाईए मोकलेला विमलकुमार बिपिनचंद्र पटेले केटलीये वार जेसलमेर तथा हरिद्वार आवीने अत्यंत हर्षपूर्वक कर्युं छे. ते माटे तेमने घणा ज धन्यवाद छे. - वढवाणना वतनी - हाल मुंबईमां रहेता श्री लक्ष्मीचंदभाई अमृतलाल मणियार तरफथी पू. साधु-साध्वीजी महाराज तथा ज्ञानभंडारोने भेट आपवा माटे श्री महावीर जैन विद्यालयनी संमतिथी आ ग्रंथनी 100 नकलो तेमणे जुदी कढावी छे ते माटे तेमने घणा धन्यवाद घटे छे. अहीं हरिद्वारना श्री चिन्तामणिपार्श्वनाथ जैनमंदिरना ट्रस्टीओ-मोतीलाल बनारसीदास (दिल्ही)ना प्रपौत्र श्री नरेन्द्रप्रकाशजी, श्री शांतिलालजी (मद्रास), श्री भंवरलालजी (दिल्ही) आदिना आग्रहथी अमारूं जेसलमेरथी अहीं हरिद्वारमां आगमन थयुं. अने आ मनुयोगद्वारसूत्र नो बीजो विभाग अहीं जिनमंदिरमां विराजमान श्री आदीश्वर भगवान तथा श्री चिंतामणिपार्श्वनाथ भगवाननी छत्रछायामां तैयार थयो छे. परमकृपाळु देवाधिदेवश्री शंखेश्वर पार्श्वनाथ भगवान तथा परमोपकारी पिताश्री अने सद्गुरुदेव पूज्यपाद मुनिराजश्री भुवनविजयजी महाराजना चरणकमळमां अनंतशः प्रणिपाता करीने, अहीं जिनमंदिरमां विराजमान श्री आदीश्वर भगवान तथा श्री चिंतामणि पार्श्वनाथ भगवाननी छत्रछायामां देव-गुरूकृपाथी ज तैयार थयेला आ ग्रंथरूपी पुष्पने भावथी प्रभुजीना करकमळमां अर्पण करीने आजे अपार धन्यता अनुभवुं छुं. श्रीचिंतामणि पार्श्वनाथ जैनमंदिर, भाग पानाथ नमदिर, पूज्यपादआचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारऋषिकेश राजमार्ग, भूपतवाला, - पूज्यपाद आचार्यमहाराजश्रीमद्विजय मेघसूरीश्वरशिष्यहरिद्वार, पीन-249410. उत्तरप्रदेश. पेज दा. पूज्यपाद गुरूदेव मुनिराजश्री भुवनविजयान्तवासी विक्रमसं.2056, महा सुद 8, मुनि जंबूविजय रविवार, 13-2-2000 Page #52 -------------------------------------------------------------------------- ________________ श्री सिद्धाचलमण्डन श्री ऋषभदेवस्वामिने नमः । श्री शंखेश्वरपार्श्वनाथाय नमः । श्री चिन्तामणिपार्श्वनाथाय नमः । श्री महावीरस्वामिने नमः । श्री गौतमस्वामिने नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्मेभ्यो नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादसद्गुरुदेवमुनिराजश्री भुवनविजयजीपादपद्मभ्यो नमः । आमुखम् । अनन्तोपकारिणः परमकृपालोः परमात्मनः पूज्यपादानां परमोपकारिणां सद्गुरुदेवानां पितृचरणानां मुनिराजश्री 1008 भुवनविजयजीतातपादानां च कृपया साहाय्येन च श्रीजिनदासगणिमहत्तरविरचिताम् अनुयोगद्वारचूर्णिं याकिनीमहत्तरासून्वाचार्यप्रवरश्री हरिभद्रसूरिविरचितां विवृतिम् आचार्यप्रवरमलधारिश्रीहेमचन्द्रसूरिविरचितां बृहतीं वृत्तिं च तालपत्रोपरिलिखितविविधादर्शानुसारेण संशोध्य सम्पाद्य च तत्समलङ्कृतस्य अनुयोगद्वारसूत्रस्य प्रथमो विभागः कतिपयमासेभ्यः प्राक् प्रकाशितः । सम्प्रति तस्यैव द्वितीयं विभागम् आगमाभ्यासिनाम् आगमभक्तानां पुरत उपन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः । . चत्वारि अनुयोगद्वाराणि - उपक्रमः 1, निक्षेपः 2, अनुगमः 3, नयः 4 / तत्र उपक्रमस्यापि आनुपूर्वी 1, नाम 2, प्रमाणम् 3, वक्तव्यता 4,अर्थाधिकारः 5, समवतारः 6 इति षट् प्र्तिद्वारान्नि। अनुयोगद्वारसूत्रे सर्वमीलनेन 606 सूत्राणि सन्ति । तेषु 1 तः 312 यावत् नामद्वारपर्यन्तमेव अनुयोगद्वारसूत्रं प्रथमे विभागे प्रकाशितम् । सम्प्रति 313 तः 606 यावत् अपरमवशिष्टमनुयोगद्वारसूत्रमस्मिन् द्वितीये विभागे नवभिः परिशिष्टैः सह प्रकाश्यते । यत्र किञ्चिद् विशिष्टं टिप्पनं लिखितं तत्र 9 एतादृशं स्वस्तिकचिह्नं कृतमस्ति अस्मिन् द्वितीये विभागे । तत्र विशेषजिज्ञासुभिः द्वितीयविभागस्य पञ्चमं परिशिष्टं विलोकनीयम् । __ आगमप्रभाकरपूज्यमुनिराजश्री पुण्यविजयजीमहाभागैः paM0 दलसुखभाई मालवणियापं0 अमृतलाल मोहनलाल भोजकसहकारेण तालपत्राद्युपरिलिखितान् विविधानादर्शानवलम्ब्य महता परिश्रमेण संशोधनं सम्पादनं च विधाय त्रिंशतो वर्षेभ्यः प्राग् विक्रमसं. 2024 मध्ये मुंबईनगरस्थितस्य श्री महावीरजैनविद्यालयस्य जैन-आगम-ग्रन्थमाला ग्रन्थाङ्क 1 मध्ये अनुयोगद्वारसूत्रम् प्रकाशितमासीत् । तदेवात्रास्माभिः मूलरूपेण स्वीकृतमस्ति । तत्रस्थानि सर्वाणि पादटिप्पणानि प्रथमपरिशिष्टमध्येऽत्रास्माभिः सूत्राङ्कानुसारेणोपदर्शितानि । Page #53 -------------------------------------------------------------------------- ________________ आमुखम् अपरं यदावेदनीयं तत् प्रथमविभागस्य आमुखे आवेदितमेव, किञ्चित्तु अस्मिन् द्वितीये विभागे गुर्जरभाषानिबद्धायां प्रस्तावनायामावेदितं तत् तत्रैव विलोकनीयं जिज्ञासुभिः । ___ अत्र उपयुक्तानां हस्तलिखितादर्शानां सङ्केतादिकं प्रथमविभागे cU0 hA0he0 प्रारम्भे एव टिप्पणेषु स्पष्टीकृतम् । यत्र हस्तलिखितादर्शेषु समान एव अशुद्धः पाठः तत्र टिप्पणे ha0 इति संकेतः प्रथमविभागे विहित्ः। द्वितीयविभागे तु pra0 इति संकेतो विहित इति ध्येयम् । cU0hA0हे. हस्तलिखितादर्शानामन्ते यादृशाः पाठास्ते तत्र तत्र समाप्तौ दर्शिताः । नवसु परिशिष्टेषु यद् यद् वर्तते तत् तस्य तस्य परिशिष्टस्य प्रारम्भे एव वर्णितम् । धन्यवादः - अस्य ग्रन्थस्य संशोधने सम्पादने च यतो यतः किमपि साहायकं लब्धं तेभ्यः सर्वेभ्यो भूयो भूयो धन्यवादान् वितरामि । विशेषतस्तु इमे सहायकाः - अस्या जैनागमग्रन्थमालायाः प्रकाशने बीजभूताः प्रेरकाश्च sva0 आगमप्रभाकरपूज्यमुनिराजश्री पुण्यविजयजीमहाभागाः । एतद्ग्रन्थसंशोधनोपयोगिनी विविधा सामग्री महता परिश्रमेण तैरेव प्राधान्येन संगृहीताऽऽसीत् । अस्य मूलमात्रस्य अनुयोगद्वारसूत्रस्य त्रिंशतो वर्षेभ्यः प्राक् अतिविशिष्टरूपेण संशोधकाः सम्पादकाश्चापि त एव । अत एवाद्यसंशोधकत्वेन तेषां नामोल्लेखोऽस्माभिर्विहितः । अतो विशेषेण तेषां चरणयोर्वन्दनं विदधामि । ___ परमोपकारिणी परमपूज्या विक्रमसंवत् 2051 तमे वर्षे श्री सिद्धक्षेत्र पालिताणानगरे पौषशुक्लदशम्यां दिवंगता शताधिकवर्षायुः मम माता साध्वीजीश्री मनोहरश्रीरिहलोक-परलोककल्याणकारिभिराशीर्वचनैर्निरन्तरं मम परमं साहायकं सर्वप्रकारैर्विधत्ते । लोलाडाग्रामे विक्रमसंवत् 2040 कार्तिकशुक्लद्वितीयादिने दिवंगतो ममान्तेवासी वयोवृद्धो देवतुल्यो मुनिदेवभद्रविजयः सदा मे मानसिकं बलं पुष्णाति । ममातिविनीतोऽन्तेवासी मुनिधर्मचन्द्रविजयः तच्छिष्यः मुनिपुण्डरीकरत्नविजयः मुनिधर्मघोषविजयश्च अनेकविधेषु कार्येषु mahad mahad mahat साहायकमनुष्ठितवन्तः । एवमेव मम मातुः साध्वीश्रीमनोहरश्रियः शिष्यायाः साध्वीश्रीसूर्यप्रभाश्रियः शिष्यया साध्वीश्रीजिनेन्द्रप्रभाश्रियाऽपि एतद्ग्रन्थसंशोधनसम्बन्धिषु सर्वकार्येषु प्रभूतं प्रभूतं साहायकमनुष्ठितम् । श्रीमहावीरजैनविद्यालयस्य कार्यवाहकैः महता द्रव्यव्ययेन साध्यस्य एतन्मुद्रणादिकस्य व्यवस्था स्वीकृता । अतस्तेभ्योऽपि भूयो भूयो धन्यवादान् वितरामि । एतेभ्यः सर्वेभ्यो भूयो भूयो धन्यवादा वितीर्यन्ते । अनेकेभ्यो वर्षेभ्यः प्राक् आगमोद्धारकैराचार्यश्री सागरानन्दसूरिभिः महान् ग्रन्थराशिः महता Page #54 -------------------------------------------------------------------------- ________________ आमुखम् महता परिश्रमेण जैनसङ्घस्य पुरस्ताद् मुद्रयित्वा उपन्यस्तः । समग्रोऽपि जैनसङ्घः तैरुप्कृत्ः। अतस्तेषामपि वन्दनं विदधामि । देव-गुरुप्रणिपातपूर्वकं प्रभुपूजनम् परमकृपालूनां परमेश्वराणां देवाधिदेवश्री शङ्खश्वरपार्श्वनाथप्रभूणां परमोपकारिणां पूज्यपादानां पितृचरणानां सद्गुरुदेवानां मुनिराजश्री भुवनविजयजीमहाराजानां च कृपया साहाय्याच्चैव संपन्नं कार्यमिदमिति तेषां चरणेषु अनन्तशः प्रणिपातं विधाय इह जिनालये मूलनायकरूपेण विराजमानस्य भगवतः श्री आदिनाथस्वामिनः श्री चिन्तामणिपार्श्वनाथस्वामिनश्च तथा शासनाधिपतेः श्रीमहावीरस्वामिनः करकमलेऽद्य श्री पितृगुरुचरणानां द्वाचत्वारिंशत्तम्यां स्वर्गवासतिथौ भक्तिभरनिर्भरेण चेतसा भगवद्वचनात्मकमेव पुष्परूपमेतं ग्रन्थं निधाय अनन्तशः प्रणिपातपूर्वकं भगवन्तं श्री महावीरं महयाम्येतेन कुसुमेन । इत्यावेदयति - श्रीचिंतामणि पार्श्वनाथ जैनमंदिर पूज्यपाद-आचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारऋषिकेश राजमार्ग, भूपतवाला, पूज्यपाद-आचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यहरिद्वार, पीन-249410 (u.pra.) पूज्यपाद-गुरुदेव-मुनिराजश्रीभुवनविजयान्तेवासी विक्रमसं0 2056 महा सुदि 8, मुनि जम्बूविजयः tA. 13-2-2000 Page #55 -------------------------------------------------------------------------- ________________ 1 FOREWORD It affords me immense pleasure to place before those interested in the Jain canon the critical edition of the second part of the Anuyogadvarasutra accompanied by three commentaries also critically edited viz. Jinadasagani-Mahattara's Curni, Acaryas ri-Haribhadrasuri's short Vivrti, and Maladhari s'ri-Hemacandrasuri's extensive Vrtti. The text of the Anuyogadvarasutra used here was critically edited by the late Rev. Muniraja Shri Punyavijayajt Maharaja with the cooperation of Pandits Dalsukhbhai Malavni ya and Amrtlal Mohanlal Bhojak. This was published in 1968 as the first volume of the Jaina-Agama-Series acompanied by a number of useful appendices. The description of the manuscripts used to establish the edition is reprinted in the Appendix I of the first part. The commentaries had also been published before; Jindasagani's Curni and Haribhadrasuri's Vivrti (both edited by Acarya Sagara nandasurijf) were printed in Ratlam by the Shri Rsabhadevaji Kesartmalaji Shvetambarasamstha in samvat 1984 (1928 EC); Maladhari Hemacandrasuri's Vrtti was published from Surat by the Shresthi-Devachandra-Lalabhat Fund (2v., 1915-16) and from Patan by the Kesarabat Jnanamandira, in samvat 1995, etc. The text of the three commentaries presented here has been critically edited from many old palm-leaf manusripts obtained from the Jain libraries in Jaisalmer, Patan and Cambay. These are described in the footnotes at the beginning of the commentaries, while the variant readings are given in the foot-notes here in this second part. The three commentaries have been printed together to demonstrate the development in the presentation of the meaning and to facilitate comparision between the commentaries in the hope that this will help readers to understand the meaning very clearly. The Anuyogadvarsutra has four divisions; Upakrama (with six sub-divisions), niksepa, anugama and naya. The protion of the upakarma division up to the nama sub-division has been given in the first part, the remaining protion has been given in this second and final part. In editing these works I have been very much helped by my disciples and especially by Sadhvfjt Jindedraprabhas rtjt who is a grand-disciple of my late mother Sadhvtjt Manoharas rtjt Maharaja. I am also very much grateful to all those who have helped me in various ways in this task. Maha Sudi 8, Samvat 2056. 13 February 2000 Haridwar. (U.P.) 249410. Muni Jambuvijaya disciple of His Holiness Muniraja Shrt Bhuvanavijayajt Maharaja Page #56 -------------------------------------------------------------------------- ________________ 354-575 354 354-364 354 354 354 354-355 अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य विषयानुक्रमः सूत्राङ्काः विषयः 313-520. 3 उपक्रमानुयोगद्वारे तृतीयं प्रमाणाख्यं प्रतिद्वारम् 313. द्रव्य-क्षेत्र-काल-भावभेदैः प्रमाणस्य निरूपणम् 314-29. द्रव्यप्रमाणनिरूपणम् 314. द्रव्यप्रमाणस्य प्रदेशनिष्पन्नं विभागनिष्पन्नं चेति भेदद्वयम् 315. प्रदेशनिष्पन्नद्रव्यप्रमाणनिरूपणम् 316. विभागनिष्पन्नद्रव्यप्रमाणस्य मान-उन्मान-अवमान गणिम-प्रतिमानेतिपञ्चभिर्भेदैः निरूपणम् 317-21. असृति-प्रसृति-सेतिकादिधान्यप्रमाणभेदैः चतुःषष्टिका-द्वात्रिंशिका षोडशिकादिरसमानभेदैश्च सप्रयोजनं विभागनिष्पन्नमानप्रमाणनिरूपणम् 322-23. अर्धकर्ष-कर्ष-अर्धपल-पलादिभेदैः सप्रयोजनम् उन्मानप्रमाण-निरूपणम् 324-25. हस्त-धनुरादिभेदैः सप्रयोजनम् अवमानप्रमाणनिरूपणम् 326-27. एकं दश शतमादिसङ्ख्याभेदैः सप्रयोजनं गणिमप्रमाणनिरूपणनिरूपणम् 328-29. गुञ्जा-काकिणी-निष्पावादिभेदैः सप्रयोजनं प्रतिमानप्रमाणनिरूपणम् 330-62. क्षेत्रप्रमाणनिरूपणम् 330. प्रदेशनिष्पन्न-विभागनिष्पन्नभेदाभ्यां क्षेत्रप्रमाणस्य द्वैविध्यम् 331. प्रदेशनिष्पन्नक्षेत्रप्रमाणस्य निरूपणम् 332. अङ्गुल-वितस्ति-रलि-धनुरादिभेदैविभागनिष्पन्नक्षेत्रप्रमाणस्य निरूपणम् 333. आत्माङ्गुल-उत्सेधाङ्गुल-प्रमाणाङ्गुलभेदैः अङ्गुलस्य निरूपणम् 334. आत्माङ्गुलस्य स्वरूपम्, उत्तम-मध्यम-जघन्यपुरुषाणां आत्माङ्गुलेन लक्षण-देहप्रमाणयोर्निरूपणम् 335-36. आत्माङ्गुलेन पाद-वितस्ति-रत्न्यादीनां प्रमाणं तत्प्रयोजनं च 337-38. सूची-प्रतर-घनाङ्गुलभेदैरङ्गुलस्य त्रैविध्यम् 355 355 356 356-357 364-403 364-365 365 367 367-368 368 368-369 Page #57 -------------------------------------------------------------------------- ________________ 2 सूत्राङ्काः 339. 340-41. 342-43. 344-46. 347-55. 356-57. 358-60. 361-62. 363-426. कालप्रमाणनिरूपणम् 363. 364. 365-426. 365. 366. 367. 368-426. 368. 369. अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य विषयानुक्रमः विषय: उत्सेधाङ्गुलनिरूपणम् परमाणु - त्रसरेणु-रथरेणुवालाग्र - लिक्षा-यूका - यवानाम् उत्तरोत्तरमष्टाष्टगुणैरुत्सेधाङ्गुलनिष्पत्तेर्निरूपणम् सूक्ष्मो व्यावहारिकश्चेति परमाणोर्द्वैविध्यम् व्यावहारिकपरमाणोर्व्याख्यानं तत्स्वरूपं च उच्छ्लक्ष्णश्लक्ष्णिका-श्लक्ष्णश्लक्ष्णिका - ऊर्ध्वरेणुत्रसरेणु-रथरेण्वादिक्रमेण पाद - वितस्ति- हस्त - कुक्षिधनुः - गव्यूतादिप्रमाणानां निरूपणं तत्प्रयोजनं च चतुर्विंशतिदण्डकानाश्रित्य शरीरावगाहनानिरूपणम् उत्सेधागुलस्य सूच्यङ्गुल-प्रतरागुलघनाङ्गुलेतिभेदत्रयम् तदल्पबहुत्वं च प्रमाणाङ्गुलनिरूपणं तत्प्रयोजनं च प्रमाणाङ्गुलस्य श्रेण्यङ्गुल-प्रतराङ्गुलघनाङ्गुलभेदैर्निरूपणं तदल्पबहुत्वं च कालप्रमाणस्य प्रदेशनिष्पन्नं विभागनिष्पन्नं चेति द्वयम् प्रदेशनिष्पन्नकालप्रमाणस्य निरूपणम् विभागनिष्पन्नकालप्रमाणस्य निरूपणम समय-आवलिका - मुहूर्त - दिवसादिभेदैः विभागनिष्पन्नकालप्रमाणस्य निरूपणम् समयस्य प्ररूपणा आवलिका - उच्छ्वास- निःश्वास- प्राण- स्तोक-लव मुहूर्त-अहोरात्र-पक्ष-ऋतु - अयन - संवत्सराद्यारभ्य पूर्वाङ्गपूर्व - त्रुटिताङ्ग - त्रुटितादिशीर्षप्रहेलिकान्तकालविभागानां निरूपणम् औपमिककालप्रमाणनिरूपणम् पल्योपमं सागरोपमं चेति औपमिककालप्रमाणस्य द्वैविध्यम् पल्योपमकालस्य उद्धारपल्योपम-अद्धापल्योपम क्षेत्रपल्योपमेतिविभागत्रयनिरूपणम् पृष्ठाङ्काः 377 377 377-378 378-379 379 - 385 385-386 395-396 396 403-494 403 403-404 404 404-405 405 414 414 Page #58 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य विषयानुक्रमः पृष्ठाङ्काः 414 414-415 415-416 416-417 417-425 सूत्राङ्काः विषयः 370-71. सूक्ष्म व्यावहारिकं चेति उद्धारपल्योपमस्य भेदद्वयम् 372-73. व्यावहारिकोद्धारपल्योपम-सागरोपमयोः स्वरूपं तत्प्रयोजनं च 374-76. सूक्ष्मोद्धारपल्योपम-सागरोपमयोः स्वरूपं द्वीप-समुद्रसङ्ख्याप्रमाणसङ्ख्यानं तत्प्रयोजनं च 377-81. सूक्ष्म-व्यावहारिकभेदाभ्याम् अद्धापल्योपम सागरोपमयोर्निरूपणम् 382-91. चतुर्विंशतिजीवदण्डकेषु जघन्योत्कृष्टाऽऽयुःस्थितिनिरूपणद्वारेणाद्धापल्योपम सागरोपमनिरूपणप्रयोजनकथनम् 392-426. क्षेत्रपल्योपम-सागरोपमयोः स्वरूपम् 392-93. क्षेत्रपल्योपमस्य सूक्ष्मं व्यावहारिकं चेति भेदद्वयम् 394-95. व्यावहारिकक्षेत्रपल्योपम-सागरोपमयोः स्वरूपं तत्प्रयोजनं c। 396-98. सूक्ष्मक्षेत्रपल्योपम-सागरोपमयोः स्वरूपं तत्प्रयोजनं च 399. जीवाजीवभेदाभ्यां द्रव्याणां द्वैविध्यम् 400-3. रूप्यरूपिभेदाभ्यामजीवद्रव्याणां सङ्ख्याप्रमाणस्य निरूपणम् 404. जीवद्रव्यस्य सङ्ख्याप्रमाणनिरूपणम् 405. औदारिक-वैक्रियादिशरीरपञ्चकनिरूपणम् 406-12. चतुर्विंशतिदण्डकेषु शरीरनिरूपणम् 413-17. समग्रलोकवर्तिनां शरीरनिरूपणम् 418-26. चतुर्विंशतिदण्डकेषु बद्ध-मुक्तौदारिकादिपञ्चशरीराणां द्रव्य-क्षेत्र-कालैः सङ्ख्यानिरूपणम् 427-520. भावप्रमाणम् 427. गुणप्रमाणं नयप्रमाणं सङ्ख्याप्रमाणं चेति भावप्रमाणस्य भेदत्रयम् 428-72. गुणप्रमाणम् 428. जीवगुणप्रमाणम् अजीवगुणप्रमाणं चेति गुणप्रमाणस्य भेदद्वयम् 429-34. वर्ण-गन्ध-रस-स्पर्श-संस्थानगुणैः तदुत्तरभेदैश्च अजीवगुणप्रमाणनिरूपणम् 427 427-428 428-429 429 429-430 430 443 443-444 444-457 459-491 494-575 494 494 494 Page #59 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य विषयानुक्रमः पृष्ठाङ्काः सूत्राङ्काः 435-72. 435. 436-70. 436. 496 496 437-39. 496-497 440-57. 440. 498 499 441.. 442-47. 499-500 448-57. 448. 449. 450-53. विषयः जीवगुणप्रमाणम् जीवगुणप्रमाणस्य ज्ञानगुणप्रमाणादिभेदत्रयम् ज्ञानगुणप्रमाणम् ज्ञानगुणप्रमाणस्य प्रत्यक्षम् अनुमानम् औपम्यम् आगमश्चेति भेदचतुष्टयम् प्रत्यक्षज्ञानगुणप्रमाणस्य इन्द्रियप्रत्यक्षनोइन्द्रियप्रत्यक्षभेदाभ्यां निरूपणम् अनुमानज्ञानगुणप्रमाणम् अनुमानज्ञानगुणस्य पूर्ववत् शेषवद् दृष्टसाधर्म्यवदिति भेदत्रयम् पूर्ववदनुमानज्ञानगुणस्य सोदाहरणं व्याख्यानम् कार्येण कारणेन गुणेन अवयवेन आश्रयेणेति पञ्चभिः प्रकारैः शेषवदनुमानज्ञानगुणस्य सोदाहरणं निरूपणम् दृष्टसाधर्म्यवदनुमानज्ञानगुणनिरूपणम् दृष्टसाधर्म्यवदनुमानस्य सामान्यदृष्ट-विशेषदृष्टेतिभेदद्वयम् सामान्यदृष्टदृष्टसाधर्म्यवदनुमानस्य स्वरूपम् अतीतकालादिकालत्रिकग्रहणभेदेन विशेषदृष्टदृष्टसाधर्म्यवदनुमानस्य सोदाहरणं निरूपणम् प्रकारान्तरेण विपर्यस्तातीतकालादिकालत्रिकग्रहणभेदेन विशेषदृष्टदृष्टसाधर्म्यवदनुमानस्य सोदाहरणं निरूपणम् औपम्यज्ञानगुणप्रमाणम् औपम्यस्य साधोपनीत-वैधोपनीतेतिभेदद्वयम् किञ्चित्साधर्म्य-पादसाधर्म्य-सर्वसाधर्म्यभेदैः साधोपनीतौपम्यस्य निरूपणम् किञ्चिद्वैधर्म्य-पादवैधर्म्य-सर्ववैधर्म्यभेदैः वैधोपनीतस्यौपम्यस्य निरूपणम् आगमज्ञानगुणप्रमाणम् लौकिक-लोकोत्तरिकभेदाभ्यां आगमज्ञानगुणस्य निरूपणम् 500 500 500-501 454-57. 501 458-66. 458. 459-62. 509 509-510 463-66. 110 467-70. 467-69. 513 Page #60 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य विषयानुक्रमः पृष्ठाङ्काः 513 515 518 522 522-523 527-528 530-532 538-539 539 सूत्राङ्काः विषयः 470. सूत्रागम-अर्थागम-तदुभयागमभेदैः आत्मागम अनन्तरागम-परम्परागमभेदैश्च आगमज्ञानगुणस्य निरूपणम् 471. दर्शनगुणप्रमाणनिरूपणम् 472. सामायिकादिचारित्रभेदैः चारित्रगुणप्रमाणनिरूपणम् 473-76. नयप्रमाणम् 473. नयप्रमाणनिरूपणे प्रस्थक-वसति-प्रदेशदृष्टान्ताः 474. प्रस्थकदृष्टान्तेन नयप्रमाणनिरूपणम् 475. वसतिदृष्टान्तेन नयप्रमाणनिरूपणम् 476. प्रदेशदृष्टान्तेन नयप्रमाणनिरूपणम् 477-520. सङ्ख्याप्रमाणम् 477. सङ्ख्याप्रमाणस्य नाम-स्थापना-द्रव्य-औपम्यादिभेदैरष्टौ भेदाः 478-80. नामसङ्ख्या स्थापनासङ्ख्या तयोः प्रतिविशेषश्च 481-91. द्रव्यसङ्ख्या 481. आगमतो नोआगमतश्चेति द्रव्यसङ्ख्याद्वैविध्यम् 482-83. आगमतो द्रव्यसङ्ख्याया निरूपणम् 484-91. नोआगमतो द्रव्यसङ्ख्याया निरूपणम् 487-91. सूत्रेषु 'zaGkha'zabdamAzritya ज्ञशरीर-भव्यशरीरव्यतिरिक्तस्य व्याख्यानम् 492. औपम्यसङ्ख्यायाः-औपम्यज्ञानस्य सत् सता उपमीयते 1 सद् असता उपमीयते 2 असत् सता उपमीयते 3 असद् असता उपमीयते 4 इति भेदचतुष्टयम् 493-95. कालिकश्रुतपरिमाण-दृष्टिवादश्रुतपरिमाणभेदाभ्यां परिमाणसङ्ख्याया निरूपणम् 496. ज्ञानसङ्ख्यानिरूपणम् 497-519. गणनासङ्ख्यानिरूपणम् 497-506. सङ्ख्यात-असङ्ख्यात-अनन्तभेदैः तत्प्रभेदैश्च गणनासङ्ख्यानिरूपणम् 507-8. जघन्य-मध्यम-उत्कृष्टसङ्ख्यातस्य निरूपणम् 509-10. जघन्य-मध्यम-उत्कृष्टपरित्तासङ्ख्यातस्य निरूपणम् 539 539-540 540-541 541-42 542 543 547-548 549-550 560 Page #61 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य विषयानुक्रमः पृष्ठाङ्काः 560-561 561 569-570 570 570 574 575-584 575-576 578-579 584-593 सूत्राङ्काः विषयः 511-12. जघन्य-मध्यम-उत्कृष्टयुक्तासङ्ख्यातस्य निरूपणम् 513-14. जघन्य-मध्यम-उत्कृष्टासङ्ख्यातासङ्ख्यातस्य निरूपणम् 515-516. जघन्य-मध्यम-उत्कृष्टपरित्तानन्तसङ्ख्याया निरूपणम् 517-18. जघन्य-मध्यम-उत्कृष्टयुक्तानन्तसङ्ख्याया निरूपणम् 519. जघन्य-अजघन्यानुत्कृष्टानन्तानन्तकसङ्ख्याया निरूपणम् 520. भावसङ्ख्याप्रमाणम् 521-25. उपक्रमानुयोगद्वारे चतुर्थं वक्तव्याताख्यं प्रतिद्वारम् 521-24. स्वसमयवक्तव्यता-परसमयवक्तव्यता स्वसमयपरसमयवक्तव्यतानां स्वरूपम् 525. नयापेक्षया स्वसमयवक्तव्यतादीनां विभजनम् 526-533. उपक्रमानुयोगद्वारे पञ्चमम् अर्थाधिकाराख्यं प्रतिद्वारम् 527-33 उपक्रमानुयोगद्वारे षष्ठं समवताराख्यं प्रतिद्वारम् 527. नाम-स्थापनादिभेदैः षड्विधसमवतारनिरूपणम् 528. नाम-स्थापनासमवतारौ 529-30. आगमतो नोआगमतश्च द्रव्यसमवतारस्य निरूपणम् 531-33. क्षेत्रसमवतार-कालसमवतार-भावसमवतारनिरूपणम् 534-600 द्वितीयं निक्षेपानुयोगद्वारम् 534. ओघनिष्पन्न-नामनिष्पन्न-सूत्रालापकनिष्पन्नभेदैः निक्षेपस्य निरूपणम् 535-92. अज्झयण-अज्झीण-आय-झवणाभेदैः ओघनिष्पन्ननिक्षेपनिरूपणम् 536-46. नाम-स्थापना-द्रव्य-भावभेदैः अज्झयणपदनिक्षेपणम् 547-57. नाम-स्थापना-द्रव्य-भावभेदैः अज्झीणपदनिक्षेपणम् 558-79. नाम-स्थापना-द्रव्य-भावभेदैः आयपदनिक्षेपणम् 580-92. नाम-स्थापना-द्रव्य-भावभेदैः झवणापदनिक्षेपणम् 593-99. नामनिष्पन्ननिक्षेपः नाम-स्थापना-द्रव्य-भावभेदैः सामायिकनामनिक्षेपणम् सूत्रालापकनिक्षेपः 584 585 585-586 586-587 593-610 593 593-595 595-596 596-599 599-600 604-605 605-606 600. Page #62 -------------------------------------------------------------------------- ________________ सूत्राङ्काः 601-5 601. 602-5. 606. 606. अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य विषयानुक्रमः विषयः तृतीयमनुगमानुयोगद्वारम् सूत्रानुगमो निर्युक्त्यनुगमश्चेति अनुगमस्य भेदद्वयम् निक्षेपनिर्युक्त्यनुगम-उपोद्घातनिर्युक्त्यनुगमसूत्रस्पर्शकनिर्युक्त्यनुगमभेदैः निर्युक्त्यनुगमनिरूपणम् चतुर्थं नयानुयोगद्वारम् नैगमादिसप्तनयानां निरूपणं ज्ञान-क्रियानयमन्तव्यसमन्वयः अनुयोगद्वारसूत्रसमाप्तिश्च नव परिशिष्टानि प्रथमं परिशिष्टम् - सूत्रपाठान्तरादि द्वितीयं परिशिष्टम् - अनुयोगद्वारसूत्रगाथानामकारादिक्रमः तृतीयं परिशिष्टम् - अनुयोगद्वारसूत्रविशिष्टशब्दानामकारादिक्रमः चतुर्थं परिशिष्टम् - विशेषनाम्नां सूचिः (1) अनुयोगद्वारसूत्रान्तर्गतानां विशेषनाम्नां सूचिः (2) विवरणत्रयान्तर्गतानां विशेषनाम्नां सूचिः पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि षष्ठं परिशिष्टम् - उद्धृतपाठानामकारादिक्रमः सप्तमं परिशिष्टम् - लोकस्वरूपवर्णनम् (1) श्वेताम्बराम्नायानुसारेण लोकप्रमाणनिरूपणम् (2) दिगम्बराम्नायानुसारेण लोकमाननिरूपणम् अष्टमं परिशिष्टम् विश्वप्रहेलिकाग्रन्थे लोकस्वरूपविचारणा नवमं परिशिष्टम् - - सङ्केतादिविवरणम् (1) कातन्त्रव्याकरणम् (2) कातन्त्रधातुपाठः 7 पृष्ठाङ्काः 610-623 610 610-611 623-644 1-200 1-17 18-20 21-101 102-106 102-104 104-106 107-120 121-129 130-140 130-135 136-140 141-172 173 - 188 188 - 200 201 Page #63 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रप्रथमविभागस्य शुद्धिपत्रकम् । शुद्धम् 18(1)मा मणका श्री अशोकभाई कांतिलाल कोरा 1980 2054 9 "अनुयोगर्नु पृष्ठाङ्कः पङ्क्त्यङ्कः अशुद्धम् प्रकाशकीय निवेदनमां 15मां मणका 3 18 श्री अशोकभाई कांतिलाल वोरा श्री मणिविजयजीदादाना जीवनचरित्रमां 19807 Foreward ःइ 1 30 2055 प्रस्तावनामां अनुयोगनुं अनुयोगद्वारग्रन्थे विवरणत्रयसहिते त्रिदशेन्द्रनरेन्द्र-पूजितं कारण-त्वात् kA0 लाङगल कुप्पा-वयणियं द्रव्या-वश्यकमिति व्याख्या-गुरु कृत्स्न द्रव्य 24 अहवा इतिसद्दातो ha0 ॥ 254 5,17 श्यक0 ni0 258 भिहाणं 323 करोति, किं वा 'कृतम्' लिंगः प्रत्यक्षलिंगो 325 लिंगो 335 पमाणेणं ? पमाणेणं चौ 342 पमाणे[f] ? परिशिष्टे सङ्केतो-'स्माभि 1 त्रिदशेन्द्र-नरेन्द्रपूजितं कारणत्वात् kA03 लाङ्गल कुप्पावयणियं द्रव्यावश्यकमिति व्याख्या- गुरु कृत्स्नद्रव्य अहवा इतिसद्दातो- ha0 ॥ श्यकनि0 'भिहाणं करोति 'किं वा कृतम्' लिङ्गः प्रत्यक्षलिङ्गो लिङ्गो पमाणेणं ? पमाणे चौ पमाणे ? 325 36 सङ्केतोऽस्माभि Page #64 -------------------------------------------------------------------------- ________________ // णमोऽत्थु णं समणस्स भगवओ महैमहावीरवद्धमाणसामिस्स । / ॥न्न्मोऽत्थु णं अणुओगधराणं थेराणं ॥ अन्नुओग्द्दाराई। [द्वितीयो विभागः] [sU0 313] से किं तं पमाणे ? पमाणे चउव्विहे पण्णत्ते ? तंजहा- 5 दव्वप्पमाणे 1, खेत्तप्पमाणे 2, कालप्पमाणे 3, भावप्पमाणे 4 / / [sU0 314] से किं तं दव्वपमाणे ? दव्वपमाणे दुविहे प्न्न्न्न्त्ते। तंजहा-पदेसनिप्फण्णे य 1, विभागनिप्फण्णे य 2 / [sU0 315] से किं तं पदेसनिप्फण्णे ? पदेसनिप्फण्णेपरमाणुपोग्गले, दुपएसिए जाव अणंतपदेसिए । सेतं पदेसनिप्फण्णे । 10 [sU0 316] से किं तं विभागनिप्फण्णे ? विभागनिप्फण्णे पंचविहे पण्णत्ते । तंजहा-माणे 1, उम्माणे 2, ओमाणे 3, गणिमे 4, पडिमाणे 5 / [sU0 317] से किं तं माणे ? माणे दुविहे पण्णत्ते । तंजहाधनमाणप्पमाणे य 1, रसमाणप्पमाणे य 2 / / 15 [sU0 318] से किं तं धण्णमाणप्पमाणे ? धण्णमाणप्पमाणेदो असतीओ पसती, दो पसतीओ सेतिया, चत्तारि सेतियाओ कुलओ, चत्तारि कुलया पत्थो, चत्तारि पत्थया आढयं, चत्तारि आढयाइं दोणो, सहि आढयाइं जहन्नए कुंभे, असीति आढयाई मज्झिमए कुंभे, आढयसतं उक्कोसए कुंभे, अट्ठआढयसतिए वाहे । [sU0 319] एएणं धण्णमाणप्पमाणेणं किं पओयणं ? एतेणं * प्रथमविभागवदस्मिन्नपि विभागे सूत्राणां टिप्पणानि प्रथमपरिशिष्टे द्रष्टव्यानि । 20 Page #65 -------------------------------------------------------------------------- ________________ 355 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् धण्णमाणप्पमाणेणं मुत्तोली-मुरव-इड्डर-अलिंद-अपवारिसंसियाणं धण्णाणं धण्णमाणप्पमाणनिवित्तिलक्खणं भवति । सेतं ध्न्न्न्न्मान्न्प्प्मान्ने। [sU0 320] से किं तं रसमाणप्पमाणे ? रसमाणप्पमाणे 5 धण्णमाणप्पमाणाओ चउभागविवडिए अभिंतरसिहाजुत्ते रसमाणप्पमाणे विहिजति । तंजहा-चउसट्ठिया 4, बत्तीसिया 8, सोलसिया 16, अट्ठभाइया 32, चउभाइया 64, अद्धमाणी 128, माणी 256 / दो चउसट्ठियाओ बत्तीसिया, दो बत्तीसियाओ सोलसिया, दो सोलसियाओ अट्ठभातिया, दो अट्ठभाइयाओ चउभाइया, 10 दो चउभाइयाओ अद्धमाणी, दो अद्धमाणीओ माणी । [sU0 321] एतेणं रसमाणप्पमाणेणं किं पओयणं ? एएणं रसमाणप्पमाणेणं वारग-घडग-करग-किक्किरि-दैय-करोडिकुंडियसंसियाणं रसाणं रसमाणप्पमाणनिव्वित्तिलक्खणं भवै । सेतं रसमाणप्पमाणे । सेतं माणे । 15 [sU0 322] से किं तं उम्माणे ? उम्माणे जण्णं उम्मिणिजइ । तंजहा-अद्धकरिसो करिसो. अद्धपलं पलं अद्धतुला तुला अद्धभारो भारो । दो अद्धकरिसा करिसो, दो करिसा अद्धपलं, दो अद्धपलाई पलं, पंचुत्तरपलसतिया तुला, दस तुलाओ अद्धभारो, वीसं तुलाओ भारो। 20 [sU0 323] एएणं उम्माणपमाणेणं किं पयोयणं ? एतेणं उम्माणपमाणेणं पत्त-अगलु-तगर-चोयय-कुंकुम-खंड-गुलमच्छंडियादीणं दव्वाणं उम्माणपमाणणिव्वत्तिलक्खणं भवति । सेतं उम्मान्न्प्मान्ने। 16 17 Page #66 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 313-329 ] 356 [sU0 324] से किं तं ओमाणे ? ओमाणे जण्णं ओमिन्निज्ति। तंजहा-हत्थेण वा दंडेण वा धणुएण वा जुगेण वा णालियाए वा अक्खेण वा मुसलेण वा॥ दंडं धणू जुगं णालिया य अक्ख मुसलं च चौहत्थं । दसनालियं च रज्जु वियाण ओमाणसण्णाए ॥ 93 ॥ 5 वत्थुम्मि हत्थ मिजं खित्ते दंडं धणुं च पंथम्मि । खायं च नालियाए वियाण ओमाणसण्णाए ॥ 14 ॥ [sU0 325] एतेणं ओमाणपमाणेणं किं पओयणं ? एतेणं ओमाणप्पमाणेणं खाय-चिय-करगचित-कड-पड-भित्तिपरिक्खेवसंसियाणं दव्वाणं ओमाणप्पमाणनिव्वत्तिलक्खणं भवति । 10 सेतं ओमान्ने। [sU0 326] से किं तं गणिमे ? गणिमे जण्णं गणिजति । तंजहाएक्को दसगं सतं सहस्सं दससहस्साई सतसहस्सं दससतसहस्साई कोद्दी। [sU0 327] एतेणं गणिमप्पमाणेणं किं पओयणं ? एतेणं गणिमप्पमाणेणं भितग-भिति-भत्त-वेयण-आय-व्वयनिव्विसंसियाणं 15 दव्वाणं गणिमप्पमाणनिव्वित्तिलक्खणं भवति । सेतं गणिमे । [sU0 328] से किं तं पडिमाणे ? पडिमाणे जण्णं प्द्दिमिन्निजि। तंजहा-गुंजा कागणी निप्फावो कम्ममासओ मंडलओ सुवण्णो । पंच गुंजाओ कम्ममासओ, कागण्यपेक्षया चत्तारि कागणीओ कम्ममासओ, तिण्णि निप्फावा कम्ममासओ, एवं चउक्को कम्ममाओ । बारस 20 कम्ममासया मंडलओ, एवं अडयालीसाए [कागणीए। मंडलओ । सोलस कम्ममासया सुवण्णो, एवं चउसट्ठीए [कागणीए। सुवण्णो । yU0 329] एतेणं पडिमाणप्पमाणेणं किं पओयणं ? एतेणं 34 . 43 Page #67 -------------------------------------------------------------------------- ________________ 357 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति-मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् 46 47 परिमाणप्पमाणेणं सुवण्ण रजत-मणि- मोत्तिय संख-सिलप्पवालादीणं दव्वाणं पडिमाणप्पमाणनिव्वत्तिलक्खणं भवति । सेतं पडिमाणे । सेतं विभागनिप्फण्णे । सेतं दव्वपमाणे । I [cU0 313-329] इदाणिं पमाणेति दारं - प्रमीयत इति प्रमाणम्, प्रमितिर्वा 5 प्रमाणम्, प्रमीयतेऽनेनेति वा प्रमाणम् । तं दव्व - खेत्त - काल - भावभेदतो चतुव्विहं । अण्णोण्णपरमाणुसंखाए जं ठितं पमाणं तं पदेसणिप्पण्णं । विविधो विसिट्ठो वा भंग: विभंग, भंगोत्ति विकप्पो, जं ततो पमाणं णिप्फण्णं तं विभंगणिप्फण्णं । इमं माहं धण्णमाणप्पमाणं । 10 ओमत्थ[ग]हत्थमितं, जं धन्नपमाणं सा भवे असती । जं धन्नसव्वमाणे, अतिपरिच्छेदयो असई ॥ 1 ॥ [ 1 मुली मोट्टा । डुवरि संकुडा ईसिं मज्झे विशाला कोट्ठिता मुरवो । दो छप्पण्णे पलसते माणीप्पमाणं । तीसे चतुसट्ठिभागो चतुसट्ठिया, ते य चतुरो पला । माणी चेव बत्तीसतिभागो बत्तीसिया । एवं सोलसियादयो वि । करोडागित विशालमुहा जा कुंडी सा करोडी भन्नति, अद्धकुंडी वा करोडी । सेसं कंठं । 15 तुलापमाणेणाणुमि (णेणुम्मि ) ज्जति एत्तियमेत्तं ति, तं च अद्धकरिसादि कंठं । मेयं जं तं तहट्ठितमेव जम्हा अन्नेण डंडाइणा ओमिज्जति तम्हा तं दंडाइयं ओमाणं भ्न्न्ति। वंसो य चतुहत्थो डंडो भण्णति । खतं खातं । इट्टगादिणा चितं । करवत्तेणं करकचितं । सेसं कंठं । 1 गणणप्पमाणं गणणा संखित्त (त) दव्वं व उभयभावो वा, ण विरोहो, तिविधे 20 वी वयणप्पहे अत्थसब्भावा । आयव्वयं निव्विसंति (निव्विसंसित) त्ति जं वृत्तं तं आयव्वयं करेंतस्स जे संसिता दव्वा ताण णिव्वत्तिलक्खणं भवति । स(से?)कारो[S]त्र उभयदीपकः । * 'पवारत्तरयणाण इति चूर्णिसम्मतः पाठो भाति । / 1. जहन्नप्रमाणं जेर ॥ 2. जहन्नसव्वमाणे je2 ॥ 3. संकडा जेर विना ॥ 4. इसिं जेर्। ईसि खं1, 2, je1 ॥ 5. प्रतिषु पाठाः - ओमिज्जइति तम्हा जेर । ओमिजत्ति तम्हा जेर विना, ओमिज्जंति तम्हा saM1, 3 ॥ 6. सकारो तदुभय saM1, 3 ॥ Page #68 -------------------------------------------------------------------------- ________________ 358 अनुयोगद्वारसूत्रम् [ sU0 313-329 ] मेयस्स पडिरूवं अण्णं माणं पडिमाणं, तं च गुंजादि । अहवा गुंजादिमाणप्पमाणातो जम्हा मेयस्स प्पमाणं णिप्फज्जति तम्हा तं मेयं प्द्दिमान्न्प्प्मान्न्ण्। सपादा गुंजा काकणी, चतुब्भागूणो वा निप्फावो काकणी । एवं कम्ममासको चतुष्काकणिक इत्यर्थः । अडतालीसं काकणीओ मंडलगो । संख-प्पवालाण उत्तरापहे पडिमाणबोहिताण कयविक्कयो । सिल त्ति गंधपट्टगादी । वक्कं ति वा 5 रत्तं ति वा एगटुं, तं कक्केयणादि । रतणं इंदणीलादि सव्वुत्तमं । hA0 313-329] अधुना प्रमाणद्वारमभिधित्सुराह- से किं तं पमाणे ? पमाणे, प्रमीयत इति प्रमितिर्वा प्रमीयते वा अनेनेति प्रमाणम्, चतुर्विधं प्रज्ञप्तं द्रव्यादि, प्रमेयभेदाद् द्रव्यादयोऽपि प्रमाणम्, प्रस्थकादिवत्, ज्ञानकारणत्वात् । तत्र द्रव्यप्रमाणं द्विविधम्- प्रदेशनिष्पन्नं च विभागनिष्पन्नं च । प्रदेशनिष्पन्नं परमाण्वाद्यनन्त- 10 प्रदेशिकान्तम्, स्वात्मनिष्पन्नत्वादस्य, तथा चान्न्वादिस्व्रूप्निस्स्प्न्न्मेवान्न्वादिमान्मिति। विभागनिष्पन्नं तु पञ्चविधं प्रज्ञप्तम, विविधो भागो विभाग: विकल्पः, ततो निर्वृत्तमित्यर्थः, पञ्चविधं मानादिभेदात् । तत्र मानप्रमाणं द्विविधं [प्रज्ञप्तम्,] तद्यथा- धान्यमानप्रमाणंच रस[मान] प्रमाणं च । से किं तमित्यादि, धान्यमानमेव प्रमाणं धान्यमानप्रमाणम् । दो असतीओ पसती, अत्र अहोमत्थहत्थमियं जं 15 धन्नप्पमाणं सो असती, उप्पराहुत्तमिदं पुण प्रसृतिरिति । इह च मागधं मानमधिकृत्य द्वे प्रसृती सेतिकेंत्यादि धान्यमानप्रमाणान्तं सुगममेव । णवरं मुत्तोली मोट्टा, मुरव: कुशूल इति। से किं तमित्यादि, रसमानमेव प्रमाणं रसमानप्रमाणम् । धान्यमानप्रमाणात् सेतिकादेः स्वप्रमाणेन चतुर्भागविवर्द्धितम् अभ्यन्तरशिखायुक्तं शिखाभागस्य तत्रैव 20 कृतत्वाद् रसमानं विधीयत इति । तद्यथा- चतुःषष्टिकेत्यादि, तत्थ बेछप्पण्णपलसतपमाणा माणिया, तीसे चउसट्ठिभागो चउसट्ठिगा, सा य चउप्पलप्पमाणा, एवं बत्तीसियादओ वि जाणियव्वा । वारको घटविशेषः, शेषा अपि भाजनविशेषा एव, तदेतन्मानम् । 1. मंडलतो je2 विना ॥ 2. 'णचोविताण je2 ॥ 3. रक्खं ति je2 ॥ Page #69 -------------------------------------------------------------------------- ________________ 359 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् से किं तं उम्माणप्पमाणे ? उम्माणप्पमाणे, उन्मीयतेऽनेन उन्मीयत इति व उन्मानं तुला-कर्षादि सूत्रसिद्धम् । नवरं पत्रम् एलापत्रादि, चोयओ ह(फ)लविशेष:, मच्छंडिया सक्कराविसेसो । से किं तं ओमाणप्पमाणे ? ओमाणप्पमाणे, अवमीयते तथावस्थितमेव 5 परिच्छिद्यतेऽनेन अवमीयत इति वाऽवमानं हस्तेन क्षेत्रादि । चतुर्हस्ता दण्डादय: सर्वेऽपि विषयभेदेन मानचिन्तायामुपयुज्यन्त इति भेदोपन्यास: / खातं खातमेव, चितं इष्टकादि, करकचितं करपत्रविदारितम्, कट-पटादि प्रकटार्थमेव । __ से किं तं गणिमे ? गणिमे, गणिमं सङ्ख्याप्रमाणमेकादि तत्परिच्छिन्नं वा वस्तु । अनेन च भृतक-भृति-भक्त-वेतनका-'ऽय-व्ययनिर्विसंसृतानां द्रव्याणां 10 गणितप्रमाणनिर्वृत्तिलक्षणं भवति । अत्र भृतकः कर्मकरः, भृति: वृत्तिः, भक्तं भोजनम्, वेतनं कुविन्दादे:, भृतित्वे सत्यपि विशेषेण लोकप्रतीतत्वाद् भेदाभिधानम्, एतेषु चाऽऽय-व्यय[निर्वि]संसृतानां प्रतिबद्धानामित्यर्थः गणितप्रमाणनिर्वृत्तिलक्षणम् इयत्तावगमरूपं भवति । तदेतदवमानम् । से किं तं पडिमाणप्पमाणे ? पडिमाणप्पमाणे, प्रतिमीयतेऽनेन गुञ्जादिना 15 प्रतिरूपं वा मानं प्रतिमानम् । तत्र गुञ्जेत्यादि, गुञ्जा चणोट्ठिया, सपादा गुंजा कागणी, निप्फावो वल्लो, तिण्णि णिप्फावा कम्ममासओ, चौकागणिको त्ति वुत्तं भवति, बारस कम्ममासगा मंडलओ, छत्तीसं णिप्फावा अडयालीसं कागणीओ सोलस मासगा सुवण्णो । अमुमेवार्थं दर्शयति- पंच गुंजाओ इत्यादि, एवं चतुः कर्ममासकः काकण्यपेक्षया, एवम् अष्टचत्वारिंशद्भिः काकणीभि: मण्डलक:, 20 भवतीति शेष: / रजतं रूप्यम्, चन्द्रकान्तादयो मणयः, शिला राजपट्टक:, 1. अत्रेदमवधेयम्- hA0 वृत्तेः संशोधने je1, जेर, pA0 इति हस्तलिखितादर्शत्रयमत्रास्माभिरुपयुक्तम् । तत्रापि तालपत्रोपरि लिखितो je1 आदर्श एव मुख्यः, कागदपत्रोपरि लिखितं je2, pA0 इति आदर्शद्वयं je1 आदर्शमेव अनुसरतीति अस्माकं मतम् । je1 आदर्शः क्वचिच्छुद्धः क्वचिदशुद्ध इति shuddhaashuddhH| अतो यत्र आदर्शत्रयेऽपि एकरूप एव अशुद्धः पाठः इति भाति तत्र pra0 इति स्ण्केतोऽस्माभिर्विहित्ः। pra0= तिसृष्वपि हस्तलिखितादर्शप्रतिषु विद्यमानः पाठ इति सर्वत्रापि pra0 शब्देन ज्ञेयम् । कोणेट्ठिया pra0 ॥ 2. रूपं pra0 ॥ Page #70 -------------------------------------------------------------------------- ________________ 360 अनुयोगद्वारसूत्रम् [ sU0 313-329 ] गंधपट्टक इत्यन्ये । [he0 313-329] उक्तमुपक्रमान्तर्गतं द्वितीयं नामद्वारम् । अथ तदन्तर्गतमेव क्रमप्राप्तं तृतीयं प्रमाणद्वारमभिधित्सुराह- से किं तं पमाणे इत्यादि । प्रमीयते परिच्छिद्यते धान्यद्रव्याद्यनेनेति प्रमाणम् असति-प्रसृत्यादि, अथवा इदं चेदं च स्वरूपमस्य भवतीत्येवं प्रतिनियतस्वरूपतया प्रत्येकं प्रमीयते परिच्छिद्यते यत्तत् प्रमाणं 5 यथोक्तमेव, यदि वा धान्यद्रव्यादेरेव प्रमिति: परिच्छेद: स्वरूपावगम: प्रमाणम्, अत्र पक्षेऽसति-प्रसृत्यादेस्तद्धेतुत्वात् प्रमाणता, तच्च प्रमाणं द्रव्यादिप्रमेयवशाच्चतुर्विधम्, तद्यथा- द्रव्यविषयं प्रमाणं द्रव्यप्रमाणम्, एवं क्षेत्र-काल-भावप्रमाणेष्वपि वाच्यम् । __तत्र द्रव्यप्रमाणं द्विविधं प्रदेशनिष्पन्नं विभागनिष्पन्नं च । तत्र प्रदेशा एक- 10 द्वि-त्र्याधणवः, तैर्निष्पन्नं प्रदेशनिष्पन्नम् । तत्रैकप्रदेशनिष्पन्न: परमाणुः, द्विप्रदेशनिर्वृत्तो द्विप्रदेशिकः, प्रदेशत्रयघटितस्त्रिप्रदेशिकः, एवं यावदनन्तैः प्रदेशैः सम्पन्नोऽनन्तप्रदेशिकः । नन्विदं परमाण्वादिकमनन्तप्रदेशिकस्कन्धपर्यन्तं द्रव्यमेव, ततस्तस्य प्रमेयत्वात् प्रमाणता न युक्तेति चेत्, नैवम्, प्रमेयस्यापि द्रव्यादेः प्रमाणतया रूढत्वात्, तथाहि- प्रस्थकादिप्रमाणेन मित्वा पुञ्जीकृतं धान्यादि द्रव्यमालोक्य लोके वक्तारो 15 भवन्ति- प्रस्थकादिरयं पुजीकृतस्तिष्ठतीति, ततश्चैक-द्वि-त्र्यादिप्रदेशनिष्पन्नत्वलक्षणेन स्वस्वरूपेणैव प्रमीयमाणत्वात् परमाण्वादिद्रव्यस्यापि कर्मसाधनप्रमाणशब्दवाच्यताऽदुष्टैव, करणसाधनपक्षे त्वेक-द्वि-त्र्यादिप्रदेशनिष्पन्नत्वलक्षणं स्वरूपमेव मुख्यतया प्रमाणमुच्यते, द्रव्यं तु तत्स्वरूपयोगादुपचारत:, भावसाधनतायां तु प्रमितेः प्रमाण-प्रमेयाधीनत्वादुपचारादेव प्रमाण-प्रमेययोः प्रमाणताऽवगन्तव्या । तदेवं 20 कर्मसाधनपक्षे परमाण्वादि द्रव्यं मुख्यतया प्रमाणमुच्यते, करणभावसाधनपक्षयोस्तूपचारत इत्य्दोस्स्ः। इदं च यथोत्तरमन्यान्यसङ्ख्योपेतैः स्वगतैरेव प्रदेशनिष्पन्नत्वात् प्रदेशनिष्पन्नमुक्तम् । द्वितीयं तु स्वगतप्रदेशान् विहायापरो विविधो विशिष्टो वा भागो भङ्गो विकल्प: प्रकार इति यावत्, तेन निष्पन्नं विभागनिष्पन्नम्, तथाहि- न धान्यमानादे: 25 Page #71 -------------------------------------------------------------------------- ________________ 361 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविरविवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् स्वगतप्रदेशाश्रयणेन स्वरूपं निरूपयिष्यते, अपि तु दो असतीओ पसती इत्यादिको यो विशिष्टः प्रकारस्तेनेति । तच्च पञ्चविधम्, तद्यथा- मानम् उन्मानम् अवमानं गणिमं प्र्तिमान्म्। पुनरपि मानप्रमाणं द्विधा- धान्यमानप्रमाणं च रसमानप्रमाणं च । तत्र मानमेव प्रमाणं 5 मानप्रमाणम्, धान्यविषयं मानप्रमाणं धान्यमानप्रमाणम्, तच्च दो असतीओ इत्यादि, अश्नुते तत्प्रभवत्वेन समस्तधान्यमानानि व्याप्नोतीत्यसति: अवाङ्मुखहस्ततलरूपा, तत्परिच्छिन्नं धान्यमपि तथोच्यते, तद्वयेन निष्पन्ना नावाकारताव्यवस्थापितप्राञ्जलकरतलरूपा प्रसृतिः, द्वे च प्रसृती सेतिका, सा च नेह प्रसिद्धा गृह्यते, मागधदेशप्रसिद्धस्यैवात्र मानस्य प्रतिपिपादयिषितत्वात्, अत इयं तत्प्रसिद्धा 10 काचिदवगन्तव्या, चतस्रः सेतिका: कुडवः, ते चत्वारः प्रस्थ:, अमी चत्वार आढक इत्यादि सूत्रसिद्धमेव यावदष्टभिराढकशतैर्निर्वृत्तो वाहः । / ____ अत्राह शिष्य:- एतेन असत्यादिना धान्यमानप्रमाणेन किं प्रयोजनम्?, किमनेन विधीयते इत्यर्थः । अत्रोत्तरम्- एतेन धान्यमानप्रमाणेन मुक्तोली-मुरवेड्डरा लिन्दा-'पवारिसंश्रितानां मुक्तोल्याद्याधारगतानां धान्यानां धान्यस्य यन्मानम् 15 इयत्तालक्षणं तदेव प्रमाणम्, तस्य निर्वृत्ति: सिद्धिस्तस्या लक्षणं परिज्ञानं भवति, एतावदत्र धान्यमस्तीति परिज्ञानं भवतीत्यर्थः । तत्र मुक्तोली मोट्टा, अध उपरि च सङ्कीर्णा मध्ये त्वीषद्विशाला कोष्ठिका मुरवः, गन्त्र्या उपरि यद्दीयते सुम्बादिव्यूतं ढञ्चनकादि तदिड्डरम्, अलिन्दकं कुण्डकम्, अपवारि दीर्घतरधान्यकोष्ठाकारविशेषः । रसमानप्रमाणमाह- से किं तमित्यादि, रसो मद्यादिस्तद्विषयं मानमेव प्रमाणं 20 रसमानप्रमाणम्, किमित्याह- धान्यमानप्रमाणात् सेतिकादेश्चतुर्भागविवर्द्धितं चतुर्भागाधिकम् अभ्यन्तरशिखायुक्तं यद् रसमानं विधीयते क्रियते तद् रसमानप्रमाणमुच्यते, धान्यस्याद्रवरूपत्वात् किल शिखा भवति, रसस्य तु द्रवरूपत्वान्न शिखासम्भवः, अतो बहि:शिखाऽभावात् धान्यमानाच्चतुर्भागवृद्धिलक्षणया अभ्यन्तरशिखया युक्तत्वाच्चाभ्यन्तरशिखायुक्तमित्युक्तम्, तद्यथा- चतुःषष्टिकेत्यादि । 25 इदमुक्तं भवति- षट्पञ्चाशदधिकशतद्वयपलमाना माणिका नाम वक्ष्यमाणं रसमानम्, Page #72 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 313-329] | 362 तस्य चतुःषष्टितमभागनिष्पन्ना अर्थादेव चतुष्पलप्रमाणा चतुःषष्टिका, एवं माणिकाया एव द्वात्रिंशत्तमभागवर्तित्वादष्टपलप्रमाणा द्वात्रिंशिका, तथा माणिकाया एव षोडशभागवर्तित्वात् षोडशपलप्रमाणा षोडशिका, तस्या एवाष्टमभागवर्तित्वात् द्वात्रिंशत्पलपरिमाणा अष्टभागिका, तस्या एव चतुर्थभागवर्तित्वात् चतुःषष्टिपलमाना चतुर्भागिका, तस्या एवार्द्धभागवर्तिनी अष्टाविंशत्यधिकपलशतमानाऽर्द्धमाणिका, 5 इदं च बहुषु वाचनाविशेषेषु न दृश्यत एव, षट्पञ्चाशदधिकशतद्वयपलप्रमाणा माणिका । द्वाभ्यां चतुःषष्टिकाभ्यामेका द्वात्रिंशिका भवतीत्यादि गतार्थमेव, यावदेतेन रसमानप्रमाणेन किं प्रयोजनम् ? अत्रोत्तरम्- एतेन रसमानप्रमाणेन वारक-घटक-करक-गर्गरी-दृतिक-करोडि-कुण्डिकासंश्रितानां रसानां रसस्य यन्मानं तदेव प्रमाणं तस्य निर्वृत्तिः सिद्धिस्तस्या लक्षणं परिज्ञानं भवति । 10 तत्रातीवविशालमुखा कुण्डिकैव करोडि उच्यते, शेषं प्रतीतम्, क्वचित् कलसिकेति दृश्यते, तत्र लघुतर: कलश एव कलशिकेत्यभिधीयते, एवमन्यदपि वाच्नान्त्र्म्भ्यूह्य्म्। सेतमित्यादि निगमनद्वयम् । ____ अथोन्मानमभिधित्सुराह - से किं तं उम्माणे इत्यादि। उन्मीयते तदित्युन्मानम्, उन्मीयते अनेनेति वा उन्मानमित्यादि । तत्र कर्मसाधनपक्षमधिकृत्याह- जं णं 15 उम्मिणिज्जईत्यादि, यदुन्मीयते प्रतिनियतस्वरूपतया व्यवस्थाप्यते तदुन्मानम्, तद्यथाअर्द्धकर्ष इत्यादि, पलस्याष्टमांशोऽर्द्धकर्षः, तस्यैव चतुर्भाग: कर्षः, पलस्यार्द्धम् अर्द्धपलमित्यादि सर्वं मागधदेशप्रसिद्धं सूत्रसिद्धमेव, नवरम् एलापत्र-कर्मारीपत्रादिकं पत्रम्, चोयओ फलविशेषः, मच्छण्डिका शर्कराविशेषः । ___ अवमानं विवक्षुराह - से किं तं ओमाणे इत्यादि । अवमीयते परिच्छिद्यते 20 खाताद्यनेनेति अवमानं हस्त-दण्डादि, अथवा अवमीयते परिच्छिद्यते हस्तादिना यत्तदवमानं खातादि । तत्र कर्मसाधनपक्षमधिकृत्य तावदाह- जंणमित्यादि, यदवमीयते खातादि तदवमानम्, केनावमीयते इत्याह- हत्थेण वा दंडेण वा इत्यादि, तत्र हस्तो वक्ष्यमाणस्वरूपश्चतुर्विंशत्यङ्गुलमान:, अनेन च हस्तेन चतुर्भिर्हस्तैर्निष्पन्ना 1. जैत्यादि je2, pA1, 2, mAM0 // Page #73 -------------------------------------------------------------------------- ________________ 363 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् अवमानविशेषा दण्ड-धनु-युग-नालिका-'क्ष-मुशलरूपाः षट् संज्ञा लभन्ते, अत एवाह- दंडं गाहा, दण्डं धनुर्युगं नालिकां चाक्षं मुशलं च करणसाधनपक्षमङ्गीकृत्यावमानसंज्ञया विजानीहीति सम्बन्धः । दण्डादिकं प्रत्येकं कथंभूतमित्याह - चतुर्हस्तम् । दशभिर्ना लिकाभिनिष्पन्नां रज्जु च 5 विजानीयवमानसंज्ञयेति गाथार्थः । ननु यदि दण्डादयः सर्वे चतुर्हस्तप्रमाणास्तषेकेनैव दण्डाद्यन्यतरोपादानेन चरितार्थत्वात् किमिति षण्णामप्युपादानम् ? उच्यते, मेयवस्तुषु भेदेन व्याप्रियमाणत्वात्, तथा चाह- वत्थुम्मि गाहा, वास्तुनि गृहभूमौ, मीयतेऽनेनेति मेयं मानमित्यर्थः, लुप्तद्वितीयैकवचनत्वेन हस्तं विजानीहीति सम्बन्धः, हस्तेनैव वास्तु मीयत इति 10 तात्पर्यम्, क्षेत्रे कृषिकर्मादिविषयभूते चतुर्हस्तवंशलक्षणं दण्डमेव मानं विजानीहि, धनुरादीनां चतुर्हस्तत्वे समानेऽपि रूढिवशाद्दण्डसंज्ञाप्रसिद्धेनैवावमानप्रमाणेन विशेषेण क्षेत्रं मीयते इति हृदयम्, पथि मार्गविषये धनुरेव मानम्, मार्गगव्यूतादिपरिच्छेदो धनु:संज्ञाप्रसिद्धेनैवावमानविशेषेण क्रियते, न दण्डादिभिरिति भाव: / खातं च कूपादि नालिकयैव यष्टिविशेषरूपया मीयत इति गम्यते । एवं युगादेरपि यस्य यत्र व्यापारो 15 रूढस्तस्य तत्र वाच्यः । यत् कथंभूतं हस्त-दण्डादिकमित्याहावमानसंज्ञयोपलक्षितमिति गाथार्थः । / एतेनावमानप्रमाणेन किं प्रयोजनमित्यादि भावितार्थमेव, नवरं खातं कूपादि, चितं त्विष्टिकादिरचितं प्रासादपीठादि, क्रकचितं करपत्रविदारितं काष्ठादि, कटादय: प्रतीता एव, परिक्षेपो भित्त्यादेरेव परिधिः नगरपरिखादिर्वा, एतेषां 20 खातादिसंश्रितानामभेदेऽपि भेदकल्पनया खातादिविषयाणां द्रव्याणां खातादीनामेवेति तात्पर्यम्, अवमानमेव प्रमाणं तस्य निर्वृत्तिलक्षणं भवतीति । तदेतदवमानमिति निगमनम् । से किं तं गणिमे इत्यादि, गण्यते सङ्ख्यायते वस्त्वनेनेति गणिमम् एकादि, अथवा गण्यते सङ्ख्यायते यत्तद्गणिमं रूपकादि, तत्र कर्मसाधनपक्षमङ्गीकृत्याह- जण्ण25 मित्यादि, गण्यते तद् गणिमम्, कथं गण्यते इत्याह- एक्को इत्यादि । Page #74 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 330-332 ] . 364 एतेन गणिमप्रमाणेन किं प्रयोजनमित्यादि गतार्थमेव, नवरं भृतकः कर्मकरः, भृति: पदात्यादीनां वृत्तिः, भक्तं भोजनम्, वेतनकं कुर्विन्दादिना व्यूतवस्त्रव्यतिकरेऽर्थप्रदानम्, एतेषु विषये आय-व्ययनिर्विसंश्रितानां प्रतिबद्धानां रूपकादिद्रव्याणां गणिमप्रमाणेन निर्वृत्तिलक्षणम् इयत्तावगमरूपं भवति । तदेतद् गणिममिति । अथ प्रतिमानप्रमाणं निरूपयितुमाह - से किं तं पडिमाणे इत्यादि । 5 मीयतेऽनेनेति मानम्, मेयस्य सुवर्णादेः प्रतिरूपं सदृशं मानं प्रतिमानं गुञ्जादि, अथवा प्रतिमीयते तदिति प्रतिमानम् । तत्र गुञ्जा चणोठिया 1, सपादा गुञ्जा काकणी 2, सत्रिभागकाकण्या त्रिभागोनगुञ्जाद्वयेन वा निर्वृत्तो निष्पाव: 3, त्रयो निष्पावा: कर्ममाषक: 4, द्वादश कर्ममाषका एको मण्डलक: 5, षोडश कर्ममाषका एक: सुवर्ण: 6 / अमुमेवार्थं किञ्चित् सूत्रेऽप्याह- पंच गुंजाओ इत्यादि, पञ्च गुञ्जा 10 एक कर्ममाषकः, अथवा चतस्रः काकण्य एकः कर्ममाषकः, यदिवा त्रयो निष्पावका एक: कर्ममाषकः । इदमुक्तं भवति- अस्य प्रकारत्रयस्य मध्ये येन केनचित् प्रकारेण प्रतिभाति तेन वक्ता कर्ममाषकं प्ररूपयतु, पूर्वोक्तानुसारेण न कश्चिदर्थभेद इति। एवं चउक्को कम्ममासओ इत्यादि, चतसृभिः काकिणीभिर्निष्पन्नत्वाच्चतुष्को यः कर्ममाषक इति स्वरूपविशेषणमात्रमिदम्, ते द्वादश कर्ममाषका एको मण्डलकः, 15 एवमष्टचत्वारिंशत्काकणीभिर्मण्डलको 'भवति' इति शेषः, भावार्थः पूर्ववदेव, षोडश कर्ममाषकाः सुवर्णः, अथवा चतुःषष्टिः काकण्य एकः सुवर्णः, भावार्थः स एव । एतेन प्रतिमानप्रमाणेन किं प्रयोजनमित्यांदि गतार्थम्, नवरं रजतं रूप्यम्, मणय: चन्द्रकान्तादयः, शिला राजपट्टकः, गन्धपट्ट इत्यन्ये । शेषं प्रतीतं यावत् तदेतत् प्रतिमानप्रमाणम्, तदेवं समर्थितं मानोन्मानादिभेदभिन्नं पञ्चविधमपि 20 विभागनिष्पन्नं द्रव्यप्रमाणम्, तत्समर्थने च समर्थितं द्रव्यप्रमाणम् । [sU0 330] से किं तं खेत्तप्पमाणे? खेत्तप्पमाणे दुविहे प्न्न्न्न्त्ते। 1. "न्दादीनां खंसं0 ॥ 2. क्वचित् काकणी क्वचिच्च काकिणी इत्युभयथा पाठो हस्तलिखितादर्शेषु अनैयत्येन उपलभ्यते, शब्दकोशेष्वपि उभयथा पाठो दृश्यते, अत उभयविधः पाठः शुद्धः । अस्माभिः 'काकणी' इति पाठो मूले सर्वत्र मुद्रितः ॥ Page #75 -------------------------------------------------------------------------- ________________ 365 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् तंजहा-पदेसणिप्फण्णे य 1 विभागणिप्फण्णे य 2 / [sU0 331] से किं तं पदेसणिप्फण्णे ? पदेसणिप्फण्णेएगपदेसोगाढे दुपदेसोगाढे जाव संखेजपदेसोगाढे अस्ण्खिज्प्देसोगाद्धे। सेतं पएसणिप्फण्णे । [sU0 332] से किं तं विभागणिप्फण्णे ? विभागणिप्फण्णेअंगुल विहत्थि रयणी कुच्छी धणु गाउयं च बोधव्वं । जोयण सेढी पयरं लोगमलोगे वि य तहेव ॥ 95 ॥ [cU0 330-332] इदाणिं खेत्तप्पमाणं - खेत्तं जेण मिणिज्जइ तं खेत्त्प्प्मान्न्ण्। तत्थ विभंगणिप्फन्नं अणेगविहं अंगुलादि । दो हत्था कुच्छी । 10 सेढि त्ति भणिते का पुण एसा सेढी ?, उच्यते - सेढी लोगातो न्निप्फ्ज्ज्ति। सो य लोगो चोद्दसरज्जूसितो, हेट्ठा देसूणसत्तरज्जुवित्थिण्णो, तिरियलोगमज्झे एगं, बंभलोगमज्झे पंच, उवरि लोगन्ते एगरज्जुवित्थिण्णो । रज्जू पुण सयंभुरवणसमुद्दपुरत्थिमपच्चत्थिमवेइयंता । एस लोगो बुद्धिपरिच्छेतेण संवदेऽतुं घणो कीर्ति। कहं ?, उच्यते - णालियाए दाहिणिल्लमहोलोयखंडं हेट्टा देसूणतिरज्जुवित्थिण्णं 15 उवरि रज्जुअसंखभागवित्थिण्णं अतिरित्तसत्तरज्जूसितं, एतं घेत्तुं ओमत्थियं उत्तरे पासे संघाइज्जति । इदाणिं उड्डलोगे दो दाहिणिल्लाइं खंडाइं बंभलोयबहुमज्झदेसभागे बिरज्जुवित्थिण्णाई सेसंतेसु अंगुलसहस्सभागवित्थिण्णाई desUNa'jhuTTharajjUsitAI, एताई घेत्तुं विवरीयाई संघाइज्जति । एवं कतेसु किं जातं ?, हेट्ठिमलोगद्धं देसूणचतुरज्जुवित्थिण्णं सातिरित्तसत्तरज्जूसितं देसूणसत्तरज्जुबाहल्लं, उवरिमिल्लमद्धं 20 पि अंगुलसहस्सदोभागाधियतिरज्जुवित्थिण्णं देसूणसत्तरज्जूसियं पंचरज्जुबाहल्लं, एवं घेत्तुं हेहिल्लियस्स अद्धस्स उत्तरे पासे संघातिज्जति, जंतं अहेखंडस्स सत्तरज्जुअधियं उवरिं तं घेत्तुं उत्तरिल्लखंडस्स जतो बाहल्लं ततो उड्डायतं संघाइज्जति, तहा वि सत्तरज्जूतो ण पूरंति, ताहे जं दक्खिणिल्लखंडं तस्स जमधियं बाहल्लतो tassa'ddhaM *. महेखंडं je2 ॥ *. उम्मत्थियं je2 ॥ ***. हेडिल्लद्धस्स je2 ॥ Page #76 -------------------------------------------------------------------------- ________________ 366 अनुयोगद्वारसूत्रम् [ sU0 330-332 ] छित्ता उत्तरतो बाहल्लेणं संघातिज्जति । एवं किं जातं ? वित्थारतो आयामतो य सत्तरज्जू, बाहल्लतो रज्जूते असंखभागेणाहियाओ छ रज्जू । एवं एस लोगो ववहारतो सत्तरज्जुघणो दिह्रो । एत्थं जं ऊणातिरित्तं तं बुद्धीए जहा जुज्जइ तहा स्ण्घातेज्जा। सिद्धंते य जत्थ जत्थ अविसिहएं सेढीए गहणं तत्थ तत्थ एतीते सत्तरज्जुआयताए अवगंतव्वं, पतरस्स वि एतस्स चेव सत्तरज्जुयस्स गहणं, लोकस्स पतरीकतेतरस्स 5 तुल्लपदेसत्तणतो ण विसेसगहणं कज्जति । अलोगे आतभावप्पमाणकत्ति(त?)त्तणतो अलोगप्पमाणं भवति । [hA0 330-332] शेषं सूत्रसिद्धं यावत्- से किं तं खेत्तप्पमाणे इत्यादि, प्रदेशा: क्षेत्रप्रदेशा:, तैर्निष्पन्नं प्रदेशनिष्पन्नम् ekprdeshaavgaaddhaadi| विभागनिष्पन्नं त्वगुलादि सुगममेव । णवरं रयणी हत्थो, दोण्णि हत्था कुच्छी। 10 सेढी य लोगाओ निप्फज्जति । सो य लोगो चउद्दसरज्जूसितो हेट्ठा देसूणसत्तरज्जुवित्थिण्णो, तिरियलोगमज्झे एगं, बंभलोगमज्झे पंच, उवरिं लोगते एगरज्जुवित्थिण्णो । रज्जू पुण सयंभुरमणसमुद्दपुरथिमपच्चत्थिमवेइयंता, एस लोगो बद्धिपरिच्छेदेणं संवट्टेउं घणो कीरि। कधं ? उच्यते-णालियाए दाहिणिल्लमहेलोगखंड हेट्ठा देसूणतिरज्जवित्थिण्णं उवरिं रज्जुअसंखविभागवित्थिण्णं अतिरित्तसत्तरज्जूसितं 15 एयं घेत्तुं ओमत्थियं उत्तरे पासे संघातिज्जइ । इदाणिं उड्ढलोए दो दाहिणिल्लाई खंडाई बंभलोगबहुमज्झदेसभागे बिरज्जूवित्थिण्णाई सेसंतेसु अंगुलसहस्सदोभागवित्थिण्णाई देसूणाछुट्ठरज्जूसिताई, एताइं घेत्तुं उत्तरे पासे क्विरीताई संघातिज्जति । एवं कतेसु किं जातं ? हेट्ठिमलोगद्धं देसूणचौरज्जुवित्थिण्णं सातिरित्तसत्तरज्जूसियं देसूणसत्तरज्जुबाहल्लं । उवरिल्लमद्धं पि अंगुलसहस्सदोभागाधियतिरज्जुवित्थिण्णं 20 देसूणसत्तरज्जूसियं पंचरज्जुबाहल्लं, एवं घेत्तुं हेट्ठिल्लउत्तरे पासे संघातिज्जति, जं तं अहेखंडस्स सत्तरज्जुअहियं उवरिं तं घेत्तुं उत्तरिल्लस्स खंडस्स जतो बाहल्लं ततो उड्ढायं(यतं?) संघातिज्जति तहा वि सत्त रज्जूओ ण पूरंति, ताहे जं दक्खिणिल्लं तस्स जमधियं बाहल्लओ tassa'ddhaM छित्ता उत्तरओ बाहल्ले संघातिज्जइ । एवं किं 1. 'लतो सत्तरजूते je2 ॥ 2. एताए je2 विना ॥ Page #77 -------------------------------------------------------------------------- ________________ 367 A.zrIjinadAsagaNiviracitacUrNi - हरिभद्रसूरिविर0 विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् जातं ? वित्थरो आयामतो य सत्तरज्जू बाहल्लतो रज्जूए असंखभागेण अधिगाओ छ रज्जू, एवं एस लोगो ववहारतो सत्तरज्जुप्पमाणो दिट्ठो, एत्थं जं ऊणातिरित्तं बुद्धीय जधा जुज्जइ तहा संघातिज्जा । सिद्धंते य जत्थ अविसिद्धं सेढिगहणं तत्थ एती सत्तरज्जुआयतीए अवगंतव्वं, सम्प्रदायप्रामाण्यात् । प्रतरोऽप्येवंप्रमाण एव । 5 आह- लोकस्य कथं प्रमाणता ?, उच्यते, आत्मभावप्रामाण्यकरणात्, तदभावे तद्बुद्ध्यभावप्रसङ्गात् । [he0 330-332] अथ क्षेत्रप्रमाणमभिधित्सुराह - से किं तं खेत्तप्पमाणे इत्यादि । इदमपि द्विविधम् [ प्रदेशनिष्पन्नं विभागनिष्पन्नं च । तत्र ] प्रदेशा इह क्षेत्र निर्विभागा भागाः, तैर्निष्पन्नं प्रदेशनिष्पन्नम् । विभाग: पूर्वोक्तस्वरूपस्तेन निष्पन्नं 10 विभागनिष्पन्नम् । तत्रैकप्रदेशावगाढाद्यसङ्ख्येयप्रदेशावगाढपर्यन्तं प्रदेशनिष्पन्नम्, एकप्रदेशाद्यवगाढताया एकादिभिः क्षेत्रप्रदेशैर्निष्पन्नत्वाद् अत्रापि प्रदेशनिष्पन्नता भावनीया । प्रमाणता त्वेकप्रदेशावगाहित्वादिना स्वस्वरूपेणैव प्रमीयमान (ण) त्वादिति । विभागनिष्पन्नं त्वङ्गुलादि, तदेवाह - अंगुल विहत्थि गाहा । अङ्गुलादिस्वरूपं च स्वत एव शास्त्रकारो न्यक्षेण वक्ष्यति । [sU0 333 ] से किं तं अंगुले ? अंगुले तिविहे पण्णत्ते । तंजहाआयंगुले 9, उस्सेहंगुले 2, पमाणंगुले 3 / 1 2 6 [sU0 334] से किं तं आयंगुले ? आयंगुले जे णं जया मणुस्सा भवंति तेसि णं तया अप्पणो अंगुलेणं दुवालस अंगुलाई मुहं, नवमुहाई पुरिसे पमाणजुत्ते भवति, दोणिए पुरिसे माणजुत्ते भवति, 20 अद्धभारं तुलमाणे पुरिसे उम्माणजुत्ते भवति । माणुम्माण- पमाणजुत्ता लक्खण- वंजण- गुणेहिं उववेया । उत्तमकुलप्पसूया उत्तमपुरिसा मुणेयव्वा ॥ 96 ॥ *. [ ] एतदन्तर्गतः पाठः खंसं0 विना नास्ति । / **. पमाणे जुत्ता इति पुण्यविजयजीम0 स्वीकृतः पाठः ॥ 15 Page #78 -------------------------------------------------------------------------- ________________ 368 12 अनुयोगद्वारसूत्रम् [ sU0 333-338 ] होति पुण अहियपुरिसा अट्ठसतं अंगुलाण उव्विद्धा । छण्णौति अहमपुरिसा चौरुत्तर मज्झिमिल्ला उ ॥ 97 ॥ हीणा वा अहिया वा जे खलु सर-सत्त-सारपरिहीणा । ते उत्तमपुरिसाणं अवसा पेसत्तणमुर्वेति ॥ 98 ॥ [sU0 335] एतेणं अंगुलपमाणेणं छ अंगुलाई पादो, दो पाया 5 विहत्थी, दो विहत्थीओ रयणी, दो रयणीओ कुच्छी, दो कुच्छीओ दंडं धणू जुगे नालिया अक्ख-मुसले, दो धणुसहस्साई गाउयं, चत्तारि गाउयाइं जोयणं । [sU0 336] एएणं आयंगुलप्पमाणेणं किं पओयणं ? एतेणं आयंगुलप्पमाणेण जे णं जया मणुस्सा भवंति तेसि णं तया अप्पणो 10 अंगुलेणं अगड-दह-नदी-तलाग-वावी-पुक्खरणि-दीहियागुंजालियाओ सरा सरपंतियाओ सरसरपंतियाओ बिलपंतियाओ आरामुजाण-काणण-वण-वणसंड-वणराईओ देवकुल-सभा-पवाथूभ-खाइय-परिहाओ पागार-'ट्टालग-चरिय-दार-गोपुर-तोरणपासाद-घर-सरण-लेण-आवण-सिंघाडग-तिय-चउक्क-चच्चर- 15 चउमुह-महापह-पहा सगड-रह-जाण-जुग्ग-गिल्लि-थिल्लि-सीयसंदमाणिय-लोही-लोहकडाह-कडुच्छुय-आसण-सतण-खंभ-भंडमत्तोवगरणमादीणि अजकालिगाइं च जोयणाई मविजंति । [sU0 337] से समासओ तिविहे पण्णते । तंजहा-सूतिअंगुले 1, पयरंगुले 2, घणंगुले 3 / अंगुलायता एगपदेसिया सेढी सूइअंगुले 1, 20 सूयी सूयीए गुणिया पयरंगुले 2, पयरं सूईए गुणितं घणंगुले 3 / [sU0 338] एतेसि णं भंते ! सूतिअंगुल-पयरंगुल-घणंगुलाण य Page #79 -------------------------------------------------------------------------- ________________ 369 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् कतरे कतरेहिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ? सव्वत्थोवे सूतिअंगुले, पतरंगुले असंखेजगुणे, घणंगुले असंखेजगुणे । सेतं आय्ण्गुले। [cU0 333-338] से किं तं अंगुले इत्यादि । अणवट्ठितमातंगुलं 5 पुरिसप्पमाणाऽणवट्टितत्तणतो । कहं ? उच्यते - जतो हसमाण-वड्डीकालवेक्खत्तणतो जे जत्थ काले पुरिसा तेसिं जं अंगुलं तं आयंगुलं । ववहारियपरमाणुमादिउस्सेधातो जं णिप्फण्णं तं उस्सेहंगुलं, तं च अवट्ठितमेगं । उस्सेहंगुलातो कागणिरतणस्स कोडीप्पमाणमाणियं, ततो कोडीतो वद्धमाणसामिस्स अद्धंगुलप्पमाणमाणितं, ततो पमाणातो जस्संगुलस्स प्पमाणमाणिज्जइ तं पमाणंगुलं । अंगुलेण जं पमाणं 10 णिप्फाइयं तेण प्पमाणेण णिप्फादितत्तणओ प्पमाणजुत्ते पुरिसे भन्नति । दोणीए जलदोणभरण-रेयणमाणुवलंभातो माणजुत्ते भण्णति । वैरमिव ससारपोग्गलोवचितदेहे तुलारोविते अद्धभारुम्मिते उम्माणजुत्ते भण्णति । चक्किमादि उत्तमा ते णियमा तिप्पमाणजुत्ता भवंति । जतो भण्णति - माणुम्माण0 गाधा । करादिसु संखादिया लक्खणा । मस-तिलगादिया 15 वंजणा । अप्पकोधादिया गुणा । सेसं कंठं । उत्तिम-मज्झिमा-'धमपुरिसदसणत्थं भण्णति - होंति पुण0 गाहा । एक्केक्के अणेगभेददंसगो पुणसद्दो । अट्ठसतंगुलप्पमाणातो जे हीणा vA0 गाधा । सत्त्वमेव सारः सत्त्वसारः, अहवा देहे सुभपोग्गलोवचयत्वं सारः । एमादिपुरिसाणं आयंगुलं । वावी चतुरस्सा । वृत्ता पोक्खरणी, पोक्खरसंभवातो वा । सारिणी रिजू 20 दीहिया । सारिणी चेव वक्रा गुण्जालिया। सरमेगं । पंतीए पंतिट्ठिया दो सरा स्र्प्ण्तिया। सरातो सरं कवाडगेण उदगं संचरै त्ति सरसरपंती । विविधरुक्खलतोवसोभितं कदलादिपच्छण्णघरेसु य थीसहिताण रमणट्ठाणं आरामो । पत्त-पुप्फ 1. 'प्फायजत्तणओ je2 विना ॥ 2. सरमेगं पंतिट्ठिया saM2 खं2 je1 / / Page #80 -------------------------------------------------------------------------- ________________ 370 अनुयोगद्वारसूत्रम् [ sU0 333-338 ] फल-च्छायोवगादिरुक्खोवसोभियं बहुजणविविहवेसुण्णतमाणस्स भोयणट्ठा जाणं उज्जान्न्ण्। इत्थीण पुरिसाण वा एगपक्खभोज्जं जं तं काणणं, अहवा जस्स परतो पव्वतमडवी वा सव्ववणाण य अंते वणं तं काणणं शीर्णं वा । एगजातियरुक्खेहि वणं । अणेगजातीएहि उत्तमेहि य वणेहिं वणसंडं । एगजादिय-अणेगजातियाण वा रुक्खाण पंती वणराई । अहो संकुडा उवरि विशाला फरिहा । समखता खाइया। 5 अंतो पागाराण अंतरं अट्ठहत्थो रायमग्गो चरिया । दुहं दुवाराण अंतरे गोपुरं । तिकोणमागासभूमी तिपहसमागमो य सिंघाडगं । तिपहसमागमो चेव तियं । चतुरस्सं चतुप्पहसमागमो य चउक्कं । चतुप्पहसमागमो चेव चच्चरं, छप्पहसमागम वा एतं छच्चरं भण्णति । देउलं चतुमुहं । महतो रायमग्गो महापधो । इतरे पहा । सत् सोभणा विऊ जं भयंते, पोत्थगवायणं वा जत्थ, सामन्नतो वा मणुयाणं 10 अच्छणट्ठाणं सभा । जत्थुदकं दिज्जति सा पवा । बाहिरालिंदो सुविधी अलिंदो वा सरणं । गिरिगुहा लेणं, पव्वतस्सेगदेसलीणं वा लेणं, कप्पडिया वा जत्थ लयंति तं लेणं । भंडं भायणं, तं च मृन्मयादि । मत्रो मात्रायुक्तो, सो य कंसभायणादि भोयणादि भोयणभंडिका । उवकरणं पुण अणेगविहं क्द्द्ग्-पिद्द्ग्-सुप्पादिक्ण्। अहवा उवकरणं इमं सकड-रहादियं - तत्थ रहो त्ति जाणरधो संगामरधो य । 15 संगामरहस्स कडिप्पमाणा फलहवेइया भवति । जाणं पुण गंडिमाइयं । गोल्लविसए जपाणं द्विहस्तमात्रप्रमाणं चतुरस्रं सवेदिकमुपसोभितं जुग्गयं, लाडाणं छल्लीजुग्गयं । हस्तिन उपरि कोल्लरं गिलतीव मानुषं गिल्ली। लाडाणं जं अड्डपल्लाणं तं अण्णविसतेसु थिल्ली भण्णति । उवरिं कूडागारछादिता सिबिया । दीहो जंपाणविसेसो पुरिसस्स स्वप्रमाणावगासदाणत्तणतो संदमाणी । लोहि ति कवेल्ली । लोहकडाहं ति 20 लोहकडिल्लं । एते आयंगुलेणं मविज्जंति । किं च - अज्जकालियाई च जोयणाइं । तं तिविहं सूइमादि । पदेसतो अप्पबहुत्तं । सेसं कंठं । गतं aatNgulN। 1. माभास je2 विना ॥ 2. प्रतिषु पाठाः - कंसभायणादि भोयणादि भोयणभंडिका je2| कंसभायणादि भोयणादिट्ठो भोयणभंडिका je2 विना ॥ 3. सूर्यादिकं je2 ॥ 4. प्रतिषु पाठाः - गहिमादियं je2 / गंडिमाईयं je2 विना ॥ Page #81 -------------------------------------------------------------------------- ________________ 371 A.zrIjinadAsagaNiviracitacUrNi - हरिभद्रसूरिविर0 विवृति - मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् [hA0 333-338] से किं तं अंगुले ? अंगुले, आत्माङ्गुलम् उच्छ्रयाङ्गुलं प्रमाणाङ्गुलम् । तत्राऽऽत्माङ्गुलं प्रमाणानवस्थितेरनियतम् । उच्छ्रयाङ्गुलं तु परमाण्वादिक्रमायातमवस्थितम्, उस्सेहंगुलाओ य कागणीरयणमाणमाणीतं, तओ वि वद्धमाणसामिस्स अद्धंगुलप्पमाणं, ततो य पमाणाओ जस्संगुलस्स प्पमाणमाणिज्जति 5 तं पमाणंगुलं अवत्थितमेव, अत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयात्, विशेषणवत्यनुसारतस्तु विज्ञेयमिति । 5 नव मुखान्यात्मीयान्येव पुरुष: प्रमाणयुक्तो भवति । द्रौणिकः पुरुषो मानयुक्तो भवति, महत्यां जलद्रोण्यामुदकपूर्णायां प्रवेशे जलद्रोणोज्झनात् तावन्मात्रोनायां वा पूरणादित्यर्थः । तथा सारपुद्गलोपचितत्वात् तुलारोपितः सन्नर्द्धभारं तुलयन् पुरुष 10 उन्मानयुक्तो भवति । तत्र उत्तमाः सकलगुणोपेता भवन्ति । आह च- माणुम्माण गाहा, उक्तलक्षणमानोन्मान - प्रमाणयुक्ताः, लक्षण - व्यञ्जन - गुणैरुपेताः, तत्र लक्षणानि स्वस्तिकादीनि व्यञ्जनानि मशादीनि, गुणाः क्षान्त्यादय:, उत्तमकुलप्रसूता उत्तमपुरुषा मुणितव्या इति गाथार्थ: / उत्तमादिविभागप्रदर्शनार्थमेवाऽऽह - होंति पुण गाहा । भवन्ति पुन: 15 अधिकपुरुषाः चक्रवर्त्यादयः अष्टशतमङ्गुलानाम् उव्विद्धा उम्मिता उच्चैस्त्वेन वा । पुनः शब्दोऽनेकभेदसंदर्शकः । षण्णवतिमधमपुरुषाः । चतुरुत्तरं शतमिति गम्यते, मज्झमिल्ला उ मध्यमाः, तुशब्दो यथानुरूपं शेषलक्षणादिभावाऽभावप्रतिपादनार्थमिति गाथार्थः । स्वरादीनां प्राधान्यमुपदर्शयन्नाह - हीणा वा गाहा । उक्तलक्षणं मानमधिकृत्य हीना 20 वा अधिका वा, ये खलु स्वर - सत्त्व - सारपरिहीना: (NAH), स्वर: आज्ञापकप्रकृतिः गम्भीरो ध्वनि:, सत्त्वम् अदैन्यावष्टम्भः, सारः शुभपुद्गलोपचयः । त एवम्भूताः उत्तमपुरुषाणां पुण्यभाजाम् अवशाः परतन्त्राः प्रेष्यत्वमुपयान्ति । उक्तं च अस्थिष्वर्थाः सुखं मांसे त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा सर्वं सत्त्वे प्रतिष्ठितम् ॥ 1 ॥ [ ] इति गाथार्थः । 1. अवश पर pra0 ॥ , Page #82 -------------------------------------------------------------------------- ________________ 372 अनुयोगद्वारसूत्रम् [ sU0 333-338 ] शेषं सुगमं यावत् वावी चौरस्सा । वट्ठला पुक्खरिणी पुक्खरसंभवातो वा। सारणी रिजु दीहिया । सारिणी चेव वंका गुण्जालिया। सरमेगं । पंतीए पंतिट्ठिता दे [सण सरपंतिया] / सरातो सरं कवाडगेण उदगं संचरै त्ति सरसरपंती । विविधरुक्खलतोवसोहितं कयलादिपच्छन्नघरेसु य थीसहिताण रमणट्ठाणं आरामो। पत्त-पुप्फ-फल-च्छायोवगादिरुक्खोवसोभितं बहुजणविविहवेसुण्णयमाणस्स भोयणट्ठा 5 जाणं उज्जाणं । इत्थीण पुरिसाण एगपक्खभोज्जं जंतं काणणं, अधवा जस्स पुरओ पव्वयमडवी वा सव्ववणाण य अंते वणं काणणं शीर्णं वा । एगजाइयरुक्खेहिं य वणं । अणेगजातिएहिं उत्तमेहि य वणसंडं । एगजातियाण अणेगजातियाण वा रुक्खाण पंती वणराई । अहो संकुडा उवरिं विसाला फरिहा । समक्खया खाहिया। अन्तो पागाराणंतरं अट्ठहत्थो रायमग्गो चरिया । दोण्ह दुवाराण अन्तरे गोपुरं । 10 तिगोणमाऽऽगासभूमि तिपहसमागमो य सिंघाडगो । तिपहसमागमो चेव तियं । चौरस्सं चौपहसमागमो [य चउक्कं । चौपहसमागमो] चेव चच्चरं, छप्पहसमागमं वा एतं चच्चरं भ्न्न्न्नि। देवउलं चउमुहं । महन्तो रायमग्गो महापहो । इतरा फा। सत् सोभणा विदू जं भयंते, पोत्थयवायणं वा जत्थ, अण्णतो वा मणुयाणं अच्छणट्ठाणं सहा । जत्थुदगं दिज्जति सा पवा । बाहिरालिंदो सुविही अलिंदो वा सरणं । गिरिगुहा 15 लेणं, पव्वतस्सेगदेसलीणं वा लेणं, कप्पडिगादि वा जत्थ लयंति तं लेणं । भंडं भायणं, तं च मृन्मयादि । मात्रो मात्रायुक्तो, सो य कंसभायणादि भोयणादि भोय्न्न्भ्ण्द्दिका। उवकरणं पुण अणेगविहं कडग-पिडग-सूर्यादिकं । अहवा उवकरणं इमं सगड-रहादियं, तत्थ रहो त्ति जाणरहो संगामरहो य, संगामरहस्स कडिप्पमाणा फलभवेइया भवति । जाणं पुण गंडिमाइयं । गोल्लविसएं जंपाणं द्विहस्तप्रमाणं चतुरस्रं 20 सवेदिकं उपशोभितं जुग्गयं । लाडाण छल्लीजुग्गयं । हस्तिन उपरि कोल्लरं गिलतीव मानुषं गिल्ली। लाडाण जं अण्ण(ड्ड)पल्लाणं तं अण्णविसएसु थिल्ली भ्न्न्न्नि। उवरि कूडागारछादिया सिबिया । दीहो जंपाणविसेसो पुरिसस्स स्वप्रमाणावगासदाणत्तणओ स्ण्द्मान्नी। लोही त्ति क्वेल्ली। लोहकडाहं ti lohkddillN। Page #83 -------------------------------------------------------------------------- ________________ 373 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् एतं आयंगुलेणं मविजति । तथाऽद्यकालीनानि च योजनानि मीयन्ते । शेष निगदसिद्धं यावत् सेत्तं आयंगुले । he0 333-338: तत्राङ्गुलस्वरूपनिर्धारणायाह- से किं तं अंगुले इत्यादि। अङ्गुलं त्रिविधं प्रज्ञप्तम्, तद्यथा- आत्माङ्गलम् उत्सेधाङ्गुलं प्रमाणाङ्गुलम् । तत्र 5 ये यस्मिन् काले भरत-सगरादयो मनुष्या: प्रमाणयुक्ता भवन्ति तेषां सम्बन्धी अत्रात्मा गृह्यते, आत्मनोऽङ्गुलमात्माङ्गुलम्, अत एवाह- जे णमित्यादि, ये भरतादय: प्रमाणयुक्ता यदा भवन्ति तेषां तदा स्वकीयमङ्गुलमात्माङ्गुलमुच्यत इति शेष:, इदं च पुरुषाणां कालादिभेदेनानवस्थितमानत्वादनियतप्रमाणं द्रष्टव्यम् । अनेनैवात्माङ्गुलेन पुरुषाणां प्रमाणयुक्ततादिनिर्णयं कुर्वन्नाह- अप्पणो अंगुलेणं दुवालसेत्यादि, 10 यद्यस्यात्मीयममुलं तेनात्मनोऽङ्गुलेन द्वादशाङ्गुलानि मुखं प्रमाणयुक्तं भवति, अनेन च मुखप्रमाणेन नव मुखानि सर्वोऽपि पुरुषः प्रमाणयुक्तो भवति, प्रत्येक द्वादशाङ्गुलैर्नवभिर्मुखैरष्टोत्तरं शतमगुलानां संपद्यते, ततश्चैतावदुच्छ्रय: पुरुषः प्रमाणयुक्तो भवतीति परमार्थः । अथ तस्यैव मानयुक्तताप्रतिपादनार्थमाह- द्रोणिकः पुरुषो मानयुक्तो भवति, द्रोणी जलपरिपूर्णा महती कुण्डिका, तस्यां प्रवेशितो यः 15 पुरुषो जलस्य द्रोणं पूर्वोक्तस्वरूपं निष्काशयति द्रोणेन जलस्योनां वा तां पूरयति स द्रोणिकः पुरुषो मानयुक्तो निगद्यते इति भावः । इदानीमेतस्यैवोन्मानयुक्ततामाहसारपुद्गलरचितत्वात् तुलारोपित: सन्नर्द्धभारं तुलयन् पुरुष उन्मानयुक्तो भवति । तत्रोत्तमपुरुषा यथोक्तैः प्रमाण-मानोन्मानैः अन्यैश्च सर्वैरेव गुणैः सम्पन्ना एव भवन्तीत्येतद्दर्शयन्नाह- माणुम्माण गाहा । अनन्तरोक्तस्वरूपैर्मानोन्मान-प्रमाणैर्युक्ता 20 उत्तमपुरुषा: चक्रवर्त्यादयो मुणितव्या इति सम्बन्धः, तथा लक्षणानि शङ्ख स्वस्तिकादीनि, व्यञ्जनानि मष-तिलकादीनि, गुणाः क्षान्त्यादयः, तैरुपेताः, तथोत्तमकुलानि उग्रादीनि तत्प्रसूता इति गाथार्थः । ___ अथात्माङ्गुलेनैवोत्तम-मध्यमा-'धमपुरुषाणां प्रमाणमाह- हुंति पुण गाहा, भवन्ति पुनरधिकपुरुषा उत्तमपुरुषाश्चक्रवर्त्यादयः अष्टशतमङ्गुलानाम् उव्विद्धा 1. दुवालसे इत्यादि इति सर्वेष्वपि हस्तलिखितादर्शेषु पाठः ॥ Page #84 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 333-338 ] उन्मिता उच्चैस्त्वेन, पुनः शब्दस्त्वेषामेवाधिकपुरुषादीनामनेकभेदतादर्शकः, आत्माङ्गुलेनैव षण्णवत्यङ्गुलान्यधमपुरुषा भवन्ति, चौरुत्तर मज्झिमिल्ला उत्ति तेनैवाङ्गुलेन caturutta'ramaGgulazataM मध्यमाः, तुशब्दो यथानुरूपशेषलक्षणादिभावप्रतिपादनपर इति गाथार्थः । 2 ये अष्टोत्तरशताङ्गुलमानाद्धीना अधिका वा ते किं भवन्तीत्याह- हीणा वा गाहा, अष्टोत्तरशताङ्गुलमानात् हीना वा अधिका वा ये खलु, स्वर: 5 सकलजनादेयत्व-प्रकृतिगम्भीरतादिगुणालङ्कृतो ध्वनिः सत्त्वं दैन्यविनिर्मुक्तो मानसोऽवष्टम्भः, सारः शुभपुद्गलोपचयजः शारीरः शक्तिविशेष:, तैः परिहीणाः सन्तस्ते उत्तमपुरुषाणाम् उपचितपुण्यप्राग्भाराणाम् अवशा अनिच्छन्तोसुशुभकर्मवशतः प्रेष्यत्वमुपयान्ति । स्वरादिशेषलक्षणवैकल्यसहायं च यथोक्तप्रमाणाद्धीनाधिक्यमनिष्टफलप्रदाय प्रतिपत्तव्यं न केवलमिति लक्ष्यते, भरतचक्रवर्त्यादीनां स्वाङ्गुलतो विंशत्यधिकाङ्गुलशतप्रमाणानामपि निर्णीतत्वात्, महावीरादीनां च केषाञ्चिन्मतेन चतुरशीत्याद्यङ्गलप्रमाणत्वात् । भवन्ति च विशिष्टाः स्वरादयः प्रधानफलदायिनः, यत उक्तम् - अस्थिष्वर्थाः सुखं मांसे त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा सर्वं सत्त्वे प्रतिष्ठितम् ॥1॥ [ ] इति गाथार्थ: / 15 एतेनाङ्गुलप्रमाणेन षडगुलानि पादः, पादस्य मध्यतलप्रदेश: षडङ्गुलविस्तीर्णः पादैकदेशत्वात् पादः, द्वौ च युग्मीकृतौ पादौ वितस्ति: / द्वे च वितस्ती रत्निः, हस्त इत्यर्थः । रत्निद्वयं कुक्षि: / प्रत्येकं कुक्षिद्वयनिष्पन्नास्तु षट् प्रमाणविशेषा दण्डधनु- र्युग- नालिका -'क्ष- मुशललक्षणा भवन्ति, तत्राक्षो धूः, शेषाश्च गतार्थाः, द्वे धनुः सहस्रे गव्यूतम्, चत्वारि गव्यूतानि योजनम् । I एतेणं आयंगुलप्पमाणेणं किं पओयणमित्यादि गतार्थम्, नवरं ये यदा मनुष्या भवन्ति तेषां तदा आत्मनोऽङ्गुलेन स्वकीयकालसम्भवीन्यवट - हदादीनि मीयन्त इति सण्टङ्कः । तत्र अवट: कूपः । तडागः खानितो जलाशयविशेषः । वाप्यः चतुरस्रा जलाशयविशेषाः । पुष्करिण्यो वृत्तास्ता एव, पुष्करवन्त्यो वा । दीर्घिकाः सारिण्यः । 374 10 20 Page #85 -------------------------------------------------------------------------- ________________ 375 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् सारिण्य एव वक्रा गुञ्जालिका भण्यन्ते । सरः स्वयंसम्भूतो जलाशयविशेष एव्। सरपंतियाउ त्ति पङ्क्तिभिर्व्यवस्थापितानि सरांसि सर:पङ्क्तयः । सरसरपंतियाउ त्ति यासु सर:पक्तिष्वेकस्मात् सरसोऽन्यत्र ततोऽपि अन्यत्र कपाटसञ्चारकेनोदकं संचरति ता: सर:सर:पङ्क्तयः । बिलपङ्क्तयः प्रतीता: / माधवीलतादिषु दम्पत्यादीनि 5 येष्वारमन्ति क्रीडन्ति ते आरामाः । पुष्प-फलादिसमृद्धानेकवृक्षसङ्कुलान्युत्सवादौ बहुजनपरिभोग्यान्युद्यानानि । सामान्यवृक्षजातियुक्तानि नगराभ्यर्णवर्तीनि काननानि, अथवा स्त्रीणां पुरुषाणां वा केवलानां परिभोग्यानि काननानि, यदिवा येभ्य: परतो भूधरोऽटवी वा तानि सर्वेभ्योऽपि वनेभ्य: पर्यन्तवर्तीनि काननानि, शीर्णवृक्षकलितानि वा काननानि । एकजातीयवृक्षाकीर्णानि वनानि । अनेकजातीयैरुत्तमैश्च पादपैराकीर्णानि 10 वनखण्डानि । एकजातीयानामितरेषां वा शाखिनां पङ्क्तयो वनराजय: / सन्तो भजन्त्येतामिति सभा पुस्तकवाचनभूमिर्बहुजनसमागमस्थानं वा । अध उपरि च समखातरूपा खातिका । अध: सङ्कीर्णोपरि विस्तीर्णा खातरूपा तु परिखा । प्राकारोपरि आश्रयविशेषा: अहालकाः । गृहाणां प्राकारस्य चान्तरे अष्टहस्तविस्तारो हस्त्यादिसञ्चारमार्गश्चरिका । प्रतोलीद्वाराणां परस्परतोऽन्तराणि गोपुराणि । राज्ञां 15 देवतानां च भवनानि प्रासादाः, उत्सेधबहुला वा प्रासादा: / गृहाणि सामान्यजनानां सामान्यानि वा, शरणानि तृणमयावसरिकादीनि । लयनानि उत्कीर्णपर्वतगृहाणि, गिरिगुहा वा, कार्पटिकाद्यावासस्थानं वा । आपणा हट्टाः । नानागृहाध्यासितस्त्रिकोणो भूभागविशेष: शृङ्गाटकम् स्थापना A, त्रिपथसमागमो वा शृङ्गाटकम्, त्रिकं तु त्रिपथसमागम एव, तद्यथा- L । प्रभूतगृहाश्रयश्चतुरस्रो भूभागश्चतुष्कं यथा ., 20 चतुष्पथसमागमो वा चतुष्कम् । चत्वरं चतुष्पथसमागम एव- +, षट्पथसमागमो वा चत्वरम् । चतुर्मुखदेवकुलिकादि चतुर्मुखम् । महान् राजमार्गो महापथः, इतरे पन्थानः । देवकुल-सभादीनि पदानि क्वचिद्वाचनाविशेषे अत्रैवान्तरे dRshynte। शक्टं गड्डकादि । स्थो द्विधा- यानरथ: सङ्ग्रामरथश्च, तत्र सङ्ग्रामरथस्योपरि प्राकारानुकारिणी कटीप्रमाणा फलकमयी वेदिका क्रियते, अपरस्य त्वसौ न भवतीति 1. छच्चरं जेमू1 / चूर्णी छच्चरं इत्येव पाठः । Page #86 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 333-338 ] विशेषः । यानं गन्त्र्यादि । जुग्गति गोल्लविषयप्रसिद्धं द्विहस्तप्रमाणं चतुरस्रवेदिकोपशोभितं जम्पानम् । गिल्लि त्ति हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव । थिल्लि त्ति लाटानां यदड्डपल्लाणं रूढं तदन्यविषयेषु थिल्लीत्युच्यते । सीय त्ति शिबिका कूटाकाराच्छादितो जम्पानविशेषः । संदमाणिय त्ति पुरुषप्रमाणायामो जम्पानविशेष एव । लोहि त्ति लोही मण्डकादिपचनिका कविल्ली । लोहकडाह 5 त्ति लोहमयं बृहत्कडिल्लम् । भाण्डं मृन्मयादिभाजनम् । कांश(स्य)भाजनाद्युपकरणमात्राया आधारविशेषः । उपकरणं त्वनेकविधं कट-पिटकशूर्पादिकम् । शेषं तु यदिह क्वचित् किञ्चिन्न व्याख्यातं तत् सुगमत्वादिति मन्तव्यम् । तदेवमात्माङ्गुलेनात्मीयात्मीयकालसम्भवीनि वस्तून्यद्यकालीनानि च योजनानि मीयन्ते, ये यत्र काले पुरुषा भवन्ति तदपेक्षयाऽद्यशब्दो द्रष्टव्यः । मात्र: 000 000 9 इदं चात्माङ्गुलं सूच्यङ्गुलादिभेदात् त्रिविधम् । तत्र दैर्घ्येणाङ्गुलायता बाहल्यतस्त्वेकप्रादेशिकी नभः प्रदेशश्रेणिः सूच्यङ्गुलमुच्यते, एतच्च सद्भावतोऽसङ्ख्येयप्रदेशमप्यसत्कल्पनया सूच्याकारव्यवस्थापितप्रदेशत्रयनिष्पन्नं द्रष्टव्यम्, तद्यथा- [:], सूची सूच्यैव गुणिता प्रतराङ्गुलम्, इदमपि परमार्थतोऽसङ्ख्येयप्रदेशात्मकम्, असद्भावतस्त्वेषैवानन्तरदर्शिता त्रिप्रदेशात्मिका सूचिस्तयैव गुण्यते, अतः प्रत्येकं 15 प्रदेशत्रयनिष्पन्नसूचीत्रयात्मकं नवप्रदेशसङ्ख्यं संपद्यते, स्थापना - प्रतरश्च सूच्या गुणितोदैर्येण विष्कम्भतः पिण्डतश्च समसङ्ख्यं घनाङ्गुलं भवति, दैर्घ्यादिषु त्रिष्वपि स्थानेषु समतालक्षणस्यैव समयचर्य्यया घनस्येह रूढत्वात् । प्रतराङ्गुलं तु दैर्घ्यविष्कम्भाभ्यामेव समं न पिण्डतः, तस्यैकप्रदेशमात्रत्वादिति भावः । इदमपि वस्तुवृत्त्याऽसङ्ख्येयप्रदेशमानम्, असत्प्ररूपणया तु सप्ता ( त ) विंशतिप्रदेशात्मकम्, 20 पूर्वोक्तसूच्या अनन्तरोक्तनवप्रदेशात्मके प्रतरे गुणिते एतावतामेव प्रदेशानां भावात् । एषां च स्थापना 27 अनन्तरनिर्दिष्टनवप्रदेशात्मकप्रतरस्याध उपरि च नव नव प्रदेशान् दत्त्वा भावनीया, तथा च दैर्घ्य - विष्कम्भ - पिण्डैस्तुल्यमिदमापद्यते । एएसिं णं भंते इत्यादिना सूच्यङ्गुलादिप्रदेशानामल्पबहुत्वचिन्ता यथानिर्दिष्टन्यायानुसारतः 1. सप्त खंसं0 ॥ 376 10 Page #87 -------------------------------------------------------------------------- ________________ 377 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् सुखाव्सेयैव्। तदेतदात्माङ्गुलमिति । [sU0 339] से किं तं उस्सेहंगुले ? उस्सेहंगुले - अणेगविहे पण्णत्ते । तंजहा- + परमाणू तसरेणू रहरेणू अग्गयं च वालस्स । लिक्खा जूया य जवो अट्टगुणविवड्डिया कमसो ॥ 19 ॥ [sU0 340] से किं तं परमाणू ? परमाणू दुविहे पण्णत्ते । तंजहासुहुमे य 1, वावहारिए य 2 / . [sU0 341] तत्थ णं जे से सुहुमे से ठप्पे । [sU0 342] से किं तं वावहारिए ? वावहारिए- अणंताणं 10 सुहुमपरमाणुपोग्गलाणं समुदयसमितिसमागमेणं से एगे वावहारिए परमाणुपोग्गले निप्पजति । [sU0 343] [1] से णं भंते ! असिधारं वा खुरधारं वा ओगाहेजा? हंता ओगाहेज्जा। सेणं तत्थ छिज्जेज वा भिज्जेज वा? नो इणढे समझे, नो खलु तत्थ सत्थं कमति । 15 [2] से णं भंते ! अगणिकायस्स मज्झमझेणं वीतीवदेजा ? हंता वितीव्देजा। से णं तत्थ डहेजा ? नो तिणढे समढे, णो खलु तत्थ सत्थं कमति । [3] से णं भंते ! पुक्खलसंवट्टयस्स महामेहस्स मज्झंमज्झेणं वीतीवदेजा? हंता वीतीव्देजा। से णं तत्थ उदउल्ले सिया ? नो तिणढे 20 समढे, णो खलु तत्थ सत्थं कमति । [4] से णं भंते ! गंगाए महाणईए पडिसोयं हव्वमागच्छेजा ? हंता ह्व्व्माग्च्छेजा। से णं तत्थ विणिघायमावजेजा ? नो तिणढे Page #88 -------------------------------------------------------------------------- ________________ 378 अनुयोगद्वारसूत्रम् [ sU0 339-357 ] समढे, णो खलु तत्थ सत्थं कमति । [5] से णं भंते ! उदगावत्तं वा उदगबिंदुं वा ओगाहेजा ? हंता ओगाहेजा । से णं तत्थ कुच्छेज वा परियावजेज वा ? णो इणमट्टे समढे, नो खलु तत्थ सत्थं कमति । सत्येण सुतिक्खेण वि छेत्तुं भेत्तुं व जं किर न स्का। 5 तं परमाणू सिद्धा वयंति आदी पमाणाणं ॥ 100 ॥ [sU0 344] अणंताणं वावहारियपरमाणुपोग्गलाणं समुदयसमितिसमागमेणं सा एगा उस्सण्हसण्हिया ति वा सहसण्हिया ति वा उड्ढरेणू ति वा तसरेणू ति वा रहरेणू ति वा । अट्ठ उस्सहसण्हियाओ सा एगा सहसण्हिया । अट्ठ सहसण्हियाओ सा 10 एगा उढरेणू । अट्ट उड्ढरेणूओ सा एगा तसरेणू । अट्ठ तसरेणूओ सा एगा रहरेणू । अट्ठ रहरेणूओ देवकुरु-उत्तरकुरुयाणं मणुयाणं से एगे वालग्गे । अट्ठ देवकुरु-उत्तरकुरुयाणं मणुयाणं वालग्गा हरिवासरम्मगवासाणं मणुयाणं से एगे वालग्गे । अट्ट हरिवस्स-रम्मयवासाणं मणुस्साणं वालग्गा, - हेमवय-हेरण्णवयवासाणं मणुस्साणं से एगे 15 वालग्गे । अट्ट हेमवय-हेरण्णवयवासाणं मणुस्साणं वालग्गा + पुव्वविदेहावरविदेहाणं मणुस्साणं से एगे वालग्गे । अट्ठ पुव्वविदेहावरविदेहाणं मणूसाणं वालग्गा - भरहेरवयाणं मणुस्साणं से एगे वाल्ग्गे। अट्ठ भरहेरवयाणं मणूसाणं वालग्गा + सा एगा लिक्खा। अट्ठ लिक्खाओ सा एगा जूया । अट्ट जूयातो से एगे जवमझे । अट्ट 20 जवमज्झे से एगे उस्सेहंगुले । [sU0 345] एएणं अंगुलपमाणेणं छ अंगुलाई पादो, बारस अंगुलाई Page #89 -------------------------------------------------------------------------- ________________ 379 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् विहत्थी, चउवीसं अंगुलाई रयणी, अडयालीसं अंगुलाई कुच्छी, छन्नौती अंगुलाई से एगे दंडे इ वा धणू इ वा जुगे इ वा नालिया इ वा अक्खे इ वा मुसले इ वा, एएणं धणुप्पमाणेणं दो धणुसहस्साइं गाउयं, चत्तारि गाउयाई जोयणं । 5 [sU0 346] एएणं उस्सेहंगुलेणं किं पओयणं? एएणं उस्सेहंगुलेणं णेरइय-तिरिक्खजोणिय-मणूस-देवाणं सरीरोगाहणाओ मविजंति । [sU0 347] [1] जेरइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता? गोतमा ! दुविहा पण्णत्ता । तंजहा-भवधारणिज्जा य 1, उत्तरवेउब्विया य 2 / तत्थ णं जा सा भवधारणिजा सा जहण्णेणं 10 अंगुलस्स असंखेजतिभागं, उक्कोसेणं पंच ध्न्नूस्याई। तत्थ णं जा सा उत्तरवेउव्विया सा जहण्णेणं अंगुलस्स संखेजइभागं, उक्कोसेणं धणुसहस्सं । [2] रयणप्पभापुढवीए नेरइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता । गोयमा ! दुविहा पण्णत्ता । तंजहा-भवधारणिजा य 1, 15 उत्तरवेउव्विया य 2 / तत्थ णं जा सा भवधारणिजा सा जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं सत्त धणूइं तिण्णि रयणीओ छच्च अण्गुलाई। तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेजइभागं, उक्कोसेणं पण्णरस धणूई अड्डाइजाओ रयणीओ य । / [3] सक्करप्पभापुढविणेरइयाणं भंते ! केमहालिया सरीरोगाहणा 20 पण्णत्ता ? go0 ! दुविहा पण्णत्ता । तंजहा-भवधारणिज्जा य 1, उत्तरवेउव्विया य 2 / तत्थ णंजा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं पण्णरस धणूई अड्डाइज्जाओ रयणीओ y। 32 Page #90 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 339-357] 380 तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेजइभागं, उक्कोसेणं एक्कत्तीसं धणूई रयणी य । [4] वालुयपभापुढवीए णेरइयाणं भंते ! के महालिया सरीरोगाहणा paM0 ? go0 ! दुविहा पण्णत्ता, तंजहा-भवधारणिज्जा य 1, उत्तरवेउव्विया य 2 / तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं 5 अंगुलस्स असंखेजतिभागं, उक्कोसेणं एकतीसं धणूइं रयणी य । तत्थ णंजा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेजतिभागं, उक्कोसेणं बासहि~ धणूई दो रयणीओ य । [5] एवं सव्वासिं पुढवीणं पुच्छा भाणियव्वा-पंकप्पभाए भवधारणिज्जा जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं बासर्व्हि 10 धणूइं दो रयणीओ य; उत्तरवेउव्विया जहन्नेणं अंगुलस्स संखेजइभागं, उक्कोसेणं पणुवीसं धणुसयं । धूमप्पभाए भवधारणिजा जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं पणुवीसं धणुसयं; उत्तरवेउव्विया जहण्णेणं अंगुलस्स संखेजइभागं उक्कोसेणं अड्डाइजाई धणूसयाई । तमाए भवधारणिजा जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं अड्डाइजाई 15 धणूसयाई; उत्तरवेउव्विया जहण्णेणं अंगुलस्स संखेजइभागं, उक्कोसेणं पंच ध्न्नुस्याई। [6] तमतमापुढविनेरइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! दुविहा पन्नत्ता । तंजहा-भवधारणिज्जा य 1, उत्तरवेउब्विया य 2 / तत्थ णं जा सा भवधारणिजा सा जहण्णेणं 20 अंगुलस्स असंखेजइभागं, उक्कोसेणं पंच ध्न्नूस्याई। तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेजइभागं, उक्कोसेणं dhnnushssN। Page #91 -------------------------------------------------------------------------- ________________ 381 A.zrIjinadAsagaNiviracitacUrNi - हरिभद्रसूरिविर0 विवृति - मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् 33 [sU0 348] [1] असुरकुमाराणं भंते! केमहालिया सरीरोगाहणा पण्णत्ता ? गोतमा ! दुविहा पण्णत्ता । तं भवधारणिज्जा य 1, उत्तरवेउव्विया य 2 / तत्थ णं जा सा भवधारणिजा सा जहन्त्रेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सत्त रयणीओ । तत्थ णं जा सा उत्तरवेउव्विया 5 सा जहन्त्रेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं जोयणसतसहस्सं । [2] एवं असुरकुमारगमेणं जाव थणितकुमाराणं ताव भाणियव्वं । [sU0 349] [1] पुढविकाइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेण वि अंगुलस्स असंखेज्जतिभागं । एवं सुहुमाणं ओहियाणं अपज्जत्तयाणं 10 पज्जत्तयाणं, बादराणं ओहियाणं अपजत्तयाणं पज्जत्तयाणं च भाणियव्वं । एवं जाव बादरवाउक्काइयाणं अपज्जत्तयाणं पज्जत्तयाणं भाणियव्वं । 34 [2] वणस्सैकाइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? go0 ! जहन्त्रेणं अंगुलस्स असंखेजर्3अभागं, उक्कोसेणं सातिरेगं 15 जोयणसहस्सं । सुहुमवणस्सैकाइयाणं ओहियाणं 1 अपजत्तयाणं 2 पज्जत्तगाणं 3 तिह वि जहन्त्रेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेण वि अंगुलस्स असंखेज्जतिभागं । बादरवणस्सतिकाइयाणं जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं सातिरेगं जोयणसहस्सं; अपज्जत्तयाणं जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेण वि अंगुलस्स 20 असंखेज्जर्3अभागं; पज्जत्तयाणं जहनेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सातिरेगं जोयणसहस्सं । 35 [sU0 350] [1] एवं बेइंदियाईणं पुच्छा भाणियव्वा बेइंदियाणं पुच्छा, go0 ! जहन्त्रेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं बारस Page #92 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [sU0 339 - 357] जोयणाइं; अपज्जत्तयाणं जहन्त्रेणं अंगुलस्स असंखेजर्3अभागं, उक्कोसेण वि अंगुलस्स असंखेजर्3अभागं; पज्जत्तयाणं जहनेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं बारस जोयणाइं । [2] तेइंदियाणं पुच्छा, go0 ! जहन्त्रेणं अंगुलस्स असंखेज्जतिभागं, उक्को सेणं तिण्णि गाउयाई; अपज्जत्तयाणं जहन्त्रेणं अंगुलस्स 5 असंखेज्जतिभागं, उक्कोसेण वि अंगुलस्स असंखेज्जइभागं; पज्जत्तयाणं जहन्त्रेणं अंगुलस्स संखेज्जतिभागं, उक्कोसेणं तिण्णि गाउयाइं । [3] चौरिंदियाणं पुच्छा, go0 ! जहन्त्रेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं चत्तारि गाउयाई; अपज्जत्तयाणं जहन्नेणं उक्कोसेण वि अंगुलस्स असंखेज्जइभागं; पज्जत्तयाणं पुच्छा, जहन्नेणं 10 अंगुलस्स संखेजर्3अभागं, उक्कोसेणं चत्तारि गाउयाई । 382 36 [sU0 351] [1] पंचेंदियतिरिक्खजोणियाणं पुच्छा, गोअमा ! जहनेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्सं । " [2] जलयरपंचेंदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! एवं चेव । सम्मुच्छिमजलयरपंचेंदियाणं एवं चेव । अपज्जत्तगसम्मुच्छिम - 15 जलयरपंचेंदियाणं पुच्छा, जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेण वि अंगुलस्स असं0 / पज्जत्तयसम्मुच्छिमजलयरपंचेंदियाणं पुच्छा, जहन्त्रेणं अंगु0 संखे0, उक्कोसेणं जोयणसहस्सं । गब्भवक्कंतियजलयरपंचेंदियाणं पुच्छा, go0 जहन्त्रेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्सं । अपज्जत्तयाणं पुच्छा, go0 ! जह0 अंगु0 असं0, उक्कोसेणं 20 अंगु0 असं0 / पज्जत्तयाणं पुच्छा, गोयमा ! जहन्त्रेणं अंगु0 संखे0, उक्कोसेणं जोयणसहस्सं । [3] चउप्पयथलयराणं पुच्छा, go0 ! जह0 अंगुलस्स असं0, Page #93 -------------------------------------------------------------------------- ________________ 383 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् उक्कोसेणं छ गाउयाइण्। सम्मुच्छिमचउप्पयथलयराणं पुच्छा, go0 ! जह0 अंगु0 असं0, उक्कोसेणं गाउयपुहत्तं, अपजत्तगसम्मुच्छिमचउप्पयथलयराणं पुच्छा, go0 ! जह0 अंगु 0 असं0, उक्को0 अंगु0 asN0| पजत्तगसम्मुच्छिमचउप्पयथलयराणं पुच्छा, go0 ! जहन्नेणं अंगु0 संखे0, 5 उक्को0 गाउअपुहत्तं । गम्भवक्कंतियचउप्पयथलयरपंचेंदियाणं पुच्छा, गोयमा ! जह0 अंगु0 असं0, उक्को0 छ गाउयाइं । अपजत्तयगन्भवक्कंतियचउप्पयथलयरपंचेंदियाणं पुच्छा, go0 ! जह0 अंगु0 असं0, उक्कोसेणं अंगु0 असं0; पज्जत्तयाणं जहन्नेणं अंगु0 संखे0 उक्कोसेणं छ गाउयाइं । उरपरिसप्पथलयरपंचिंदियाणं पुच्छा, go0 ! जहन्नेणं अंगु0 10 असं0, उक्कोसेणं जोयणसहस्सं । सम्मुच्छिमौरपरिसप्पथलयरपंचेंदियाणं पुच्छा, go0 ! जहन्नेणं अंगु0 असंखे0, उक्कोसेणं जोयणपुहत्तं; अपजत्तयाणं जह0 अंगु0 असं0, उक्कोसेणं अंगुल0 असं0; पजत्तयाणं जह0 अंगु0 संखे0, उक्कोसेणं जोयणपुहत्तं । गब्भवक्कं तियौरपरिसप्पथलयर0 जह0 अंगु0 असं0, उक्कोसेणं 15 जोयणसहस्सं; अपजत्तयाणं जह0 अंगु0 असं0, उक्कोसेणं अंगु0 असं0; पजत्तयाणं जह0 अंगु0 संखे0, उक्कोसेणं जोयणसहस्सं । भुयपरिसप्पथलयराणं पुच्छा, go0 ! जह0 अंगु0 असंखे0, उक्कोसेणं गाउयपुहत्तं । सम्मुच्छिमभुय0 जाव जह0 अंगु0 असं0, उक्को0 ध्न्नुपुह्त्त्ण्। अपजत्तगसम्मुच्छिमभुय0 जाव पुच्छा, go0 ! जह0 अंगु0 असं0, उक्को0 20 अंगु0 असं0 / पजत्तयाणं जह0 अंगु0 संखे0, उक्कोसेणं धणुपुहत्तं । गब्भवक्कंतियभुय0 जाव पुच्छा, go0 ! जह0 अंगु0 असं0, उक्कोसेणं गाउयपुहत्तं; अपजत्तयाणं जह0 अंगु0 असं0, उक्कोसेणं अंगु0 असं0; पजत्तयगन्भवक्कंतिय0 जाव पुच्छा, go0 ! जह0 अंगु0 संखे0, उक्को0 Page #94 -------------------------------------------------------------------------- ________________ 384 1 अनुयोगद्वारसूत्रम् [ sU0 339-357] गाउयपुहत्तं । ___ [4] खहयरपंचेंदियतिरिक्खजोणियाणं0, go0 ! जह0 अंगु0 असं0, उक्को0 धणुपुहत्तं । सम्मुच्छिमखहयराणं जहा भुयपरिसप्पसम्मुच्छिमाणं तिसु वि गमेसु तहा भाणियव्वं । गब्भवक्कंतियाणं जह0 अंगु0, असं0, उक्कोसेणं धणुपुहत्तं; अपजत्तयाणं 5 जहन्नेणं अंगु0 असं0, उक्को0 अंगु0 असं0; पज्जत्तयाणं जह0 अंगु0 संखे0, उक्को0 धणुपुहत्तं । [5] एत्थं संगहणिगाहाओ भवंति । तंजहाजोयणसहस्स गाउयपुहत्त तत्तो य जोयणपुहत्तं । दोण्हं तु धणुपुहत्तं सम्मुच्छिम होइ उच्चत्तं ॥ 101 ॥ जोयणसहस्स छग्गाउयाई तत्तो य जोयणसहस्सं । गाउयपुहत्त भुयगे पक्खीसु भवे धणुपुहत्तं ॥ 102 ॥ [sU0 352] [1] मणुस्साणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं तिन्नि गाउयाई। ___ [2] सम्मुच्छिममणुस्साणं जाव गोयमा ! जहन्नेणं अंगु0 असं0, उक्को0 अंगु0 असं0 / [3] गब्भवक्कंतियमणुस्साणं जाव गोयमा ! जह0 अंगु0 असं0, उक्कोसेणं तिन्नि गाउयाइण्। अपजत्तगगन्भवक्कंतियमणुस्साणं पुच्छा, go0! जह0 अंगु0 असं0, उक्कोसेण वि अंगु0 असं0 / पजत्तयग0 20 पुच्छा, go0 ! जह0 अंगु0 संखे0, उक्कोसेणं तिन्नि गाउयाइण्। .. .. [sU0 353] वाणमंतराणं भवधारणिज्जा उत्तरवेउव्विआ य जहा असुरकुमाराणं तहा भाणियव्वं । 15 Page #95 -------------------------------------------------------------------------- ________________ 385 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0दिवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् [sU0 354] जहा वाणमंतराणं तहा जोतिसियाणं । [sU0 355] [1] सोहम्मयदेवाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! दुविहा pa0 / taM0 भवधारणिज्जा य उत्तरवेउव्विया y। तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजइभागं, 5 उक्कोसेणं सत्त रयणीओ । तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेजइभागं, उक्कोसेणं जोयणसतसहस्सं । [2] जहा सोहम्मे तहा ईसाणे कप्पे वि भाणियव्वं । [3] जहा सोहम्मयदेवाणं पुच्छा तहा सेसकप्पाणं देवाणं पुच्छा भाणियव्वा जाव अच्चुयकप्पो । सणंकुमारे भवधारणिजा जह0 अंगु0 10 असं0, उक्कोसेणं छ रयणीओ; उत्तरवेउब्विया जहा सोहम्मे । जहा सणंकुमारे तह माहिण्दे। बंभलोग-लंतएसु भवधारणिज्जा जह0 अंगुल0 असं0, उक्को0 पंच रयणीओ; उत्तरवेउव्विया जहा सोहम्मे । महासुक्कसहस्सारेसु भवधारणिज्जा जहन्नेणं अंगु0 असं0, उक्कोसेणं चत्तारि रयणीओ; उत्तरवेउव्विया जहा सोहम्मे । आणत-पाणत-आरण15 अच्चुतेसु चउसु वि भवधारणिजा जह0 अंगु0 असं0, उक्कोसेणं तिण्णि रयणीओ; उत्तरवेउव्विया जहा सोहम्मे । / [4] गेवेजयदेवाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? go0 ! गेवेजगदेवाणं एगे भवधारणिजए सरीरए, से जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं दो र्य्न्नीओ। 20 [5] अणुत्तरोववाइयदेवाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! अणुत्तरोववाइयदेवाणं एगे भवधारणिजए सरीरए, से जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं एक्का रयणी । [sU0 356] से समासओ तिविहे पण्णत्ते । तंजहा-सूईअंगुले Page #96 -------------------------------------------------------------------------- ________________ 386 10 अनुयोगद्वारसूत्रम् [ sU0 339-357] पयरंगुले घणंगुले । अंगुलायता एगपदेसिया सेढी सूईअंगुले, सूई सूईए गुणिया पयरंगुले, पयरं सूईए गुणियं घणंगुले । [sU0 357] एएसि णं सूचीअंगुल-पयरंगुल-घणंगुलाणं कतरे कतरेहितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ? सव्वत्थोवे सूईअंगुले, पयरंगुले असंखेजगुणे, घणंगुले असंखेजगुणे । सेतं 5 उस्सेहंगुले । [cU0 339-357] इदाणिं उस्सेहंगुलं - तं अणेगविधं ति । चोदक आह - णणु आदीए एगविहमुक्तम्, इह अणेगविहं ति भणतो णणु विरोधो ? / आचार्य आह - ण भणामो उस्सेहंगुलमणेगविधं, किंतु उस्सेहंगुलस्स कारणं अणेगविधं पण्णत्तं । जतो भण्णति - परमाणु0 गाधा । से ठप्पे त्ति स्वरूपाख्यानेन स्थापनीय: / छेदो दुधा करणं । भेदो अणेगधा फुडणं । सूक्ष्मत्वाद् न तत्र शस्त्रं क्र्म्ते। पुक्खलसंवदृगस्स इमा परूवणा - वद्धमाणसामिणो णिव्वाणकालातो तिसट्ठीए वाससहस्सेसु उस्सप्पिणीए य एकवीसाए वाससहस्सेसु वीतिक्कंतेसु एत्थ पंच महामेहा भविस्संति, तंजहा - पोक्खलसंवट्टए उदगरसे 1, बितिते खीरोदे 2, ततिते घतोदे 15 3, चउत्थे अमतोदे 4, पंचमे रसोदे 5 / तत्थ पोक्खलसंवट्टए इमस्स भरहखेत्तस्स असुभाणुभावं पुक्खलं ति सव्वं संवट्टेति त्ति नाशयति त्ति पुष्कलसंवट्टए भ्न्न्ति। पुक्खलं वा सव्वं भरहखेत्तं स संवदेऽत्ता वरिसति त्ति पुष्कलसंवट्टए । उदउल्ले त्ति उदगेन उल्ले न भवति । विविधं ण यावि केणै घातो त्ति तत्र गच्छतो विघातो न जायते सोतेण, सोताणुकूलं ण वुज्झति त्ति वुत्तं भवति । 20 परियावज्जणं पर्यायान्तरगमनम्, ण तेण उदगावत्तादिणा भावेण परिणमतीत्यर्थः । अणंताणं सुहुमपरमाणूण समुदायतो वावहारिए परमाणू भवति । अणंताणं वावहारियपरमाणूणं उस्सेधतो जा णिप्फण्णा सा उस्सण्हसण्हिया भवति । 1. वट्टणस्स je2 ॥ 2. मभामेभा je2 सं ॥ 3. खेत्तं संवद्येत्ता je2 ॥ 4. दउल्ले खं1 saM2 विना ॥ 5. त्ति दगेन je2 ॥ Page #97 -------------------------------------------------------------------------- ________________ 10 387 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् उवरिमसण्हियादिअवेक्खतो वा उत् प्राबल्लतो सण्हा उसण्हसण्हिया । उद्धरेणुमादिअवेक्खतो सहसण्हिया । ऊर्ध्वमधस्तिर्यग् वा स्वत: परतो वा प्रवर्त्तत इति ऊर्ध्वरेणुः । पुरस्तादादिवायुना प्रेरित: त्रसति गच्छतीति तसरेणू । रधादिना गच्छता उद्धतो य: स रधरेणू । 5 रतणप्पभाए जं भवधारणिज्जं उत्तरवेउब्वियं च तं सक्करपभादिसु दुगुणादुगुणं णेयं जाव महातमाए भवधारणिज्जं पंच धणुसया उत्तरवेउव्वियं धणुसहस्सं, एतं उक्कोसं । जहण्णं पुण सव्वेसु भवधारणिज्जं अंगुलासंखभागो, उत्तरवेउब्विए अंगुलस्स संखेज्जइभागो । भवणवै दसविहा इमे - असुरा 1 णाग 2 सुवण्णा 3, विज्जू 4 अग्गी य 5 दीव 6 उदधी 7 y। दिस 8 वाय 9 थणियणामा 10, भवणवै(I?) दसविधा देवा ॥ 1 ॥ [ ] तेसिं दुविधा सरीरोगाहणा-भवधारणा उत्तरा य । तत्थ असुरकुमाराणं भवधारणा जहण्णा अंगुलासंखभागो, उक्कोसा सत्त रयणीतो । उत्तरवेउब्विया जहण्णा अंगुलस्स संखेज्जतिभागो, उक्कोसा जोयणलक्खं । एवं णागादियाण वि णवण्हं, णवरं उत्तरवेउब्विया उक्कोसा जोयणसहस्सं । गतं उस्सेधंगुलं । 15 hA0 339-357] से किं तं उस्सेहंगुले ? उस्सेहंगुले, उच्छ्याङ्गुलं कारणापेक्षया कारणे कार्योपचारादनेकविधं प्रज्ञप्तम्, तथा चाह- परमाणु इत्यादि, परमाणु: त्रसरेणू रथरेणुरग्रं च वालस्य लिक्षा यूका च यव: अष्टगुणविवर्द्धिता: क्रमश: उत्तरोत्तरवृद्ध्या अङ्गुलं भवन्ति । तत्थ णं जे से सुहमे से ठप्पे त्ति स्वरूपख्यापनं प्रति तावत् स्थाप्यः, अनधिकृत इत्यर्थः । समुदयसमितिसमागमेणं 20 ति, अत्र समुदय: त्र्यादिमेलकः, समुदयानां समितय: त्र्यादिस्कन्धानां सङ्घाता इति भावः, तासां समागमः एकीभवनं समुदयसमितिसमागमः, तेन व्यावहारिक: परमाणुपुद्गलो निष्पद्यते । तत्र चोदक: पृच्छति- से णं भंते ! इत्यादि, स भदन्त! परमाणु: असिधारां वा क्षुरधारां वा अवगाहेत व्याप्याऽऽसीत ? / असि: खड्गः, 1. "स्तिर्यक् च saM1 ॥ 2. वै सर्वासु प्रतिषु ॥ Page #98 -------------------------------------------------------------------------- ________________ 388 अनुयोगद्वारसूत्रम् [ sU0 339-357] क्षुरः नापितोप्क्र्न्न्म्। प्रत्युत्तरमाह-हन्तावगाहेत, हन्त सम्प्रेषण-प्रत्यवधारणविवादेषु[ ] इति वचनात् । स तत्र छिद्येत वा [भिद्येत वा] ? , तत्र छेदः द्विधाकरणम्, भेदः अनेकधाविदारणम् । प्रश्ननिर्वचनम्- नायमर्थः समर्थः, नैतदेवमिति भाव्ना। अत्रैवोपपत्तिमाह- न खलु तत्र शस्त्र क्रामति, सूक्ष्मत्वादिति भाव: / स भदन्त! अग्निकायस्य वह्ने: मध्यमध्येन अन्तरन्त[:] गच्छेत् यायात् ?, हन्त ग्च्छेत्। 5 स तत्र दह्येतेत्यादि पूर्ववत् । नवरं शस्त्रमग्निमयं गृह्यत इति, उक्तं च- दव्वं sattha'ggi-विसं0 [आचाराङ्गनि0 gA0 36] इत्यादि । एवं पुष्कलसंवर्त्तसूत्रमपि भावनीयम् । नवरं अस्यैवं प्ररूपणा- इह वद्धमाणसामिणो णिव्वाणकालातो तिसठ्ठीए वाससहस्सेसु उस्सप्पिणीए य एक्कवीसाए वीइक्कंतेसु एत्थ पंच महामेहा भविस्संति । तंजहा- पढमे पुक्खलसंवट्टए उदगरसे, 10 बीए खीरोदे, तइए घओदे, चउत्थे अमितोदे, पंचमे रसोदे । तत्र पुष्कलसंवर्तोऽस्य भरतक्षेत्रस्य अशुभभावं पुष्कलं संवर्त्तयति, नाशयतीत्यर्थः । एवं शेषनियोगोऽपि प्रथमानुयोगानुसारतो विज्ञेयः । स भदन्त ! गङ्गाया महानद्याः प्रतिश्रोतो हव्यं शीघ्रमागच्छेत् ? / स तत्र विनिघातं प्रस्खलनम् आपद्येत प्राप्नुयात् ? / शेषं पूर्व्व्त्। स भदन्त ! उदकावर्त वा उदकबिन्दं वा अवगाह्य तिष्ठेत् आसीत ? 15 हन्त ! तिष्ठेत् । स तत्रोदकसम्पर्कात् कुथ्येत वा पर्यापद्येत वा?, कुथनं पूतिभावः, पर्यापत्तिस्तु त्द्रूपाप्त्तिः। शेषं सुगमम्, यावद् अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदयसमितिसमागमेन सा एका उच्छ्लक्ष्णश्लक्ष्णिकेति वेत्यादि, अत्र उच्छ्लक्ष्णश्लक्ष्णिकादीनामन्योन्याष्टगुणत्वे सत्यप्यनन्तत्वादेव [परमाणु-] पुद्गलसमुदायस्याऽऽद्योपन्यासोऽविरुद्ध एव । तत्र श्लक्ष्णश्लक्ष्णिकाद्यपेक्षया उत् प्राबल्येन 20 श्लक्ष्णा मात्रा उच्छ्लक्ष्णश्लक्ष्णोच्यते । श्लक्ष्णश्लक्ष्णा त्वोघत ऊर्ध्वरेण्वपेक्षया वेति । ऊर्ध्वाधस्तिर्यक्चलनधर्मोपलभ्य ऊर्ध्वरेणुः । पौरस्त्यादिवायुप्रेरितस्त्रस्यति गच्छतीति त्रसरेणुः । रथगमनोत्खातो रथरेणुः । वालाग्र-रि(लि)क्षा-यूकादय: प्रतीता: / शेष प्रकटार्थं यावदधिकृताङ्गुलाधिकार एव । नवरं नारकाणां जघन्या भवधारणीय1. अंतरंत गच्छेत् इति प्रतिषु पाठः । अत्र 'अन्तरं गच्छेत्' इत्यपि पाठः संभवेत् ॥ 2. अत्र श्लक्ष्णश्लक्ष्णिकादीनामन्योन्याष्टगुणत्वे सत्यप्यनन्तत्वादेव पुद्गलसमुदायस्याद्योपन्यासोऽविरुद्ध एव । तत्र लक्ष्णाद्यपेक्षया उत् प्राबल्येन श्लक्ष्णा मात्रा उच्छ्लक्ष्णोच्यते, श्लक्ष्णात्वोघत ऊर्ध्व pra0 ॥ Page #99 -------------------------------------------------------------------------- ________________ 389 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति-म - मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् शरीरावगाहना अङ्गुलासङ्ख्येयभागमात्रा उत्पद्यमानावस्थायाम्, न त्वन्यदा, उत्तरवैक्रिया तु तथाविधप्रयत्नाभावादाद्यसमयेऽप्यङ्गुलसङ्ख्येयभागमात्रैवेति । एवमसुरकुमारादिदेवानामपि, नवरं नागादीनां नवनिकायदेवानामुत्कृष्टोत्तरवैक्रिया योजनसहस्रमित्येके । पृथिवीकायिकादीनां त्वङ्गुलासङ्ख्येयभागमात्रतया तुल्यायामप्यवगाहनायां विशेष:vaNa'NaMtasarIrANaM ega'NilasarIragaM पमाणेणं । अणलोदग पुढवीणं असंखगुणिया भवे वुड्डी ॥ 1 ॥ [ 1 [ he0 339-357] अथोत्सेधाङ्गुलनिर्णयार्थमाह से किं तं उस्सेहंगुले इत्यादि । उत्सेधः अणंताणं सुहमपरमाणुपोग्गलाणमित्यादिक्रमेणोच्छ्रयो वृद्धिनयनं तस्माज्जातमङ्गुलमुत्सेधाङ्गुलम्, अथवा उत्सेधो नारकादिशरीराणामुच्चैस्त्वम्, तत्स्वरूपनिर्णयार्थमङ्गुलमुत्सेधाङ्गुलम्, तच्च कारणस्य परमाणु[- त्रसरेण्वादेरनेक10 विधत्वादनेकविधं प्रज्ञप्तम्, तदेव कारणानेकविधत्वं दर्शयति - तद्यथेत्यादि । परमाणू इत्यादिगाथां सूत्रकृत् स्वयमेव विवरीषुराह से किं तं परमाणू इत्यादि । परमाणुर्द्विविधः प्रज्ञप्तः - सूक्ष्मो व्यावहारिकश्च तत्र सूक्ष्मस्तत्स्वरूपाख्यानं प्रति स्थाप्यः, अनधिकृत इत्यर्थः । से किं तं वावहारिए इत्यादि, कियद्भिः पुनः सूक्ष्मैर्नैश्चयिकपरमाणुभिरेको 15 व्यावहारिकः परमाणुर्निष्पद्यते ? अत्रोत्तरम् - अणंताणमित्यादि । अनन्तानां सूक्ष्मपरमाणुपुद्गलानां सम्बन्धिनो ये समुदयाः द्व्यादिसमुदायात्मकानि वृन्दानि तेषां या समितयो बहूनि मीलनानि तासां समागमः संयोग एकीभवनं समुदयसमितिसमागम:, तेन व्यावहारिकपरमाणुपुद्गल एको निष्पद्यते । मुक्तं भवति - निश्चयनयः 5 कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरस-वर्ण- गन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ 1 ॥ [ 1 इत्यादिलक्षणसिद्धं निर्विभागमेव परमाणुमिच्छति, यश्चैतैरनेकैर्जायते तं सांशत्वात् स्कन्धमेव व्यपदिशति, व्यवहारस्तु तदनेकतानिष्पन्नोऽपि यः शस्त्रच्छेदाऽग्निदाहादिविषयो न भवति तमद्यापि तथाविधस्थूलताऽप्रतिपत्तेः परमाणुत्वेन व्यवहरति, 25 ततोऽसौ निश्चयतः स्कन्धोऽपि व्यवहारनयमतेन व्यावहारिकः परमाणुरुक्तः । न च 1. "आह चानुयोगद्वारमूलटीकाकारो हरिभद्रसूरि :- उत्तरवैक्रिया तु तथाविधप्रयत्नभावादाद्यसमयेऽप्यङ्गुलसंख्येयभागमात्रैवेति" इति मलयगिरिसूरिविरचितायां बृहत्संग्रहणीटीकायाम्, gA0 280 ॥ 20 Page #100 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [sU0 339 - 357] वक्तव्यम्- अयं तर्हि शस्त्रच्छेदादिविषयो भवति, यतस्तन्निषेधार्थमेव प्रश्नमुत्पादयतिसे भंते इत्यादि, स भदन्त ! व्यावहारिकपरमाणुः कदाचित् असिः खड्गः तद्धारां वा क्षुरो नापितोपकरणं तद्वारां वा अवगाहेत आक्रामेद् ? अत्रोत्तरं हन्तावगाहेत, हन्तेति कोमलामन्त्रणे अभ्युपगमद्योतने वा, अवगाहेतेति शिष्यपृष्टार्थस्याभ्युपगमवचनम् । पुनः पृच्छति - स तत्रावगाढः संश्छिद्येत वा द्विधा क्रियेत भिद्येत 5 अनेकधा विदार्येत सूच्यादिना वस्त्रादिवद्वा सच्छिद्रः क्रियेत ? उत्तरमाह - नायमर्थ: समर्थ:, नैतदेवमिति भावः । अत्रोपपत्तिमाह- न खलु तत्र शस्त्रं क्रामति, इदमुक्तं भवति - यद्यप्यनन्तैः परमाणुभिर्निष्पन्नाः काष्ठादयः शस्त्रच्छेदादिविषया दृष्टास्तथाप्यनन्तकस्यानन्तभेदत्वात् तावत्प्रमाणेनैव परमाण्वनन्तकेन निष्पन्नोऽसौ व्यावहारिकः परमाणुर्ग्राह्यो यावत्प्रमाणेन निष्पन्नोऽद्यापि सूक्ष्मत्वान्न 10 शस्त्रच्छेदादिविषयतामासादयतीति भावः । पुनरप्याह- स भदन्ताग्निकायस्य वह्नेर्मध्यंमध्येन अन्तरे व्यतिव्रजेद् गच्छेत् ? हन्तेत्याद्युत्तरं पूर्ववत् । नवरं शस्त्रमिहाग्निशस्त्रं ग्राह्यम् । पुनः पृच्छति - से णं भंते पुक्खल इत्यादि, इदमपि सूत्रं पूर्ववद्भावनीयम् । नवरं पुष्करसंवर्तस्य महामेघस्येयं प्ररूपणा - इहोत्सर्पिण्यामेकविंशतिवर्षसहस्रमाने 15 दुष्षमदुष्षमालक्षणे प्रथमारकेऽतिक्रान्ते द्वितीयस्यादौ सकलजनस्याभ्युदयार्थं क्रमेणामी पञ्च महामेघाः प्रादुर्भविष्यन्ति, तद्यथा- पुष्कलसंवर्तक उदकरसः प्रथमः, द्वितीय: क्षीरोदः, तृतीयो घृतोदः, चतुर्थोऽमृतोदः, पञ्चमो रसोदः । तत्र पुष्कलसंवर्तोऽस्य भरतक्षेत्रस्य पुष्कलं प्रचुरमपि सर्वमशुभानुभावं भूमिरूक्षता दाहादिकं प्रशस्तस्वकीयोदकेन संवर्तयति नाशयति, एवं शेषमेघव्यापारोऽपि 20 प्रथमानुयोगादवगन्तव्यः । उदउल्ले सिय त्ति उदकेनार्द्रः स्यादित्यर्थः, शस्त्रता चात्रोदकस्यावसेया । से णं भंते! गंगाए इत्यादि, गङ्गाया महानद्या: प्रतिश्रोतो हव्यं शीघ्रमागच्छेत्, पूर्वाद्यभिमुखे गङ्गाप्रवाहे वहति सति पश्चिमाद्यभिमुखः स आगच्छेत् तन्मध्येनेति भावः । विणिहायमित्यादि, विनिघात: तच्छ्रोतसि प्रतिस्फलनम्, तमापद्येत प्राप्नुयात्, शेषं पूर्ववत् । से णं भंते उदगावत्तमित्यादि, 25 - 390 Page #101 -------------------------------------------------------------------------- ________________ 391 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् उदकावर्तोदकबिन्द्वोर्मध्ये अवगाह्य तिष्ठेदित्यर्थः, स च तत्रोदकसम्पर्कात् कुथ्येद्वा प्रतिभावं यायात् पर्यापद्येत वा जलरूपतया परिणमेदित्यर्थः, शेषं तथैव, पूर्वोक्तमेवार्थं संक्षेपत: प्राह- सत्थेण गाहा गतार्था, नवरं लक्षणमेवास्येदमभिधीयते, न पुनस्तं कोऽपि छेत्तुं भेत्तुं वाऽऽरभते इत्येतत् किलशब्देन सूचयति, सिद्ध त्ति ज्ञानसिद्धा: 5 केवलिनो न तु सिद्धाः सिद्धिगताः, तेषां व्ण्द्न्स्यास्म्भ्वादिति। अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदयसमितिसमागमेन या परिमाणमात्रेति गम्यते सा एका अतिशयेन श्लक्ष्णा श्लक्ष्णश्लक्ष्णा, सैव श्लक्ष्णश्लक्ष्णिका, उत्तरप्रमाणापेक्षया उत् प्राबल्येन श्लक्ष्णश्लक्ष्णिका उच्छ्लक्ष्णश्लक्ष्णिका, इतिरुपप्रदर्शने, वा उत्तरापेक्षया समुच्चये, एवं श्लक्ष्णलक्ष्णिकेति वा इत्यादिष्वपि वाच्यम् । एते 10 चोच्छ्लक्ष्णश्लक्ष्णिकादयो यद्यपि यथोत्तरमष्टगुणत्वेन प्रतिपादयिष्यन्ते तथापि प्रत्येकमनन्तपरमाणुनिष्पन्नत्वसाम्यं न व्यभिचरन्त्यत: प्रथमं निर्विशेषितमप्युक्तं सा एगा उस्सण्हसण्हिया इ वा इत्यादि, प्राक्तनप्रमाणादष्टगुणत्वादूर्ध्वरेण्वपेक्षया त्वष्टभागवर्तित्वात् श्लक्ष्णश्लक्ष्णिकेत्युच्यते, स्वत: परतो वा ऊर्ध्वाधस्तिर्यक्चलनधर्मा रेणुरूर्ध्वरेणुः, एतानि चोच्छ्लक्ष्णश्लक्ष्णिकादित्रीणि पदानि परमाणू तसरेणू 15 इत्यादिगाथायाम् अनुक्तान्यप्युपलक्षणत्वाद् द्रष्टव्यानि । त्रस्यति पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणु: स त्रसरेणुः, रथगमनोत्खातो रेणू रथरेणुः, वालाग्र-लिक्षादय: प्रतीताः । देवकुरूत्तरकुरु-हरिवर्ष-रम्यकादिनिवासिमानवानां केशस्थूलताक्रमेण क्षेत्रशुभानुभावहानिर्भावनीया, शेषं निर्णीतार्थमेव यावत् नेरइयाणं भंते ! केमहालिया सरीरोगाहणेत्यादि । अवगाहन्ते अवतिष्ठन्ते जीवा अस्यामित्यवगाहना 20 नारकादितनुसमवगाढं क्षेत्रं नारकादितनुरेव वा । यद्यनेनोत्सेधाङ्गलेन नारकादीनां शरीरावगाहना मीयन्ते तर्हि भदन्त ! नारकाणां तावत् केमहालिया कियन्महती किंमहत्त्वोपेता, कियतीत्यर्थः, शरीरस्यावगाहना शरीरमेव वा अवगाहना भवद्भिरन्यैश्च तीर्थकरैः सदेव-मनुजा-'सुरवरायां पर्षदि प्रज्ञप्ता प्ररूपिता ? अत्र भगवान् गौतममामन्त्र्योत्तरमाह- गौतम ! द्विविधा द्विप्रकारा प्रज्ञप्ता, तद्यथा- भवधारणीया 25 चोत्तरवैक्रिया च । ननु शरीरावगाहनाया: प्रमाणे पृष्टे तवैविध्यलक्षणभेदकथनम 1. वचन जेसं1 mAM0 ॥ Page #102 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 339-357] 392 प्रस्तुतमिति चेत्, नैवम्, तत्प्रमाणकथनाङ्गत्वात्तस्य, न हि विलक्षणप्रमाणयुक्तेन भेदद्वयेन व्यवस्थिताया अवगाहनायास्तद्भेदकथनमन्तरेण प्रतिनियतं किञ्चित् प्रमाणं प्ररूपयितुं शक्यते, भेदोपन्यासे तु प्रतिभेदनियतं तत् कथ्यत इति भावः । तत्र भवे नारकादिपर्यायभवनलक्षणे आयु:समाप्तिं यावत् सततं ध्रियते या सा भवधारणीया, सहजशरीरगतेत्यर्थः, या तु तद्ग्रहणोत्तरकालं कार्यमाश्रित्य क्रियते सा उत्त्र्वैक्रिया। 5 तत्र भवधारणीया जघन्यतोऽगुलासङ्ख्येयभागमात्रा उत्पद्यमानानाम्, उत्कृष्टा तु पञ्चधनु:शतमाना सप्तमपृथिव्याम् । उत्तरवैक्रिया त्वाद्यसमयेऽप्यनुलस्य सङ्खयेयभाग एव भवति, तथाविधप्रयत्नाभावतोऽसङ्ख्येयभागस्य कर्तुमशक्यत्वादिति भावः । उत्कृष्टा तु धनु:सहस्रप्रमाणा सप्तमपृथिव्यामेव । ओघतो नारकाणां शरीरावगाहनामानं प्रतिपाद्य तदेव विशेषतो निरूपयितुमाह- रयणप्पहापुढवीत्यादि सूत्रसिद्धमेव । 10 नवरमुत्कृष्टावगाहना सर्वास्वपि पृथिवीषु स्वकीयस्वकीयचरमप्रस्तटेषु द्रष्टव्या, भवधारणीयायाश्चोत्कृष्टायाः सकाशादुत्तरवैक्रिया सर्वत्र द्विगुणाऽवसेया । तदेवं नेरइया असुराई पुढवाई बिंदियादओ तह य । / पंचेंदियतिरियनरा वंतर जोइसिय वेमाणी ॥ 1 ॥ [ ] इति समयप्रसिद्धचतुर्विंशतिदण्डकस्याद्यपदेऽवगाहनामानं निरूपितम् । 15 ____साम्प्रतमसुरादिपदे तन्मानं निरूपयितुमाह- असुरकुमाराणं भंते केमहालियेत्यादि सर्वं पाठसिद्धम्, नवरम् उत्तरवैक्रियावगाहनाऽत्रापि जघन्या अङ्गुलस्य सङ्ख्येयभाग एव, उत्कृष्टा तु दशस्वपि निकायेषु योजनशतसहस्रमाना, अन्ये त्वाहुः - नागकुमारादिनवनिकायेषूत्कृष्टाऽसौ योजनसहस्रमानैवेति । अथ पृथिव्यादिपदेऽवगाहनामानमाह - पुढविकाइयाणं भंते ! इत्यादि । 20 इहौधिकपृथिवीकायिकानां प्रथममवगाहनामानं निरूप्यते 1, ततस्तेषामेवौघत: सूक्ष्माणाम् 2, तत: सूक्ष्माणामप्यपर्याप्तानाम् 3, तथा पर्याप्तानाम् 4, तत औघिकबादराणाम् 5, ततोऽमीषामेवापर्याप्तत्वविशेषितानाम्6,तथा पर्याप्तत्वविशेषितानाम् 7, तेषु च सप्तस्वपि स्थानेषु पृथिवीकायिकानामगुलासङ्ख्येयभाग एवावगाहना, किन्त्वसङ्ख्येयकस्य असङ्ख्येयभेदत्वेन तस्यापि तारतम्यसम्भवात् जघन्योत्कृष्टताविचारो न विरुध्यते । 25 1. प्तविशे' खं0 विना ॥ Page #103 -------------------------------------------------------------------------- ________________ 393 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् एवमप्तेजो-वायु-वनस्पतिष्वगुलासङ्ख्येयभागावगाहीनि यथोक्तानि सप्त सप्त स्थानानि वाच्यानि, नवरमौधिकबादरवनस्पतिषु पर्याप्तेषु च तेषु जघन्यतोऽमुलासङ्ख्येयभागरूपा, उत्कृष्टतस्तु समुद्र-गोतीर्थादिगतपद्मनालाद्याश्रित्य सातिरेकयोजनसहनमाना अवगाहना द्रष्टव्या, अत्राह- ननु यदीत्थं भेदतोऽवगाहना चिन्त्यते तदा नारका-'सुरकुमारादिष्व5 प्यपर्याप्त-पर्याप्तभेदत: कस्मादसौ न प्रोक्ता ? सत्यम्, किन्तु ते लब्धितः सर्वेऽपि पर्याप्ता एव भवन्ति, अतोऽपर्याप्तत्वलक्षणस्य प्रकारान्तरस्य किल तत्रासम्भवान्न भेदतस्तच्चिन्ता, विचित्रत्वाद्वा सूत्रगतेरित्यलं विस्तरेण । अथ द्वीन्द्रियादिपदे अवगाहनामाह- तत्रौघिकद्वीन्द्रियाणाम् अपर्याप्तानां पर्याप्तानां चेति स्थानत्रये अवगाहना चिन्त्यते, एतेषु बादरत्वस्यैव सद्भावात् सूक्ष्मत्वाभावतो 10 न तच्चिन्तासम्भवः, द्वादश च योजनानि शरीरावगाहना स्वयम्भूरमणादि शङ्खादीनामवसेया, एवं त्रीन्द्रियेष्वपि स्थानत्रये अवगाहना भावनीया, नवरं गव्यूतत्रयं शरीरावगाहना बहिर्दीपवर्तिकर्णशृगाल्यादीनामवगन्तव्या, एवं चतुरिन्द्रियेष्वपि, नवरं गव्यूतचतुष्टयं शरीरमानं बहिर्वीपवर्तिनां भ्रमरादीनाम् । ___ अत्र पञ्चेन्द्रियतिर्यपदेऽवगाहनां निरूपयितुमाह - पंचेंदियतिरिक्ख15 जोणियाणमित्यादि । इहौघिकपञ्चेन्द्रियतिरश्चां प्रथममवगाहना चिन्त्यते- सा चोत्कृष्टा योजनसहस्रम्, जघन्यं तु पदं सर्वत्रामुलासङ्ख्येयभागरूपत्वेनाविशेषान्नोच्यते, स्वयमेव भावनीयम्, एते च पञ्चेन्द्रियतिर्यञ्चो जलचर-स्थलचर-खचरभेदात् त्रिधा भवन्ति, तत्रौघिकजलचराणां प्रथममवगाहना निरूप्यते- साऽप्युत्कृष्टा योजनसहस्रम् 1, ततस्तेषामेव सम्मूर्च्छजानां तावन्मानैव 2, ततस्तेषामेवापर्याप्तत्वविशेषितानामुत्कृष्टा20 'प्यङ्गुलासङ्ख्येयभागमानैव 3, तदनन्तरममीषामेव पर्याप्तत्वविशिष्टानामुत्कृष्टा योजनसहस्रम् 4, इतस्तेषामेव गर्भव्युत्क्रान्तिकानामुत्कर्षवती योजनसहस्रम् 5, अत एतेषामेवापर्याप्तत्वालिङ्गितानामुत्कृष्टाऽप्यनुलासङ्ख्येयभाग: 6, ततोऽप्यमीषामेव पर्याप्तानां उत्कृष्टा योजनसहस्रम् 7, इति जलचरपञ्चेन्द्रियतिरश्चां सप्त अवगाहना स्थानानि । अत्र च सर्वत्र योजनसहस्रमानं स्वयम्भूरमणमत्स्यानामवसेयम् । 25 इदानीं स्थलचरेषु निरूप्यते- तेऽपि चतुष्पदोर:परिसर्प-भुजपरिसर्पभेदात् त्रिविधा Page #104 -------------------------------------------------------------------------- ________________ 394 अनुयोगद्वारसूत्रम् [ sU0 339-357] भवन्ति, अत आदावौघिकचतुष्पदस्थलचराणामुच्यते- सा चोत्कृष्टपदवर्तिनी देवकुर्वादिगतगर्भजद्विरदानाश्रित्य षड्गव्यूतप्रमाणा निश्चेतव्या 1, ततस्तेषामेव सम्मूर्च्छजत्वविशेषितानां सा गव्यूतपृथक्त्वम् 2, ततोऽपर्याप्तानामुत्कृष्टाऽप्यगुलासङ्ख्येयभाग: 3, पर्याप्तानां गव्यूतपृथक्त्वम् 4, तेषामेव गर्भजानां गव्यूतषट्कम् 5, तेषामेवापर्याप्तानामङ्गुलासङ्ख्येयभाग: 6, पर्याप्तानां षड् गव्यूतानि 7, इति 5 चतुष्पदस्थलचरपञ्चेन्द्रियतिरश्चामपि सप्तावगाहनास्थानानि । ___साम्प्रतं विषधराधुर:परिसर्पस्थलचरपञ्चेन्द्रियतिर्यक्ष्ववगाहना प्रोच्यतेतत्रौघिकोर:परिसर्पाणां बहिर्वीपवर्तिगर्भजसोनाश्रित्योत्कृष्टा योजनसहस्रम् 1, सम्मूर्च्छनजानां योजनपृथक्त्वम् 2, तेषामप्यपर्याप्तानां अङ्गुलासङ्ख्येयभाग: 3, पर्याप्तानां योजनपृथक्त्वम् 4, गर्भजानां सर्पाणां योजनसहस्रम् 5, अपर्याप्तानामगुलासङ्ख्येयभाग: 10 6, पर्याप्तानां योजनसहस्रम् 7, इत्युर:परिसर्पेषु सप्त स्थानानि । एवं भुजपरिसपेष्वपि गोधा-नकुलादिस्थलचरेष्वपीत्थमेव सप्तावगाहनास्थानानि द्रष्टव्यानि, नवरमेतेष्वाद्यपदे 1 सामान्यगर्भजपदे 2 पर्याप्तगर्भजपदे च 3 गव्यूतपृथक्त्वम्, सामान्यसम्मूर्च्छनजपदे 4, पर्याप्तसम्मूर्छनजपदे 5 च धनु:पृथक्त्वम्, शेषपदद्वयेऽमुलासङ्ख्येयभाग:6-7, तदेवं स्थलचरेषु त्रिविधेष्वप्यवगाहना चिन्तिता। 15 एवं खचरेष्वपि सप्तसु स्थानेषु सा वाच्या, नवरमत्रापर्याप्तसम्मूछेजाऽपर्याप्तगर्भजलक्षणस्थानद्वये उत्कृष्टाऽवगाहना प्रत्येकम् अङ्गुलासङ्ख्येयभाग:, शेषेषु पञ्चसु स्थानेषु धनुःपृथक्त्वम्, तदेवं षट्त्रिंशत्स्थानेषु पञ्चेन्द्रियतिरश्चामवगाहनां निरूप्य सङ्ग्रहं कुर्वन्नाह- एत्थ संगहणिगाहाओ भवंति, तंजहा जोअणसहस्स गाउयपुहत्त तत्तो य जोयणपुहत्तं । दुण्हं तु धणुपुहत्तं समुच्छिम होइ उच्चत्तं ॥ 1 ॥ सम्मूर्च्छजानां जलचरपञ्चेन्द्रियतिरश्चामुत्कृष्टाऽवगाहना योजनसहस्रमेव न परत:, सम्मूञ्जेजचतुष्पदानां तु गव्यूतपृथक्त्वमेव, सम्मूर्च्छजोर:परिसर्पाणां योजनपृथक्त्वमेव, सम्मूर्च्छजभुजपरिसर्प-खचरलक्षणयोर्द्वयोः प्रत्येकं धनुःपृथक्त्वमेवेति । तदेवं सम्मूञ्जेजविषय: सङ्ग्रहः कृतः । अथ गर्भजविषयं तं कुर्वन्नाह 20 25 Page #105 -------------------------------------------------------------------------- ________________ 395 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् जोअणसहस्स छग्गाउआई तत्तो य जोअणसहस्सं । गाउयपुहत्त भुयगे पक्खीसु भवे धणुपुहत्तं ॥ 1 ॥ __ गर्भजानां जलचरपञ्चेन्द्रियतिरश्चामुत्कृष्टाऽवगाहना योजनसहस्रमेव, गर्भजचतुष्पदानां षडेव गव्यूतानि, गर्भजोर:परिसर्पाणां योजनसहस्रम्, गर्भजभुजगानां 5 गव्यूतपृथक्त्वम्, गर्भजपक्षिणां धनुःपृथक्त्वमिति । इदं गाथाद्वयं क्वचिदेव वाचनाविशेषे दृश्यते, सोपयोगत्वाच्च लिखितम् । __ अथ मनुष्याणामवगाहना प्रोच्यते - तत्रौघिकपदे देवकुर्वादिमनुष्याणामुत्कृष्टा त्रीणि गव्यूतानि 1, वात-पित्त-शुक्र-शोणितादिषु सम्मूर्छितमनुष्याणामुत्कर्षतो ऽप्यङ्गुलासङ्ख्येयभाग एव, ते ह्येतावदवगाहनायामेव वर्तमाना अपर्याप्ता एव म्रियन्ते, 10 अत एव पर्याप्तापर्याप्तचिन्ताऽप्यत्र न कृता, अपर्याप्तत्वादेवैषामिति 2 / एवं सामान्यतो गर्भजानां ततोऽपर्याप्तानां पर्याप्तानां च भावना कार्या । तदेवं पञ्चसु स्थानेषु मनुष्याणामवगाहना प्रोक्ता । . ___व्यन्तर-ज्योतिष्काणामसुरकुमारवद्भावनीया । वैमानिकानामपि तथैव, नवरं सौधर्मेशानयोरुत्कृष्टा भवधारणीयशरीरावगाहना सप्तहस्ता, सनत्कुमार-माहेन्द्रयोः षट्, 15 ब्रह्मलोक-लान्तकयो: पञ्च, महाशुक्र-सहस्रारयोश्चत्वारः, आनत-प्राणता-'ऽरणाऽच्युतेषु त्रयः । ग्रैवेयकेषु द्वौ, उत्तरवैक्रि या तु न वाच्या, ग्रैवेयकेषूत्तरवैक्रियशरीरनिर्वर्तनस्याभावाद्, एवमुत्तरत्रापि । अनुत्तरविमानेषु त्वेको हस्तः । तदेवमेषावगाहना सर्वाऽप्युत्सेधाङ्गुलेन मीयते । एतच्च सूची-प्रतर-घनभेदात् त्रिविधमात्माङ्गुलवद् भावनीयम् । उक्तमुत्सेधाङ्गुलम् । 20 sU0 358] से किं तं पमाणंगुले ? पमाणंगुले एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स अट्ठसोवण्णिए कागणिरयणे छत्तले दुवालसंसिए अट्ठकण्णिए अहिगरणिसंठाणसंठिए पण्णत्ते, तस्स णं एगमेगा कोडी उस्सेहंगुलविक्खंभा, तं समणस्स भगवओ महावीरस्स अद्धंगुलं, तं सहस्सगुणं पमाणंगुलं भवति । Page #106 -------------------------------------------------------------------------- ________________ 396 अनुयोगद्वारसूत्रम् [ sU0 358-362] [sU0 359] एतेणं अंगुलप्पमाणेणं छ अंगुलाई पादो, दो पायादुवालस अंगुलाई विहत्थी, दो विहत्थीओ रयणी, दो रयणीओ कुच्छी, दो कुच्छीओ धणू, दो धणुसहस्साई गाउयं, चत्तारि गाउयाई joynnN। sU0 360] एतेणं पमाणंगुलेणं किं पओयणं? एएणं पमाणंगुलेणं पुढवीणं कंडाणं पायालाणं भवणाणं भवणपत्थडाणं निरयाणं 5 निरयावलियाणं निरयपत्थडाणं कप्पाणं विमाणाणं विमाणावलियाणं विमाणपत्थडाणं टंकाणं कूडाणं सेलाणं सिहरीणं पन्भाराणं विजयाणं वक्खाराणं वासाणं वासहराणं वासहरपव्वयाणं वेलाणं वेइयाणं दाराणं तोरणाणं दीवाणं समुद्दाणं आयाम-विक्खंभ-उच्चत्तोव्वेह-परिक्खेवा ___ 10 मविजंति । [sU0 361] से समासओ तिविहे पण्णत्ते । तंजहा-सेढीअंगुले पयरंगुले घ्न्न्ण्गुले। असंखेजाओ जोयणकोडाकोडीओ सेढी, सेढी सेढीए गुणिया पतरं, पतरं सेढीए गुणितं लोगो, संखेजएणं लोगो गुणितो संखेजा लोगा, असंखेजएणं लोगो गुणिओ असंखेजा लोगा। [sU0 362] एतेसि णं सेढीअंगुल-पयरंगुल-घणंगुलाणं कतरे 15 कतरेहिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ? सव्वत्थोवे सेढिअंगुले, पयरंगुले असंखेजगुणे, घणंगुले असंखेजगुणे । सेतं पमाणंगुले । सेतं विभागनिप्पण्णे । सेतं खेत्त्प्प्मान्ने। [cU0 358-362] इयाणिं पमाणंगुलं - एगमेगस्स णं इत्यादि । अण्णोण्णकालुप्पण्णाण वि चक्कीणं कागणिरयणस्स अवट्ठितेगप्पमाणदंसणत्ततो 20 एगमेगग्गहणं । सुवनप्रमाणं इमं- मधुरतिणफला चौरो एगो सेतसरिसवो, ते सोलस सरिसवा धन्नमासफलं एगं, दो धन्नमासफला एगा गुंजा, पंच गुंजातो एगो कम्ममासगो, सोलस कम्ममासगा सुवण्णो, अट्ठसोवण्णियं काकणीरयणं । एतं सुवण्णप्रमाणं जं Page #107 -------------------------------------------------------------------------- ________________ 397 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् भरहकाले मधुरतिणफलादिप्पमाणं ततो आणेतव्वं, जतो सव्वचक्कवट्टीणं काकणीरयणं एगप्पमाणं ति । अंसि त्ति वा कोडि त्ति वा एगहु~ / तस्स विक्खंभो त्ति वित्थारो, तस्स त समचतुरंसभावत्तणतो सव्वकोडीण य आयाम-विक्खंभभावत्तणतो विक्खंभो चेव भणितो, ण दोसो । तं च उस्सेहंगुलं वीरस्स अद्धंगुलं ति । कहं?, 5 उच्यते - जतो वीरो आदेसंतरतो आयंगुलेण चुलसीतिमंगुलुम्विद्धो, उस्सेहतो पुण सतमट्टसर्ट भवति, अतो दो उस्सेहंगुला वीरस्स आतंगुलं, एवं वीरस्स आयंगुलातो अद्धे उस्सेहंगुलं दिढं । जेसिं पुण वीरो आयंगुलेण अद्रुत्तरमंगुलसतं तेसिं वीरस्स आयंगुले एगमुस्सेहंगुलं उस्सेहंगुलस्स य पंच णवभागा भवंति 12 / जेसिं पुण वीरो आयंगुलेण वीसुत्तरमंगुलसयं तेसिं वीरस्स आयंगुले एगमुस्सेधंगुलं उस्सेधंगुलस्स 10 य दो पंचभागा भवंति. 12 / एवमेतं सव्वं तेरासियकरणेण दट्ठव्वं । तं चेव उस्सेहंगुलं सहस्सगुणं पमाणंगुलं भवति । कधं ?, उच्यते - भरहो आयंगुलेण वीसुत्तरमंगुलसतं, तं च सपादं धणुयं, उस्सेहंगुलमाणेण पंच *धणुसता । जति सपादेण धणुणा पंच* धणुसते लभामि तो एगेण धणुणा किं लभिस्सामि ? आगतं चत्तारि धणुसताणि सेढीए । एवं सव्वे अंगुलजोयणादयो द्त्त्त्थ्व्वा। एगम्मि सेढिप्पमाणंगुले 15 चौरो उस्सेहंगुलसता भवंति, तं च पमाणंगुलं उस्सेहंगुलबाहल्लं अड्डातियंगुलवित्थडं । जे ते सेढीए चतुरो सता लद्धा ते अड्डायियंगुलगुणिता सहस्समुस्सेहंगुलाण, तं एवं सहस्सगुणं भवति । जे य पमाणंगुलातो पुढवादिप्पमाणा आणिज्जंति ते पमाणंगुलविक्खंभेणं आणेतव्वा, ण सूइयंगुलेण । रयणकंडाइया क्ण्द्दा। भवणप्पत्थडा णिरयपत्थडंतरे । सेसं कंठं । 20 hA0 358-362] से किं तं पमाणंगुले ? पमाणंगुले, एकैकस्य राज्ञश्चतुरन्तचक्रवर्तिन इति, अत्रान्यान्यकालोत्पन्नानामपि तुल्यकाकणीरत्नप्रतिपादनार्थमेकैकग्रहणम्, निरुपचरितराजशब्दविषयज्ञापनार्थं राजग्रहणम्, षट्खण्डभरतादिभोक्तृत्वप्रतिपादनार्थं चतुरन्तचक्रवर्त्तिग्रहामति । अष्टसौवर्णिकं काकणिरत्नम् । सुवर्णमानं तु चत्तारि मधुरतणफला एगो सेयसरिसवो, सोल सरिसवा एगंधण्णमासफलं. 1.आह चाऽनुयोगद्वारचूर्णिकृत् - 'वीरो आएसंतरओ आयंगुलेण चुलसीइ अंगुलमुविद्धो, उस्सेहंगुलओ सयमट्टसहि हवै त्ति" इति बृहत्संग्रहणीटीकायां मलयगिरिसूरिविरचितायाम्, gA0 350 / / 2. ** एतदन्तर्गत: पाठो je2 विना नास्ति। Page #108 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 358-362] 398 दो धण्णमासफलाइं गुंजा, पंच गुंजाओ एगो कम्ममासगो, सोलस कम्ममासगा एगो सुवण्णो । एते य मधुरतणफलादिगा भरहकालभाविणो घेप्पंते, जतो सव्वचक्कवट्टीणं तुल्लमेव कागणिरयणं ति । षट्तलं द्वादशाश्रि अष्टकर्णिकम् अधिकरणिसंस्थानसंस्थितं प्रज्ञप्तम्, तत्र तलानि मध्यगण्डानि, अभ्य: कोटय:, कर्णिकाः कोणविभागा:, अधिकरणिः सुवर्णकारोपकरणं प्रतीतमेव । तस्य काकणिरत्नस्य 5 एकैका कोटि: उच्छ्रयाङ्गुलप्रमाणविष्कम्भा, कोटिविभागः विष्कम्भो वित्थारो, तस्स य समचतुरस्सभावत्तणओ सव्वकोडीण तुल्लायामविष्कंभगहणं, तच्छ्रमणस्य भगवतो महावीरस्या ङ्गुलम्, कहं ? जतो वीरो आदेसंतरतो आयंगुलेण चुलसीतिमंगुलमुव्विद्धो, उस्सेहओ पुण सतमठ्ठसह्र भण्णति, अतो दो उस्सेहंगुला वीरस्स आयंगुलं, एवं वीरस्स आयंगुलातो अद्धे उस्सेहंगुलं दिढं । जेसिं पुण वीरो 10 आयंगुलेण अद्दुत्तरमंगुलसतं तेसिं वीरस्स आयंगुलेण एगमुस्सेहंगुलं उस्सेहंगुलस्स य पंच नव भागा भवंति 12 / जेसिं पुण वीरो आयंगुलेण वीसुत्तरमंगुलसतं तेसिं वीरस्स आयंगुले एगमुस्सेहंगुलं उस्सेहंगुलस्स य दो पंचभागा भवंति 12 / एवमेतं सव्वं तेरासियकरणेण दट्ठव्वं । तद् उच्छ्याङ्गुलं सहस्रगुणितं प्रमाणाङ्गुलमुच्यते । कधं ? भण्णति- भरहो आयंगुलेण वीसुत्तरमंगुलसतं, तं च सपायं धणुयं, उस्सेहंगुलमाणेण 15 पंच धणुसया, जै सपाएण धणुणा पंच धणुसए लभामि तो एगेण धणुणा किं लभिस्सामि ? आगतं चत्तारि धणुसताणि सेढीए, एवं सव्वे अंगुल-जोयणादयो दट्ठव्वा, एगम्मि सेढिपमाणंगुले चौरो उस्सेहगुलसता भवंति । तं च पमाणं गुलं उस्सेहंगुलबाहल्लं अड्डाइयंगुलवित्थडं, जेण सेढीए लद्धा ते अड्डाइयंगुलगुणिया सहस्सं उस्सेहंगुलाणं, तं एवं सहस्सगुणितं भवति । जे य प्पमाणंगुलाओ पुढवादिपमाणा 20 आणिज्जति ते पमाणंगुलविक्खंभेणं आणेतव्वा, ण सूइअंगुलेणं । शेषं सुगमं यावत् तदेतत् क्षेत्रप्रमाणमिति । नवरं काण्डानि रत्नकाण्डादीनि । भवनप्रस्तटा [न्र्क्प्र्स्त्त्तान्त्रे। टङ्का: छिन्नटङ्कानि । रत्नकूटादय: कूत्ताः। शैला: मुण्डपर्वताः । शिखरवन्त: शिखरिणः । प्राग्भारा: ईषदवनता इति । 1. मध्यगांडानि pra0 ॥ 2. "जेते सेढीए चतुरो सता लद्धा ते" इति चूर्णी पाठः ॥ Page #109 -------------------------------------------------------------------------- ________________ 399 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् [he0 358-362] अथ प्रमाणाङ्गुलं विवक्षुराह - से किं तं पमाणंगुले इत्यादि । सहस्रगुणितादुत्सेधाङ्गुलप्रमाणाज्जातं प्रमाणाङ्गुलम्, अथवा परमप्रकर्षरूपं प्रमाणं प्राप्तमगुलं प्रमाणागुलम्, नात: परं बृहत्तरमङ्गुलमस्तीति भावः । यदिवा समस्तलोकव्यवहार-राज्यादिस्थितिप्रथमप्रणेतृत्वेन प्रमाणभूतोऽस्मिन्नवसर्पिणीकाले 5 तावद् युगादिदेवो भरतो वा तस्यागुलं प्रमाणाङ्गुलम् । एतच्च काकणीरत्नस्वरूपपरिज्ञानेन शिष्यव्युत्पत्तिलक्षणं गुणाधिक्यं पश्यस्तद्वारेण निरूपयितुमाहएगमेगस्स णं रण्णो इत्यादि, एकैकस्य राज्ञ: चतुरन्तचक्रवर्तिनोऽष्टसौवर्णिकं काकणीरत्नं षट्तलादिधर्मोपेतं प्रज्ञप्तम्, तस्यैकैका कोटिरुत्सेधागुलविष्कम्भा, तच्छ्रमणस्य भगवतो महावीरस्या ङ्गुलम्, तत्सहस्रगुणं प्रमाणाङ्गुलं भवतीति समुदायार्थः । 10 तत्रान्यान्यकालोत्पन्नानामपि चक्रिणां काकणीरत्नतुल्यताप्रतिपादनार्थमेकैकग्रहणम् । निरुपचरितराजशब्दविषयज्ञापनार्थं राजग्रहणम् । दिक्त्रयभेदभिन्नसमुद्रत्रयहिमवत्पर्वतपर्यन्तसीमाचतुष्टयलक्षणा ये catvAro'ntAstA~zcaturo'pi चक्रेण वर्तयति पालयतीति चतुरन्तचक्रवर्ती, तस्य, परिपूर्णषट्खण्डभरतभोक्तुरित्यर्थः । चत्वारि मधुरतृणफलान्येक: श्वेतसर्षपः, षोडश सर्षपा एकं धान्यमाषफलम्, द्वे धान्यमाषफले 15 एका गुञ्जा, पञ्च गुञ्जा एकः कर्ममाषकः, षोडश कर्ममाषका एक: सुवर्णः, एतैरष्टभिः काकणीरत्नं निष्पद्यते । एतानि च मधुरतृणफलादीनि भरतचक्रवर्तिकालसम्भवीन्येव गृह्यन्ते, अन्यथा कालभेदेन तद्वैषम्यसम्भवे काकणीरत्नं सर्वचक्रिणां तुल्यं न स्यात्, तुल्यं चेष्यते तदिति, चत्वारि चतसृष्वपि दिक्षु द्वे तूर्ध्वाध इत्येवं षट् तलानि यत्र तत् षट्तलम्, अध उपरि पार्श्वतश्च प्रत्येकं चतसृणामम्रीणां भावात् द्वादश अम्रयः 20 कोटयो यत्र तद् द्वादशासिकम्, कर्णिका: कोणास्तेषां चाध उपरि च प्रत्येकं चतुर्णां सद्भावादष्टकर्णिकम्, अधिकरणिः सुवर्णकारोपकरणम्, तत्संस्थानेन संस्थितं तत्सदृशाकारम्, समचतुरस्रमिति यावत्, प्रज्ञप्तं प्ररूपितम् । तस्य काकणीरत्नस्यैकैका कोटिरुच्छ्याङ्गुलप्रमाणविष्कम्भा, द्वादशाप्यस्रय एकैकस्य उत्सेधाङ्गुलप्रमाणा भवन्तीत्यर्थः, अस्य समचतुरस्रत्वादायामो विष्कम्भश्च प्रत्येकमुत्सेधाङ्गुलप्रमाण इत्युक्तं 25 भवति, यैव च कोटिरू/कृता आयामं प्रतिपद्यते सैव तिर्यग् व्यवस्थापिता विष्कम्भभाग् Page #110 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [sU0 358 - 362] भवतीत्यायाम-विष्कम्भयोरेकतरनिर्णयेऽप्यपरनिश्चयः स्यादेवेति सूत्रे विष्कम्भस्यैव ग्रहणम्, तद्ग्रहणे चायामोऽपि गृहीत एव, समचतुरस्रत्वात्तस्येति । तदेवं सर्वत उत्सेधाङ्गुलप्रमाणमिदं सिद्धम् । यच्चान्यत्र चौरंगुलप्पमाणा सुवण्णवरकागणी नेया [ बृहत्सं0 302 ] इति श्रूयते तन्मतान्तरं संभाव्यते, निश्चयं तु सर्ववेदिनो विदन्तीति । तदेकैककोटिगतमुत्सेधाङ्गुलं श्रमणस्य भगवतो महावीरस्यार्द्धाङ्गुलम् । 5 कथमिदम् ? उच्यते- श्रीमहावीरस्य सप्तहस्तप्रमाणत्वादेकैकस्य च हस्तस्य चतुर्विंशत्युत्सेधाङ्गुलमानत्वादष्टषष्ट्यधिकशताङ्गुलमानो भगवानुत्सेधाङ्गुलेन सिद्धो भवति, स एव चात्माङ्गुलेन मतान्तरमाश्रित्य स्वहस्तेन 5 " सार्द्धहस्तत्रयमानत्वाच्चतुरशीत्यङ्गुलमानो गीयते, अतः सामर्थ्यादेकमुत्सेधाङ्गुलं श्रीमन्महावीरात्माङ्गुलापेक्षया अर्द्धाङ्गुलमेव भवति, येषां तु मतेन 10 भगवानात्मानुलेनाष्टोत्तरशताङ्गुलमानः स्वहस्तेन सार्द्धहस्तचतुष्टयमानत्वात् तन्मतेन भगवत एकस्मिन्नात्माङ्गुले एकमुत्सेधाङ्गुलं तस्य च पञ्च नवभागा भवन्ति 1 अष्टषष्ट्यधिकशतस्याष्टोत्तरशतेन भागापहारे एतावत एव भावात्, यन्मतेन तु भगवान् विंशत्यधिकम गुलशतं स्वहस्तेन पञ्चहस्तमानत्वात्, तन्मतेन भगवत एकस्मिन्नात्माङ्गुले एकमुत्सेधाङ्गुलं तस्य च द्वौ पञ्चभागौ भवतः 1 अष्टषष्ट्यधिकशतस्य विंशत्यधिकशतेन भागे हृते इयत एव लाभात् । तदेवमिहाद्यमतमपेक्ष्यै कमुत्सेधाङ्गुलं भगवदात्माङ्गुलस्यार्द्धरूपतया प्रोक्तमित्यवसेयमिति । तदुच्छ्रयाङ्गुलं सहस्रगुणितं प्रमाणाङ्गुलं भवति, कथमिदमवसीयते? उच्यते- भरतश्चक्रवर्ती प्रमाणागुलेनात्मागुलेन च किल विंशं शतमङ्गुलानां भवति, भरतात्माङ्गुलस्य प्रमाणाङ्गुलस्य चैकरूपत्वात् । 20 उत्सेधाङ्गुलेन तु पञ्चधनुः शतमानत्वात् प्रतिधनुश्च षण्णवत्यङ्गुलसद्भावाद् अष्टचत्वारिंशत् सहस्राण्यङ्गुलानां संपद्यन्ते, अतः सामर्थ्यादेकस्मिन् प्रमाणागुले चत्वारि शतान्युत्सेधाङ्गुलानां भवन्ति, विंशत्यधिकशतेन अष्टचत्वारिंशत्सहस्राणां भागापहारे एतावतो लाभात् । यद्येवमुत्सेधाङ्गलात् प्रमाणाङ्गुलं चतुःशतगुणमेव स्यात् कथं सहस्रगुणमुक्तम् ? सत्यम्, किन्तु प्रमाणागुलस्यार्द्धतृतीयोत्सेधाङ्गुलरूपं 25 400 15 Page #111 -------------------------------------------------------------------------- ________________ 401 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति-मल* हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् बाहल्यमस्ति, ततो यदा स्वकीयबाहल्येन युक्तं यथावस्थितमेवेदं चिन्त्यते तदोत्सेधाङ्गुलाच्चतुःशतगुणमेव भवति, यदा त्वर्धतृतीयोत्सेधाङ्गुललक्षणेन बाहल्येन शतचतुष्टयलक्षणं दैर्घ्यं गुण्यते तदा अङ्गुलविष्कम्भा सहस्राङ्गुलदीर्घा प्रमाणाङ्गुलविषया सूचिर्जायते । इदमुक्तं भवति - अर्द्धतृतीयाङ्गुलविष्कम्भे 5. प्रमाणाङ्गुले तिस्रः श्रेणयः कल्प्यन्ते, एका अगुलविष्कम्भा शतचतुष्टयदीर्घा, द्वितीयाऽपि तावन्मानैव, तृतीयाऽपि दैर्येण चतुःशतमानैव विष्कम्भस्त्वर्द्धाङ्गुलम्, ततोऽस्यापि दैर्ध्याच्छतद्वयं गृहीत्वा विष्कम्भोऽङ्गुलप्रमाण : संपद्यते, तथा सत्यङ्गुलशतद्वयदीर्घा अगुलविष्कम्भा इयमपि सिद्धा, ततस्तिसृणामप्येतासामुपर्युपरि व्यवस्थापने उत्सेधाङ्गुलतोऽङ्गुलसहस्रदीर्घा अगुलविष्कम्भा प्रमाणागुलस्य सूचिः 10 सिद्धा भवति, तत इमां सूचिमधिकृत्योत्सेधागुलात् तत् सहस्रगुणमुक्तम्, वस्तुतस्तु चतुः शतगुणमेव, अत एव पृथ्वी - पर्वत - विमानादिमानान्यनेनैव चतुः शतगुणेन अर्द्धतृतीयाङ्गुललक्षणस्वविष्कम्भान्वितेनानीयन्ते, न तु सहस्रगुणया अङ्गुलविष्कम्भया सूच्येति । शेषं भावितार्थं यावत् पुढवीणं ति रत्नप्रभादीनाम्, कंडाणं ति रत्नकाण्डादीनाम्, पातालाणं ति पातालकलशानाम् भवणाणं ति भवनपत्यावासादीनां 15 भवणपत्थडाणं ति भवनप्रस्तटा नरकप्रस्तटान्तरे, तेषाम्, निरयाणं ति नरकावासानाम्, निरयावलियाणं ति नरकावासपङ्क्तीनाम्, निरयपत्थडाणं ति तेरेक्कारस नव सत्त पंच तिन्निय तहेव एक्को य [ बृहत्संग्रहणी0 253 ] इत्यादिना प्रतिपादितानां नरकप्रस्तटानाम्, शेषं प्रतीतम्, नवरं टंकाणं ति छिन्नटङ्कानाम्, कूडाणं ति रत्नकूटादीनाम्, सेलाणं ति मुण्डपर्वतानाम्, सिहरीणं ति पर्वतानामेव शिखरवताम्, 20 पब्भाराणं ति तेषामेवेषन्नतानाम्, वेलाणं ति जलधिवेलाविषयभूमीनाम्, उद्वेधो भूमिमध्येऽवगाहः, तदेवम् अंगुल विहत्थि रयणीत्यादिगाथोपन्यस्तान्यङ्गुलादीनि योजनावसानानि पदानि व्याख्यातानि । साम्प्रतं शेषाणि श्रेण्यादीनि व्याचिख्यासुराह असंखेज्जाओ जोयणकोडाकोडीओ सेढि त्ति अनन्तरनिर्णीतप्रमाणाङ्गुलेन यद्योजनं तेन 25 योजनेनासङ्ख्येया योजनकोटीकोटयः संवर्तितसमचतुरस्रीकृतलोकस्यैका श्रेणिर्भवति । - Page #112 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [sU0 358-362] , 7 कथं पुनर्लोकः संवर्त्य समचतुरस्रीक्रियते ? उच्यते इह स्वरूपतो लोकस्तावच्चतुर्दशरज्जूच्छ्रितः, अधस्ताद्देशोनसप्तरज्जुविस्तरः, तिर्यग्लोकमध्ये एकरज्जुविस्तृतः, ब्रह्मलोकमध्ये पञ्चरज्जुविस्तीर्णः उपरि तु लोकान्ते एकरज्जुविष्कम्भः, शेषस्थानेषु क्वचित् कोऽप्यनियतो विस्तरः, रज्जुप्रमाणं तु स्वयम्भूरमणसमुद्रस्य पौरस्त्यपाश्चात्यवेदिकान्तं यावद्दक्षिणोत्तरवेदिकान्तं वा यावदवसेयम् । एवं स्थितोऽसौ 5 लोको बुद्धिपरिकल्पनया संवर्त्य घनीक्रियते । तथाहि रज्जुविस्तीर्णायास्त्रसनाडिकाया दक्षिणदिग्वर्त्यधोलोकखण्डमधस्ताद्देशोनरज्जुत्रयविस्तीर्णं क्रमेण हीयमानविस्तरं तदेवोपरिष्टाद्रज्ज्वसङ्ख्येयभागविष्कम्भं सातिरेकसप्तरज्जूच्छ्रितं गृहीत्वा त्रसनाडिकाया एवोत्तरपार्श्वे विपरीतं सङ्घात्यते, अधस्तनं भागमुपरि कृत्वा उपरितनं चाधः समानीय संयोज्यत इत्यर्थः एवं च कृते अधोवर्तिलोकस्यार्द्धं देशोनरज्जुचतुष्टयविस्तीर्णं 10 सातिरेकसप्तरज्जूच्छ्रितं बाहल्यतोऽपि अधः क्वचिद्देशोनसप्तरज्जुमानमन्यत्र त्वनियतबाहल्यं जायते । इदानीमुपरितनलोकार्द्धं संवर्त्यते तत्रापि रज्जुविस्तरायास्त्रसनाडिकाया दक्षिणदिग्वर्तिनी ब्रह्मलोकमध्यादधस्तनमुपरितनं च द्वे अपि खण्डे ब्रह्मलोकमध्ये प्रत्येकं द्विरज्जुविस्तीर्णे उपर्यलोकसमीपे अधस्तु रत्नप्रभाक्षुल्लकप्रतरसमीपे अङ्गुलसहस्रभागविस्तरवती देशोनसार्द्धरज्जुत्रयोच्छ्रिते बुद्ध्या गृहीत्वा तस्या 15 एवोत्तरपार्श्वे पूवोक्तस्वरूपेण वैपरीत्येन सङ्घात्येते, एवं च कृते उपरितनं लोकस्यार्द्धं द्वाभ्यामङ्गुलसहस्रभागाभ्यामधिकं रज्जुत्रयविष्कम्भम् । इह चतुर्णां खण्डानां पर्यन्तेषु चत्वारोऽङ्गुलसहस्रभागा भवन्ति, केवलमेकस्यां दिशि यौ ताभ्यां द्वाभ्यामप्येक एवाङ्गुलसहस्रभागः, एकदिग्वर्तित्वादेव, अपराभ्यामपि द्वाभ्यामित्थमेवेत्यतस्तद्वयाधिकत्वमुक्तं देशोनसप्तरज्जू च्छ्रितम्, बाहल्यतस्तु ब्रह्मलोकमध्ये 20 पञ्चरज्जुबाहल्यमन्यत्र त्वनियतं जायते, इदं च सर्वं गृहीत्वा आधस्त्यसंवर्तितलोकार्द्धस्योत्तरपार्श्वे संघात्यते, एवं च योजिते आधस्त्यखण्डस्योच्छ्रये यदितरोच्छ्रयादधिकं तत् खण्डित्वा उपरितनसङ्घातितखण्डस्य बाहल्ये ऊर्द्धवायतं संघात्यते, एवं च सातिरेकाः पञ्च रज्जव: क्वचिद्बाहल्यं सिद्ध्यति, तथा आधस्त्यखण्डमधस्ताद्यथासम्भवं देशोनसप्तरज्जुबाहल्यं प्रागुक्तम्, अत 25 - 402 Page #113 -------------------------------------------------------------------------- ________________ 403 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति-मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् उपरितनखण्डबाहल्याद्देशोनरज्जुद्वयमत्रातिरिच्यत इत्यस्मादतिरिच्यमानबाहल्यादर्द्धं गृहीत्वा उपरितनखण्डबाहल्ये संयोज्यते, एवं च कृते बाहल्यतस्तावत् सर्वमप्येतच्चतुरस्रीकृतनभः खण्डं कियत्यपि प्रदेशे रज्ज्वसङ्ख्येयभागाधिकाः षट् रज्जवो भवन्ति, व्यवहारतस्तु सर्वं सप्तरज्जुबाहल्यमिदमुच्यते, व्यवहारनयो हि किञ्चिन्न्यूनसप्तहस्तादिप्रमाणमपि पटादिवस्तु परिपूर्णसप्तहस्तादिमानं व्यपदिशति, 5 देशतोऽपि च दृष्टं बाहल्यादिधर्मं परिपूर्णेऽपि वस्तुन्यध्यवस्यति, स्थूलदृष्टित्वादिति भाव:, अत एव तन्मतेनैवात्र सप्तरज्जुबाहल्यता सर्वगता द्रष्टव्या, आयाम - विष्कम्भाभ्यां तु प्रत्येकं देशोनसप्तरज्जुप्रमाणमिदं जातम्, व्यवहारतस्त्वत्रापि प्रत्येकं सप्तरज्जुप्रमाणता दृश्या, तदेवं व्यवहारस्यमतेनायाम-विष्कम्भ-बाहल्यैः प्रत्येकं सप्तरज्जुप्रमाणो घनो जात:, एतच्च वैशाखस्थानस्थितपुरुषाकारं सर्वत्र वृत्तस्वरूपं च लोकं संस्थाप्य सर्वं 10 भावनीयम्, सिद्धान्ते च यत्र क्वचिदविशेषितायाः श्रेण्याः सामान्येन ग्रहणं तत्र सर्वत्रस्य घनीकृतलोकस्य सम्बन्धिनी सप्तरज्जुप्रमाणा सा ग्राह्या, तथा प्रतरोऽप्येतावत्प्रमाण व बोद्धव्यः । तदियं सप्तरज्ज्वायामत्वात् प्रमाणागुलतोऽसङ्ख्येययोजनकोटीकोट्यायता एकप्रादेशिकी श्रेणिः । सा च तयैव गुणिता प्रतरः । सोऽपि यथोक्तश्रेण्या गुणतो लोक्ः। अयमपि सङ्ख्येयेन राशिना गुणितः सङ्ख्येया लोका:, असङ्ख्येयेन तु राशिना 15 समाहतोऽसङ्ख्येया लोकाः, अनन्तैश्च लोकैरलोकः । नन्वङ्गुलादिभिर्जीवाजीवादिवस्तूनि प्रमीयन्त इति तेषां प्रमाणता युक्ता अलोकेन तु न किञ्चित् प्रमीयते इति कथं प्रमाणता ? उच्यते - यद्यपि बाह्यं वस्त्वनेन न प्रमीयते तथापि स्वस्वरूपं तेन प्रमीयत एव, तदभावे तद्विषयबुद्ध्यभावप्रसङ्गात् । तदेवम् अंगुल विहत्थि रयणीत्यादि गाथा व्याख्याता । समाप्तं च क्षेत्रप्रमाणमिति । 20 [sU0 363] से किं तं कालप्पमाणे ? कालप्पमाणे दुविहे पण्णत्ते । तंजहा - पदेसनिप्पण्णे य विभागनिप्पण्णे य । [sU0 364] से किं तं पदेसनिप्पण्णे ? पदेसनिप्पण्णे एगसमयद्वितीए दुसमयद्वितीए तिसमयद्वितीए जाव असंखेज्जसमयट्टिईए । सेतं Page #114 -------------------------------------------------------------------------- ________________ 404 अनुयोगद्वारसूत्रम् [ sU0 363-367] pdesnippnnnne| sU0 365] se किं तं विभागनिप्पण्णे ? विभागनिप्पण्णे - समया-'ऽवलिय-मुहुत्ता दिवस-अहोरत्त-पक्ख-मासा य । संवच्छर-जुग-पलिया सागर-ओसप्पि-परिअट्टा ॥ 103 ॥ [sU0 366] से किं तं समए ? समयस्स णं परूवणं करिस्सामि-5 से जहाणामए~ तुण्णागदारए सिया तरुणे बलवं जुगवं जुवाणे अप्पातंके थिरग्गहत्थे दढपाणि-पाय-पास-पिटुंतरोरुपरिणते तलजमलजुयलपरिघणिभबाहू चम्मेदृग-दुहण-मुट्ठियसमाहयनिचियगत्तकाये लंघणपवण-जइणवायामसमत्थे उरस्सबलसमण्णागए छेए दक्खे पत्तटे कुसले मेहावी निउणे निउणसिप्पोवगए एगं महतिं पडसाडियं वा पट्टसाडियं 10 वा गहाय सयराहं हत्थमेत्तं ओसारेज्जा । तत्थ चोयए पण्णवयं एवं वयासी-जेणं कालेणं तेणं तुण्णागदारएणं तीसे पडसाडियाए वा पट्टसाडियाए वा sa~yarAhaM हत्थमेत्ते ओसारिए से समए भवै ? नो इणमट्टे समढे । कम्हा ? जम्हा संखेजाणं तंतूणं समुदयसमितिसमागमेणं पडसाडिया निप्पंजइ, u~varillammi तंतुम्मि अच्छिण्णे हेट्ठिल्ले तंतू ण 15 छिज्जइ, अण्णम्मि कोले उवरिल्ले तंतू छिजइ अण्णम्मि काले हिडिल्ले तंतू छिजति, तम्हा से समए न भवति । एवं वयंतं पण्णवगं चोयए एवं वयासि-जेणं कालेणं तेणं तुण्णागदारएणं तीसे पडसाडियाए वा पट्टसाडियाए वा उवरिल्ले तंतू छिण्णे से समए ? ण भवति । कम्हा ? जम्हा संखेजाणं पम्हाणं समुदयसमितिसमागमेणं एगे तंतू निप्फज्जइ, 20 उवरिल्ले पम्हम्मि अच्छिण्णे हेडिल्ले पम्हे न छिजति, अण्णम्मि काले उवरिल्ले पम्हे छिजति अण्णम्मि काले हेढिल्ले पम्हे छिजति, तम्हा से समए ण भवति । एवं वदंतं पण्णवगं चोयए एवं वदासि-जेणं कालेणं Page #115 -------------------------------------------------------------------------- ________________ 405 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् तेणं तुण्णागदारएणं तस्स तंतुस्स उवरिल्ले पम्हे छिण्णे से समए ? ण भवति । कम्हा ? जम्हा अणंताणं संघाताणं समुदयसमितिसमागमेणं एगे पम्हे णिप्फजइ, उवरिल्ले संघाते अविसंघातिए हेडिल्ले संघाते ण विसंघाडिजति, अण्णम्मि काले उवरिल्ले संघाए विसंघातिजइ अण्णम्मि 5 काले हेडिल्ले संघाए विसंघादिजइ, तम्हा से समए ण भवति । एत्तो वि णं सुहुमतराए समए पण्णत्ते समणाउसो ! / [sU0 367] असंखेजाणं समयाणं समुदयसमितिसमागमेणं सा एगा औवलियं त्ति पवुच्चै । संखेजाओ आवलियाओ ऊसासो । संखेजाओ आवलियाओ नीसासो । 10 हट्ठस्स अणवगल्लस्स निरुवकिट्ठस्स जंतुणो । एगे ऊसास-नीसासे एस पाणु त्ति वुच्चति ॥ 104 ॥ सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरिए एस मुहुत्ते वियाहिए ॥ 105 ॥ तिण्णि सहस्सा सत्त य संयाणि तेहत्तरं च उस्सासा । एस मुहुत्तो भणिओ सव्वेहि अणंतनाणीहिं ॥ 106 ॥ एतेणं मुहत्तपमाणेणं तीसं मुहुत्ता अहोरत्ते, पण्णरस अहोरत्ता पक्खो, दो पक्खा मासो, दो मासा उऊ, तिण्णि उऊ अयणं, दो अयणाई संवच्छरे, पंचसंवच्छरिए जुगे, वीसं जुगाई वाससयं, दस वाससताई वाससहस्सं, सयं वाससहस्साणं वाससतसहस्सं, चौरासीई 20 वाससयसहस्साइं से एगे पुव्वंगे, चौरासीतिं पुव्वंगसतसहस्साइं से एगे पुव्वे, चौरासीइं पुव्वसयसहस्साइं से एगे तुडियंगे, चौरासीई तुडियंगसयसहस्साइं से एगे तुडिए, चौरासीइं तुडियसयसहस्साइं से एगे अडडंगे, चौरासीई अडडंगसयसहस्साइं से एगे अडडे, चौरासीई ज Page #116 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 363-367] 406 अडडसयसहस्साइं से एगे अववंगे, चौरासीइं अववंगसयसहस्साइं से एगे अववे, चौरासीति अववसतसहस्साई से एगे हुहुयंगे, चौरासीइं हूहुयंगसतसहस्साइं से एगे हुहुए, एवं उप्पलंगे उप्पले पउमंगे पउमे नलिणंगे नलिणे अत्थनिउरंगे अत्थनिउरे औयंगे औए णौयंगे णौए पौयंगे पउए चूलियंगे चूलिया, चौरासीतिं चूलियासतसहस्साइं से एगे 5 सीसपहेलियंगे, चौरासीतिं सीसपहेलियंगसतसहस्साइं सा एगा सीस्फेलिया। एताव ताव गणिए, एयावए चेव गणियस्स विसए, अतो परं ओव्मिएं। cU0 363-367] से किं तं कालप्पमाणे इत्यादि । प्रदेश इति कालप्रदेश:, स च समय:, तेसिं पमाणं पदेसणिप्फन्नं कालप्पमाणं भण्णति एग्स्म्य्त्थीयादिक्ण्। 10 विविधो विसिट्ठो वा भंगो विभंगो त्ति विकप्पो तस्स प्पमाणं विभंगणिप्फण्णं कालप्पमाणं भवति, तं च समया-'ऽवलिकादिकं । जतो सव्वे कालप्पमाणा समयादिया अतो समयपरूवणं करेति - से किं तं समये इत्यादि । यद् द्रव्यं वर्णादिगुणोपचितं अभिनवं च तत् त्रुन्न्ण्। बलं सामर्थ्य यस्यास्ति स भवति बलवं । यौवनस्थ: युगवं । यौवनस्थोऽहमित्यात्मानं 15 मन्यते यः स भवति जुवाणे । सकराहं ति सकृत्, अहवा सकराहं ति संव्यवहारात् . युगपत् स्फालितेत्यर्थः, अथवा स पट: पट्टसाटको वा तेन तुन्नागदारकेण कराभ्यां हन्तीति पाटयति स्फालयतीत्यत: सकराहं भण्णति । परमाणूणमणंताणं परोप्परतो णेहगुणपडिबद्धाणं संघातो भण्णति । संघात: समितिः समागमा एते एग्त्त्त्था। अहवा इमो विसेसो- तेसिं अणंताणं संघायाणं जो संजोगो सो समुदयो, जम्हा समुदिया 0 वि णो अण्णोण्णाणुगता तम्हा अण्णोण्णाणुगतोवदंसणत्थं समिती भण्णति, एगदव्वं पडुच्च स्वमानेन सव्वे परिणमंतीति समिती, ते एंगं एगदव्वणिव्वत्तिसमागमेणं पम्हं 1. स्फालिते इत्यर्थः je1 ॥ 2. पटसा saM1 विना । पटशा je2 ॥ 3. समिति समागमाः je2| समितिसमागमाः saM1, saM3 / समितिसमागमा je1 / समितिः समागमाः खं1 ॥ 4. एवं एग' je2 विना ॥ Page #117 -------------------------------------------------------------------------- ________________ 407 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति- - मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् णिव्वत्तयंति । समयस्स अतीव सुहुमत्तणतो जम्हा किरियाविसेसो से णत्थि कोई पसाधको तम्हा भण्णति- एत्तो सुहुमतराए समए त्ति । असंखेज्जसमया समुदयो, ते चेव आवलियप्पमाणाणुरूव त्ति समिती भण्णति, ते चेव आवलिववदेसपत्ता समागमो भण्णति, सेसं पूर्ववत् । थोवो 5 सत्तुस्सासो । सत्त थोवा य लवो, सत्तथोवेण गुणिते जाता औणपंचासा । मुहुत्ते सत्तत्तरं लवा, अणपणा गुणिया जातं इमं - तिन्नि सहस्सा सत्त य सता तेवत्तरा 3773 / अंतोमुहुत्तादिया जाव पुव्वकोडि त्ति, एताणि धर्मचरणकालं पडुच्च णरतिरियाण आउंपरिमाणकरणे उवयुज्जति । णारग-भवण-वंतराणं दसवरिससहस्सादि उवयुज्जति आउयचिंताए । तुडियादिया सीसपहेलियंता, एते प्रायसो पुव्वगते 10 जवितेसु आयुसेढीए उवयुज्जंति, अन्यत्र यदृच्छातः । एताव ताव गणितं अंकट्टवणाए, बितियवगारो सुहमुच्चारणत्थं भणितो । गणितज्ञानविषयोऽपि एतावानेव । अव एतावति एत्तिया अंकट्ठवणट्ठाणा, जाव य अंकट्ठवणट्ठाणा दिट्ठा ताव गणितज्ञानमपि दृष्टम्, तं च दुगादि सीसपहेलियंतं । [ hA0 363 - 367 ] से किं तं कालप्पमाणे ? कालप्पमाणे, 15 कालप्रमाणं द्विविधं प्रज्ञप्तम्, तद्यथा- प्रदेशनिष्पन्नं च विभागनिष्पन्नं च । तत्र प्रदेशनिष्पन्नं एकसमयस्थित्यादि यावदसङ्ख्येयसमयस्थिति, समयानां कालप्रदेशत्वादसङ्ख्येयसमयस्थितेश्चोर्द्धमसम्भवात् । विभागनिष्पन्नं तु समयादि, तथा चाह- समयाऽऽवलिय गाहा । कालविभागाः खल्वमी । समयादित्वाच्चैतेषामादौ समयनिरूपणा क्रियते, तथा चाह- से किं तं समए, प्राकृतशैल्याऽभिधेयवल्लिङ्ग20 वचनानि भवन्तीति च न्यायाद् अथ कोऽयं समय इति पृष्टः सन्नाह- समयस्य प्ररूपणां करिष्याम इति । तद्यथानाम तुन्नवायदारकः स्यात्, सूचिक इत्यर्थः, 1. प्रतिषु पाठाः स्सासो । सत्त थोवा य लवो सत्तथोवेण saM3 / 'स्सासो थोवा य लवो सत्त सथोवेण जेर । स्सासो थोवा य लवो सत्त तस थोवेण saM3 je2 विना । अत्र सत्त थोवा य लवे, सत्तथोवेण इति हारिभद्र्यां वृत्तौ पाठः । सोऽपि समीचीन एव ॥ 2. तेहुत्तरा जे 2 विना । तेहत्तरा saM3 ॥ 3. 'युजंति जेर ॥ 4. मकारस्यालाक्षणिकत्वात् सुखोच्चारणार्थमित्यर्थः ॥ Page #118 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 363-367] 408 तरुण: प्रवर्द्धमानवया:, आह- दारकः प्रवर्द्धमानवया एव भवति, किं विशेषणेन ? न, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात्, तस्य चाऽऽसन्नमृत्युत्वादेव विशिष्टसामर्थ्यानुपपत्तेः, विशिष्टसामर्थ्यप्रतिपादनार्थश्चायमारम्भ इति । अन्ये तु वर्णादिगुणोपचितोऽभिन्नवयास्तरुण इति व्याचक्षते । बलं सामर्थ्यम्, तदस्यास्तीति बलवान् । युग: सुषमदुष्षमादिकाल:, स स्वेन भावेन न कालदोषतयाऽस्यास्तीति 5 युगवान्, कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुरिति विशेषणम् । युवा वय:प्राप्त:, दारकाभिधानेऽपि तस्यानेकधाऽवस्थाभेदाद् विशिष्टवयोऽवस्थापरिग्रहार्थमिदमदुष्टमेव । अल्पातङ्कः, आतङ्को रोगः, अल्पशब्दोऽभाववचनः । स्थिराग्रहस्त: सुलेखकवत्, प्रकृतपटपाटनोपयोगित्वाच्च विशेषणाभिधानमस्योपपद्यत एव । दृढपाणि-पादपार्श्व-पृष्ठ्यन्तरोरुपरिणतः, सर्वाङ्गावयवैरुत्तमसंहनन इत्यर्थः । तलयमलयुगल- 10 परिघनिभबाहुः, परिघ: अर्गला, तन्निभबाहुस्तच्छायतदाकारबाहुः, व्यायतबाहुरिति गर्भार्थः । आगन्तुकोपकरणजं सामर्थ्यमाह-चर्मेष्टका-द्रुघन(ण)-मुष्टिसमाहतनिचितकाय इति । औरस्यबलसमन्वागतः आन्तरोत्साहवीर्ययुक्त इत्यर्थः । व्यायामवत्तां दर्शयति- लङ्घन-प्लवन-शीघ्रव्यायामसमर्थः, जै(जै)नशब्दो शीघ्रवचन: / छेकः प्र्योग्ज्ञ्य्ः। दक्षः शीघ्रकारी । प्राप्तार्थ: अधिगतकर्मनिष्ठां गतः, 15 प्राज्ञ इत्यन्ये । कुशल: आलोचित्कारी। मेधावी सकृच्छ्रुत-दृष्टकर्मज्ञ: / निपुण: उपायारम्भकः । निपुणशिल्पोगत: suukssmshilpsmnvitH| स इत्थम्भूत: एकां महतीं पटशाटिकां पट्टशाटिकां वा, श्लक्ष्णतरा पट्टशाटिकेति भेदेनाभिधानम्, गृहीत्वा सयराहमिति सकृद्, झटिति कृत्वेत्यर्थः, हस्तमात्रम् अपसारयेत् पाटयेदित्यर्थः । तत्र चोदकः शिष्य:, प्रज्ञापयतीति प्रज्ञापकः गुरुः, तमेवमुक्तवान्, किम् ? येन 20 कालेन तेन तुन्नवायदारकेण तस्या: पदृशाटिकायाः सकृद् हस्तमात्रम् अपसारितं पाटितमसौ समय इति ? / प्रज्ञापक आह- नायमर्थः समर्थः, नैतदेवमित्युक्तं भवति । कस्मात्? इति पृष्टः उपपत्तिमाह- यस्मात् सङ्ख्येयानां तन्तूनां समुदयसमितिसमागमेनेति पूर्ववत्, पट्टशाटिका निष्पद्यते, तत्र च उवरिल्ले त्ति उपरितने तन्तौ अच्छिन्ने अविदारिते हेट्ठिल्ले त्ति अधस्तनस्तन्तुः न च्छिद्यते न 25 Page #119 -------------------------------------------------------------------------- ________________ 409 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् विदार्यते, अन्यस्मिन् काले उपरितनस्तन्तुश्छिद्यते अन्यस्मिन् काले आधस्त्य:, तस्मादसौ समयो न भ्व्ति। एवं पक्ष्मसूत्रमपि भावनीयम् । नवरं पक्ष्म प्रतीतम्, सङ्घातस्त्वनन्तानां परमाणूनां विशिष्टैकपरिणामयोगः, तेषामनन्तानां सङ्घातानां संयोगः समुदयः, तेषां समुदयानां याऽन्योन्यानुगतिरसौ समितिः, 5 तासामेकद्रव्यनिर्वृत्तिसमागमेन पक्ष्म उपपद्यते, समयस्य चातोऽपि सूक्ष्मत्वात्, परमाणुव्यतिक्रान्तिलक्षणस्य चानभ्युपगमात्, पक्ष्मविदारणमात्रे समयानन्त्यप्रसङ्गात्, तेषामसङ्ख्येयासूत्सर्पिण्यवसर्पिणीष्वप्यभावाद्, आह- एत्तो णं सुहुमतराए समए पण्णत्ते समणाउसो ! / अत: सङ्घातविदारणकालात् सूक्ष्मतरः लघुतर: समय: प्रज्ञप्तो भगवता हे श्रमण ! आयुष्मन् ! इति shissyaamntrnnm| Aha10 सङ्घातपरमाणवोऽपि नाऽक्रमेणैव सङ्घातमापद्यन्त इति युक्तिघटित एव परमाणुव्यतिक्रान्तिलक्षणकाल एकसमय इति, न, पाटकप्रयत्नस्याचिन्त्यशक्तियुक्तत्वाद् द्रागेवानन्त[सङ्घात विसङ्घातोपपत्तेः, तुल्यप्रस्थितानवरतप्रवृत्तगन्त्र(न्तृ)तुल्यकाले इष्टदेशप्राप्त्युपलब्धेः प्रयत्नविशेषसिद्धिरर्हद्वचनाच्च । उक्तं च आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये ॥ 1 ॥ आगमो ह्याप्तवचनमाप्तं दोषक्षयाद् विदुः । वीतरागोऽनृतं वाक्यं, न ब्रूयात्विसम्भवात् ॥ 2 ॥ उपपत्तिर्भवेद युक्तिर्या सद्भावप्रसाधिका । सा त्वन्वय-व्यतिरेकलक्षणा सूरिभिः स्मृता ॥ 3 ॥ [ 20 इति । निदर्शनं चेहोभयमपि, अलं विस्तरेण, गमनिकामात्रमेतत् । शेषं सूत्रसिद्धं यावत् हट्ठस्सेत्यादि, हृष्टस्य तुष्टस्य अनवकल्लस्य जरसा अपीडितस्य निरुपक्लिष्टस्य व्याधिना प्राक् साम्प्रतं वाऽनभिभूतस्य जन्तोः मनुष्यादे: एक उच्छ्वासनिश्वास एष: प्राण इत्युच्यते । सत्त पाणूणि सिलोगो निगदसिद्ध एव । उच्छ्वासमानेन मुहूर्तमाह तिण्णि सहस्सा गाहा । सत्तहिं उस्सासेहिं थोवो । सत्त थोवा य लवे, सत्तथोवेण 25 गुणिता जाया औणपण्णासं । मुहुत्ते य सत्तहत्तरं लवा भवन्ति, ते औणपण्णासाए 15 Page #120 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 363-367] 410 गुणिता जहुत्तमाणं हवंति । शेषं निगदसिद्धं यावत् एतावता चेव गणितस्स विसए, तेण परं ओवमिते त्ति । णवरमेतस्स उवओगो इमो- अन्तोमुत्तादिया जाव पुव्वकोडि त्ति, एताणि धम्मचरणकालं पडुच्च नर-तिरियाण आउपरिमाणकरणे उवौज्जति । णारग-भवण-वंतराणं दसवाससहस्सादिया उवौज्जति आउयचिंताए । तुडियादिया सीसपहेलियंता, एते प्रायसो पुव्वगते जवितेसु आउसेढीए उवौज्जति त्ति । he0 363-367] अथ कालप्रमाणमुच्यते - से किं तं कालप्पमाणे इत्यादि गतार्थमेव, नवरमिह प्रदेशा: कालस्य निर्विभागा भागा:, तैर्निष्पन्नं प्रदेशनिष्पन्नम्, तत्रैकसमयस्थितिक: परमाणु: स्कन्धो वा एकेन कालप्रदेशेन निष्पन्नः, द्विसमयस्थितिकस्तु द्वाभ्याम्, एवं यावदसङ्खयेयसमयस्थितिकोऽसङ्ख्येयैः कालप्रदेशैर्निर्वृत्तः, परतस्त्वेकेन रूपेण पुद्गलानां स्थितिरेव नास्ति । प्रमाणता चेह prdeshnisspnndrvyprmaannvdbhaavniiyaa| विभागनिष्पन्नं तु समयादि, तथा चाह- समयावलिय गाहा । एतां च गाथां स्वयमेव 10 विवरीषुः सर्वेषामपि कालभेदानां समयादित्वात् तन्निर्णयार्थं तावदाह - से किं तमित्यादि, अथ कोऽयं समय इति पृष्टे सत्याह- समयस्य प्ररूपणां विस्तरवती व्याख्यां करिष्यामि, सूक्ष्मत्वात् संक्षेपत: कथितोऽपि नासौ सम्यक् प्रतीतिपथमवतरतीति भाव्ः। तदेवाह- से जहानामए इत्यादि, स कश्चित् यथानामको यत्प्रकारनामा, देवदत्तादिनामेत्यर्थः, तुण्णागदारए सूचिक इत्यर्थः, स्यात् भवेत्, य: किमित्याह- 15 तरुणादिविशेषणविशिष्टः पटसाटिकां पट्टसाटिकां वा गृहीत्वा सयराहं झटिति कृत्वा हस्तमात्रमपसारयेत् पाटयेदिति सण्टङ्कः, अथवा स इति पूर्ववत्, यथेत्युपप्रदर्शने, नामेति सम्भावनायाम्, ए इति वाक्यालङ्कारे, ततश्च स कश्चिदेव तावत् संभाव्यते तुण्णागदारको यस्तरुणादिविशेषण: स्यात् कदाचित् पटसाटिकां पट्टसाटिकां वा गृहीत्वा झटिति हस्तमात्रमपसारयेत् पाटयेदिति तथैव सम्बन्धः । तत्र तरुण: 20 प्रवर्द्धमानवयाः । आह- दारकः प्रवर्द्धमानवया एव भवति, किं विशेषणेन ? नैवम्, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात् तस्य चासन्नमृत्युत्वेन विशिष्टसामर्थ्यानुपपत्तेः, विशिष्टसामर्थ्यप्रतिपादनार्थश्चायमारम्भः, अन्ये तु वर्णादिगुणोपचितोऽभिनवस्तरुण इति व्याचक्षते । बलं सामर्थ्यं तदस्यास्तीति बलवान् । युगं सुषमदुष्षमादिकाल:, सोऽदुष्टो निरुपद्रवो विशिष्टबलहेतुर्यस्यास्त्यसौ युगवान्, कालोपद्रवोऽपि 25 Page #121 -------------------------------------------------------------------------- ________________ 411 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् सामर्थ्यविघ्नहेतुरितीत्थं विशेषणम् । जुवाणे त्ति युवा यौवनस्थ:, प्राप्तवया एष इत्येवम् अणति व्यपदिशति लोको यमसौ निरुक्तिवशात् युवानः, बाल्यादिकालेऽपि दारकोऽभिधीयते अतो विशिष्ट वयोऽवस्थापरिग्रहार्थमेतद्विशेषणम् । अल्पशब्दोऽभाववचनः, अल्प आतङ्को रोगो यस्य स तथा, निरातङ्क इत्यर्थः । स्थिरः 5 प्रकृतपटं पाटयतोऽकम्पोऽग्रहस्तो हस्ताग्रं यस्य स तथा । दृढं पाणि-पादं यस्य पार्टी पृष्ठ्यन्तरे च ऊरू च परिणते परिनिष्ठिततां गते यस्य स तथा, सर्वावयवैरुत्तमसंहनन इत्य्र्थ्ः। तलयमलयुगलपरिघणिभबाहः, तलौ तालवृक्षौ, तयोर्यमलं समश्रेणीकं यद् युगलं द्वयं परिघश्च अर्गला तन्निभौ तत्सदृशौ दीर्घ-सरल पीनत्वादिना बाहू यस्य स तथा, आगन्तुकोपकरणजं सामर्थ्यमाह- चर्मेष्टका-द्रुघण10 मुष्टिकसमाहतनिचितगात्रकायः, चर्मेष्टकया द्रुघणेन मुष्टिकेन च समाहतानि प्रतिदिनमभ्यासप्रवृत्तस्य निचितानि निबिडीकृतानि गात्राणि स्कन्धोरुपृष्ठादीनि यत्र स तथाविध: कायो देहो यस्य स तथा, चर्मेष्टकादयश्च लोकप्रतीता एव । औरस्यबलसमन्वागत आन्त्रोत्साह्वीर्य्युक्त्ः। व्यायामवत्तां दर्शयति- लङ्घनप्लवन-जवनव्यायामसमर्थः, जवनशब्द: shiighrvcnH। छेकः प्रयोगज्ञः । दक्ष: 15 शीघ्रकारी । प्राप्तार्थ: अधिकृते कर्मणि निष्ठां गतः, प्राज्ञ इत्यन्ये । कुशल: आलोचितकारी । मेधावी सकृच्छ्रुत-दृष्टकर्मज्ञः । निपुण उपायार्म्भ्क्ः। निपुणशिल्पोपगत: सूक्ष्मशिल्पसमन्वित: / एवंविधो ह्यल्पेनैव कालेन साटिकां पाटयतीति बहुविशेषणोपादानम् । स इत्थम्भूत एकां महती पटसाटिकां वा पट्टसाटिका वा, पटसाटिकाया इयं श्लक्ष्णतरेति भेदेनोपादानम्, गृहीत्वा सयराहमिति सकृत्, 20 झटिति कृत्वेत्यर्थः, हस्तमात्रमपसारयेत् पाटयेदित्यर्थः । तत्रैवं स्थिते प्रेरक: शिष्यः प्रज्ञापयतीति प्रज्ञापको गुरुस्तमेवमवादीत्, किम् ? येन कालेन तेन तुण्णागदारकेण तस्या: पटसाटिकाया: वा पट्टसाटिकाया वा सकृद्धस्तमात्रमपसारितं पाटितमसौ समयो भवति? प्रज्ञापक आह- नायमर्थः समर्थः, नैतदेवमित्युक्तं भवति । कस्मादिति पृष्ट उपपत्तिमाह- यस्मात् सङ्खयेयानां तन्तूनां समुदयसमितिसमागमेनेति पूर्ववद्, एकार्था 25 वा सर्वेऽप्यमी समुदायवाचका:, पटसाटिका निष्पद्यते, तत्र च उवरिल्ले त्ति उपरितने Page #122 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [sU0 363 - 367 ] 412 तन्तौ अच्छिन्ने अविदारिते ट्ठिले त्ति आधस्त्यतन्तुर्न छिद्यते, अतोऽन्यस्मिन् काले उपरितनस्तन्तुः छिद्यते अन्यस्मिन् काले आधस्त्यः, तस्मादसौ समयो न भवति, एवं वदन्तं प्रज्ञापकं प्रेरक एवमवादीत् - येन कालेन तेन तुन्नागदारकेण तस्या: पटसाटिकाया उपरितनस्तन्तुश्छिन्नः स समयः किं भवतीति शेष: / अत्र प्रज्ञापक आह- न भवतीति, कस्मात् ? यस्मात् सङ्ख्येयानां पक्ष्मणां लोके 5 प्रतीतस्वरूपाणां समुदयेत्यादि सर्वं तथैव यावत्तस्मादसौ समयो न भवति । एवं वदन्तं प्रज्ञापकमित्याद्युपरितनपक्ष्मसूत्रमपि तथैव व्याख्येयम्, नवरमनन्तानां परमाणूनां विशिष्टैकपरिणामापत्तिः सङ्घात:, तेषामनन्तानां संघातानां यः समुदयः संयोगस्तेषां समुदयानां या अन्योन्यानुगतिरसौ समितिः, तासां समागमेन एकवस्तुनिर्वर्तनाय मीलनेन उपरितनपक्ष्मोत्पद्यते, समुदायवाचकत्वेनैकार्था वा समुदयादय:, 10 तस्मादसावुपरितनैकपक्ष्मच्छेदनकालः समयो न भवति । कस्तर्हि समय इत्याह- एत्तो णमित्यादि, एतस्माद् उपरितनैकपक्ष्मच्छेदनकालात् सूक्ष्मतरः समयः प्रज्ञप्तो हे ! श्रमणायुष्मन्निति । I अत्राह- ननु यद्यनन्तैः परमाणुसङ्घातैः पक्ष्म निष्पद्यते, ते च सङ्घाताः क्रमेण छिद्यन्ते, तर्ह्येकस्मिन्नपि पक्ष्मणि विदार्यमाणे अनन्ताः समया लगेयुः, एतच्चागमेन 15 सह विरुध्यते, तत्रासङ्ख्येयास्वप्युत्सर्पिण्यवसर्पिणीषु समयासङ्ख्येयकस्यैव प्रतिपादनात्, यत उक्तम्- असंखेज्जासु णं भंते ! ओसप्पिणिउस्सप्पिणीसु केवैया समया पण्णत्ता ? गोयमा ! असंखेज्जा । अणंतासु णं भंते ! ओसप्पिणिउस्सप्पिणीसु केवैया समया पण्णत्ता ? गोयमा ! अणंता [ ], तदेतत् कथम्, अत्रोच्यते - अस्त्येतत्, किन्तु पाटनप्रवृत्तपुरुषप्रयत्नस्याचिन्त्यशक्तित्वात् प्रतिसमयमनन्तानां सङ्घातानां छेदः संपद्यते, एवं N च सत्येकस्मिन् समये यावन्तः सङ्घाताश्छिद्यन्ते तैरनन्तैरपि स्थूलतर एक एव सङ्घातो विवक्ष्यते, अत एवम्भूताः स्थूलतरसङ्घाता एकस्मिन् पक्ष्मणि असङ्ख्या एव भवन्ति, तेषां च क्रमेण छेदने असङ्ख्येयैः समयैः पक्ष्म छिद्यते, अतो न कश्चिद्विरोधः, इत्थं च विशेषतः सूत्रे अनुक्तमप्यवश्यं प्रतिपत्तव्यम्, अन्यथा ग्रन्थान्तरैः सह विरोधप्रसङ्गात्, सूत्राणां च सूचामात्रत्वादिति । ततोऽसङ्ख्येयैरेव समयैर्यथोक्तपक्ष्मणो 25 20 Page #123 -------------------------------------------------------------------------- ________________ 413 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् विदार्यमाणत्वाच्छद्मस्थानुभवविषयस्य च समयप्रसाधकस्य विशिष्टक्रियाविशेषस्य कस्यचिद्दर्शयितुमशक्यत्वाद् एत्तो वि णं सुहुमतराए समए इति सामान्येनैवोक्तवानिति एकस्मादुपरितनपक्ष्मच्छे दनकालादसङ्ख्याततमोऽश: समय इति स्थितम् । युगपदनन्तसङ्घातविदारणहेतुपूर्वोक्तप्रयत्नविशेषसिद्धिश्च नगरादिप्रस्थिता5 नवरतप्रवृत्तपुरुषादेः प्रयत्नविशेषात् प्रतिक्षणं बहूनभ:प्रदेशान् विलच्याचिरेणैवेष्टदेशप्राप्तेर्भावनीया, यदि पुनरसौ क्रमेणैकैकं व्योमप्रदेशं लङ्घयेत् तदा असङ्ख्येयोत्सर्पिण्यवसर्पिणीभिरेवेष्टदेशं प्राप्नुयात्, अंगुलसेढीमित्ते ओसप्पिणीओ असंखेज्जा [आवश्यकनि037] इत्यादिवचनादिति भावः । न चातीन्द्रियेष्वर्थेषु एकान्तेन युक्तिनिष्ठैर्भाव्यम्, सर्वज्ञवचनप्रामाण्याद् । उक्तं च आगमश्चोपपत्तिश्च सम्पूर्णं विद्धि लक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥ 1 ॥ आगमश्चाप्तवचनमाप्तं दोषक्षयाद्विदुः । वीतरागोऽनृतं वाक्यं न ब्रूयाद्धेत्वसम्भवात् ॥ 2 ॥ उपपत्तिर्भवेद्युक्तिर्या सद्भावप्रसाधिका । 15 साऽन्वय-व्यतिरेकादिलक्षणा सूरिभिः कृता ॥ 3 ॥ [ ] इति । निदर्शितं चेहोभयमपीत्यलं विस्तरेण । शेषं गतार्थं यावत् हट्ठस्स गाहा, हृष्टस्य तुष्टस्य अनवकल्यस्य जरसा अपीडितस्य निरुपक्लिष्टस्य व्याधिना प्राक् साम्प्रतं वाऽनभिभूतस्य जन्तो: मनुष्यादेरेक उच्छ्वासयुक्तो नि:श्वास: उच्छ्वासनिःश्वासः, एष प्राण उच्यते, शोक-जरादिभिरस्वस्थस्य 20 जन्तोरुच्छ्वासनिःश्वासः त्वरितादिस्वरूपतया स्वभावस्थो न भवत्यतो हृष्टादिविशेषणोपादानम् । सत्त पाणूणीत्यादि श्लोकः, सप्त प्राणा यथोक्तस्वरूपा: स एकः स्तोकः, सप्त स्तोका: स एको लवः, लवानां सप्तसप्तत्या यो निष्पद्यते एष मुहूर्तो व्याख्यातः । 25 साम्प्रतं सप्तसप्ततिलवमानतया सामान्येन निरूपितं मुहूर्तमेवोच्छ्वाससङ्ख्यया HTTA Page #124 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 368-404 ] विशेषतो निरूपयितुमाह- तिण्णि सहस्सा गाहा, अस्या भावार्थ:- सप्तभिरुच्छ्वासैरेकः स्तोको निर्दिष्टः, एवंभूताश्च स्तोका एकस्मिल्लवे सप्त प्रोक्ताः, ततः सप्त सप्तभिरेव गुणिता इत्येकस्मिल्लवे एकोनपञ्चाशदुच्छ्वासाः सिद्धाः, एकस्मिंश्च मुहूर्त्ते लवा: सप्तसप्ततिर्निर्णीताः, अत एकोनपञ्चाशत् सप्तसप्तत्या गुण्यते ततो यथोक्तमुच्छ्वासनिःश्वासमानं भवति, उच्छ्वासशब्दस्योपलक्षणत्वात् । अहोरात्रादयः शीर्षप्रहेलिकापर्यन्तास्तु कालप्रमाणविशेषाः प्राक्कालानुपूर्व्यामेव निर्णीतार्था: / एताव ताव गणिए इत्यादि, एतावत् शीर्षप्रहेलिकापर्यन्तमेव तावद् गणितम्, एतावतामेव शीर्षप्रहेलिकापर्यन्तानां चतुर्णवत्यधिकशतलक्षणानामेवाङ्कस्थानानां दर्शनादेतावदेव गणितं भवति, न परत इति भावः । एतावानेव च शीर्षप्रहेलिकाप्रमितराशिपर्यन्तो गणितस्य विषयः, गणितस्य प्रमेयमित्यर्थः । अतः 10 परं सर्वमौपमिकम् । [sU0 368] से किं तं ओवमिए ? ओवमिए दुविहे पण्णत्ते । तंजहा - पलिओमे य सागरोवमे य । [sU0 371] तत्थ णं जे से सहमे से ठप्पे । 1 414 [sU0 369] से किं तं पलिओवमे ? पलिओवमे तिविहे पण्णत्ते । तंजहा- उद्धारपलिओवमे य अद्धापलिओवमे य खेत्तपलिओवमे य । 15 [sU0 370] से किं तं उद्धारपलिओवमे ? उद्धारपलिओवमे दुविहे पण्णत्ते । जहा - सुहुमे य वावहारिए य । 5 [sU0 372] तत्थ णं जे से वावहारिए से जहानामए पल्ले सियाजोयणं आयाम - विक्खंभेणं, जोयणं उद्धं उच्चत्तेणं, तं तिगुणं सविसेसं 20 परिरएणं; से णं एगाहिय- बेहिय तेहिय जाव उक्कोसेणं सत्तरत्तपरूढाणं सम्पट्टे सन्निचिते भरिए वालग्गकोडीणं । ते णं वालग्गा नो अग्गी डहेज्जा, नो वाऊ हरेज्जा, नो कुच्छेजा, नो पलिविद्धंसिज्जा, णो pU~ittAe Page #125 -------------------------------------------------------------------------- ________________ 415 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् हव्वमागच्छेज्जा । तओ णं समए समए एगमेगं वालग्गं अवहाय जावतिएणं कालेणं से पल्ले खीणे नीरए निल्लेवे णिट्ठिते भवति, सेतं वावहारिए उद्धारपलिओवमे । एएसिं पल्लाणं कोडाकोडी हवेज द्स्गुन्निता। 5 तं वावहारियस्स उद्धारसागरोवमस्स एगस्स भवे परीमाणं ॥ 107 ॥ [sU0 373] एतेहिं वावहारियौद्धारपलिओवम-सागरोवमेहिं किं पयोयणं? - एतेहिं वावहारियौद्धारपलिओवम-सागरोवमेहिं + णत्थि किंचि पओयणं, केवलं तु पण्णवणा पण्णविजति । सेतं वावहारिए उद्धार्प्लिओव्मे। 10 [sU0 374] से किं तं सुहुमे उद्धारपलिओवमे ? उद्धारपलिओवमे से जहानामए पल्ले सिया जोयणं आयाम-विक्खंभेणं, जोयणं उर्ल्ड उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहिय-बेहियतेहिय0 उक्कोसेणं सत्तरत्तपरूढाणं सम्मढे सन्निचिते भरिते वाल्ग्ग्कोद्दीन्न्ण्। तत्थ णं एगमेगे वालग्गे असंखेजाइं खंडाई कजति । ते णं वालग्गा 15 दिट्ठीओगाहणाओ असंखेजतिभागमेत्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाओ असंखेजगुणा । ते णं वालग्गा णो अग्गी डहेजा, णो वाऊ हरेजा, णो कुच्छेज्जा, णो पलिविद्धंसेज्जा, णो पूइत्ताए हव्वमागच्छेज्जा । तओ णं समए समए एगमेगं वालग्गं अवहाय जावतितेणं कालेणं से पल्ले खीणे नीरए निल्लेवे णिट्ठिए भवति, सेतं 20 सुहुमे उद्धारपलिओवमे । एतेसिं पल्लाणं कोडाकोडी हवेज दसगुणिया । तं सुहुमस्स उद्धारसागरोवमस्स उ एगस्स भवे परीमाणं ॥ 108 ॥ Page #126 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 368-404] 416 [sU0 375] एएहिं सुहुमेहिं उद्धारपलिओवम - सागरोवमेहिं किं पओयणं ? एतेहिं सुहुमेहिं उद्धारपलिओवम-सागरोवमेहिं दीव-समुद्दाणं उद्धारे घेप्पति । 24 [sU0 376 ] केवतिया णं भंते ! दीव-समुद्दा उद्धारेणं पन्नत्ता ? go0 ! जावैया णं अड्डाइज्जाणं उद्धारसागरोवमाणं उद्धारसमया 5 एवतिया णं दीव - समुद्दा उद्धारेणं पण्णत्ता । सेतं सुहुमे उद्धारपलिओवमे । सेतं उद्धारपलिओवमे । [sU0 377] से किं तं अद्धापलिओवमे ? अद्धापलिओवमे दुविहे पण्णत्ते । जहा - सुहुमे य वावहारिए य । 26 [sU0 378] तत्थ णं जे से सहमे से ठप्पे । 27 28 [sU0 379] तत्थ णं जे से वावहारिए से जहानामए पल्ले सिया जोयणं आयाम - विक्खंभेणं, जोयणं उडुं उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहिय - बेहिय तेहिया जाव भरिये वालग्गकोडीणं । ते णं वालग्गा नो अग्गी डहेज्जा, नो वाऊ हरेज्जा, नो कुच्छेज्जा, नो पलिविद्धंसेज्जा, नो pUr3अत्ताए हव्वमागच्छेज्जा । ततो 15 णं वाससते वाससते गते एगमेगं वालग्गं अवहाय जावइएणं कालेणं I 29 31 से पल्ले खीणे नीरए निल्लेवे निट्ठिए भवति, सेत्तं वावहारिए अद्धापलिओवमे । एएसिं पल्लाणं कोडाकोडी हविज्ज दसगुणिया । 33 तं वावहारियस्स अद्धासागरोवमस्स एगस्स भवे परीमाणं । / 109 / / 20 [sU0 380] एएहिं वावहारिएहिं अद्धापलिओवम-सागरोवमेहिं किं पओयणं ? एएहिं जाव नत्थि किंचि प्पओयणं, केवलं तु पण्णवणा पण्णविज्जति । सेत्तं वावहारिए अद्धापलिओवमे । 34 10 Page #127 -------------------------------------------------------------------------- ________________ 417 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविरलिपति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् sU0 381] से किं तं सुहुमे अद्धापलिओवमे ? अद्धापलिओवमे से जहानामते पल्ले सिया जोयणं आयाम-विक्खंभेणं, जोयणं ur3e उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं; से णं पल्ले एगाहिय-बेहियतेहिय जाव भरिए वालग्गकोडीणं । तत्थ णं एगमेगे वालग्गे असंखेजाइं 5 खंडाई कजति । ते णं वालग्गा दिट्ठीओगाहणाओ असंखेजतिभागमेत्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाओ असंखेजगुणा । ते णं वालग्गा णो अग्गी डहेजा, नो वाऊ हरेज्जा, नो कुच्छेज्जा, नो पलिविद्धंसेजा, नो पूइत्ताए हव्वमागच्छेज्जा । ततो णं वाससते वाससते गते एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे निट्ठिए 10 भवति । सेतं सुहमे अद्धापलिओवमे । एएसिं पल्लाणं कोडाकोडी हवेज दसगुणिया । तं सुहुमस्स अद्धासागरोवमस्स एगस्स भवे परीमाणं ॥ 110 ॥ [sU0 382] एएहिं सुहुमेहिं अद्धापलिओवम-सागरोवमेहिं किं पओयणं ? एतेहिं सुहुमेहिं अद्धापलिओवम-सागरोवमेहिं रतिय15 तिरियजोणिय-मणूस-देवाणं आउयाइं मविजंति । [sU0 383] [1] णेरइयाणं भंते ! केवतियं कालं ठिती पण्णता? go0 ! जहन्नेणं दसवाससहस्साई उक्कोसेणं तेत्तीसं साग्रोव्माई। [2] रयणप्पभापुढविणेरइयाणं भंते ! केवतियं कालं ठिती paM0? go0 ! जहन्नेणं दसवाससहस्साई उक्कोसेणं एक्कं सागरोवमं, 20 अपजत्तगरयणप्पभापुढविणेरइयाणं भंते ! केवतिकालं ठिती paM0 ? go0! जहन्नेणं अंतोमुहुत्तं उक्को0 अंतो0, पजत्तग जाव जह0 दसवाससहस्साई अंतोमुहुत्तूणाई, उक्कोसेणं सागरोवमं अंतोमुहुत्तूणं । 3 . Page #128 -------------------------------------------------------------------------- ________________ 418 अनुयोगद्वारसूत्रम् [ sU0 368-404] [3] सक्करपभापुढविणेरइयाणं भंते ! केवतिकालं ठिती paM0 ? go0 ! जहन्नेणं सागरोवमं उक्कोसेणं तिण्णि सागरोवमाइं । [4] एवं सेसपहासु वि पुच्छा भाणियव्वावालुयपभापुढविणेरइयाणं जह0 तिण्णि सागरोवमाइं, उक्कोसेणं सत्त साग्रोव्माई। पंकपभापुढविनेरइयाणं जह0 सत्त सागरोवमाइं, उक्कोसेणं 5 दस सागरोवमाइं । धूमप्पभापुढविनेरइयाणं जह0 दस सागरोवमाइं, उक्कोसेणं सत्तरस साग्रोव्माइण्। तमपुढविनेरइयाणं भंते ! केवतिकालं ठिती पन्नत्ता ? go0 ! जहन्नेणं सत्तरस सागरोवमा, उक्कोसेणं बावीसं साग्रोव्माई। तमतमापुढविनेरइयाणं भते ! केवतिकालं ठिती पन्नत्ता? go0 ! जहन्नेणं बावीसं सागरोवमा, उक्कोसेणं तेत्तीसं साग्रोव्माइण्। 10 sU0 384] [1] असुरकुमाराणं भंते ! देवाणं केवतिकालं ठिती paM0 ? go0 ! जहन्नेणं दस वाससहस्साई, उक्कोसेणं सातिरेगं साग्रोव्म्ण्। असुरकुमारीणं भंते ! देवीणं केवतिकालं ठिती paM0 ? go0 ! जहन्नेणं दसवाससहस्साइं, उक्कोसेणं अद्धपंचमाइं प्लिओव्माइण्। [2] नागकुमाराणं जाव go0 ! जहन्नेणं दस वाससहस्साइं, उक्कोसेणं 15 देसूणाई दोण्णि प्लिओव्माइण्। नागकुमारीणं जाव go0 ! जहन्नेणं दस वाससहस्साई, उक्कोसेणं देसूणं पलिओवमं । [3] एवं जहा णागकुमाराणं देवाणं देवीण य तहा जाव थणियकुमाराणं देवाणं देवीण य भाणियव्वं । [sU0 385] [1] पुढवीकाइयाणं भंते ! केवतिकालं ठिती पन्नत्ता? 20 go0 ! जहन्नेणं अंतोमुत्तं, उक्कोसेणं बावीसं वाससहस्सा । सुहुमपुढविकाइयाणं ओहियाणं अपजत्तयाणं पजत्तयाण य तिण्ह वि 43 Page #129 -------------------------------------------------------------------------- ________________ 419 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् पुच्छा, go0 ! जहं0 अंतोमुहुत्तं उक्कोसेण वि अंतोमुत्तं । बादरपुढविकाइयाणं पुच्छा, go0 ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं बावीसं vaasshssaaiN। अपज्जत्तयबादरपुढविकाइयाणं पुच्छा, go0 ! जहण्णेण वि अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं । पजत्तयबादरपुढविकाइयाणं 5 जाव go0 ! जहं0 अंतोमुहुत्तं, उक्कोसेणं बावीसं वाससहस्साइं अण्तोमुहुत्तून्नाई। [2] एवं सेसकाइयाणं पि पुच्छावयणं भाणियव्वं-आउकाइयाणं जाव go0 ! जहं0 अंतोमुहुत्तं, उक्कोसेणं सत्त वाससहस्साई । सुहुमआउकाइयाणं ओहियाणं अपजत्तयाणं पज्जत्तयाणं तिण्ह वि 10 जहण्णेण वि अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं । बादरआउकाइयाणं जाव go0 ! जहा ओहियाणं । अपजत्तयबादरआउकाइयाणं जाव go0! जहं0 अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं । पजत्तयबादरआउ0 जाव go0! जहं0 अंतोमुहुत्तं, उक्कोसेणं सत्त वाससहस्साई अण्तोमुहुत्तून्नाई। [3] तेउकाइयाणं भंते ! जाव go0 ! जहं0 अंतोमुहत्तं उक्कोसेणं 15 तिण्णि राइंदियाइं । सुहमतेउकाइयाणं ओहियाणं अपज्जत्तयाणं पजत्तयाण य तिण्ह वि जहं0 अंतो0 उक्को0 अंतो0 / बादरतेउकाइयाणं भंते ! जाव go0 ! जहं0 अंतोमुत्तं, उक्कोसेणं तिण्णि राइंदियाई । अपजत्तयबायरतेउकाइयाणं जाव go0 ! जहं0 अंतो0 उक्कोसेणं अंतो0, पजत्तयबायरतेउकाइयाणं जाव go0 ! जहं0 अंतो0, उक्कोसेणं तिण्णि 20 राइंदियाइं अण्तोमुहुत्तून्नाई। [4] वाउकाइयाणं जाव go0 ! जहं0 अंतो0 उक्को0 तिण्णि vaasshssaaiN। सुहुमवाउकाइयाणं ओहियाणं अपजत्तयाणं पजत्तयाण य तिण्ह वि जहं0 अंतो0 उक्को0 अंतोमुहत्तं । बादरवाउकाइयाणं जाव Page #130 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 368-404] 420 go0 ! जहं0 अंतोमुत्तं, उक्कोसेणं तिण्णि वाससहस्साई । अपजत्तयबादरवाउकाइयाणं जाव go0 ! जहं0 अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहत्तं, पजत्तयबादरवाउकातियाणं जाव go0 ! जहं0 अंतोमुहुत्तं, उक्कोसेणं तिण्णि वाससहस्साइं अण्तोमुहुत्तून्नाई। [5] वणस्सैकाइयाणं जाव go0 ! जहं0 अंतो0 उक्को0 दस 5 vaasshssaaiN। सुहुमाणं ओहियाणं अपजत्तयाणं पजत्तयाण य तिण्ह वि जहं0 अंतो0 उक्कोसेणं अंतोमुहुत्तं । बादरवणस्सैकाइयाणं भंते ! केवैयं कालं ठिती पन्नत्ता ? go0 जहं0 अंतो0 उक्को0 दस vaasshssaaiN। अपजत्तयाणं जाव go0 ! जहन्नेणं अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं । पजत्तयबादरवणस्सैकाइयाणं जाव go0 ! जहं0 10 अंतो0 उक्को0 दस वाससहस्साइं अण्तोमुहुत्तून्नाई। [sU0 386] [1] बेइंदियाणं जाव go0 ! जहं0 अंतो0 उक्कोसेणं बारस संवच्छराणि । अपज्जत्तय जाव गोतमा ! जहं0 अंतो0 उक्कोसेणं अंतोमुहुत्तं, पज्जत्तयाणं जाव गोतमा ! जहं0 अंतो0 उक्कोसेणं बारस संवच्छराणि अण्तोमुहुत्तून्नाई। 15 [2] तेइंदियाणं जाव go0 ! जहन्नेणं अंतो0 उक्को0 एकूणपण्णासं राइण्दियाइण्। अपजत्तय जाव गोतमा ! जहं0 अंतो0 उक्कोसेणं अण्तो। पजत्तय जाव go0 ! जहं अंतो0 उक्कोसेणं एकूणपण्णासं राइंदियाई अण्तोमुहुत्तून्नाई। [3] चौरिंदियाणं जाव go0 ! जहं0 अंतो0 उक्को0 छम्मासा । 20 अपजत्तय जाव go0 ! जहं0 अंतोमुहुत्तं उक्को0 अंतो0 / पजत्तयाणं जाव go0 ! जहं0 अंतो0 उक्कोसेणं छम्मासा अंतोमुहुत्तूणा । 44 Page #131 -------------------------------------------------------------------------- ________________ YE 421 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् [sU0 387] [1] पंचेंदियतिरिक्खजोणियाणं जाव go0 ! जहं0 अंतो0 उक्को0 तिण्णि पलिओवमाइं । [2] जलयरपंचेंदियतिरिक्खजोणियाणं जाव go0 ! जहं0 अंतो0 उक्कोसेणं पुव्व्कोद्दी। सम्मुच्छिमजलयरपंचेंदियतिरिक्खजोणियाणं जाव 5 गोतमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्व्कोद्दी। अपजत्तयसम्मुच्छिमजलयरपंचेंदियतिरिक्खजोणियाणं जाव गोयमा ! जहं0 अंतोमुहुत्तं उक्कोसेणं अंतो0 / पजत्तयसम्मुच्छिमजलयरपर्चेदियतिरिक्खजोणियाणं जाव go0 ! जहं0 अंतो0 उक्कोसेणं पुव्वकोडी अंतोमुत्तूणा । गब्भववंतियजलयरपंचें दियतिरिक्खजोणियाणं जाव go0 ! जहं0 10 अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी । अपजत्तयगब्भवक्कं तियजलयरपंचेंदियतिरिक्खजोणियाणं जाव go0 ! जहं0 अंतो0 उक्को0 अंतो0 / पजत्तयगब्भवक्कंतियजलयरपंचेंदियतिरिक्खजोणियाणं जाव गोयमा ! जहं0 अंतो0 उक्को0 पुव्वकोडी अंतोमुहत्तूणा । [3] चउप्पयथलयरपंचेंदियतिरिक्खजोणियाणं भंते ! केवतिकालं 15 ठिती पन्नत्ता ? go0 ! जहं0 अंतो0 उक्को0 तिण्णि पलिओवमाइं । सम्मुच्छिमचउप्पयथलयरपंचेंदियतिरिक्खजोणियाणं जाव go0 ! जहं0 अंतो0 उक्को0 चौरासीतिवाससहस्साई । अपजत्तयसम्मुच्छिमचउप्पयथलयरपंचें दियतिरिक्खजोणियाणं जाव go0! जहन्नेणं अंतो0 उक्को0 अंतो0 / पजत्तयसम्मच्छिमचउप्पयथलयर20 पंचें दियतिरिक्खजोणियाणं जाव go0 ! जहं0 अंतो उक्को0 चौरासीतिवाससहस्साइं अण्तोमुहुत्तून्नाई। गब्भवक्वंतियचउप्पयथलयर0 जाव go0 ! जहं0 अंतो0 उक्को0 तिण्णि पलिओवमाइं । Page #132 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 368-404] 422 अपजत्तयगम्भवक्कंतियचउप्पय0 जाव go0 ! जहं0 अंतो0 उक्कोसेणं अंतोमुहुत्तं । पज्जत्तयगब्भवक्कंतियचउप्पयथलयरपंचेंदियतिरिक्खजोणियाणं जाव जहं0 अंतो0 उक्को0 तिण्णि पलिओवमाइं अण्तोमुहुत्तून्नाई। उरपरिसप्पथलयर-पंचेंदियतिरिक्खजोणियाणं भंते ! केवतिकालं ठिती paM0 ? go0 ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्व्कोद्दी। 5 सम्मुच्छिमौरपरिसप्प0 जाव go0 ! जहं0 अंतो0 उक्को0 तेवन्नं वाससहस्साई । अपजत्तयसम्मुच्छिमौरपरिसप्प0 जाव go0 ! जहं0 अंतो0 उक्कोसेणं अंतो0 / पजत्तयसम्मुच्छिमौरपरिसप्प0 जाव go0 ! जहं0 अंतो0 उक्को0 तेवण्णं वाससहस्साइं अण्तोमुहुत्तून्नाई। गब्भवक्कंतियौरपरिसप्पथलयर0 जाव go0 ! जहं0 अंतो0 उक्कोसेणं 10 पुव्वकोडी । अपजत्तयगब्भवक्वंतियौरपरिसप्प0 जाव गोतमा ! जहं0 अंतो0 उक्को0 अंतो0, पजत्तयगब्भवक्कं तियौरपरिसप्पथलयरपंचेंदियतिरिक्खजोणियाणं जाव go0 ! जहं0 अंतो0 उक्को0 पुव्वकोडी अण्तोमुहुत्तून्ना। भुयपरिसप्पथलयर0 जाव go0 ! जहं0 अंतो0 उक्कोसेणं पुव्व्कोद्दी। सम्मुच्छिमभुयपरिसप्प0 जाव go0 ! जहं0 अंतो0 उक्कोसेणं 15 बायालीसं वाससहस्साइं । अपजत्तयसम्मुच्छिमभुयपरिसप्पथलयरपंचेंदियतिरिक्खजोणियाणं जाव go0 ! जहं0 अंतो0 उक्को0 अंतो0 / पजत्तयसम्मुच्छिमभुयपरिसप्पथलयरपंचेंदिय0 जाव go0 ! जहं0 अंतो0 उक्को0 बायालीसं वाससहस्साइं अंतोमुहुत्तूणाई । गब्भवक्कंतियभुयपरिसप्पथलयरपंचें दियाणं जाव go0 ! जहं0 अंतो0 उक्को0 20 पुव्वकोडी । अपजत्तयगब्भवक्कंतियभुयपरिसप्पथलयर0 जाव go0! जहं0 अंतो0 उक्को0 अंतोमुहत्तं । पजत्तयगब्भवक्वंतियभुयपरिसप्प Page #133 -------------------------------------------------------------------------- ________________ 423 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति - मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् थलयर0 जाव go0 जह0 अंतो0 उक्कोसेणं पुव्वकोडी अंतोमुहुत्तूणा । [4] खहयरपंचेंदियतिरिक्खजोणियाणं भंते ! केवतिकालं ठिती पन्नत्ता ? go0 ! जहं0 अंतो0 उक्को0 पलिओवमस्स असंखेज्जइभागं । सम्मुच्छिमखहयर0 जाव go0 ! जहं0 अंतो0 उक्को0 बावत्तरिं 5 वाससहस्साइं । अपज्जत्तयसम्मुच्छिमखहयर0 जाव go0 ! जहं0 अंतो0 उक्कोसेणं अंतो0 / पज्जत्तगसम्मुच्छिमखहयर0 जाव गोतमा ! जहं0 अंतो0 उक्कोसेणं बावत्तरिं वाससहस्साइं अंतोमुहूत्तूणाई । गब्भवक्कंतियखहयरपंचेंदियतिरिक्ख0 जाव go0 ! जहं0 अंतो0 उक्को0 पलिओवमस्स असंखेज्जैमागं । अपज्जत्तयगब्भवक्कंतियखहयर0 जाव 10 go0 ! जहं0 अंतोमुहुत्तं उक्कोसेणं अंतोमुहुत्तं । पज्जत्तयगब्भवक्कंतियखहयरपंचें दियतिरिक्ख0 जाव गोतमा ! जहं0 अंतो0 उक्कोसेणं पलिओवमस्स असंखेजर्3अभागं अंतोमुहुत्तूणं । 15 20 [5] एत्थ एतेसिं संगहणिगाहाओ भवंति । तंजहासम्मुच्छ पुव्वकोडी, चौरासीतिं भवे सहस्साइं । तेवण्णा बायाला, बावत्तरिमेव पक्खीणं ॥ 111 ॥ गब्भम्मि पुव्वकोडी, तिण्णि य पलिओवमाई परमाउं । उर-भुयग पुव्वकोडी, पलिउवमासंखभागो य ॥ 112 ॥ 47 1 [sU0 388] [1] मणुस्साणं भंते ! केवैकालं ठिई paM0 / go0 ! जहनेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाई । [2] सम्मुच्छिममणुस्साणं जाव go0 ! जहं0 अंतो0 उक्को0 अंतो0 / Page #134 -------------------------------------------------------------------------- ________________ 48 अनुयोगद्वारसूत्रम् [ sU0 368-404] 424 [3] गन्भवक्कंतियमणुस्साणं जाव जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि प्लिओव्माइण्। अपजत्तयगब्भवक्कंतियमणुस्साणं जाव go0 ! जहं0 अंतो0 उक्कोसेणं अंतो0 / पज्जत्तयगब्भवक्वंतियमणुस्साणं जाव गोतमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि पलिओवमाई अण्तोमुहुत्तून्नाई। 5 ___ [sU0 389] वाणमंतराणं भंते ! देवाणं केवतिकालं ठिती पण्णत्ता? go0 ! जहन्नेणं दस वाससहस्साई, उक्कोसेणं पलिओवमं । वाणमंतरीणं भंते ! देवीणं केवतिकालं ठिती पण्णत्ता ? go0 ! जहन्नेणं दस वाससहस्साई, उक्कोसेणं अद्धपलिओवमं । .. [sU0 390] [1] जोतिसियाणं भंते ! देवाणं जाव गोतमा ! 10 जहं0 सातिरेगं अट्ठभागपलिओवमं, उक्कोसेणं पलिओवमं वाससतसहस्समब्भहियं । जोइसीणं भंते ! देवीणं जाव go0 ! जहं0 अट्ठभागपलिओवमं, उक्कोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अन्भहियं । [2] चंदविमाणाणं भंते ! देवाणं जाव जहन्नेणं 15 चउभागपलिओवमं, उक्कोसेणं पलिओवमं वाससतसहस्साहियं । चंदविमाणाणं भंते ! देवीणं जाव जहन्नेणं चउभागपलिओवमं उक्को0 अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अब्भहियं । __ [3] सूरविमाणाणं भंते ! देवाणं जाव जहं0 चउभागपलिओवमं, उक्को0 पलिओवमं वाससहस्साहियं । सूरविमाणाणं भंते ! देवीणं जाव 20 जहं0 चउभागपलिओवमं, उक्को0 अद्धपलिओवमं पंचहिं वाससएहिं अधियं । Page #135 -------------------------------------------------------------------------- ________________ NK 425 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् [4] गहविमाणाणं भंते ! देवाणं जाव जहन्नेणं चउभागपलिओवमं, उक्को0 पलिओवमं । गहविमाणाणं भंते ! देवीणं जाव जहं0 चउभागपलिओवमं, उक्कोसेणं अद्धपलिओवमं । [5] णक्खत्तविमाणाणं भंते ! देवाणं जाव गोयमा ! जहं0 5 चउभागपलिओवमं, उक्को0 अद्धपलिओवमं । णक्खत्तविमाणाणं भंते! देवीणं जाव go0 ! जहन्नेणं चउभागपलिओवमं, उक्को0 सातिरेगं चउभागपलिओवमं । [6] ताराविमाणाणं भंते ! देवाणं जाव go0 ! जहं0 सातिरेगं अट्ठभागपलिओवमं, उक्को0 चउभागपलिओवमं । ताराविमाणाणं भंते! 10 देवीणं जाव go0 ! जहन्नेणं अट्ठभागपलिओवमं, उक्को0 सातिरेगं अट्ठभागपलिओवमं । [sU0 391] [1] वेमाणियाणं भंते ! देवाणं जाव go0 ! जहण्णेणं पलिओवमं, उक्कोसेणं तेत्तीसं सागरोवमाइं । वेमाणीणं भंते ! देवीणं जाव go0 ! जहं0 पलिओवमं, उक्को0 पणपण्णं पलिओवमाई । 15 [2] सोहम्मे णं भंते ! कप्पे देवाणं केवतिकालं ठिती paM0 ? go0! जहं0 पलिओवमं, उक्कोसेणं दोन्नि सागरोवमाइं । सोहम्मे णं भंते ! कप्पे देवीणं जाव गोतमा ! जहन्नेणं पलिओवमं, उक्कोसेणं सत्त पलिओवमाइं । सोहम्मे णं भंते ! कप्पे अपरिग्गहियाणं देवीणं जाव go0 ! जहं0 पलिओवमं, उक्कोसेणं पन्नासं प्लिओव्माइण्। 20 [3] ईसाणे णं भंते ! कप्पे देवाणं केवतिकालं ठिती पन्नत्ता ? ___ go0 ! जहन्नेणं सातिरेगं पलिओवमं, उक्को0 सातिरेगाई दो सागरोवमाइं । ईसाणे णं भंते ! कप्पे देवीणं जाव go0 ! जहं0 सातिरेगं Page #136 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 368-404] 426 पलिओवमं, उक्को0 नव प्लिओव्माइण्। ईसाणे णं भंते ! कप्पे अपरिग्गहियाणं देवीणं जाव go0 ! जहन्नेणं साइरेगं पलिओवमं, उक्कोसेणं पणपण्णं प्लिओव्माइण्। [4] सणंकुमारे णं भंते ! कप्पे देवाणं केवैकालं ठिती पत्नत्ता? go0 ! जहं0 दो सागरोवमाइं, उक्कोसेणं सत्त साग्रोव्माइण्। 5 .. [5] माहिदे णं भंते ! कप्पे देवाणं जाव गोतमा ! जहं0 साइरेगाई दो सागरोवमाइं, उक्को0 साइरेगाइं सत्त साग्रोव्माइण्। [6] बंभलोए णं भंते ! कप्पे देवाणं जाव गोतमा ! जहं0 सत्त सागरोवमाइं, उक्कोसेणं दस साग्रोव्माइण्। [7] एवं कप्पे कप्पे केवतिकालं ठिती पन्नत्ता ? go0 ! एवं 10 भाणियव्वं-लंतए जहं0 दस सागरोवमाइं, उक्को0 चोद्दस साग्रोव्माइण्। महासुक्के जहं0 चोद्दस सागरोवमाइं, उक्कोसेणं सत्तरस सागरोवमाइं । सहस्सारे जहं0 सत्तरस सागरोवमाइं, उक्कोसेणं अट्ठारस साग्रोव्माई। आणए जहं0 अट्ठारस सागरोवमाइं, उक्को0 एक्कूणवीसं सागरोवमाई । पाणए जहं0 एक्कूणवीसं सागरोवमाइं, उक्को0 वीसं साग्रोव्माइण्। आरणे 15 जहं0 वीसं सागरोवमाइं, उक्को0 एक्कवीसं साग्रोव्माइण्। अच्चुए जहं0 एक्कवीसं सागरोवमाइं, उक्कोसेणं बावीसं साग्रोव्माइण्। [8] हेट्टिमहेट्ठिमगेवेजविमाणेसु णं भंते ! देवाणं केवैकालं ठिती paM0 ? go0 ! जहं0 बावीसं सागरोवमाइं, उक्को0 तेवीसं सागरोवमाइं, हेट्टिममज्झिमगेवेजविमाणेसु णं जाव go0 ! जहं0 तेवीसं सागरोवमाइं 20 उक्कोसेणं चउवीसं सागरोवमाइं । हेट्ठिमौवरिमगेवेज0 जाव जहं0 चउवीसं सागरोवमाई उक्को0 पणुवीसं सागरोवमाइं । Page #137 -------------------------------------------------------------------------- ________________ 427 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् मज्झिमहेट्ठिमगेवेजविमाणेसु णं जाव गोतमा ! जहं0 पणुवीसं सागरोवमाइं, उक्को0 छव्वीसं सागरोवमाइं, मज्झिममज्झिमगेवेज0 जाव जहं0 छव्वीसं सागरोवमाइं उक्को0 सत्तावीसं सागरोवमाई । मज्झिमौवरिमगेवेजविमाणेसु णं जाव गोतमा ! जहं0 सत्तावीसं 5 सागरोवमाइं, उक्को0 अट्ठावीसं सागरोवमाइं । उवरिमहेट्टिमगेवेज0 जाव जहं0 अट्ठावीसं सागरोवमाइं, उक्को0 एक्कूणतीसं साग्रोव्माई। उवरिममज्झिमगेवेज0 जाव जहं0 एकूणतीसं सागरोवमाइं उक्को0 तीसं सागरोवमाइं । उवरिमौवरिमगेवेज0 जाव जहं0 तीसं सागरोवमाई, उक्को0 एक्कतीसं साग्रोव्माइण्॥ 10 [9] विजय-वेजयंत-जयंत-अपराजितविमाणेसु णं भंते ! देवाणं केवैकालं ठिती पण्णत्ता ? go0 जहण्णेणं एक्कतीसं सागरोवमाइं, उक्कोसेणं तेत्तीसं साग्रोव्माइण्। सव्वट्ठसिद्धे णं भंते ! महाविमाणे देवाणं केवैकालं ठिती पण्णत्ता ? go0 ! अजहण्णमणुक्कोसं तेत्तीसं सागरोवमाइं । सेतं सुहुमे अद्धापलिओवमे । सेतं अद्धाप्लिओव्मे। 15 [sU0 392] से किं तं खेत्तपलिओवमे ? खेत्तपलिओवमे दुविहे पण्णत्ते । तंजहा-सुहुमे य वावहारिए य । [sU0 393] तत्थ णं जे से सुहुमे से ठप्पे । [sU0 394] तत्थ णं जे से वावहारिए से जहानामए पल्ले सियाजोयणं आयाम-विक्खंभेणं, जोयणं उडे उच्चत्तेणं, तं तिगुणं सविसेसं 20 परिक्खेवेणं; से णं पल्ले एगाहिय-बेहिय-तेहिय0 जाव भरिए वालग्गकोडीणं । ते णं वालग्गा णो अग्गी डहेजा, णो वातो हरेजा, जाव णो पूइत्ताए हव्वमागच्छेज्जा । जे णं तस्स पल्लस्स आगासपदेसा Page #138 -------------------------------------------------------------------------- ________________ 428 74 75 अनुयोगद्वारसूत्रम् [ sU0 368-404] तेहिं वालग्गेहि अप्फुन्ना ततो णं समए समए गते एगमेगं आगासपएसं अवहाय जावतिएणं कालेणं से पल्ले खीणे जाव निट्ठिए भवै । सेतं वावहारिए खेत्त्प्लिओव्मे। एएसिं पल्लाणं कोडाकोडी हवेज दसगुणिया । तं वावहारियस्स खेत्तसागरोवमस्स एगस्स भवे परीमाणं ॥ 113 ॥ 5 [sU0 395] एएहिं वावहारिएहिं खेत्तपलिओवम-सागरोवमेहिं किं पयोयणं ? एएहिं0 नत्थि किंचि प्पओयणं, केवलं तु पण्णवणा पण्णविजइ । सेतं वावहारिए खेत्त्प्लिओव्मे॥ [sU0 396] से किं तं सुहुमे खेत्तपलिओवमे ? खेत्तपलिओवमे से जहाणामए पल्ले सिया- जोयणं आयाम-विक्खंभेणं, जोयणं u8 10 उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं; से णं पल्ले एगाहिय-बेहियतेहिय0 जाव उक्कोसेणं सत्तरत्तपरूढाणं सम्मढे सन्निचिते भरिए वालग्गकोडीणं । तत्थ णं एगमेगे वालग्गे असंखेज्जाइं खंडाई कज्जइ, ते णं वालग्गा दिट्ठीओगाहणाओ असंखेजइभागमेत्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाओ असंखेजगुणा । ते णं वालग्गा णो अग्गी 15 डहेजा, नो वातो हरेजा, णो कुच्छेजा, णो पलिविद्धंसेजा, णो पूइत्ताए हव्वमागच्छेजा । जे णं तस्स पल्लस्स आगासपदेसा तेहिं वालग्गेहिं अप्फुन्ना वा अणप्फुण्णा वा तओ णं समए समए गते एगमेगं आगासपदेसं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे णिट्ठिए भ्व्ति। सेतं सुहुमे खेत्तपलिओवमे । 20 [sU0 397] तत्थ णं चोदए पण्णवगं एवं वदासी- अत्थि णं तस्स पल्लस्स आगासपएसा जे णं तेहिं वालग्गेहिं अणप्फुण्णा ? हंता अत्थि, Page #139 -------------------------------------------------------------------------- ________________ 82 83 84 जहा को दिट्ठतो ? से जहाणामते कोट्ठए सिया कोहंडाणं भरिए, तत् णं माउलुंगा पक्खित्ता ते वि माया, तत्थ णं बिल्ला पक्खित्ता ते वि माता, तत्थ णं आमलया पक्खित्ता ते वि माया, तत्थ णं बयरा पक्खित्ता वि माया, तत्थ णं चणगा पक्खित्ता ते वि माया, तत्थ णं मुग्गा 5 पक्खित्ता ते विमाया, तत्थ णं सरिसवा पक्खित्ता ते वि माता, तत्थ णं गंगावालुया पक्खित्ता सा वि माता, एवामेव एएणं दिट्टंतेणं अस्थि णं तस्स पल्लस्स आगासपएसा जे णं तेहिं वालग्गेहिं अणप्फुण्णा । एएसिं पल्लाणं कोडाकोडी हवेज्ज दसगुणिया । 85 87 तं सुहुमस्स खेत्तसागरोवमस्स एस्स भवे परीमाणं ॥ 114 ॥ [sU0 398] एतेहिं सुहुमेहिं खेत्तपलिओवम - सागरोवमेहिं किं पओयणं ? एतेहिं सुहुमेहिं पलिओवम-सागरोवमेहिं दिट्टिवाए दव्वाइं मविज्जंति । 10 429 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति - मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् 15 89 [sU0 399] कैविधा णं भंते ! दव्वा पण्णत्ता ? go0 ! दुविहा पण्णत्ता । तंजहा - जीवदव्वा य अजीवदव्वा य । 94 [sU0 400] अजीवदव्वा णं भंते ! कतिविहा पण्णत्ता ? go0 ! दुविहा पत्ता । तंजा-अरूविअजीवदव्वा य रूविअजीवदव्वा य । [sU0 401] अरूविअजीवदव्वा णं भंते! कतिविहा पण्णत्ता ? go0 ! दसविहा पण्णत्ता । तंजहा-धम्मत्थिकाए, धम्मत्थिकायस्स देसा, धम्मत्थिकायस्स पदेसा, अधम्मत्थिकाए, अधम्मत्थिकायस्स देसा, 20 अधम्मत्थिकायस्स पदेसा, आगासत्थिकाए, आगासत्थिकायस्स देसा, आगासत्थिकायस्स पदेसा, अद्धासमए । [sU0 402] रूविअजीवदव्वा णं भंते । कतिविहा पन्नत्ता ? go0 ! 1 93 Page #140 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [sU0 368-404] 95 चउव्विहा पण्णत्ता । तंजहा - खंधा, खंधदेसा, खंधप्पदेसा, परमाणुपोग्गला । 5 [sU0 403] ते णं भंते ! किं संखेज्जा, असंखेज्जा, अणंता ? गोतमा ! नो संखेज्जा, नो असंखेज्जा, अणंता से केणट्टेणं भंते ! एवं वुच्चति - ते णं नो संखेज्जा, नो असंखेज्जा, अणंता ? go0 ! अनंता परमाणुपोग्गला, अनंता दुपएसिया खंधा, जाव अनंता अनंतपदेसिया खंधा, से एतेणं अट्ठेणं गोतमा ! एवं वुच्चति - ते णं नो संखेज्जा, नो असंखेज्जा, अनंता । 97 430 10 102 [sU0 404] जीवदव्वा णं भंते! किं संखेज्जा, असंखेज्जा, अनंता ? go0 ! नो संखेज्जा, नो असंखेज्जा, अनंता । से केणट्टेणं भंते ! एवं वुच्चै - जीवदव्वा णं नो संखेज्जा, नो असंखेजा, अनंता । गोतमा ! असंखेजा णेरड्या, असंखेजा असुरकुमारी जाव असंखेजा थणियकुमारा, असंखेज्जा पुढवीकाइया जाव असंखेज्जा वाउकाइया, अणंता वणस्सैकाइया, असंखेज्जा बेंदिया जाव असंखेज्जा चौरिंदिया, असंखेज्जा पंचेंदियतिरिक्खजोणिया, असंखेज्जा मणूसा, असंखेज्जा वाणमंतरिया, असंखेज्जा जोइसिया, असंखेजा वेमाणिया, अणंता सिद्धा, से एएणं अट्ठेणं गोतमा ! एवं वुच्चै - जीवदव्वा णं नो संखेज्जा, नो असंखेज्जा, अनंता । [cU0 368-404 ] [ से किं तं ओवमिते ? इत्यादि । ] उवमाणमंतरेण 20 जं कालप्पमाणं ण सक्कति घेत्तुं तं ओवमियं भण्णति, धण्णपल्ल इव, तेण उवमा जस्स तं पल्लोव भण्णति । अहवा दस पल्लककोडाकोडीतो एगं सागरोवमं, तस्स 15 Page #141 -------------------------------------------------------------------------- ________________ 431 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् एगो पलिभागो पलियं भण्णति, तेण उवमा पलिओवमं । सागरो इव जं महाप्रमाणं तं सागरोवमं । वालग्गाणं वालखंडाण वा उद्धारत्तणतो उद्धारपलितं भ्न्न्न्न्ति। अद्धा इति काल:, सो य परिमाणतो वाससयं, वालग्गाणं खंडाण वा वाससतस्सुद्धरणतो अद्धापलितोवमं भण्णति । अहवा अद्धा इति आउअद्धा, सा इमातो णेरइयादियाण 5 आणिज्जति, अतो अद्धापलितोवमं । अणुसमयं खेत्तपल्लपदेसावहारत्तणतो खेत्तपलितोवमं । से किं तं उद्धारपलितोवमे इत्यादि । वालग्गाण सुहुमखंडकरणत्तणतो सुहुमं । बादरवालग्गववहारत्तणतो वावहारियं, ववहारमेत्तत्तणतो वा वावहारियं तेण प्रयोजनमित्यर्थः । से ठप्पे त्ति चिट्ठतु ता, पच्छा परूवेस्सं । 10 परिक्खेवेणं तिण्णि जोयणा सतिभागा । सम्मढे त्ति कण्णसमं भरितं । सन्निचिते ति अतीव संचप्पणाए घनं चिता इत्यर्थः । कुच्छेज्जेति णो कुहेज्जा, णिस्सारीभवेज्ज त्ति वुत्तं भवति, उदगेण वा णो कुहेज्जा। विस्ससापरिणामेण प्रकर्षण स्फुटनं पलिविद्धंसणं, णो प्रतिषेधे । पूति दुग्गंधं, देहे त्ति वालाग्रस्याऽऽत्मभाव:, तं वालग्गं पूतिदेहित्वेन हव्वं भवे, एवं भणितप्पगारेहिं तं वालग्गं णो आगच्छेज्जा 15 इत्यर्थः । खीणे इत्यादि एगट्ठिया । अहवा थोवावसेसेसु वालग्गेसु वा खीणे त्ति भण्णति । तेसु वि उद्धितेसु णीरए भण्णति । सुहुमवालग्गावयवेसु वि उद्धितेसु णिल्लेवे भन्नति । एवं तिहिं वि पगारेहिं उद्धिते णिट्टिते भण्णति । एतं रसवतिदिटुंतसामत्थतो भावेयव्वं । . __ ते णं वालग्गा इत्यादि । ते वालग्गा असंखखंडीकता किंपमाणा भवंति ? 20 उच्यते, जत्थ पोग्गलदव्वे छउमत्थस्स विसुद्धा चक्खुदंसणदिट्ठी अवगाहति तस्स दव्वस्स असंखभागखंडीकतस्स असंखेज्जतिमखंडप्रमाणा भवंति । अहवा तेसिं वालग्गखंडाणं खेत्तोगाहणातो पमाणमाणिज्जति- सुहुमपणगजीवस्स जं सरीरोगाहणखेत्तं तं असंखेज्जगुणं जत्तियं भवति तत्तियखेते एगं वालग्गखंडं 1. करणतो je2 ॥ 2. "रियं । ठप्पे, न प्रयोजनमित्यर्थः je2 विना ॥ 3. भवति je2 ॥ 4. एते je2 ॥ Page #142 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [sU0 368-404 ] ओगाहति एरिसा ते वालग्गखंडा पमाणेणं ति, बादरपुढविक्काइयपज्जत्तसरीप्रमाणा इत्यर्थः । उद्धारसमय त्ति प्रतिसमयवालग्गखंडुद्धरणेहिं पल्लोवममाणीतं, तेहि वि सागरोवमं, तेसु अड्ढातिज्जेसु जत्तिया उद्धारसमया तत्तिया सव्वग्गेण दुगुणाद्गुणपवित्थरा दीवोदहिणो भवंति । एत्थ चोदक आह- णणु वालग्गासंखकतखंडप्रमाणा एव 5 दीवोदधिणो, जतो वालग्गखंडेहिं चेव समयप्पमाणमाणीतं, किं उद्धारसमयग्गहणं कतं ? / आचार्य आह-एगाहसंवड्ढितवालग्ग असंखखंडकतप्पमाणा सव्वे दुगादिया वालग्गा कायव्वा, ते पुण अणंतपदेसखंडा, अतो वालग्गखंडाण अविभागत्तणतो अनिश्चितं प्रमाणं भवति, समयाणं पुण अविभागत्तणतो निश्चितं प्रमाणम्, अतो समयग्रहणम्, अन्योन्यसिद्धिप्रदर्शनार्थं वा । 432 से किं तं अद्धापलितोवमे इत्यादि कंठं । णेरइयाणं भंते ! इत्यादि उववातप्रभृति आमरणादिभावेण अविच्छेदयो भवणं ट्ठिती । किञ्च, यद्यपि जीवेण कायादिजोगेण कम्मपोग्गलाणं गहियाणं णाणावरणादिसरूवेण य परिणामियाणं जं, अवत्थाणं सा ठिती, तहावि आयुकम्मपोग्गलाणुभवणं जीवणमिति काउं आउकम्मुदयतो जा ठिती सा इहं 15 अधिकता इति । अप्पज्जत्ता णेरइए इत्यादि, णारगा करणपज्जत्तीए अप्पज्जत्ता भाणियव्वा, ते य अंतमुहुत्तं भवंति, लद्धिं पडुच्च णियमा ते पज्जत्ता एव, अपज्जत्तकालो अंतमुहुत्तं, तं सव्वाउयातो अवणीयं सेसट्ठिती जा सा पज्जत्तकालो सर्वत्र भाणितव्वो । सव्वे णारग - देवा करणपज्जत्तीए अपज्जत्ता भाणितव्वा, जम्हा ते लद्धिं पडुच्च णियमा पज्जता । एवं गब्भवक्कंतियपंचिंदियतिरिय - मणुया य जे 20 असंखेज्जवासाउया ते वि करणपज्जत्तीए अपज्जत्ता दट्ठव्वा । सेसा जे तिरिय - - मणुया ते लद्धिं पडुच्च अपज्जत्ता य पज्जत्ता य भाणितव्वा । शेषमायुप्रमाणं सूत्रे स्फुटं तस्मादेवानुसरणीयमिति । से किं तं खेत्तपलितोवमे इत्यादि । वावहारियं खेत्तपलितोवमं कंठं । 1. आउक्कंमासत (va ? ) to je2 // 10 Page #143 -------------------------------------------------------------------------- ________________ 433 A. श्रीजिनदासगणिविरचितचूर्णि हरिभद्रसूरिविर0 विवृति- - मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् से किं तं सुहुमखेत्तपलितोवमे इत्यादि । एतं पि खेत्तसरूवेण कंठं वत्तव्वं जाव तेहिं वालग्गेहिं अप्फुण्णा वा । अप्फुण्ण त्ति व्याप्ता आक्रान्ता इत्यर्थः, इतरे अणप्फुण्णा, जोयणप्पमाणे वट्टे सव्वतो समंता खेत्ते सव्वे पदेसा घेत्तव्वा । एवं पविते तत्थ चोदए पण्णवगं इत्यादि कंठं जाव एगस्स भवे परिमाणं ति 5 / पुनरपि चोदक आह- जति जोयणप्पमाणे खेत्तपल्ले सव्वागासपदेसग्गहणं, तप्पदेसाण य सव्वाण समयावहारेण खेत्तपलितोवमे णाते किं सुहुमखेत्तपलितोवमस्स वालग्गेहिं णिरत्थयं परूवणा कता ? / आचार्याऽऽह - वृत्तं दिट्ठिवाते खेत्तपलितोवम-सागरोवमेहि दव्वप्पमाणमाणिज्जइ त्ति । किंच, जे वालग्गखंडेहिं पदेसा अप्फुण्णा अणप्फुण्णा वा तेहिं वि पत्तेयं दव्वप्पमाणमाणिज्जति त्ति अतो वालग्गपरूवणा कता, ण दोसो । कतिविहा णं भंते ! दव्वा पण्णत्ता ? इत्यादि । णेरइया भवणवासी वाणमंतरा पुढवि - आउ-u-वाउ पत्ते [ वणस्सति] - बे [ इंदिय] - ते[ इंदिय] - च[तुरिंदिय] - असण्णिपंचिंदिय-सण्णिपंचिंदियतिरिया सह सम्मुच्छिमेहिं मणुया जोतिसिया वेमाणिया एते सव्वे असंखेज्जा भाणियव्वा, वणस्सति बादरसुहुमणियोता य अणंता सिद्धा य भाणितव्वा । - 10 2 अजीवदव्वा णं भंते ! इत्यादि कंठं जाव धम्मत्थिकाए इत्येतत् । पर आहकहमेगं धम्मदव्वं तिदव्वत्तेण उवचरियं ?, उच्यते - णयाभिप्पायतो, णेगमो संगहितो संगहं पविट्ठो असंगहो ववहारं, अतो संगहणयाभिप्पाएण एगं णिच्चं णिरवयव0 [विशेषावश्यकभा0 2206 ] गाहा । धम्मत्थिकाते इत्यनेन सव्वं एवावयवि दव्वं एगवयणेण निद्दिट्टं, ववहारणयाभिप्पायतो धम्मत्थिकायस्स देसे इत्येतद् दुभाग20 तिभागादिया बुद्धिभेदतो गहिया, जम्हा दुभागादीहिं धम्मदेसेहिं दव्वाण गतिभावो दिट्ठो तम्हा धम्मस्स देसो दव्वं भाणितव्वं, ण दोसो, दीणारदुगभागादिदिट्टंतसामत्थतो य एतं भावेतव्वं । रिजुसुत्तणयाभिप्पायतो धम्मत्थिकायस्स पदेसे इत्येतत्, विकप्पिज्जमाणावयविदव्वस्स निब्भेदसरूवोवदेसो भण्णति स पदेसो दव्वाण अप्पणो समत्थत्तणेण गतिमादिपज्जयप्पदाणतो स्वत एव दव्वत्तणमिच्छति 1. बादरा सु जेर विना ॥ 2. अह किमेगं धम्मदव्वत्ति (न्ति) धम्मत्तेण उव जेर विना ॥ 3. "एगं णिच्चं णिरवयवमक्कियं सव्वगं च सामन्नं । निस्सामन्नत्ताओ नत्थि विसेसा खपुप्फं व ॥ " इति सम्पूर्णा गाथा ॥ 15 Page #144 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 368-404] 434 एवमधम्मत्थिकाया-'ऽकासे वि भाणितव्वा, अण्णं चात्र अवयवा-'वयवीणं अणण्णभावो दंसितो भवतीत्यर्थः । अद्धा इति कालाभिधाणं, तस्स समयो अद्धासमयो, सो य णिच्छयतो एग एव वट्टमाणो, तस्स य एगत्तणतो कायता णत्थि, अतो तस्स देस-पदेसभावकप्पणा वि णत्थि । से किं तं रूविअजीव इत्यादि । तत्थ खंधादीण बहवयणणिद्देसो कम्हा?, 5 उच्यते, जम्हा पोग्गलत्थिकाए अणंता खंधदव्वा खंधदेसाण पदेसाणं च संखेया['संखेया-]'णतसम्भवतो बहुवयणणिद्देसो कतो । किंच, जेसिं खंधत्तपरिणयाणमेव बुद्धीए णिरंसकप्पणा कप्पिज्जति ते पदेसा भाणितव्वा । जे पुण खंधत्तेण अबद्धा प्रत्येकभावट्ठिता ते परमाणुपोग्गल त्ति भणिता । सेसं कंठं । / - [hA0 368-404] से किं तं ओवमिए ? ओवमिए त्ति, उपमया 10 निर्वृत्तमौपमिकम्, उपमामन्तरेण यत् कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदौपमिकमिति भावः । तच्च द्विधा-पल्योपमं सागरोपमं c। तत्र धान्यपल्यवत् पल्य:, तेनोपमा यस्मिंस्तत् पल्योपमम् । तथाऽर्थत: सागरेणोपमा यस्मिन् तत् सागरोपमम्, सागरवन्महत्परिमाणमित्यर्थः । तच्च पल्योपमं त्रिधा- उद्धारपलिओवमं इत्यादि, तत्र उद्धार इति प्रतिसमयं 15 वालाग्राणां वा तत्खण्डानां वा तद्द्वारेण द्वीप-समुद्राणां वा अपोद्धरणमुच्यते, तद्विषयं तत्प्रधानं वा पल्योपममपोद्धारपल्योपमम् । तथा अद्धति कालाख्या, ततश्च वालाग्राणां तत्खण्डानां वा वर्षशत-वर्षशतोद्धरणादद्धापल्य:, तेनोपमा यस्मिन्, अथवा अद्धा आयु:कालः, सोऽनेन नारकादीनामानीयत इत्यद्धापल्योपमम् । तथा क्षेत्रमिति आकाशम्, ततश्च प्रतिसमयमुभयथाऽपि क्षेत्रप्रदेशापहारात् क्षेत्रपल्योपममिति । 20 से किं तं उद्धारपलिओवमे ? उद्धारपलिओवमे, अपोद्धारपल्योपमं द्विविधं प्रज्ञप्तम्, तद्यथा- सूक्ष्मं च व्यावहारिकं च । वालाग्राणां सूक्ष्मखण्डकरणात् सूक्स्स्म्म्। बादराणां व्यावहारिकत्वाद् व्यावहारिकम्, प्ररूपणामात्रव्यवहारोपयोगित्वाद्वा व्याव्हारिक्मिति। से ठप्पे त्ति तिष्ठतु तावद्, व्यावहारिकप्ररूपणापूर्वकत्वादेतत्प्ररूपणाया 1. हिरवयवकप्पणा saM1,3 ॥ 2. ओवमए 2 त्ति pra0 ॥ Page #145 -------------------------------------------------------------------------- ________________ 435 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् इत्यत: पश्चात् प्ररूपयिष्याम: / तत्र यत् तद् व्यावहारिकमपोद्धारपल्योपमं तदिदं वक्ष्यमाणलक्षणम्-तद् यथानाम पल्य: स्याद् योजनम् आयाम-विष्कम्भाभ्याम्, वृत्तत्वात् । योजनमूर्ध्वमुच्चत्वेन, अवगाहनतयेति भावना । तद् योजनं त्रिगुणं सत्रिभाग परिरयेण, भ्र्मिम्धिकृत्येत्य्र्थ्ः। स एकाह्निक-व्याह्निक-त्र्याह्निकादीनाम् 5 उत्कृष्टं सप्तरात्रिकाणां भृतो वालाग्रकोटीनामिति प्रायोग्य:, तत्रैकाह्निक्यो मुण्डिते शिरस्येकेनाला या भवन्तीति, एवं शेषास्वपि भावना कार्येति । कथं भृतः ? इत्याहसम्मट्टे सण्णिचिते, सम्मृष्टः आकर्णभृतः, [सन्निचितः] प्रचयविशेषानिबिड: / किं बहुना ? इत्थं भृतोऽसौ येन तानि वालाग्राणि नाग्निर्दहेत्, नापि वायुहरेत्, न कुथेयुः प्रचयविशेषात् सुसि(षि?)राभावाद् वायोरसम्भवान्नासारतां गच्छेयुरित्यर्थः, न 10 विध्वंसेरन् अत एव कतिपयपरिशाटमप्यङ्गीकृत्य न विध्वंसं गच्छेयुः, अत एव न पूतित्वेन, अर्थाद्विभक्तिपरिणामः, ततश्च न पूतिभावं कदाचिदागच्छेयु:, अथवा न पूतित्वेन कदाचित् परिणमेयुः । ततो णं समए समए, ततस्तेभ्यो वालाग्रेभ्य: समये समये एकैकं वालाग्रमपहत्य 'कालो मीयते' इति शेषः, ततश्च यावता कालेन स पल्य: क्षीणो नीरजा निर्लेपो निष्ठितो भवति एतावान् कालो 15 व्यावहारिकापोद्धारपल्योपमम् 'उच्यते' इति शेषः । तत्र व्यवहारनयापेक्षया पल्यधान्य इव कोष्ठाकार: स्वल्पवालाग्रभावेऽपि क्षीण इत्युच्यते, तदभावज्ञापनार्थमाह- नीर्जाः। एवमपि कदाचित् कथञ्चित् सूक्ष्मवालाग्रावयवसम्भव इति तदपोहायाह- निर्लेप इति। एवं त्रिभिः प्रकारैः विरिक्तो निष्ठित इत्युच्यते । रसवतीदृष्टान्तेन चैतद् भावनीयम्, एकार्थिकानि वा एतानि । सेत्तमित्यादि निगमनम्, शेषं सूत्रसिद्धं यावद् नास्ति 20 किञ्चित् प्रयोजनमिति । अत्रोपन्यासानर्थकताप्रतिषेधायाऽऽह-केवलं तु प्रज्ञापनार्थं प्रज्ञाप्यते, प्ररूपणा क्रियत इत्यर्थः । आह-एवमप्युपन्यासानर्थकत्वमेव, प्रयोजनमन्तरेण प्ररूपणाकरणस्याप्यनर्थकत्वात्, उच्यते- सूक्ष्मपल्योपमोपयोगित्वात् सप्रयोजनैव प्ररूपणेत्यदोष: / वक्ष्यति च- तत्थ णं एगमेगे वालग्गे इत्यादि । आह- एवमपि नास्ति किञ्चित् प्रयोजनमित्ययुक्तम्, अस्यैव प्रयोजनत्वाद्, नैतदेवम्, एतावत: 1. प्रायोयः pra0 ॥ 2. तत्राह्निक्यो pra0 ॥ Page #146 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 368-404] 436 प्ररूपणाकरणमात्ररूपत्वेनाविवक्षितत्वादित्येवं सर्वत्र योज्ञीय्मिति। शेषमुत्तानार्थं यावत् तानि वालाग्राण्यसङ्ख्येयखण्डीकृतानि दृष्ट्यवगाहनातोऽसङ्ख्येयभागमात्राणि, एतदुक्तं भवति - यत् पुद्गलद्रव्यं विशुद्धचक्षुर्दर्शनी छद्मस्थः पश्यति तदसङ्ख्येयभागमात्राणीति । अथवा क्षेत्रमधिकृत्य मानमाह-सूक्ष्मपनकजीवस्य शरीरावगाहनातो- 5 'सङ्ख्येयगुणानि, अयमत्र भावार्थ:- सूक्ष्मपनकजीवावगाहनाक्षेत्रादसङ्ख्येयगुणक्षेत्रावगाहमानानि । बादरपृथिवीकायिकपर्याप्तक-शरीरतुल्यानीति वृद्धवादः । शेषं निगदसिद्धं यावत् जावैया अट्ठाइजाणमित्यादि, यावन्तोऽर्द्धतृतीयेषु [उद्धारसागरोपमेषु] अपोद्धारसमया: वालाग्रापोद्धारोपलक्षिता: समया अपोद्धारसमया: एतावन्तो द्विगुण-द्विगुणविष्कम्भा द्वीप-समुद्रा अपोद्धारेण प्रज्ञप्ता:, असङ्ख्येया 10 इत्यर्थः । उक्तमपोद्धारपल्योपमम् । / अद्धापल्योपमं तु प्रायो निगदसिद्धमेव । नवरं स्थीयते अनयेत्यायुष्ककर्मपरिणत्या नारकादिभवेष्विति स्थिति:, जीवितमायुष्कमित्यनर्थान्तरम् । यद्यपि कायादियोगगृहीतानां कर्मपुद्गलानां ज्ञानावरणादिरूपेण परिणा(ण) मितानां यदवस्थानं सा स्थिति: तथाप्यायुष्कपुद्गलानुभवनमेव जीवितमिति कृत्वा रूढित: इयमेव स्थितिरिति । 15 पज्जत्ता-'पज्जत्तगविभागो य एसो- णारगा करणपज्जत्तीए चेव अपज्जत्तगा हवंति, ते य अंतोमुहुत्तं, लद्धिं पुण पडुच्च णियमा पजत्तगा चेव, तओ अपजत्तगकालो सव्वाउगातो अवणिज्जति, सेसो य पज्जत्तगसमयो त्ति, एवं सव्वत्थ दट्ठव्वं । एवं देवा वि करणपजत्तीए चेव अपजत्तगा दट्ठव्वा, लद्धिं पुण पडुच्च णियमा पज्जत्तगा चेव । गब्भववंतियपंचिंदिया पुण तिरिया मणुया य जे असंखेज्जवासाउया ते वि 20 करणपजत्तीए चेव अपजत्तगा, सेसा पुण तिरिय-मणुया लद्धिं पि पडुच्च पजत्तगा अपज्जत्तगा य दट्ठव्वा इति । उक्तं च नारग-देवा तिरि-मणुय गन्भजा जे असंखवासाऊ । एते उ अपज्जत्ता उववाते चेव बोद्धव्वा ॥ 1 ॥ 1. विशुद्धं चक्षुर्दर्शनीयं छद्मस्थः pra0 ॥ 2. "तथा चाऽनुयोगद्वारटीकाकृदाह हरिभद्रसूरिः- "बादरपृथिवीकायिक पर्याप्तशरीरतुल्यान्यसंख्येयानि खण्डानीति वृद्धवादः' - इति मलयगिरिसूरिविरचितायां बृहत्संग्रहणीटीकायाम्, gA0 4 ॥ 2 "त्यायुक्तकर्म pra0 ॥ 4 "मायुष्मानित्य pra0 ॥ 5. प्यायुक्तपु pra0 ॥ Page #147 -------------------------------------------------------------------------- ________________ 437 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् सेसा य तिरिय-मणुया लद्धिं पप्पोववायकाले य । दुहओ वि य भइयव्वा पज्जत्तियरे य जिणवयणं ॥ 2 ॥ [ ] इत्थं क्षेत्रपल्योपममपि प्रायो निगदसिद्धमेव । णवरं अप्फुण्णा वा अणफुण्णा व त्ति, अत्र अफुण्णा स्पृष्टा व्याप्ता आक्रान्ता इति यावत्, विपरीतं अन्न्फुन्न्न्ना। 5 आह- यद्येते सर्वेऽपि परिगृह्यन्ते किं वालाग्रैः प्रयोजनम् ? उच्यते- एतद्धि दृष्टिवादे द्रव्यमानोपयोगि, स्पृष्टा-'स्पृष्टैश्च भेदेन मीयन्त इति प्रयोजनम् । कूष्माण्डानि पुंस्फलानि, मातुलुङ्गानि बीजपूरकाणि । अनस्पृ(अस्पृ?)ष्टाश्च, क्षेत्रप्रदेशापेक्षया वालाग्राणां बाद्र्त्वादिति। धम्मत्थिकाए इत्यादि । अत्र धर्मास्तिकायादयः प्राग्निरूपितशब्दार्था एव । नवरं धर्मास्तिकाय: सङ्ग्रहनयाभिप्रायादेक एव । धर्मास्तिकायस्य 10 देश: व्यवहारनयाभिप्रायाद् व्यादिविभाग: / धर्मास्तिकायस्य प्रदेशा इति ऋजुसूत्रनयाभिप्रायादन्त्या एव गृह्यन्ते, असङ्ख्येयप्रदेशात्मकत्वाच्च बहुवचनम् । अद्धासमय: इति वर्तमानकाल:, अतीता-'नागतयोर्विनष्टा-'नुत्पन्नत्वादिति । [he0 368-404] तदेव निरूपयितुमाह - से किं तं ओवमिए इत्यादि । उपमया निर्वृत्तमौपमिकम्, उपमामन्तरेण यत् कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते 15 तदौपमिकमिति भावः । तच्च द्विधा- पल्योपमं सागरोपमं च, तत्र धान्यपल्यवत् पल्यो वक्ष्यमाणस्वरूपः, तेनोपमा यस्मिन् तत् पल्योपमम्, तथा महत्त्वसाम्यात् सागरेणोपमा यत्र तत् सागरोपमम्, तच्च पल्योपमं त्रिधा- तद्यथाउद्धारपलिओवमे येत्यादि, तत्र वक्ष्यमाणस्वरूपवालाग्राणां तत्खण्डानां वा तद्द्वारेण द्वीप-समुद्राणां वा प्रतिसमयमुद्धरणम् अपोद्धरणमपहरणमुद्धारः, तद्विषयं तत्प्रधानं वा 20 पल्योपममुद्धारपल्योपमम् । तथा अद्धति काल:, स चेह प्रस्तावाद्वक्ष्यमाणवालाग्राणां तत्खण्डानां वा प्रत्येकं वर्षशतलक्षण उद्धारकालो गृह्यते, अथवा यो नारकाद्यायु:काल: प्रकृतपल्योपममेयत्वेन वक्ष्यते स एवोपादीयते, ततस्तत्प्रधानं प्ल्योप्म्म्द्धाप्ल्योप्म्म्। तथा क्षेत्रम् आकाशम्, तदुद्धारप्रधानं पल्योपमं क्षेत्रपल्योपमम् । तत्राद्यं निरूपयितुमाह- से किं तं उद्धारपलिओवमे इत्यादि। उद्धारपल्योपमं Page #148 -------------------------------------------------------------------------- ________________ 438 अनुयोगद्वारसूत्रम् [ sU0 368-404] द्विविधं प्रज्ञप्तम्, तद्यथा- वालाग्राणां सूक्ष्मखण्डकरणात् सूक्ष्मं च, तेषामेव सांव्यवहारिकप्रत्यक्षव्यवहारिभिर्गृह्यमाणानामखण्डानां यथावस्थितानां ग्रहणात् प्ररूपणामात्रव्यवहारोपयोगित्वाद् व्यावहारिकं चेति । तत्र यत् तत् सूक्ष्मं तत् स्थाप्यम्, तिष्ठतु तावद्, व्यावहारिकप्ररूपणापूर्वकत्वादेतत्प्ररूपणाया:, पश्चात् प्ररूपयिष्यते इति भावः । 5 तत्र यत्तद् व्यावहारिकमुद्धारपल्योपमं tadidam'iti शेषः, तदेव विवक्षुराहसे जहानामए इत्यादि । तद्यथानाम धान्यपल्य इव पल्यः स्यात्, स च वृत्तत्वादायामविष्कम्भाभ्यां दैर्घ्य-विस्तराभ्यां प्रत्येकमुत्सेधाङ्गुलक्रमनिष्पन्नं योजनम्, ऊर्ध्वमुच्चत्वेनापि [योजनम्] / तद्योजनं त्रिगुणं सविशेषं परिरयेणं भ्रमितिमङ्गीकृत्येति, सर्वस्यापि वृत्तपरिधे: किञ्चिन्यूनषड्भागाधिकत्रिगुणत्वादस्यापि 10 पल्यस्य किञ्चिन्यूनषड्भागाधिकानि त्रीणि योजनानि परिधिर्भवतीत्यर्थः । स पल्य: एक्काहिय-बेहिय-तेहिय त्ति षष्ठीबहुवचनलोपादेकाहिक-व्याहिक - त्र्याहिकीनामुत्कर्षत: सप्तरात्रप्ररूढानां भृतो वालाग्रकोटीनामिति सम्बन्धः । तत्र मुण्डिते शिरस्येकेनाह्रा यावत्प्रमाणा वालाग्रकोटय उत्तिष्ठन्ति ता एकाहिक्यः, द्वाभ्यां तु या उत्तिष्ठन्ति ता व्याहिक्य:, त्रिभिस्तु त्र्याहिक्य:, कथंभूत इत्याह- संमृष्ट आकर्णं 15 पूरितः, सन्निचित: प्रचयविशेषानिबिडीकृत: / किं बहुना ? एवं भृतोऽसौ येन तानि वालाग्राणि नाग्निर्दहेत्, न वायुरपहरेत्, अतीव निचितत्वादग्नि-पवनावपि न तत्र क्रामत इत्य्र्थ्ः। नो कुच्छेज त्ति नो कुथ्येयुः, प्रचयविशेषादेव शुषिराभावात्, वायोरसम्भवाच्च नासारतां गच्छेयुः अत एव च नो परिविद्धंसेज त्ति कतिपयपरिशाटनमप्यङ्गीकृत्य न परिविध्वंसेरनित्यर्थः, अत एव च नो पूइत्ताए 20 हव्वमागच्छेज त्ति न पूतित्वेन कदाचिदप्यागच्छेयुः, न कदाचिद् दुर्गन्धितां प्राप्नुयुरित्यर्थः, तओ णं ति तेभ्यो वालाग्रेभ्य: समये समये एकैकं वालाग्रमपहत्य 'कालो मीयते' इति शेषः, ततश्च जावइएणमित्यादि, यावता कालेन स पल्य: क्षीणो वालाग्रकर्षणात् क्षयमुपागतः आकृष्टधान्यकोष्ठागारवत्, तथा नीरए त्ति 1. योजनं खसं0 विना नास्ति ॥ 2. कादीना' je2 ॥ Page #149 -------------------------------------------------------------------------- ________________ 439 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति-मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् निर्गतरज:कल्पसूक्ष्मवालाग्रोऽपकृष्टधान्यरजःकोष्ठागारवत्, तथा निल्लेवे त्ति अत्यन्तसंश्लेषात् तन्मयतागतवालाग्रलेपापहारान्निर्लेपः अपनीतभित्त्यादिगतधान्यलेपकोष्ठागारवत्, एभिस्त्रिभिः प्रकारैर्निष्ठितो विशुद्ध इत्यर्थः, एकार्थिका वा एते शब्दाः अत्यन्तविशुद्धिप्रतिपादनपराः, वाचनान्तरदृश्यमानं च अन्यदपि पदमुक्तानुसारेण 5 व्याख्येयम्, एतावत्कालस्वरूपं बादरमुद्धारपल्योपमं भवति, एतच्च पल्यान्तर्गतवालाग्राणां सङ्खयेयत्वात् सङ्ख्येयैः समयैस्तदपहारसम्भवात् सङ्ख्येयसमयमानं द्रष्टव्यम् । सेत्तमित्यादि निगमनम् । व्यावहारिकं पल्योपमं निरूप्याथ सागरोपममाह - एएसिं पल्लाणं गाहा । एतेषाम् अनन्तरोक्तपल्योपमानां दशभिः कोटाकोटिभिरेकं व्यावहारिकं सागरोपमं 10 भवतीति तात्पर्यम् । शिष्यः पृच्छति - एतैर्व्यावहारिकपल्योपम-सागरोपमैः किं प्रयोजनम् ? कोऽर्थः साध्यते ? अत्रोत्तरम् - नास्ति किञ्चित् प्रयोजनम् । निरर्थकस्तर्हि तदुपन्यास इत्याशङ्कयाह- केवलं प्रज्ञापना प्रज्ञाप्यते प्ररूपणामात्रं क्रियत इत्यर्थः । ननु निरर्थकस्य प्ररूपणयाऽपि किं कर्तव्यम् ? अतो यत् किञ्चिदेतत्, नैवम्, अभिप्रायापरिज्ञानात्, एवं हि मन्यते - बादरे प्ररूपिते सूक्ष्मं सुखावसेयं स्याद्, 15 अतो बादरप्ररूपणा सूक्ष्मोपयोगित्वान्नैकान्ततो नैरर्थक्यमनुभवति । तर्हि नास्ति किञ्चित् प्रयोजनमित्ययुक्तं प्राप्नोतीति चेत्, नैवम्, एतावतः प्रयोजनस्याल्पत्वेनाविवक्षितत्वात्, एवं बादराद्धापल्योपमादावपि वाच्यम् । से किं तं सुहुमे इत्यादि गतार्थमेव यावत् तत्थ णं एगमेगे वालग्गे असंखेज्जाइमित्यादि, पूर्वं वालाग्राणि सहजान्येव गृहीतानि, अत्र 20 त्वेकैकमसङ्ख्येयखण्डीकृतं गृह्यत इति भाव:, एवं सत्येकैकखण्डस्य यन्मानं भवति तन्निरूपयितुमाह- ते णं वालग्गा दिट्ठीओगाहणाओ इत्यादि, तानि खण्डीकृतवालाग्राणि प्रत्येकं दृष्ट्यवगाहनातः असङ्ख्येयभागमात्राणि, दृष्टिः चक्षुर्द्वारोत्पन्नदर्शनरूपा, साऽवगाहते परिच्छेदद्वारेण प्रवर्तते यत्र वस्तुनि तदेव वस्तु इह दृष्ट्यवगाहना प्रोच्यते, ततोऽसङ्ख्ये यभागवर्तीनि प्रत्येकं वालाग्रखण्डानि मन्तव्यानि । 25 इदमुक्तं भवति - यत् पुद्गलद्रव्यं विशुद्धचक्षुर्दर्शनी छद्मस्थः पश्यति 1. कोटीभि खं0 pA1 ॥ Page #150 -------------------------------------------------------------------------- ________________ 440 अनुयोगद्वारसूत्रम् [sU0 368-404] तदसङ्ख्येयभागमात्राण्येकैकशस्तानि भवन्ति । __द्रव्यतो निरूप्याथ क्षेत्रतस्तन्मानमाह- सुहुमस्सेत्यादि । अयमत्र भावार्थ:सूक्ष्मपनकजीवशरीरं यावति क्षेत्रेऽवगाहते ततोऽसङ्ख्येयगुणानि प्रत्येकं तानि भवन्ति । बादरपृथिवीकायिकपर्याप्तशरीरतुल्यानीति वृद्धवादः । एषां च वालाग्रखण्डानामसङ्ख्ये यत्वात् प्रतिसमयमुद्धारे किल सङ्ख्ये या 5 वर्षकोटयोऽतिक्रामन्ति, अत: सङ्ख्येयवर्षकोटिमानमिदमवसेयम् । शेषं तूक्तार्थप्रायं यावत् जावैया अड्डाइजाणं उद्धारसागरोवमाणमित्यादि, यावन्तोऽर्द्धतृतीयसागरोपमेषु उद्धारसमया वालाग्रोद्धारोपलक्षिता: समया उद्धारसमया: एतावन्तो द्विगुणद्विगुणविष्कम्भा द्वीप-समुद्रा यथोक्तेनोद्धारेण प्रज्ञप्ता:, असङ्ख्येया इत्यर्थः । 10 उक्तमुद्धारपल्योपमम्, अथाद्धापल्योपमं निरूपयितुमाह - से किं तं अद्धापलिओवमे इत्यादि । इदमप्युद्धारपल्योपमवत् सर्वं भावनीयम् । नवरमुद्धारकालस्येह वर्षशतमानत्वाद् व्यावहारिकपल्योपमे सङ्ख्ये या वर्षकोटयोऽवसेया:, सूक्ष्मपल्योपमे त्वसङ्ख्येया इति । ____ यदि नारकादीनामायूंष्येतैर्मीयन्ते तर्हि नारकाणां भदन्त ! कियन्तं कालं 15 स्थितिः प्रज्ञप्ता ? स्थीयते नारकादिभवेष्वनयेति स्थिति: आयु:क्र्मानुभ्व्प्रिन्न्तिः। इह यद्यपि कर्मपुद्गलानां बन्धकालादारभ्य निर्जरणकालं यावत् सामान्येनावस्थिति: कर्मशास्त्रेषु स्थिति: प्रतीता [ग्रन्थाग्रं 4000] तथाऽप्यायु:कर्मपुद्गलानुभवनमेव जीवितं रूढम्, शास्त्रकारस्यापि च दशवर्षसहस्रादिकां स्थितिं प्रतिपादयतस्तदेवाभिधातुमभिप्रेतम्, अन्यथा बद्धेनायुषा प्राग्भवे यावन्तं कालमवतिष्ठते जन्तुस्तेन समधिकैव 20 दशवर्षसहस्रादिका स्थितिरुक्ता स्यात्, न चैवम्, तस्मानारकादिभवप्राप्तानां प्रथमसमयादारभ्यायुषोऽनुभवकाल एवावस्थितिः, सा च नारकाणामौघिकपदे जघन्यतो दश वर्षसहस्राणि, उत्कृष्टतस्तु त्रयस्त्रिंशत्सागरोपमाणि । रत्नप्रभायां जघन्या तथैव, उत्कृष्टा तु सागरोपमम् । अपर्याप्तपदे जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव, तत: परमवश्यमेषां पर्याप्तत्वसम्भवात् । पर्याप्तपदे चापर्याप्तकालेन हीना औधिक्येव स्थितिर्द्रष्टव्या, 25 Page #151 -------------------------------------------------------------------------- ________________ 441 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् एवमन्यास्वपि पृथिवीषु वाच्यम् । नवरमुत्कृष्टा स्थिति: सर्वासु इत्थमवसेया सागरमेगं तिय सत्त दस य सत्तरस तह य बावीसा । तेत्तीसं जाव ठिई सत्तसु वि कमेण पुढवीसु ॥ 1 ॥ [बृहत्सं0 233] त्ति । जघन्या तु जा पढमाए जेट्ठा सा बीयाए कणिट्ठिया भणिया [बृहत्सं0 234] 5 इत्यादिक्रमाद्भावनीया, अपर्याप्तकालस्तु सर्वत्रान्तर्मुहर्तमेव, अपर्याप्तकाले चौधिकस्थितेर्विशोधिते सर्वत्र शेषा पर्याप्तस्थिति: / अपर्याप्ताश्च नारका देवा असङ्खयेयवर्षायुष्कतिर्यङ्-मनुष्याश्च करणत एव द्रष्टव्या:, लब्धितस्तु पर्याप्ता एव, शेषास्तु लब्ध्याऽपर्याप्ताश्च पर्याप्ताश्च सम्भवन्ति । तदेवं पूर्वाभिहितं चतुर्विंशतिदण्डकमनुसृत्य नारकाणामायु:स्थितिर्निरूपिता । 10 अथासुरकुमाराणां निरूपयितुमाह - असुरकुमाराणं भंते ! इत्यादि सूत्रसिद्धमेव यावन्मनुष्यसूत्रम् । नवरं पृथिव्यादीनामपर्याप्तानां जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव स्थिति:, तत: परमवश्यं पर्याप्तत्वसम्भवात् मरणाद्वेति भावनीयम् । व्यन्तरादिसूत्राण्यपि वैमानिकसूत्रपर्यन्तानि पाठ सिद्धान्येव । नवरमेतेषामपर्याप्तानां जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव स्थितिः, तत: परमवश्यं पर्याप्तत्वसंभवादेव भावनीयम्, ग्रैवेयकसूत्रे 15 चाधस्तनास्त्रयः प्रस्तटा अधस्तन। वेयकशब्देनोच्यन्ते, मध्यमास्तु त्रयो मध्यमग्रैवेयकशब्देन, उपरितनास्तु त्रय उपरितनग्रैवेयकशब्देन । पुनरप्यधस्तनेषु त्रिषु प्रस्तटेषु मध्येऽधस्तन: प्रस्तटोऽधस्तनाधस्तनद्मवेयकशब्देन व्यपदिश्यते, मध्यमस्त्वधस्तनमध्यमशब्देन, उपरितनस्त्वधस्तनोपरिमशब्देन, एवं मध्यमेष्वपि त्रिषु प्रस्तटेषु मध्येऽधस्तनः प्रस्तटो मध्यमाधस्तनौवेयकशब्देनाभिधीयते मध्यमस्तु 20 मध्यममध्यमशब्देन, उपरितनस्तु मध्यमोपरिमशब्देन, एवमुपरितनेष्वपि त्रिषु प्रस्तटेषु क्रमेणोपरिमाधस्तनोपरिममध्यम-उपरिमोपरिमशब्दवाच्यता भावनीयेति । उक्तं सप्रयोजनमद्धापल्योपमम् । क्षेत्रपल्योपममप्युक्तानुसारत एव भावनीयम् । नवरं व्यावहारिकपल्योपमे जे णं तस्स पल्लस्सेत्यादि, तस्य पल्यस्यान्तर्गता नभ:प्रदेशास्तैर्वालाग्रैर्ये अप्फुण्ण त्ति आस्पृष्टा व्याप्ता आक्रान्ता इति यावत्, तेषां 25 सूक्ष्मत्वात् प्रतिसमयमेकै कापहारे असङ्ख्येया उत्सर्पिण्यवसर्पिण्यो Page #152 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 368-404] 442 'तिक्रामन्त्यतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीमानं प्रस्तुतपल्योपमं ज्ञातव्यम् । सूक्ष्मक्षेत्रपल्योपमे तु सूक्ष्मैर्वालाग्रैः स्पृष्टा अस्पृष्टाश्च नभ:प्रदेशा गृह्यन्ते, अतस्तद् व्यावहारिकादसङ्ख्येयगुणकालमानं द्रष्टव्यम् । आह- यदि स्पृष्टा अस्पृष्टाश्च नभ:प्रदेशा गृह्यन्ते तर्हि वालाग्रैः किं प्रयोजनम् ? यथोक्तपल्यान्तर्गतनभ:प्रदेशापहारमात्रतः सामान्येनैव वक्तुमुचितं स्यात्, सत्यम्, किन्तु 5 प्रस्तुतपल्योपमेन दृष्टिवादे द्रव्याणि मीयन्ते, तानि च कानिचिद् यथोक्तवालाग्रस्पृष्टरेव नभ:प्रदेशैर्मीयन्ते कानिचिदस्पृष्टैरित्यतो दृष्टिवादोक्तद्रव्यमानोपयोगित्वाद्वालाग्रप्ररूपणाऽत्र प्रयोजनवतीति । तत्थ णं चोयए पण्णवगमित्यादि । तत्र नभ:प्रदेशानां स्पृष्टा-'स्पृष्टत्वप्ररूपणे सति जातसन्देहः प्रेरकः प्रज्ञापकम् आचार्यमेवमवादीत्- भदन्त ! किमस्त्येतद् यदुत 10 तस्य पल्यस्यान्तर्गतास्ते केचिदप्याकाशप्रदेशा विद्यन्ते ये तैर्वालाग्रैरस्पृष्टाः ? पूर्वोक्तप्रकारेण वालाग्राणां तत्र निबिडतयाऽवस्थापनाच्छिद्रस्य क्वचिदप्यसम्भवाद् दुरुपपादमिदं यत्तत्रास्पृष्टा नभ:प्रदेशा: सन्तीति प्रच्छकाभिप्राय: / तंत्रोत्तरम् - हन्तास्त्येतत्, नात्र सन्देहः कर्तव्यः । इदं च दृष्टान्तमन्तरेण वाङ्मात्रत: प्रतिपत्तुमशक्तः पुनर्विनेयः पृच्छति- यथा कोऽत्र दृष्टान्त: ? प्रज्ञापक आह- से जहानामए इत्यादि। 15 अयमत्र भावार्थ:- कूष्माण्डानां पुंस्फलानां भृते कोष्ठके स्थूलदृष्टीनां तावद् भृतोऽयमिति प्रतीतिर्भवति, अथ कूष्माण्डानां बादरत्वात् परस्परं तानि छिद्राणि संभाव्यन्ते येष्वद्यापि मातुलिङ्गानि बीजपूरकाणि मान्ति, तत्प्रक्षेपे च पुन तोऽयमिति प्रतीतावपि मातुलिङ्गच्छिद्रेषु बिल्वानि प्रक्षिप्तानि, तान्यपि मातानि, एवं तावद् यावत् सर्षपच्छिद्रेषु गङ्गावालुका प्रक्षिप्ता साऽपि माता, एवमर्वाग्दृष्टयो यद्यपि यथोक्तपल्ये 20 शुषिराभावतोऽस्पृष्टान् नभःप्रदेशान्न संभावयन्ति तथापि वालाग्राणां बादरत्वादाकाशप्रदेशानां तु सूक्ष्मत्वात् सन्त्येवासङ्ख्याता अस्पृष्टा नभ:प्रदेशा:, दृश्यते च निबिडतया सम्भाव्यमानेऽपि स्तम्भादौ आस्फालिताय:कीलकानां बहूनां तदन्त: प्रवेश:, न चासौ शुषिरमन्तरेण संभवति एवमिहापि भावनीयम् । यद्येतैर्दृष्टिवादे द्रव्याणि मीयन्ते, तर्हि कतिविधानि भदन्त ! तावद् द्रव्याणि 25 1. अत्रो खं0 ॥ 2. रेण च संभ जेसं2 विना ॥ Page #153 -------------------------------------------------------------------------- ________________ 443 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृतिते-मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् प्रज्ञप्तानि ? गौतम ! द्विविधानि प्रज्ञप्तानि, तदेवाह- जीवदव्वा य अजीवदव्वा य । तत्राल्पवक्तंव्यत्वात् पश्चान्निर्दिष्टान्यप्यजीवद्रव्याणि व्याचिख्यासुराह - अजीवदव्वा णं भंते! कैविहेत्यादि सुगमं यावद् धम्मत्थिकाय इत्यादि, एकोऽपि धर्मास्तिकाय नयमतभेदात् त्रिधा भिद्यते, तत्र सङ्ग्रहनयाभिप्रायादेक एव धर्मास्तिकाय: पूर्वोक्तपदार्थ:, 5 व्यवहारनयाभिप्रायात्तु बुद्धिपरिकल्पितो द्विभाग- त्रिभागादिकस्तस्यैव देशः, यथा सम्पूर्णो धर्मास्तिकायो जीवादिगत्युपष्टम्भकं द्रव्यमिष्यते एवं तद्देशा अपि तदुपष्टम्भकानि पृथगेव द्रव्याणीति भावः । ऋजुसूत्राभिप्रायतस्तु स्वकीयस्वकीयसामर्थ्ये न जीवादिगत्युपष्टम्भे व्याप्रियमाणास्तस्य प्रदेशा बुद्धिपरिकल्पिता निर्विभागाः भागाः पृथगेव द्रव्याणि । एवम् अधर्मा -'ऽकाशास्तिकाययोरपि प्रत्येकं त्रयस्त्रयो भेदा 10 वाच्याः । अद्धासमय इत्यत्रैकवचनं वर्तमानकालसमयस्यैव एकस्य सत्त्वादतीता नागतयोस्तु निश्चयनयमतेन विनष्टत्वानुत्पन्नत्वाभ्यामसत्त्वात्, अत एवेह देश-प्रदेशचिन्ता न कृता, एकस्मिन् समये निरंशत्वेन तदसम्भवात् । तदेवं दशविधान्यरूप्यजीवद्रव्याणि । रूप्यजीवद्रव्याणि तु स्कन्धादिभेदाच्चतुर्द्धा, तत्र स्कन्धा द्व्यणुकादयोऽनन्ताणुकावसानाः, देशास्तु तद्विभाग- त्रिभागादिरूपा अवयवाः, प्रदेशाः पुनस्तदवयवभूता एव निरंशा 15 भागा:, परमाणुपुद्गला स्कन्धभावमनापन्नाः एकाकिनः परमाणवः, तानि च रूपिद्रव्याण्यनन्तानि, कथमित्याह- अनंता परमाणुपोग्गला इत्यादि । एते च स्कन्धादयः प्रत्येकमनन्ता: / अथ जीवद्रव्याणि विचारयितुमाह- जीवदव्वा णं भंते! किं संखेज्जा इत्यादि, यस्मान्नारकादिराशयः प्रत्येकमसङ्ख्याताः, वनस्पतयः सिद्धाश्चानन्ताः, अतो जीवद्रव्याण्यनन्तान्येवेत्यर्थः । [sU0 405] कति णं भंते ! सरीरा paM0 ? go0 ! पंच सरीरा पण्णत्ता । तंजहा - ओरालिए वेउव्विए आहारए तेयए कम्मए । [sU0 406] णेरइयाणं भंते ! कति सरीरा पन्नत्ता ? go0 ! तयो सरीरा paM0 / 0 - वेडव्विए तेयए कम्मए । 20 [sU0 407] असुरकुमाराणं भंते ! कति सरीरा paM0 ? go0 ! तओ अत्र हस्तलिखितादर्शेष्वीदृशः पाठः - इत्यादि स्कन्धादयः खंमू0 जेमू1, जेमूर, pA1, 2 / इत्यादि एते च स्कन्धादयः खंसं0 जेसं1, जेसं2, mAM0 ॥ Page #154 -------------------------------------------------------------------------- ________________ 444 अनुयोगद्वारसूत्रम् [ sU0 405-413] सरीरा पण्णत्ता । तंजहा-बेउव्विए तेयए कम्मए । एवं तिण्णि तिण्णि एते चेव सरीरा जाव थणियकुमाराणं भाणियव्वा । [sU0 408] [1] पुढवीकाइयाणं भंते ! कति सरीरा पण्णत्ता ? go0 ! तयो सरीरा पण्णत्ता । तंजहा-ओरालिए तेयए कम्मए । [2] एवं आउ-तेउ-वणस्सैकाइयाण वि एते चेव तिण्णि सरीरा 5 भान्निय्व्वा। [3] वाउकाइयाणं जाव go0 ! चत्तारि सरीरा पन्नत्ता । taM0ओरालिए वेउव्विए तेयए कम्मए । [sU0 409] बेंदिय-तेंदिय-चौरिंदियाणं जहा पुढवीकाइयाणं । [sU0 410] पंचेंदियतिरिक्खजोणियाणं जाव go0 ! जहा 10 वाउकाइयाणं । [sU0 411] मणूसाणं जाव go0 ! पंच सरीरा प्न्न्त्ता। taM0 ओरालिए वेउव्विए आहारए तेयए कम्मए । [sU0 412] वाणमंतराणं जोइसियाणं वेमाणियाणं जहा नेरइयाणं, वेउब्विय-तेयग-कम्मगा तिनि तिन्नि सरीरा भान्निय्व्वा। 15 [sU0 413] केवतिया णं भंते ! ओरालियसरीरा पण्णत्ता ? go0! दुविहा पण्णत्ता । तंजहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा असंखेजाहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो असंखेजा लोगा। तत्थ णं जे ते मुक्केल्लगा ते णं अणंता अणंताहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ, 20 खेत्ततो अणंता लोगा, दव्वओ अभवसिद्धिएहिं अणंतगुणा सिद्धाणं अन्न्ण्त्भागो। Page #155 -------------------------------------------------------------------------- ________________ 445 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति-म - मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् [cU0 405-413] कति णं भंते ! सरीरा ? इत्यादि । [ अथ सिरिजिणभद्दगणिखमासमणेणं विरइया सरीरपदस्स चुण्णी ] ओरालिते इत्यादि। शीर्यत इति शरीरम् । तत्थ ताव उंदारं उरालं उरा (र) लं ओरालियं (ओरालं) वा। ओरालियं तित्थकर - गणधरशरीराइं पडुच्च उदारं वुच्चति, 5 ततो उदारतरमण्णमत्थि त्ति काउं उदारं, उदारं णाम प्रधानम् । उरालं णाम विस्तरालं विसालं ति वा जं भणितं होति, कहं ?, सातिरेगजोयणसहस्समवट्ठितप्पमाणमोरालियं, अण्णमेद्दहमेत्तं णत्थि; वेउव्वियं होज्ज लक्खमहियं, अवट्ठियं पंचधणुसते; इमं पुण अवट्ठियप्पमाणं अतिरेगं जोयणसहस्सं वनस्पत्यादीनामिति । उरलं नाम स्वल्पप्रदेशोपचितत्वाद् बृहत्त्वाच्च भेण्डवत् । ओरालं णाम मांसा -'स्थि10 स्नाय्वाद्यवबद्धत्वात् । वैक्रियं विविधा विशिष्टा वा क्रिया विक्रिया, विक्रियायां भवं वैक्रियम्, विविधं विशिष्टं वा कुर्वन्ति तदिति वैकुर्विकम् । आह्रियते इत्याहारकम्, गृह्यत इत्यर्थः, कार्यपरिसमाप्तेश्च पुनर्मुच्यते याचितोपकरणवत् । तानि च कार्याण्यमूनि - पाणिदय- रिद्धिसंदरिसणत्थमत्थोवगहणहेतुं च । संसयवोच्छेयत्थं, गमणं जिणपादमूलम्मि ॥ 1 ॥ [ 15 वक्तव्यान्येतानि । तेजोभावस्तैजसम्, 1 सव्वस्स उम्हसिद्धं, रसादिआहारपागजणणं च । तेयगलद्धिनिमित्तं च तेयगं होति णायव्वं ॥ 1 ॥ [ 1 कर्मणो विकारः कार्मणम् । अत्राह - किं पुनरयमौदारिकादिक्रम: ?, अत्रोच्यते परं परं प्रदेशसौक्ष्म्यात् परं परं प्रदेशबाहुल्यात् परं परं प्रमाणोपलब्धेः प्रत्यक्षोपलब्धित्वात् 20 प्रथित एवौदारिकादिक्रमः । केवतिया णं भंते! ओरालियसरीरा पण्णत्ता ? इत्यादि । ताणि यसरीराणि जीवाणं बद्ध - मुक्काइं दव्व-खेत्त-काल- भावेहिं साहिज्जंति, द्रव्यैः परिमाणं वक्ष्यत्यभव्यादिभिः, क्षेत्रेण श्रेणि प्रतरादिना, कालेनाऽऽवलिकादिना, भावो द्रव्यान्तर्गतत्वाद् न सूत्रेणोक्तः, सामान्यलक्षणत्वाच्च वर्णादीनाम् अन्यत्र चोक्तत्वात् । 1. उरालं ओरालियं वा जेर ॥ 2. कुर्वं तदिति जेर saM1 विना । कुर्वत् तदिति saM1 ॥ Page #156 -------------------------------------------------------------------------- ________________ 446 अनुयोगद्वारसूत्रम् [ sU0 405-413] ओरालिया दुविहा बद्धेल्लया य मुक्केल्लया य । बद्धं गृहीतं उपात्तमित्यनर्थान्तरम् । मुक्तं त्यक्तं क्षिप्तम् उज्झितं निरस्तमित्यनान्तरम् । तत्थ णं जे ते बद्धेल्लगा इत्यादि सूत्रम् । इदानीमर्थ:- ण संखेज्जा असंखेज्जा, ण तीरंति संखातुं गणितेण जहा एत्तिया णाम कोडिप्पभिति, तो वि कालादीहिं साहिज्जति । कालतो ताव समए समए एक्केक्कं सरीरमवहीरमाणमसंखेज्जाहिं ओसप्पिणि-उस्सप्पिणीहिं अवहीरंति, 5 जं भणितं असंखेज्जाण ओसप्पिणि-उस्सपिणीणं जावतिया समया एवतिया ओरालियसरीरा बद्धेल्लया । खेत्ततो परिसंखाणं असंखेज्जा लोगा भरेंति अप्पणप्पणियाहिं ओगाहणियाहिं ठविज्जंतेहिं । जति वि एक्केक्के पदेसे सरीरमेक्केक्कं ठविज्जति तो वि य असंखेज्जा लोगा भरन्ति, किन्तु अवसिद्धन्तदोसपरिहरणत्थं अप्पणप्पणियाहिं ओगाहणाहिं ठविज्जंति । आह- कहमणंताणमोरालसरीरीणं 10 असंखेज्जाइं सरीराइं भवंति ? / आयरिय आह- पत्तेयसरीरी असंखेज्जा, तेसिं सरीरा वि तावैया च्चेव, जे पुण साधारणा तेसिं अणंताणं एक्केक्कं सरीरं ति कातुं असंखेज्जा सरीरा भवंति, एवमोरालिया असंखेज्जा बद्धेल्लया । मुक्केल्लया अणंता, कालपरिसंखाणं अणंताणं ओसप्पिणि-उस्सप्पिणीणं समयरासिप्पमाणमेत्ताई, खेत्तपरिसंखाणं अणंताणं लोगप्पमाणमेत्ताणं खंडाणं 15 पदेसरासिप्पमाणमेत्ताई, दव्वतो परिसंखाणं अभवसिद्धियजीवरासीतो अन्न्ण्त्गुन्नाई। तो किं सिद्धरासिप्पमाणमेत्ताइं होज्ज ?, भण्णति- सिद्धाणं अन्न्ण्त्भाग्मेत्ताई। आह- तो किं परिवडियसम्मद्दिट्ठिरासिप्पमाणाई होज्ज, तेसिं दोण्ह वि रासीणं मज्झे पढिज्जति त्ति कातुं ? भन्नति-जति तप्पमाणाई होन्ताई तो तेसिं चेव णिद्देसो होतो, तम्हा ण तप्पमाणाइं । तो किं तेसिं हेट्ठा होज्जा ?, भण्णति- कदाइं हेट्ठा कदाइं 20 उवरिं होंति कदाई तुल्लाई, तेण सव्वाघातत्वाद् ण णिच्चकालं तप्पमाणाई ति तीरति वोत्तुं । आह- कहं मुक्काइं अणन्ताई भवंति ओरालियाई, जदि ताव ओरालियाई मुक्काइं ताई जाव अविकलाई ताव घेप्पंति तो तेसिं अणंतकालावत्थाणाभावातो 1. कालतो परि जेर saM3 विना ॥ 2. खेत्ततो परि je2 saM3 विना ॥ Page #157 -------------------------------------------------------------------------- ________________ 447 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति - मल0 हेमचन्द्रसूरिविर0 वृत्तिभि: समेतम् अणंतत्तणं ण पावति, अह जे जीवेहिं पोग्गला ओरालियत्तेण घेत्तुं मुक्का तीतद्धाए तेसिं गहणं एवं सव्वपोग्गलग्गहणमावण्णं, एवं जं तं भन्नति अभवसिद्धी हिंतो अणंतगुणा सिद्धाणं अनंतभागो त्ति तं विरुज्झति, एवं सव्वजीवेहिंतो बहुएहिं गुणेहिं अणतत्तणं पावति । आयरिय आह- ण य अविकलाणमेव केवलाणं गहणं एतं, 5 ण य ओरालियगहणमुक्काणं सव्वपोग्गलाणं, किंतु जं सरीरमोरालियं जीवेण मुक्कं होति तं अनंतभेदभिण्णं होति, जाव ते य पोग्गला तं जीवणिव्वत्तियं ओरालियसरीरकायप्पयोगं ण मुयंति ण ताव अण्णपरिणामेणं परिणमंति ताव ताई पंत्तेयं पत्तेयं तस्सरीराई भण्णंति, एवमेक्के क्कस्स ओरालियसरीरस्स अणंतभेदभिण्णत्तणतो अणंताई ओरालियसरीराहं भवंति, तत्थ जाई जाई दव्वाई 10 तमोरालियसरीरप्पयोगं मुयंति ताइं मोत्तुं सेसाई ओरालियसरीरत्तेणोवचरिज्जति । कहं ?, आयरिय आह- लवणादिवत्, यथा लवणस्य तुला - स्स्ढक - कुडवादिष्वपि लवणोपचारः यावदेकशर्करायामपि सैव लवणाख्या विद्यते, केवलं संख्याविशेषः, महाप प्राण्यङ्गैकदेशेऽपि प्राण्यङ्गोपचारः, लवण-गुलादिवत्, एवमनन्तान्यौदारिकादीनि । इति, 15 अत्राह-- कथं पुनस्तान्यनन्तलोकप्रदेशप्रमाणान्येकस्मिन्नेव लोकेऽवगाहन्ते ? अत्रोच्यते यथैकप्रदीपार्चिष्यप्येक भवनावभासिन्यामन्येषामप्यतिबहूनां प्रदीपानामर्चिषस्तत्रैवानुविशन्ति अन्योन्याविरोधाद् एवमौदारिकान्य ( ण्य ) पीति । एवं सर्वशरीरेष्वप्यायोज्यमिति । अत्राह- किमुत्क्रमेण कालादिभिरुपसंख्यानं क्रियते ? कस्माद् द्रव्यादिभिरेव 20 न क्रियते ?, अत्रोच्यते- कालान्तवरावस्थायित्वेन पुद्गलानां सरीरोवचया इति कृत्वा कालो गरीयान्, तस्मात् तदादिभिरुपसंख्यानमिति । ओरालियाई समत्ताइं ओघियाई दुविधा पि । ताइं ओहियओरालियाई भणियाई एवं सव्वेसिं पि एगिंदियाणं भाणितव्वाइं । किं कारणं ? जं ओहिओरालियाई पि ते चेव पडुच्च वुच्चति । [hA0 405-413] कति णं भंते ! सरीरा ? इत्यादि । कः पुनरस्य प्रस्ताव 1. प्रतिषु पाठाः पत्तेयं तस्सरीराई जेर । पत्तेयं पत्तेयं सरीराई je2 विना । - - Page #158 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 405-413] 448 इति ? उच्यते- जीवा-'जीवद्रव्याधिकारस्य प्रक्रान्तत्वात् शरीराणामपि च तदुभयरूपत्वादवसर इति । व्याख्या चास्य पदस्यापि पूर्वाचार्यकृतैव, न किञ्चिदधिकं क्रियत इति। ओरालिए इत्यादि । शीर्यत इति शरीरम् । तत्थ ताव उदारं उरालं उरलं ओरालयं वा । ओदारियं तित्थगर-गणधरसरीराइं पडुच्च उदारं वुच्चै, ण तओ 5 उदारतरमण्णमत्थि त्ति काउं उदारम्, उदारं नाम प्र्धान्म्। उरालं नाम विस्तरालं, विशालं ति वा जं भणितं होति । कहं ? सातिरेगजोयणसहस्समवट्ठियप्पमाणमोरालियं, अण्णमेद्दहमेत्तं णत्थि, वेउब्वियं होज लक्खमहियं, अवट्ठियं पंचधणुसते, इमं पुण अवट्ठितपमाणं अतिरेगं जोयणसहस्सं वनस्पत्यादीनामिति । उरलं नाम स्वल्पप्रदेशोपचितत्वाद् बृहत्त्वाच्च भिण्डवत् । ओरालं नाम मांसा-'स्थि- 10 स्नाय्वाधवबद्धत्वात् । वैक्रियं विविधा विशिष्टा वा क्रिया विक्रिया, विक्रियायां भवं वैक्रियम्, विविधं विशिष्टं वा कुर्वते तदिति वैकुर्विकम् । आह्रियत इत्याहारकम्, गृह्यत इत्यर्थः, कार्यपरिसमाप्तेश्च पुनर्मुच्यते, याचितोपकरणवत् । तेजोभावस्तैजसम्, रसाद्याहारपाकजननं लब्धिनिबन्धनं च । कर्मणो विकार: कार्मणम्, अष्टविधकर्मनिष्पन्नं सकलशरीरनिबन्धनं च । उक्तं च तत्थोदारमुरालं उरलं ओरालमह वि वण्णेणं । ओरालियं ति पढमं par3अच्च तित्थेसरसरीरं ॥ 1 ॥ भण्णइ य तहोरालं वित्थरवंतं वणस्सतिं पप्प । पयतीय णत्थि अण्णं एदहमेत्तं विसालं ति ॥ 2 ॥ उरलं थेवपदेसोवचियं पि महल्लगं जहा भेण्डं । मंस-'ट्ठि-हारुबद्धं ओरालं समयपरिभासा ॥ 3 ॥ विविहा विसिट्ठगा वा किरिया तीए य जं भवं तमिह । नियमा विउव्वियं पुण णारग-देवाण पयतीए ॥ 4 ॥ कज्जम्मि समुप्पण्णे सुयकेवलिणा विसिठ्ठलद्धीए । जं एत्थ आहरिज्जइ भणंति आहारयं तं तु ॥ 5 ॥ 1. 'महव महल्लगत्तेण इति A0 श्री देवेन्द्रसूरिविरचितायां चतुर्थकर्मग्रन्थवृत्तौ gA0 24 ॥ 25 20 Page #159 -------------------------------------------------------------------------- ________________ 449 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् पाणिदय-रिद्धिसंदरिसणत्थमत्थोवगहणहेउं वा । संसयवोच्छेयत्थं गमणं जिणपायमूलम्मि ॥ 6 ॥ सव्वस्स उम्हसिद्धं रसादिआहारपागजणणं च । तेयगलद्धिनिमित्तं च तेयगं होइ नायव्वं ॥ 7 ॥ 5 कम्मविगारो कम्मणमट्ठविहविचित्तकम्मणिप्फण्णं । सव्वेसि सरीराणं कारणभूतं मुणेयव्वं ॥ 8 ॥ [ , अत्राह-किं पुनरयमौदारिकादिक्रम: ? अत्रोच्यते- [परं परं सूक्ष्मत्वात्] परं परं प्रदेशबाहुल्यात् प्रत्यक्षोपलब्धित्वात् कथित एवौदारिकादिक्रमः । केवैया णं भंते ! ओरालियसरीरा पण्णत्ता ? इत्यादि । ताणि य सरीराणि 10 जीवाणं बद्ध-मुक्काणि दव्व-खेत्त-काल-भावेहिं साहिति । द्रव्यैः प्रमाणं वक्ष्यति अभव्यादिभिः, क्षेत्रेण श्रेणि-प्रतरादिना, कालेनाऽऽवलिकादिना, भावो द्रव्यान्तर्गतत्वान्न सूत्रेणोक्तः, सामान्यलक्षणत्वाच्च वर्णादीनामन्यत्र चोक्तत्वात् । ओरालिया दुविहाबद्धेल्लया मुक्केल्लया य, बद्धं गृहीतमुपात्तमित्यनर्थान्तरम्, मुक्तं त्यक्तं क्षिप्तम् उज्झितं न्यस्तमित्यनर्थान्तरम् । तत्थ णं जे ते बद्धेल्लया इत्यादि सूत्रम् । इदानीमर्थ:- न 15 संखेजा असंखेजा, ण तीरंति संखातुं गणिएण जहा इत्तिया णाम कोडिप्पभितितो त्ति कालादीहिं साहिति, कालतो ताव समए समए एक्के कं सरीरमवहीरमाणमसंखेजाहिं ओसप्पिणी-उस्सप्पिणीहिं अवहीरंति, जं भणियं असंखेजाण ओसप्पिणि- उस्सप्पिणीण जावतिया समया एवैया ओरालियसरीरा बद्धेल्लया । खेत्तओ परिसंखाणं असंखेजा लोगा भवंति अप्पणप्पणियाहिं 20 ओगाहणाहिं ठविजंतेहिं । जदि वि एक्कक्के पदेसे सरीरमेक्केक्कं ठविज्जति तो वि य असंखेज्जा लोगा भवंति, किंतु अवसिद्धंतदोसपरिहारत्थं अप्पणप्पणियाहिं ओगाहणाहिं ठविति । आह- कहमणंताणमोरालसरीरीणं असंखेज्जाइं सरीराइं भवंति ? आयरिय आह- पत्तेयसरीरी असंखेज्जा, तेसिं सरीरा वि तावैया चेव, जे पुण साहारणा तेसिं अणंताणं एक्कक्कं सरीरं ति काउं असंखेजा सरीरा भवंति । एवं ओरालिया असंखेज्जा 1. [ ] एतन्मध्यवर्ती पाठश्चूर्णावेव वर्तते ॥ Page #160 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [sU0 405-413] बद्धेल्लया । मुक्केल्लया अणंता, कालपरिसंखाणं- अणंताणं ओसप्पिणी- उस्सप्पिणीणं समयरासिप्पमाणमेत्ताइं, खेत्तपरिसंखाणं- अणंताणं लोगप्पमाणमेत्ताणं खेत्तखंडाणं पदेसरासिप्पमाणमेत्ताइं, दव्वओ परिसंखाणं- अभवसिद्धियजीवरासीओ अनंतगुणाई । ता किं सिद्धरासिप्पमाणमेत्ताइं होज्जा ? भण्णति - सिद्धाणं अणंतभागमेत्ताइं । आह- ता किं परिवडियसम्मद्दिट्ठिरासिप्पमाणाइं होज्जा, तेसिं दोन्ह वि रासीणं मज्झे 5 पाडिज्जंति त्ति काउं ? भण्णइ - जदि तप्पमाणाइं होंताई तो तेसिं चेव निद्देसो होतो, म्हाण तप्पमाणाइं । तो किं तेसिं हेट्ठा होज्जा ?, भण्णइ-कदाई हेट्ठा कदाई उवरिं होंति कदाई तुल्लाई, तेण सव्याघातत्वात् ण णिच्चकालं तप्पमाणं ति तीरै वोत्तुं । आह- कहं मुक्काई अणंताई भवंति ओरालियाई ? जदि ताव ओरालियाई मुक्काई ताई जाव अविकलाई ताव घेप्पंति तो तेसिं अणंतकालावत्थाणाऽभावातो 10 अणंतत्तणं ण पावै, अह जे जीवेहिं पोग्गला ओरालियत्तेण घेत्तुं मुक्का तीतद्धाए तेसिं गहणं एवं सव्वपोग्गले गहणमावण्णं, एवं जं तं भण्णइ - अभवसिद्धिएहिंतो अनंतगुणा सिद्धाणं अनंतभागो त्ति तं विरुज्झति, एवं सव्वजीवेहिंतो बहुएहिं गुणेहिं अनंतत्तं पावति, आयरिय आह- ण य अविकलाणमेव केवलाण गहणं एतं, ण य ओरालियगहणमुक्काणं सव्वपोग्गलाणं, किंतु जं सरीरमोरालियं जीवेणं मुक्कं होति तं 15 अनंतभेदभिण्णं होति, जाव ते य पोग्गला तं जीवणिव्वत्तियं ओरालियसरीरकायप्पओगं ण मुयंति, ण ताव अण्णपरिणामेणं परिणमंति, ताव ताई पत्तेयं पत्तेयं सरीराई भण्णंति, एवमेक्वेक्स्स ओरालियसरीरस्स अनंतभेदभिण्णत्तणओ अनंताई ओरालियसरीराइं भवंति, तत्थ जाई जाई दव्वाइं तमोरालियसरीरप्पओगं मुयंति ताइं मोत्तुं सेसाई ओरालियं चेव सरीरत्तेणोवचरिज्जति । [ कहं ? ] आयरिय आह- लवणादिवत्, लवणस्य तुला-'ऽढक-कुडवादिष्वपि लवणोपचारः, एवं यावदेकशर्करायामपि सैव लवणाख्या विद्यते, केवलं संख्याविशेषः, एवमिहापि प्राण्यङ्गैकदेशेऽपि प्राण्यङ्गोपचारः लवण- गुडादिवत्, एवमनन्तान्यौदारिकादीनि । यथा 20 अत्राऽऽह-कथं पुनस्तान्यनन्तलोकप्रदेशप्रमाणान्येकस्मिन्नेव लोके अवगाहन्ते इति ?, अत्रोच्यते- यथैकप्रदीपार्चिषि एकभवनावभासिन्यामन्येषामप्यतिबहूनां प्रदीपाना- 25 450 Page #161 -------------------------------------------------------------------------- ________________ 451 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् मर्चिषस्तत्रैवानुप्रविशन्त्यन्योन्याविरोधात्, एवमौदारिकाण्यपीति, एवं सर्वशरीरेष्वप्यायोज्यमिति । ___ अत्राऽऽह-किमुत्क्रमेण कालादिभिरुपसंख्यानं क्रियते ? कस्माद् द्रव्यादिभिरेव न क्रियते ? अत्रोच्यते-कालान्तरावस्थायित्वेन पुद्गलानां शरीरोपचया इति कृत्वा 5 कालो गरीयान्, तस्मात् तदादिभिरुपसंख्यानमिति । ओरालियाई सम्मत्ताइं ओहियाई दुविहाई पि । जहेयाइं ओहियओरालियाई एवं सव्वेसि पि एगिंदियाणं भान्निय्व्वाइण्। किं कारणं ?, जं ओहिओरालियाई पि ते चेव पडुच्च वुच्चंति । he0 405-413] तदत्र नारकादयोऽसङ्ख्येयादिस्वरूपत: सामान्येन प्रोक्ताः, विशेषतस्तु तदसङ्ख्येयकं कियत्प्रमाणमिति न ज्ञायते, औदारिकादिशरीरविचारे च 10 तत्परिज्ञानं सिद्धयति । औदारिकादिशरीरस्वरूपबोधश्च विनेयानां संपद्यते इति चेतसि निधाय जीवा-'जीवद्रव्यविचारप्रस्तावाच्छरीराणां तदुभयरूपत्वाच्च तानि विचारयितुमुपक्रमते - कै णं भंते सरीरा इत्यादि । ओरालिए त्ति उदारं तीर्थकरगणधरशरीरापेक्षया शेषशरीरेभ्यः प्रधानम्, उदारमेवौदारिकम् । अथवा उदारं सातिरेकयोजनसहस्र मानत्वाच्छे षशरीरेभ्यो महाप्रमाणम्, तदेवौदारिकम् । 15 वैक्रियमुत्तरवैक्रियावस्थायामेव लक्षयोजनमानं भवति, सहजं तु पञ्चधनुःशतप्रमाणमेव, तत: सहजशरीरापेक्षया इदमेव महाप्रमाणम् । वेउव्विए त्ति विविधा विशिष्टा वा क्रिया विक्रिया, तस्यां भवं बैंक्रियम्, विशिष्टं कुर्वन्ति तदिति वा वैकुर्विकम् 2 / आहारए त्ति तथाविधप्रयोजने चतुर्दशपूर्वविदा आह्रियते गृह्यत इत्याहारकम्, अथवा आह्रियन्ते गृह्यन्ते केवलिन: समीपे सूक्ष्मजीवादयः पदार्था अनेनेत्याहारकम् 3 / तेयए 20 त्ति रसाद्याहारपाकजननं तेजोनिसर्गलब्धिनिबन्धनं च तेजसो विकारस्तैजसम् 4 / कम्मए त्ति अष्टविधकर्मसमुदायनिष्पन्नमौदारिकादिशरीरनिबन्धनं च भवान्तरानुयायि कर्मणो विकार: कर्मैव वा कार्मणम् 5 / अत्र स्वल्पपुद्गलनिष्पन्नत्वाद्वादरपरिणामत्वाच्च प्रथममौदारिकस्योपन्यासः, ततो बहु-बहुतर-बहुतमपुद्गलनिवृत्तत्वात् सूक्ष्म-सूक्ष्मतर सूक्ष्मतमत्वाच्च क्रमेण शेषशरीराणामिति । 25 तदेवं सामान्येन शरीराणि निरूप्य चतुर्विंशतिदण्डके तानि चिन्तयितुमाह Page #162 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 405-413] 452 नेरइयाणं भंते ! कै सरीरा इत्यादि पाठसिद्धमेव यावत् केवैया णं भंते ! ओरालियसरीरा इत्यादि, कियन्ति कियत्सङ्ख्यान्यौदारिकशरीराणि सर्वाण्यपि भ्व्न्ति। अत्रोत्तरम्- गोयमा ! दुविहेत्यादि, औदारिकशरीरसङ्ख्यायां पृष्टायां बद्धमुक्तत्वलक्षणं तद्वैविध्यकथनमप्रस्तुतमिति चेत्, नैवम्, बद्ध-मुक्तयोर्भेदेन सङ्ख्याकथनार्थत्वात्तस्य । इदं च बद्ध-मुक्तौदारिकादिप्रमाणं क्वचिद् द्रव्येण अभव्यादिना 5 वक्ष्यति, क्वचित्तु क्षेत्रेण श्रेणि-प्रतरादिना, क्वचित्तु कालेन समया-'ऽवलिकादिना, भावेन तु न वक्ष्यति, तस्येह द्रव्यान्तर्गतत्वेन विवक्षितत्वात् । / तत्र बद्धानामौदारिकशरीराणां कालत: क्षेत्रतश्च मानं निरूपयितुमाह- तत्थ णं जे ते बद्धेल्लया इत्यादि, इह नारक-देवानामौदारिकशरीराणि बद्धानि तावन्न सम्भवन्त्येव, वैक्रियशरीरत्वात्तेषाम्, अत: पारिशेष्यात् तिर्यङ्मनुष्यैस्तथाविधकर्मोदयाद् यानि 10 बद्धानि गृहीतानीत्यर्थः, पृच्छासमये तै: सह यानि सम्बद्धानि तिष्ठन्तीति यावत् तानि सामान्यत: सर्वाण्यसङ्ख्येयानि । न ज्ञायते तदसङ्ख्येयं कियदपीत्यतो विशिनष्टिअसंखेजाहिमित्यादि, प्रतिसमयं यद्येकै कं शरीरमपह्रियते तदा असङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिः सर्वाण्यपह्रियन्ते, असङ्ख्येयोत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावन्ति तानि बद्धानि प्राप्यन्त इति परमार्थः । तदेतत् कालतो 15 मानमुक्तम्, अथ क्षेत्रतस्तदाह- खेत्तओ असंखेज्जा लोग ति, इदमुक्तं भवतिप्रत्येकमसङ्खयेयप्रदेशात्मिकायां स्वकीयस्वकीयावगाहनायां यद्ये कैकं शरीरं व्यवस्थाप्यते त सङ्ख्येया लोकास्तैर्धियन्ते, एकैकस्मिन्नपि नभ:प्रदेशे प्रत्येक तैर्व्यवस्थाप्यमानैरसङ्ख्येया लोका भ्रियन्ते एव, केवलं शरीरस्य जघन्यतोऽप्यङ्ख्येयप्रदेशावगाहित्वादेकस्मिन् प्रदेशेऽवगाह: सिद्धान्ते निषिद्ध इति 20 नेत्थमुच्यते, असत्कल्पनया उच्यतामेवमपि को दोष इति चेत्, को निवारयिता ? केवलं सिद्धान्तसंवादिप्रकारेण प्ररूपणेऽदुष्टे लभ्यमाने स एव स्वीकर्तुं श्रेयानिति । आह- भवत्वेवम्, किन्त्वौदारिकशरीरिणां मनुष्य-तिरश्चामनन्तत्वात् कथमनन्तानि शरीराणि न भवन्ति येनासङ्ख्येयान्येवोक्तानि ? उच्यते, प्रत्येकशरीरिणस्तावदसङ्ख्याता एवातस्तेषां शरीराण्यप्यसङ्ख्यातान्येव, साधारणशरीरिणस्तु विद्यन्ते अनन्ता:, किन्तु 25 Page #163 -------------------------------------------------------------------------- ________________ 453 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति - मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् तेषां नैकैकजीवस्यैकैकं शरीरं किन्त्वनन्तानामनन्तानामेकैकं वपुरित्यत औदारिकशरीरिणामानन्त्येऽपि शरीराण्यसङ्खयेयान्येवेति । तत्थ णं जे ते मुक्केल्लयेत्यादि, भवान्तरसङ्क्रान्तौ मोक्षगमनकाले वा जीवैर्यान्यौदारिकाणि मुक्तानि त्यक्तानि समुज्झितानि तान्यनन्तानि प्राप्यन्ते, 5 अनन्तकस्यानन्तभेदत्वान्न ज्ञायते कियदप्यनन्तकमिदम्, ततः कालेन विशेषयतिप्रतिसमयमेकैकापहारे अनन्ताभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, तत्समयराशितुल्यानि भवन्तीत्यर्थः । अथ क्षेत्रतो विशिनष्टि- खेत्तओ अणंता लोग त्ति, क्षेत्रतः क्षेत्रमाश्रित्यानन्तानां लोकप्रमाणखण्डानां यः प्रदेशराशिस्तत्तुल्यानि भवन्तीति भावः । द्रव्यतो नियमयति- अभवसिद्धिएहिमित्यादि, अभव्यजीवद्रव्यसङ्ख्यातोऽनन्तगुणानि 10 सिद्धजीवद्रव्यसङ्ख्यायास्त्वनन्तभागवर्तीनीति । आह यद्येवं यैः सम्यक्त्वं लब्ध्वा पुनर्मिथ्यात्वगमनतस्त्यक्तं ते प्रतिपतितसम्यग्दृष्टयोऽप्यभव्येभ्यो ऽनन्तगुणाः सिद्धानामनन्तभागे प्रज्ञापनामहादण्डके पठ्यन्ते तत् किमेतानि तत्तुल्यानि भवन्ति ? नैतदेवम्, यदि तत्समसङ्ख्यानि भवेयुस्तदा तथैवेह सूत्रे निर्दिष्टानि स्युः, न चैवम्, ततः प्रतिपतितसम्यग्दृष्टिराशेः कदाचिद्धीनानि कदाचित्तुल्यानि कदाचित्त्वधिकानि इति 15 प्रतिपत्तव्यमिति । पुनरप्याह- ननु जीवैः परित्यक्तशरीराणामानन्त्यमेव तावन्नावगच्छामः, तथाहि - किमेतानि श्मशानादिगतान्यक्षतान्येव यानि तिष्ठन्ति तानि गृह्यन्ते उत खण्डीभूय परमाण्वादिभावेन परिणामान्तरापन्नानि ? यद्याद्यः पक्षस्तर्हि तेषामनन्तकालावस्थानाभावात् स्तोकत्वादानन्त्यं नास्त्येव, अथ चापरः पक्षस्तर्हि स कश्चित् पुद्गलोऽपि नास्ति योऽतीताद्धायामेकैकजीवेनौदारिकशरीररूपतया अनन्तशः परिणमय्य न मुक्तः, ततः 20 सर्वस्यापि पुद्गलास्तिकायस्य ग्रहणमापन्नम्, एवं च सत्यभव्येभ्योऽनन्तगुणानि सिद्धानामनन्तभागे इत्येतद्विरुध्यते, सर्वपुद्गलास्तिकायगतपुद्गलानां सर्वजीवेभ्योऽप्यनन्तानन्तगुणत्वात्, अत्रोच्यते, नैष दोषः, भवदुपन्यस्तपक्षद्वयस्याप्यनङ्गीकरणात्, किन्तु जीवविप्रमुक्ते एकैकस्मिन्नौदारिकशरीरे यान्यनन्तखण्डानि जायन्ते तानि च यावदद्यापि तं जीवप्रयोगनिर्वर्तितमौदारिकशरीरपरिणामं परित्यज्य परिणामान्तरं 25 नासादयन्ति तावदौदारिकशरीरावयवत्वादेकदेशदाहेऽपि 'ग्रामो दग्धः, पटो दग्धः ' Wan - Page #164 -------------------------------------------------------------------------- ________________ 454 अनुयोगद्वारसूत्रम् [ sU0 414] इत्यादिवदवयवे समुदायोपचारादिह प्रत्येकमौदारिकशरीराणि भण्यन्ते, ततश्चैकैकस्य जीवविप्रमुक्तौदारिकशरीरस्यानन्तभेदभिन्नत्वात् तेषां च भेदानां प्रत्येकं तदवयवत्वेन प्रस्तुतशरीरोपचाराद् एतेषां च भेदानां प्रकृतशरीरपरिणामत्यागे अन्येषां तत्परिणामवतामुत्पत्तिसम्भवाद् यथोक्तानन्तकसङ्ख्यान्यौदारिकशरीराणि लोके न कदाचिद्व्यवच्छिद्यन्त इति स्थितम् । तदेवमोघत उक्ता औदारिकशरीरसङ्ख्या, 5 विभागतोऽप्युपरिष्टात् क्रमप्राप्तामिमां वक्ष्यति 1 / / [sU0 414] केवतिया णं भंते ! वेउव्वियसरीरा paM0 ? गोतमा ! दुविहा पण्णत्ता । taM0-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा असंखेजाहि~ उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति 10 कालओ, खेत्तओ असंखेजाओ सेढीओ पतरस्स अस्ण्खेजिभागो। तत्थ णं जे ते मुक्केल्लया ते णं अणंता अणंताहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालओ, सेसं जहा ओरालियस्स मुक्केल्लया तहा एते वि भान्निय्व्वा। [cU0 414] केवतिया णं भंते ! वेउव्विया ? इत्यादि । वेउव्विया 15 बद्धेल्लया असंखेज्जा असंखेज्जाहिं ओसप्पिणी0 तहेव, खेत्ततो असंखेज्जाओ सेढीतो । आह-का पुण एसा सेढी णाम ? सेढी लोगातो णिप्फज्जति । लोगो पुण चोद्दसरज्जूसितो, हेट्ठा देसूणसत्तरज्जुवित्थिण्णो, मज्झे एगं, बंभलोगे पंच, उवरिं लोगते एगरज्जुवित्थिण्णो, रज्जू पुण सयंभुरमणसमुद्दपुरस्थिम-पच्चत्थिमवेइयंता । एस लोगो बुद्धिपरिच्छे देणं संवदेऽतुं घणो कीरै । कहं पुण ? णालियाए 20 दाहिणिल्लमधोलोगखंडं हेट्ठा देसूणतिरज्जुवित्थिण्णं उवरिं रज्जुअसंखभागवित्थिण्णं अतिरित्तसत्तरज्जूसितं घेत्तुं ओमत्थियं उत्तरे पासे संघातिज्जति । उड्डलोगे दो दाहिणिल्लाइं खंडाइं बंभलोगबहुमज्झदेसभागे बिरज्जुवित्थिण्णाई सेसंतेसु *.. सितं एवं घेत्तुं je2 विना ॥ Page #165 -------------------------------------------------------------------------- ________________ 455 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् अंगुलसहस्सभागवित्थिण्णाई देसूणाछुट्ठरज्जूसिताइं घेत्तुं उत्तरपासे विवरीताई संघाइज्जंति । एवं कए किं जातं? हेढिल्लं लोगद्धं देसूणचतुरज्जुवित्थिण्णं सातिरित्तसत्तरज्जूसितं जातं देसूणसत्तरज्जुबाहल्लं, उवरिल्लमद्धं पि अंगुलसहस्सदोभागाहियतिरज्जुवित्थिण्णं देसूणसत्तरज्जूसितं पंचरज्जुबाहल्लं, एयं 5 घेत्तुं हेट्ठिल्लस्स अद्धस्स उत्तरे पासे संघाइज्जइ । एवं किं जायं?, सातिरित्तसत्तरज्जूसितं देसूणसत्तरज्जुवित्थिण्णं घणं जातं, जं तं उवरिं सत्तरज्जुअब्भतियं तं घेत्तुं उत्तरे पासे उड्ढायतं संघातिज्जति, एवं एस लोको सत्तरज्जुघणो जातो । ऊणातिरित्तं जाणिऊण ततो बुद्धीए संघाएज्जा । जत्थ जत्थ सेढिग्गहणं तत्थ तत्थ एताए सत्तरज्जुआयताए अवगंतव्वं, पतरस्स वि एतस्स चेव सत्तरज्जूसिअस्स । एवमणेण खेत्तप्पमाणेण 10 सरीराणं, एवमेतेणं सरीरप्पमाणेणं वेउव्वियाई बद्धेल्लयाई असंखेज्जसेढीपदेसरासिप्पमाणमेत्ताइं । मुक्काइं जधोरालियाई । / [hA0 414] केवतिया णं भंते ! वेउब्विया ? इत्यादि, वेउब्विया बद्धेल्लया असंखेजा, असंखेजाहिं ओसप्पिणीहिं तहेव, खेत्तओ असंखेजाओ सेद्धीओ। एत्थ य सेढि-पयरा पुव्वभणिया । एवमणेण खेत्तप्पमाणेणं वेउब्वियाइं बद्धेल्लयाई 15 असंखेजप्पदेसरासिप्पमाणमेत्ताई, मुक्काइं जहोरालियाई । / he0 414] अथौघत एव वैक्रियसङ्ख्यामाह - केवैया णं भंते वेउव्वियेत्यादि। तत्र नारक-देवानामे तानि सर्वदैव बद्धानि संभवन्ति, मनुष्य-तिरश्चां तु वैक्रियलब्धिमतामुत्तरवैक्रियकरणकाले, तत: सामान्येन चतुर्गतिकानामपि जीवानाममूनि बद्धान्यसङ्ख्येयानि लभ्यन्ते, तानि च कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणी20 समयराशितुल्यानि, क्षेत्रतस्तु पूर्वोक्तप्रतरासङ्ख्येयभागवर्त्यसङ्ख्येयश्रेणीनां य: प्रदेशराशिस्तत्सङ्ख्यानि भवन्ति । मुक्तानि यथौदारिकाणि तथैव 2 / [sU0 415] केवैया णं भंते ! आहारगसरीरा paM0 ? गोयमा ! दुविहा paM0 / taM0- बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं सिया अस्थि सिया नत्थि, जै अत्थि जहण्णेणं एगो वा दो वा *. एवं किं जातं je2 ॥ **. जातं उवरिल्लमद्धं तिरज्जुवित्थिण्णं देसूणसत्तरज्जूसितं जातं उवरिल्ल[म]द्धं घेत्तुं हेछिल्लस्स अद्धस्स je2॥ ***.जेर विना - 'रज्जुघणो जाति UNA saM3 / 'रज्जुपमाणो जाति UNA je1 खं1, 2, sN1,2॥ Page #166 -------------------------------------------------------------------------- ________________ 456 अनुयोगद्वारसूत्रम् [ sU0 416-417] तिण्णि वा, उक्कोसेणं सहस्सपुहत्तं । मुक्केल्लया जहा ओरालियसरीरस्स तहा भाणियव्वा । [cU0 415] केवैया णं भंते ! आहारग इत्यादि । आहारगबद्धाइं सिय अत्थि सिय णत्थि । किं कारणं ? जेणं तस्स अंतरं जहण्णेणं एक्कं समयं उक्कोसेणं छम्मासा तेणं ण होति वि कयायि, जै होति जहण्णेणं एक्कं व दो व तिण्णि 5 व उक्कोसेणं सहस्सपुहत्तं । दोहितो आढत्तं पुहत्तसण्णा जाव णव । मुक्काई जधोरालियमुक्काई । [hA0 415] केवैया णं भंते ! आहारग इत्यादि, आहारगबद्धाई सिय अस्थि सिय णत्थि । किं कारणं ?, जेणं तस्स अंतरं जहण्णेणं एक्कं समयं, उक्कोसेणं छम्मासा, तेण ण होति वि कदाई, जदि होति जहण्णेणं एवं वा दो वा तिण्णि 10 वा, उक्कोसेण सहस्सपुहत्तं । दोहिंतो आढत्तं पुहत्तसण्णा जाव न्न्व्। मुक्काई जहोरालियमुक्काई । he0 415] अथौघत एवाहारकाण्याह - केवैया णं भंते ! आहारगेत्यादि, एतानि बद्धानि चतुर्दशपूर्वविदो विहाय नापरस्य संभवन्ति, अन्तरं चैषां शास्त्रान्तरे जघन्यत: समयम् उत्कृष्टतस्तु षण्मासान् यावदभिहितम्, अत उक्तम्- बद्धानि 15 कदाचित् सन्ति, कदाचिन्न सन्ति, यदि भवन्ति तदा जघन्यत एकं द्वे त्रीणि वा, उत्कृष्टतस्तु सहस्रपृथक्त्वम्, द्विप्रभृत्या नवभ्य: समयप्रसिद्ध्या पृथ्क्त्व्मुच्य्ते। मुक्तानि यथौदारिकाणि तथैव, नवरमनन्तकस्यानन्तभेदात्तदेवेह लघुतरं द्रष्टव्यम् 3 / [sU0 416] केवतिया णं भंते ! तेयगसरीरा पण्णत्ता ? गोयमा! दुविहा paM0 / taM0-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया 20 ते णं अणंता अणंताहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो अणंता लोगा, दव्वओ सिद्धेहिं अणंतगुणा सव्वजीवाणं अणंतभागूणा । तत्थ णं जे ते मुक्केल्लया ते णं अणंता अणंताहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो अणंता लोगा, *. समय उत्कृ je1 खं0 ॥ Page #167 -------------------------------------------------------------------------- ________________ 457 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् दव्वओ सव्वजीवेहिं अणंतगुणा जीववग्गस्स अणंतभागो । [sU0 417] केवैया णं भंते ! कम्मयसरीरा पन्नत्ता ? go0 दुविहा पण्णत्ता । तंजहा- बद्धेल्लया य मुक्केल्लया य । जहा तेयगसरीरा तहा कम्मगसरीरा वि भाणियव्वा । 5 [cU0 416-417] केवतिया णं भंते ! तेयासरीरा पण्णत्ता ? इत्यादि। तेया बद्धाऽणंता अणंताहिं ओसप्पिणीहिं [उस्सप्पिणीहिं] कालपरिसंखाणं, खेत्ततो अणंता लोगा, दव्वतो सिद्धेहिं अणंतगुणा सव्वजीवाणं अणंतभागूणा । किं कारणमणंताई ? त्स्सामीन्न्म्न्न्न्त्त्त्न्न्तो। आह-ओरालियाणं पि सामिणो अन्न्ण्ता। आयरिय आह-ओरालियसरीरमणंताणं एगं भवति साधारणत्तणतो, तेया-कम्माई पुण 10 पत्तेयं सव्वसरीरीणं, तेण तेया-कम्माई पडुच्च पत्तेयं चेव सव्वजीवा सरीरिणो, ताई च सव्वसंसारीणं ति काउं संसारी सिद्धेहिंतो अणंतगुणा होंति, स्व्व्जीवान्न्ण्त्भागून्ना। के पुण ते ? ते पुण संसारी सिद्धेहिं UNA, सिद्धा सव्वजीवाणं अणंतभागो, तेण UNA अणंतभागूणा भ्व्ण्ति। मुक्काइं अणंताई अणंताहिं ओसप्पिणि-उस्सप्पिणीहिं [कालतो], खेत्ततो अणंता0 दो वि पूर्ववत् । दव्वतो सव्वजीवेहिं अणंतगुणा 15 जीववग्गस्स अणंतभागो । कहं सव्वजीवाणंतगुणा ?, जाति ताई तेया-कम्माई मुक्काई ताई तहेवाणंतभेदभिण्णाइं असंखेज्जकालावत्थायीणि जीवेहिंतो अणंतगुणाई भवंति । केण पुणाणतएण गुणाई ? तं चेव जीवाणंतयं तेणेव जीवाणंतएण गुणितं जीववग्गो भण्णति, एत्तियाइं होज्जा ? / आयरिय आह- एत्तियं ण पाव्ति। किं कारणं ?, असंखेज्जकालावत्थाइत्तणतो तेसिं दव्वाणं । तो कित्तियाइं पुण होज्जा?, 20 जीववग्गस्स अन्न्ण्त्भागो। कहं पुण एतदेवं घेत्तव्वं ? / आयरिय आह- ठवणारासीहिं णिदरिसणं कीरति, सव्वजीवा दस सहस्साई बुद्धीए घेप्पंति, तेसिं वग्गो दस कोडीतो होंति, सरीरयाई पुण दस सतसहस्साई बुद्धीए अवधारिज्जंति, एवं किं जातं ?, सरीरयाई जीवेहितो सतगुणाई जाताई, जीववग्गस्स सतभागे संवुत्ताई, णिदरिसणमेत्तं, 1. घेतव्वं je2 ॥ Page #168 -------------------------------------------------------------------------- ________________ 458 .. अनुयोगद्वारसूत्रम् [ sU0 416-417] इतरधा सब्भावतो एते तिण्णि वि रासी अणंता दट्ठव्वा । एवं कम्मयाइं पि, तस्स सहभावितणतो तत्तुल्लसंखाई भवंति । एवं ओहियाई पंच सरीराइं भ्न्नियाई। [hA0 416-417] केवैया णं भंते ! तेयासरीरा पण्णत्ता ? इत्यादि, तेया बद्धा अणंता, अणंताहिं ओसप्पिणीहिं0 कालपरिसंखाणं, खेत्तओ अणंता लोगा, दव्वतो सिद्धेहिं अणंतगुणा सव्वजीवाणंतभागूणा । किं कारणं अणंताई ? 5 तस्सामीणं अणन्तत्तणतो । आह-ओरालियाणं पि सामिणो अणंता ? आयरिय आह ओरालियसरीरमणंताणं एगं भवति, साहारणत्तणओ, तेया-कम्माई पुण पत्तेयं सव्वसरीरीणं,तेण तेया-कम्माई पडुच्च पत्तेयं चेव सव्वजीवा सरीरिणो, ताई च सव्वसंसारीणं ति काउं संसारी सिद्धेहिंतोऽणन्तगुणा होंति, सव्वजीवाण अणन्तभागूणा । के पुण ते ? ते चेव संसारी सिद्धेहिं UNA, सिद्धा सव्वजीवाणं 10 अणंतभागो, तेण ऊणाऽणंतभागूणा भवंति । मुक्काइं अणंताई, अणंताहिं ओसप्पिणिउस्सप्पिणीहिं कालपरिसंखाणं, खेत्तओ अणंता0 दो वि पूर्ववत् । दव्वतो सव्वजीवेहिं अणंतगुणा, जीववग्गस्स अणंतभागो, कहं सव्वजीवाणंतगुणा ?, जाई ताई तेया-कम्माइं मुक्काइं ताइं तहेव अणंतभेदभिण्णाई असंखेजकालावत्थादी(यी)णि जीवेहिंतोऽणंतगुणाई हवंति । केण पुण अणंतएण 15 गुणिताइं ? तं चेव जीवाणंतयं तेणेव जीवाणंतएण गुणियं जीववग्गो भण्णति, एत्तियाई होजा? आयरिय आह-एत्तियं ण पावति । किं कारणं ? असंखेजकालावत्थाइत्तणाओ तेसिं दव्वाणं । तो केत्तियाई पुण हवेजा ? जीववग्गस्स अणंतभागो, कहं पुण एतदेवं घेतव्वं ? आयरिय आह-ठवणारासीहिं णिदरिसणं कीरै, सव्वजीवा दस सहस्साई बुद्धीए घेप्पंति, तेसिं वग्गो दस कोडीओ हवंति, सरीराइं पुण दस सयसहस्साई बुद्धीए 20 अवधारिजंति, एवं किं जातं ? सरीरयाई जीवेहिंतो सयगुणाइं जाताई, जीववग्गस्स सतभागे संवुत्ताई, णिदरिसणमेत्तं, इहरहा सब्भावतो एते तिण्णि वि रासी अणंता दट्ठव्वा । एवं कम्मयाइं पि, तस्स सहभावित्तणाओ तत्तुल्लसंखाइं भवंति । एवं ओहियाई पंच सरीराइं भ्न्निताई। 1. "त्तणातो je2 ॥ 2. 'इयाई भंते pra0 ॥ Page #169 -------------------------------------------------------------------------- ________________ 459 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविरवृत्तिभिः समेतम् he0 416-417] तथैव तैजसान्याह- केवैया णं भंते तेयगेत्यादि, एतानि बद्धान्यनन्तानि भवन्ति, कालतोऽनन्तोत्सर्पिण्यवसर्पिणीसमयराशिसङ्ख्यानि क्षेत्रतोऽनन्तलोकप्रदेशराशिमानानि, द्रव्यत: सिद्धेभ्योऽनन्तगुणानि अनन्तभागन्यूनसर्वजीवसङ्ख्याप्रमाणानि, तत्स्वामिनामनन्तत्वात् । नन्वौदारिकस्यापि स्वामिनो 5 विद्यन्तेऽनन्ता न च तान्येतावत्सङ्ख्यान्युक्तानि, अत्रोच्यते, औदारिकं मनुष्य-तिरश्चामेव भवति, तत्रापि साधारणशरीरिणामनन्तानामेकैकमेव, इदं तु चतुर्गतिकानामप्यस्ति, साधारणशरीरिणां च प्रतिजीवमेकैकं प्राप्यते, ततस्तैजसानि सर्वसंसारिजीवसङ्ख्यानि भवन्ति, संसारिणश्च जीवाः सिद्धेभ्योऽनन्तगुणाः, अत एतान्यपि सिद्धेभ्योऽनन्तगुणान्युक्तानि, सर्वजीवसङ्ख्यां तु न प्राप्नुवन्ति, सिद्धजीवानां 10 तदसम्भवात्, सिद्धाश्च शेषजीवानामनन्तभागे वर्तन्ते, अत: सिद्धजीवलक्षणेनानन्तभागेन हीना ये सर्वजीवास्तत्सङ्ख्यान्यभिहितानि । मुक्तान्यपि अनन्तानि, कालतोऽनन्तोत्सर्पिण्यवर्पिणीसमयराशितुल्यानि, क्षेत्रतोऽनन्तलोकानां ये प्रदेशास्तत्तुल्यानि, द्रव्यत: सर्वजीवेभ्योऽनन्तगुणानि, तर्हि जीवराशिर्जीवराशिनैव गुणितो जीववर्गो भण्यते, एतावत्सङ्ख्यानि तानि भवन्ति ? नेत्याह- जीववग्गस्स अणंतभागो 15 त्ति, सर्वजीवा: सद्भावतोऽनन्ता अपि कल्पनया किल दश सहस्राणि, तानि च तैरेव गुणितानि, ततोऽसत्कल्पनया दशकोटिसङ्ख्यः सद्भावतस्त्वनन्तानन्तसङ्ख्यो जीववर्गो भवति, तस्यानन्ततमे कल्पनया शततमे भागे एतानि वर्तन्ते, अत: सद्भावतोऽनन्तान्यपि किल दशलक्षसङ्ख्यानि तानि सिद्धानि । किं कारणं जीववर्गसङ्ख्यान्येव न भवन्ति? उच्यते, यानि यानि तैजसानि मुक्तान्यनन्तभेदैर्भिद्यन्ते तानि तान्यसङ्ख्येयकालादूर्ध्वं 20 तं परिणामं परित्यज्य नियमात् परिणामान्तरमासादयन्ति, अत: प्रतिनियतकालावस्थायित्वादुत्कृष्टतोऽपि यथोक्तसङ्ख्यान्येवैतानि समुदितानि प्राप्यन्ते, नाधिकानीत्यलमतिविस्तरेण 4 / / केवैया णं भंते ! कम्मयेत्यादि, तैजस-कार्मणयोः समानस्वामिकत्वात् सर्वदैव सहचरितत्वाच्च समानैव वक्तव्यतेति 5 / तदेवमोघत: पञ्चापि शरीराण्युक्तानि । 25 [sU0 418] [1] नेरइयाणं भंते ! केवतिया ओरालियसरीरा Page #170 -------------------------------------------------------------------------- ________________ 460 अनुयोगद्वारसूत्रम् [ sU0 418] पन्नत्ता? गोतमा ! दुविहा पण्णत्ता । taM0- बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं नत्थि । तत्थ णं जे ते मुक्केल्लया ते जहा ओहिया ओरालिया तहा भाणियव्वा । / [2] नेरइयाणं भंते ! केवैया वेउव्वियसरीरा पन्नत्ता ? go0 ! दुविहा पण्णत्ता । तंजहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते 5 बद्धेल्लया ते णं असंखेजा असंखेजाहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ, खेत्तओ असंखेजाओ सेढीओ पयरस्स असंखेजइभागो, तासि णं सेढीणं विक्खंभसूयी अंगुलपढमवग्गमूलं बितियवग्गमूलपडुप्पण्णं, अहव णं अंगुलबितियवग्गमूलघणपमाणमेत्ताओ सेद्धीओ। तत्थ णं जे ते मुक्केल्लया ते णं जहा ओहिया 10 ओरालियसरीरा तहा भाणियव्वा । [3] , णेरइयाणं भंते ! केवैया आहारगसरीरा पण्णत्ता ? गोयमा! दुविहा पण्णत्ता । तंजहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं नत्थि । तत्थ णं जे ते मुक्केल्लया ते जहा ओहिया ओरालिया तहा भाणियव्वा । " 15 [4] तेयग-कम्मगसरीरा जहा एतेसिं चेव वेउव्वियसरीरा तहा भान्निय्व्वा। - [cU0 418] रैया णं भंते ! इत्यादि । वैसे सितिया णारगादीणमिदाणिं भण्णंति । णारगाण ओरालियसरीरा बद्धेल्लया णत्थि, ओरालियसरीरजोगदव्वग्गहणाभावत्तणतो । णारगाणं वेउब्विया बद्धेल्लया जावंत एव 20 न्नार्गा। ते पुण असंखेज्जा असंखेज्जाहिं ओसप्पिणि-उस्सप्पिणीहिं कालप्पमाणं, खेत्ततो असंखेज्जाओ सेढीतो, तासिं पदेसमेत्ता न्नार्गा। आह-पतरं पि असंखेज्जाओ सेढीतो, आयरिय आह-सगलपयरसेढीतो ताव ण भवंति, जति होतीओ तो पतरं Page #171 -------------------------------------------------------------------------- ________________ 461 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् चेव भण्णंतं । आह-तो ताओ सेढीतो किं देसूणपतरवत्तिणीतो होज्जा ? अद्धपयरवत्तिणीतो होज्जा ? तिभाग-चतुभागवत्तिणीतो होज्जा ?, भण्णति- ताओ णं सेढीतो पतरस्स असंखेज्जतिभागो, एवं विसेसियतरं परिसंखाणं कतं होति । अहवा इदमण्णं विसेसियतरं विक्खंभसूयीए परिसंखाणं भण्णति- तासि णं सेढीणं 5 विक्खंभसूयी अंगुलपढमवग्गमूलं बितियवग्गमूलपडुप्पण्णं । किं भणितं होति ? अंगुलविक्खंभे खेत्ते जो पदेसरासी तस्स असंखेज्जाइं वग्गमूलाई, तंजहापढमं वग्गमूलं बितियं ततियं जाव असंखेज्जतिमं ति, तस्स अंगुलविक्खंभखेत्तवत्तिणो सेढीरासिस्स जं पढम वग्गमूलं तं बितिएण वग्गमूलेण पडुप्पाइज्जति एवतियाओ सेढीओ सूई । अहवा इय(द)मण्णेण प्पगारेण प्पमाणं भण्णति, जहा- अहवण 10 अंगुलबितियवग्गमूलघणप्पमाणमेत्तातो सेढीतो, तस्सेवंगुलप्पमाणखेत्तवत्तिणो सेढिरासिस्स जं बितियं वग्गमूलं तस्स जो घणो एवतियाओ सेढीओ विक्खंभसूयी, तासि णं सेढीणं पदेसरासिप्पमाणमेत्ता णारगा तस्सरीराइं c। तेसिं पुण ठवणंगुलेणं णिदरिसणं बेछप्पण्णाई 256 सेढिसताई अंगुले बुद्धीए घेप्पंति, तस्स पढमं वग्गमूलं सोलस 16, बितियं चत्तारि 4, ततियं दोण्णि 2, तं पढमं सोलसयं बितिएणं 15 चउक्कएण वग्गमूलेण गुणितं चउसट्ठी 64 जाता, बितियवग्गमूलस्स वि चउक्कयस्स घणो चेव चउसट्ठी 64 भवति । एत्थं पुण गणियधम्मो अणुवत्तितो होति, जति बहुयं थोवेण गुणिज्जति तेण दो पगारा भणिता, इहरहा तिण्णि वि भवंति । इमो ततितो पगारो- अंगुलबितियवग्गमूलस्स पडुपण्णं, भागहार इत्यर्थः, एवं पि सा चेव चतुसट्ठी भवति । एते सव्वे रासी सब्भावतो असंखेजा दट्ठव्वा । एताई णारगवेउब्वियाई बधाई, 20 मुक्काइं जहोहिओरालियाई । एवं सव्वसरीरीणं सव्वसरीराई मुक्काइं भाणितव्वाई, वणस्सतितेया-कम्माई मोत्तुं । देव-णारगाणं तेया-कम्माइं दुविहाई पि सट्ठाणवेउब्वियसरिसाइं । सेसाणं वणस्सतिवज्जाणं स्त्त्त्थान्नोरालिय्स्रिसाई। [hA0 418] णेरइयाणं भंते ! इत्यादि विसेसिय णारगादीणमिदाणिं भ्न्न्न्न्ति। णारगाणं ओरालियसरीरा बद्धेल्लया णत्थि, ओरालियसरीरदव्वग्गहणाभावत्तणतो 1. मूलपडुप्पणं je2 ॥ 2. भण्णति je2 विना ॥ 3. असंखा दट्ठव्वा je2 विना ॥ Page #172 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [sU0 418] णारगाणं वेउव्विगा बद्धेल्लया जावंत एव णारगा, ते पुण असंखेज्जा, असंखेज्जाहिं ओसप्पिणीहिं कालप्पमाणं, खेत्तओ असंखेज्जाओ सेढीओ, तासिं पदेसमेत्तं णारा । आह- पयरं पि असंखेज्जाओ सेढीओ, आयरिय आह- सगलपतरसेढीओ ताव न भवति, जदि होंतीओ तो पयरं चेव भण्णंतं । आह- तो ताओ सेढीओ किं देसूणपतरवत्तिणीओ होज्जा ? तिभाग - चउभागवत्तिणीओ होज्जा ? भण्णति - ताओ 5 णं सेढीओ पतरस्स असंखेज्जतिभागो, एयं विसेसिततरं परिसंखाणं कयं होति । अहवा इदमण्णं विसेसिततरं विक्खंभसूईए परिसंखाणं भण- तासणं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलं बितियवग्गमूलपडुप्पण्णं, किं भणितं होइ ? अंगुलविक्खंभे खेत्ते जो पएसरासी तस्स असंखेज्जाई वग्गमूलाई, तंजापढमं वग्गमूलं बितियं तैयं जाव असंखेज्जैमं ति, तस्स अंगुलविक्खंभखेत्तवत्तिणो 10 सेढीरासिस्स जं पढमं वग्गमूलं तं बितिएण वग्गमूलेण पडुप्पातिज्जति, एवैयाओ सेढीओ विक्खंभसूई । अहवा इदमण्णेण प्पगारेण पमाणं भण्णइ, तंजहा - अहवणमंगुलबितियवग्गमूलघणप्पमाणमेत्ताओ सेढीओ, तस्सेवंगुलप्पमाणखेत्तवत्तिणो सेढिरासिस्स जं बितियं वग्गमूलं तस्स जो घणो एवतियाओ सेढीओ विक्खंभसूई, तासि णं सेढीणं पएसरासिप्पमाणमेत्ता नारगा तस्सरीराई च । तेसिं पुण ठवणंगुलेणं 15 णिदरिसणं- बे छप्पण्णाई सेढिसताई अंगुलबुद्धीए घेप्पंति, तस्स पढमं वग्गमूलं सोलस, बितियं चत्तारि, ततियं दोण्णि, तं पढमं सोलसयं बितिएण चउक्कण वग्गमूलेण गुणियं चउसट्ठी जाया, बितियवग्गमूलस्स वि चउक्कयस्स घणा चेव चउसट्ठी भवति, एत्थ पुण गणितधम्मो अणुयत्तिओ होति, जदि बहुयं थोवेण गुणिज्जति दो पगारा गुणिता, इहरहा तिण्णि वि हवंति । इमो तइओ पगारो - अंगुलबितियवग्गमूलं 20 पढमवग्गमूलपडुप्पण्णं, षोडशगुणाश्चत्वार इत्यर्थः, एवं पि सा चेव चउसट्ठी भवति । ते सव्वे रासी सब्भावतो असंखेज्जा दट्ठव्वा । एवं ताइं नारगवेडव्वियाइं बद्धाई । मुक्काई जहोहियओरालियाई, एवं सव्वसरीरीणं सव्वसरीराई मुक्काई भाणियव्वाई, वणस्सइतेया-कम्माई मोत्तुं । देव णारगाणं तेया- कम्माई दुविहारं पि 1. जो अणं - सेढीओ je1 / जो अनंत सेढीओ je2 pA0 ॥ 462 Page #173 -------------------------------------------------------------------------- ________________ 463 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् सट्ठाणवेउब्वियसरिसाई, सेसाणं वणस्सतिवज्जाणं सट्ठाणोरालियसरिसाइं । he0 418] साम्प्रतं तान्येव नारकादिचतुर्विंशतिदण्डके विशेषतो विचारयितुमाह - नेरइयाणं भंते केवैया ओरालियसरीरेत्यादि । द्विविधानि प्रज्ञप्तानीति यदुच्यते तत्र बद्धानामसद्रूपेणैव नारकेषु सत्त्वमवसेयम्, न सद्रूपेण, अत एवोक्तम्- तत्र यानि 5 बद्धानि तानि न सन्ति, तेषां वैक्रियशरीरत्वेनौदारिकबन्धाभावात्, मुक्तानि तु प्राक् तिर्यगादिनानाभवेषु संभवन्ति, तानि त्वौघिकमुक्तौदारिकवद्वाच्यानि । वैक्रियशरीराणि तु बद्धान्येषामसङ्ख्येयानि, प्रतिनारकमेकै कवैक्रि यसद्भावात्, नारकाणां चासङ्ख्येयत्वात् । तानि च kaalto'sngkhyeyotsrpinnyvsrpinniismyraashitulyaani| . क्षेत्रतस्तु प्रतरासङ्ख्येयभागवर्त्यसङ्ख्येयश्रेणीनां ये प्रदेशास्तत्सङ्ख्यानि भ्व्न्ति। ननु 10 प्रतरासङ्ख्येयभागे असङ्ख्येययोजनकोटयोऽपि भवन्ति, तत् किमेतावत्यपि क्षेत्रे या नभःश्रेणयो भवन्ति ता इह गृह्यन्ते ? नेत्याह- तासि णं सेढीणं विक्खंभसूईत्यादि, तासां श्रेणीनां विष्कम्भसूचिः विस्तरश्रेणिः, ज्ञेयेति शेषः । कियतीत्याह- अंगुलेत्यादि, अङ्गलप्रमाणे प्रतरक्षेत्रे य: श्रेणिराशिस्तत्र किलासङ्ख्येयानि वर्गमलानि तिष्ठन्त्यत: प्रथमवर्गमूलं द्वितीयवर्गमूलेन प्रत्युत्पन्नं गुणितं तथा च सति यावत्योऽत्र श्रेणयो लब्धा 15 एतावत्प्रमाणा श्रेणीनां विष्कम्भसूचिर्भवति, एतावत्य: श्रेणयोऽत्र गृह्यन्त इत्यर्थः । इदमुक्तं भवति- अङ्गुलप्रमाणे प्रतरक्षेत्रे किलासत्कल्पनया षट्पञ्चाशदधिके द्वे शते श्रेणीनां भवतः, तद्यथा 256, अत्र प्रथमवर्गमूलं षोडश 16, द्वितीयं चत्वार: 4, चतुर्भि: षोडश गुणिता जाता चतुःषष्टिः 64, एषा चतुःषष्टिरपि सद्भावतोऽसङ्ख्येया: श्रेणयो मन्तव्याः, एतावत्सङ्ख्या श्रेणीनां विस्तरसूचिरिह ग्राह्या। अहव णमित्यादि, 20 णमिति वाक्यालङ्कारे, अथवा अन्येन प्रकारेण प्रस्तुतोऽर्थ उच्यते इत्यर्थः । अहव ण त्ति क्वचित् पाठः, स चैवं व्याख्यायते- अथवा नैष पूर्वोक्तः प्रकारोऽपि तु प्रकारान्तरेण प्रस्तुतोऽर्थोऽभिधीयते इति भावः, समुदितो वाऽयं शब्दोऽथवाशब्दस्यार्थे वर्तते । तदेव प्रकारान्तरमाह - अंगुलबीयवग्गमूलघणेत्यादि, 1. प्रतिषु पाठाः - गुणिता चतुः खमू0, गुणिता जाता चतुः' खंसं0 / गुणिता जाताश्चतुः खं0 विना ॥ Page #174 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 419] 464 अङ्गुलप्रमाणप्रतरक्षेत्रवर्तिश्रेणिराशेर्यद् द्वितीयवर्गमूलमनन्तरं चतुष्टयरूपं दर्शितं तस्य यो घन: चतुःषष्टिलक्षणस्तत्प्रमाणा: तत्सङ्ख्या: श्रेणयोऽत्र गृह्यन्त इति, प्ररूपणैव भिद्यते, अर्थस्तु स एवेति, तदेवं कल्पनया चतुःषष्टिरूपाणां सद्भावतोऽसङ्ख्येयानां श्रेणीनां य: प्रदेशराशिरेतावत्सङ्ख्यानि नारकाणां बद्धवैक्रियाणि प्राप्यन्त इति, प्रत्येकशरीरित्वान्नारका अप्येतावन्त एव, एवं च सति पूर्वं नारका: सामान्येनैवासङ्ख्येया 5 उक्ता:, अत्र तु शरीरविचारप्रस्तावात्तदप्यसङ्ख्येयकं प्रतिनियतस्वरूपं सिद्धं भवति, एवमन्यत्रापि प्रत्येकशरीरिणः सर्वे स्वकीयस्वकीयबद्धशरीरसङ्ख्यातुल्या द्रष्टव्या: / मुक्तवैक्रियाणि मुक्तौदारिकवद् वाच्यानि। आहारकाणि बद्धान्येषां न सम्भवन्ति, चतुर्दशपूर्वधरसम्भवित्वात् तद्वन्धस्य । मुक्तानि तु मुक्तौदारिकवद्वाच्यानि, मनुष्यभवे कृतोज्झिताहारकशरीराणां प्रतिपतितचतुर्दशपूर्वविदां नारकेषूत्पत्तिसम्भवा- 10 दौदारिकोक्तन्यायेनानन्तानां तेषां सम्भव इति भावः । तैजस-कार्मणानि तु बद्धानि मुक्तानि च यथैषामेव वैक्रियाणि तथा वक्तव्यानि । / [sU0 419] [1] असुरकुमाराणं भंते ! केवतिया ओरालियसरीरा पन्नत्ता ? go0 ! जहा नेरइयाणं ओरालियसरीरा तहा भाणियव्वा । [2] असुरकुमाराणं भंते ! केवतिया वेउव्वियसरीरा पन्नत्ता ? 15 गोतमा ! दुविहा पण्णत्ता । taM0-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो असंखेजाओ सेढीओ पयरस्स असंखेजइभागो, तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलस्स असंखेजतिभागो । मुक्केल्लया जहा ओहिया ओरालियसरीरा तहा 20 भान्निय्व्वा। [3] असुरकुमाराणं भंते ! केवैया आहारगसरीरा पन्नत्ता ? go0! - दुविहा पण्णत्ता । तंजहा-बद्धेल्लया य मुक्केल्लया य । जहा एएसिं चेव Page #175 -------------------------------------------------------------------------- ________________ 465 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् ओरालियसरीरा तहा भाणियव्वा । [4] तेयग-कम्मगसरीरा जहा एतेसिं चेव वेउव्वियसरीरा तहा भान्निय्व्वा। [5] जहा असुरकुमाराणं तहा जाव थणियकुमाराणं ताव 5 भाणियव्वं । [cU0 419] इदाणिं जं जस्स ण भणितं तं तं भणिहामो- असुरकुमाराणं भंते ! इत्यादि । असुराणं वेउब्विया बद्धेल्लया असंखेज्जा असंखेज्जाहिं ओसप्पिणि-उस्सप्पिणीहि कालतो तहेव, खेत्ततो असंखेज्जाओ सेढीओ पतरस्स असंखेज्जतिभागो, तासि णं सेढीणं विक्खंभसूयी 10 अंगुलपढमवग्गमूलस्स असंखेज्जभागो, तस्स णं अंगुलविक्खंभखेत्तवत्तिणो सेढीरासिस्स जं तं पढमवग्गमूलं तत्थ जातो सेढीतो तासिं पि असंखेज्जतिभागो, एवं णेरइएहितो असंखेज्जगुणहीणा विक्खंभसूयी भवति, जम्हा महाडंडए वि असंखेज्जगुणहीणा सव्वे च्वेव भवणवासी रयणप्पभापुढविणेरइएहितो वि, किमुत . सव्वेहिंतो ?, एवं जाव थणियकुमाराणं । 15 [hA0 419] इदाणिं जं जस्स ण भणियं तं भणीहामो- असुरकुमाराणं भंते ! इत्यादि, असुराणं वेउव्विया बद्धेल्लया असंखेजा, असंखेजाहिं ओसप्पिणीहिं कालओ, तहेव खेत्तओ असंखेजाओ सेढीओ पतरस्स असंखेजतिभागो, तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलस्स [a]संखेजतिभागो तस्स णं अंगुलविक्खंभखेत्तवत्तिणो सेढिरासिस्स जं तं पढमं वग्गमूलं तत्थ जाओ सेढीओ 20 तासिं पि [आसंखेजतिभागो, एवं नेरइएहितो असंखेज्जगुणहीणा विक्खंभसूई भवति, जम्हा महादंडए वि असंखेजगुणहीणा सव्वे चेव भवणवासी रयणप्पभापुढविनेरइएहितो वि, किमुत सव्वेहितो ? / एवं जाव थणितकुमाराणं ति । he0 419] उक्तानि पञ्चापि शरीराणि नारकेषु, अथासुरकुमारेषु तानि 1. संखेज je2 ॥ Page #176 -------------------------------------------------------------------------- ________________ 466 अनुयोगद्वारसूत्रम् [sU0 420] वक्तुमाह- असुरकुमाराणं भंते ! इत्यादि, औदारिकाण्यत्रापि नारकवद्वाच्यानि । वैक्रियाण्यपि तथैव, नवरमसुरकुमाराणां नारकेभ्य: स्तोकत्वात् प्रस्तुतशरीराण्यपि स्तोकान्यतो विष्कम्भसूच्यां विशेष: / सा चेयम्- तासि णं सेढीणं विक्खंभसूईत्यादि, तासाम् अनन्तरोक्तश्रेणीनां विष्कम्भसूचिः vistrshrennirnggulprthmvrgmuulsyaasngkhyeybhaagH| इदमुक्तं भवति- प्रतरस्याङ्गुलप्रमाणे क्षेत्रे यावत्य: श्रेणयो भवन्ति 5 तासां यत् प्रथमवर्गमूलं तस्याप्यसङ्ख्येयभागे या: श्रेणयो भवन्ति तत्प्रमाणैव विस्तरसूचिरिह ग्राह्या, सा च नारकोक्तसूचेरसङ्ख्याततमे भागे सिद्धा भवति, ततो नारकाणामसुरकुमारा असङ्ख्येयभागे वर्तन्त इति प्रतिपादितं भवति, इत्थमेव चैतत्, यतः प्रज्ञापनामहादण्डके के वलरत्नप्रभानारकाणामपि समस्ता अपि भवनपतयोऽसङ्ख्याततमभागवर्तित्वेनोक्ता:, किं पुनः समस्तनारकाणां केवलासुरकुमारा 10 इति । आहारकाणि नारकवदेव । तैज्स्-कार्म्न्नान्य्त्रैवोक्त्वैक्रिय्व्दिति। एवं समानैव वक्तव्यता यावत् स्तनितकुमाराः । [sU0 420] [1] पुढविकाइयाणं भंते ! केवैया ओरालियसरीरा पन्नत्ता ? go0 ! दुविहा paM0 / taM0-बद्धेल्लया य मुक्केल्लया य । एवं जहा ओहिया ओरालियसरीरा तहा भाणियव्वा । पुढविकाइयाणं भंते ! 15 केवैया वेउब्वियसरीरा पन्नत्ता ? go0 ! दुविहा paM0 / taM0-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं गंत्थि । मुक्केल्लया जहा ओहिया ओरालियसरीरा तहा भाणियव्वा । आहारगसरीरा वि एवं चेव भाणियव्वा । तेयग-कम्मगसरीराणं जहा एएसिं चेव ओरालियसरीरा तहा भाणियव्वा । [2] जहा पुढविकाइयाणं एवं आउकाइयाणं तेउकाइयाण य सव्वसरीरा भाणियव्वा । [3] वाउकाइयाणं भंते ! केवैया ओरालियसरीरा पन्नत्ता ? go0! 20 Page #177 -------------------------------------------------------------------------- ________________ 467 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविरवृत्तिभिः समेतम् जहा पुढविकाइयाणं ओरालियसरीरा तहा भाणियव्वा । वाउकाइयाणं भंते ! केवतिया वेउब्वियसरीरा पन्नत्ता ? go0 ! दुविहा paM0 / taM0बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा समए समए अवहीरमाणा अवहीरमाणा पलिओवमस्स असंखेजइभागमेत्तेणं 5 कालेणं अवहीरंति नो चेव णं अवहिया सिया । मुक्केल्लया , जहा ओहिया ओरालियमुक्केल्लया + / आहारयसरीरा जहा पुढविकाइयाणं वेउब्वियसरीरा तहा भाणियव्वा । तेयग-कम्मयसरीरा जहा पुढविकाइयाणं तहा भाणियव्वा । [4] वणस्सैकाइयाणं ओरालिय-वेउव्विय-आहारगसरीरा जहा 10 पुढविकाइयाणं तहा भाणियव्वा । वणस्सैकाइयाणं भंते ! केवैया तेयग-कम्मगसरीरा पण्णत्ता ? go0 ! जहा ओहिया तेयग-कम्मगसरीरा तहा वणस्सैकाइयाण वि तेयग-कम्मगसरीरा भाणियव्वा । / [cU0 420] पुढवि-आउ-तेउसुत्ता उवजुज्ज कंठा भाणितव्वा । वाउक्काइयाणं भंते ! इत्यादि । वाउक्काइयाणं वेउब्विया बद्धेल्लया असंखेज्जा समए समए 15 अवहीरमाणा पलितोवमस्स असंखेज्जइभागमेत्तेणं कालेणं अवहीरंति, णो चेव णं अवहिया सिता, सूत्रम् । कहं पुण पलितोवमस्स असंखेज्जइभागसमयमेत्ता भवंति ? / आयरिय आह- वाउक्काइया चउव्विहा-सुहमा पज्जत्ता अपज्जत्ता, बादरा वि पज्जत्ता अपज्जत्ता, तत्थ तिण्णि रासी पत्तेयं असंखेज्जलोग प्पमाणप्पदेसरासिमेत्ता, जे पुण बादरा पज्जत्ता ते पतरासंखेज्जतिभागमेत्ता, तत्थ ताव 20 तिण्हं रासीणं वेउब्वियलद्धी चेव पत्थि, बायरपज्जत्ताणं पि असंखेज्जइभागमेत्ताणं लद्धी अत्थि, जेसि पि लद्धी अत्थि ततो वि पलितोवमा- संखेज्जभागसमयमेत्ता संपदं पुच्छासमए वेउव्वियवत्तिणो । केयि भणंति- सव्वे वेउब्विया वायंति, अवेउब्वियाणं चेट्ठा चेव ण पवत्तति, तं ण जुज्जति, किं कारणं?, जेण सव्वेसु चेव लोगागासादिसु चला वायवो विज्जति, तम्हा अवेउव्विता वि वातंतीति घेत्तव्वं, Page #178 -------------------------------------------------------------------------- ________________ 468 अनुयोगद्वारसूत्रम् [ sU0 420] सभावो तेसिं वाइतव्वं । वणप्फतिकादियाणं इत्यादि कंठं । [hA0 420] पुढवि-आउ-तेउसुत्ता उवौज कंठा भाणियव्वा । वाउकाइयाणं भते ! इत्यादि । वाउकाइयाणं वेउब्विया बद्धेल्या असंखेजा, समए समए अवहीरमाणा पलिओवमस्स असंखेजतिभागमेत्तेणं कालेणं अवहीरंति, णो चेव णं अवहिता सिता, सूत्रम् । कहं पुण पलिओवमस्स असंखेजतिभागसमयमेत्ता 5 भवंति ? आयरिय आह- वाउकाइया चउब्विहा- सुहमा पज्जत्ता-'पज्जत्ता, बादरा वि य पज्जत्ता-'पज्जत्ता, तत्थ तिण्णि रासी पत्तेयं असंखेज्जलोगप्पमाणप्पदेसरासिप्पमाणमेत्ता, जे पुण बादरा पजत्ता ते पतरासंखेजतिभागमेत्ता, तत्थ ताव तिण्हं रासीणं वेउव्वियलद्धी चेव णत्थि, बादरपज्जत्ताणं पि असंखेजतिभागमेत्ताणं लद्धी अत्थि, जेसि पि लद्धी अत्थि तओ वि पलिओवमासंखेज्जभागसमयमेत्ता संपतं 10 पुच्छासमए वेउव्वियवत्तिणो । केई भणंति- सव्वे वेउब्विया वायंति, अवेउब्वियाण [चेट्ठा] चेव ण पवत्तै त्ति, [तं ण जुज्जति] किं कारणं ?, जेण सव्वेसु चेव लोगादिसु चला वायवो विनंति, तम्हा अवेउव्विया वि वातंतीति घेत्तव्वं, सभावो तेसिं वाइयव्वं । वणप्फैकाइयाणमित्यादि कंठं । [he0 420] पुढविकाइया णं भंते ! इत्यादि । औदारिकाणि बद्धानि मुक्तानि 15 चात्रौघिकौदारिकवद् वाच्यानि, केवलं यदौघिकबद्धानामसङ्ख्येयलोकप्रमाणत्वमुक्तं तदिह लघुतरासङ्ख्येयकेन द्रष्टव्यम्, तत्राप्कायादिशरीरैः सह सामान्येन चिन्तितत्वाद्,अत्र तु केवलपृथ्वीकायमात्रप्रस्तावादिति भावः । वैक्रिया-'ऽहारकाणि बद्धानि अमीषां न सन्ति, मुक्तानि तु प्राग्वदेव मनुष्यादिभवेषु सम्भवन्ति, तानि तु मुक्तौघिकौदारिकवदभिधानीयानि । तैजस-कार्मणान्यत्रैवोक्तौदारिकवद् दृश्यानि । 20 एवमप्कायिक-तेजःकायिकेष्वपि सर्वं वाच्यम् । वायुषु तु वैक्रियकृतो विशेषः समस्ति, तदभिधानार्थमाह- वाउकाइयाणं भंते ! इत्यादि, इहापि सर्वं पृथिवीकायिकवद् वाच्यम्, नवरं वैक्रियाणि बद्धान्यमीषामसङ्ख्येयानि लभ्यन्ते, तानि च प्रतिसमयमपह्रियमाणानि क्षेत्रपल्योपमस्यासङ्ख्येयभागे यावन्तो नभःप्रदेशा भवन्ति 1. तेउस्स uva0 pra0 ॥ 2. भवति pra0 ॥ Page #179 -------------------------------------------------------------------------- ________________ " 469 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति-म - मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् तत्सङ्ख्यैः समयैरपह्रियन्ते, क्षेत्रपल्योपमासङ्ख्येयभागवर्तिप्रदेशराशितुल्यानि भवन्तीत्यर्थः, नो चेव णं अवहिया सिय त्ति, परप्रत्यायनार्थं प्ररूपणैवेत्थं क्रियते, न तु तानि कदाचित् केनचिदित्थमपहियन्त इति भावः । ननु वायवः सर्वेऽप्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणा उक्ताः, तद्वैक्रियशरीरिणः किमित्थं स्तोका एव 5 पठ्यन्ते ?, उच्यते, चतुर्विधा वायवः- सूक्ष्मा अपर्याप्ताः पर्याप्ताश्च, बादरा अपर्याप्ताः पर्याप्ताश्च । तत्राऽऽद्यराशित्रये प्रत्येकं ते असङ्ख्येयलोकाकाशप्रदेशप्रमाणा वैक्रियलब्धिशून्याश्च बादरपर्याप्तास्तु सर्वेऽपि प्रतरासङ्ख्येयभागवर्तिप्रदेशराशिसङ्ख्या एव, तत्रापि वैक्रियलब्धिमन्तस्तदसङ्ख्येयभागवर्तिन एव न शेषाः येषामपि च वैक्रियलब्धिस्तेष्वपि मध्येऽसङ्ख्यातभागवर्तिन एव बद्धवैक्रियशरीराः पृच्छासमये 10 प्राप्यन्ते नापरे, अतो यथोक्तप्रमाणान्येवैषां बद्धवैक्रियशरीराणि भवन्ति नाधिकानीति । अत्र केचिन्मन्यन्ते - ये केचन वान्ति वायवस्ते सर्वेऽपि वैक्रियशरीरे वर्तन्ते, तदन्तरेण तेषां चेष्टाया एवाभावात्, तच्च न घटते, यतः सर्वस्मिन्नपि लोके यत्र क्वचित् शुषिरं तत्र सर्वत्र चला वायवो नियमात् सन्त्येव, यदि च ते सर्वेऽपि वैक्रियशरीरिणः स्युस्तदा बद्धवैक्रियशरीराणि प्रभूतानि प्राप्नुवन्ति, न तु यथोक्तमानान्येवेति, 15 तस्मादवैक्रियशरीरिणोऽपि वान्ति वायवः । उक्तं च अत्थि णं भंते ! ईसिं पुरेवाया पच्छावाया मंदावाया महावाया वायंति ?, हंता अत्थि । कया णं भंते ! जाव वायंति गोयमा ! जया णं वाउयाए आहारियं रीयति, जया णं वाउयाए उत्तरकिरियं रीयै, जया णं वाउकुमारा वाउकुमारीओ वा अप्पणो वा परस्स वा तदुभयस्स वा अट्ठा वाउयायं उदीरंति, तया णं ईसि जाव वायंति [ भगवतीसूत्र 5 / 2 / 10] / आहारियं रीयति 20 त्ति रीतं रीतिः स्वभाव इत्यर्थः, तस्यानतिक्रमेण यथारीतं रीयते गच्छति, यदा स्वाभाविकौदारिकशरीरगत्या गच्छतीत्यर्थः । उत्तरकिरियं ति उत्तरा उत्तरवैक्रियशरीराश्रया गतिलक्षणा क्रिया यत्र गमने तदुत्तरक्रियं तद्यथा भवतीत्येवं यदा रीयते । - तदेवमत्र वातानां वाने प्रकारत्रयं प्रतिपादयता स्वाभाविकमपि गमनमुक्तम्, अतो वैक्रियशरीरिण एव ते वान्तीति न नियम इत्यलं विस्तरेण । वनस्पतिसूत्रेऽपि 25 सर्वं पृथ्वीकायिकवद् वक्तव्यम्, नवरं पृथिवीकायिकानां प्रत्येकशरीरित्वात् Page #180 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [sU0 421-422] स्वस्थानबद्धौदारिकसङ्ख्यातुल्यानि तैजस - कार्मणान्युक्तानि अत्र तु वनस्पतीनां बहूनां तैजस साधारणशरीरत्वाच्छरीरिणामानन्त्येऽप्यौदारिकशरीराण्यसङ्ख्यातान्येव, कार्मणानि तु प्रतिजीवं पृथग्भावादनन्तानि, ततो न स्वस्थानबद्धौदारिकतुल्यानि वक्तव्यानि, किन्तु यथौघिकतैजस-कार्मणान्यभिहितानि तथैवात्रापि भावनीयानि । [sU0 421] [1] बेइंदियाणं भंते ! केवैया ओरालियसरीरा पन्नत्ता ? 5 गोतमा ! दुविहा पण्णत्ता । तंजहा- बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेला ते णं असंखेज्जा असंखेजाहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो असंखेज्जाओ सेढीओ पयरस्स असंखेज्जइभागो, तासि णं सेढीणं विक्खंभसूयी असंखेज्जाओ जोयणको डाकोडीओ असंखेजाई सेढिवग्गमूलाई, बेइंदियाणं 10 ओरालियस रेहिं बल्लएहिं पयरं अवहीर असंखेजाहिं उस्सप्पिणिओसप्पिणीहिं कालओ, खेत्तओ अंगुलपयरस्स आवलिया य असंखेज्जइभागपडिभागेणं । मुक्केल्लया जहा ओहिया ओरालियसरीरा तहा भाणियव्वा । वेडव्विय- आहारगसरीरा णं बद्धेल्लया नत्थि, मुक्केल्लया 5 जहा ओरालियसरीरा ओहिया तहा भाणियव्वा । तेया- कम्मगसरीरा 15 जहा एतेसिं चेव ओरालियसरीरा तहा भाणियव्वा । [2] जहा बेइंदियाणं तहा तेइंदियाणं चौरिंदियाण वि भाणियव्वं । [sU0 422] [1] पंचेंदियतिरिक्खजोणियाणं वि ओरालियसरीरा एवं चेव भाणियव्वा - / 470 1 [2] पंचेंदियतिरिक्खजोणियाणं भंते ! केवैया वेउव्वियसरीरा 20 पण्णत्ता ? गोयमा ! दुविहा paM0 / taM0 - बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा असंखेजाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालओ, खेतओ जाव विक्खंभसूयी 11 Page #181 -------------------------------------------------------------------------- ________________ 471 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् अंगुलपढमवग्गमूलस्स असंखेजइभागो । मुक्केल्लया जहा ओहिया ओरालियाणं । आहारयसरीरा जहा बेइंदियाणं । तेयग-कम्मगसरीरा जहा ओरालिया। - [cU0 421-422] बेइंदियाणं भंते ! इत्यादि । बेइंदियोरालिया बद्धेल्लया 5 असंखेज्जा असंखेज्जाहिं ओसप्पिणी-उस्सप्पिणीहिं कालप्पमाणं तहेव, खेत्ततो असंखेज्जाओ सेढीओ तहेव पयरस्स असंखेज्जतिभागो । केवलं विक्खंभसूयीए विसेसो विक्खंभसूयी असंखेज्जाओ जोयणकोडाकोडीओ, कोडाकोडीउ त्ति विसेसिततरं परिसंखाणं । अहवा इदमन्नं च विसेसियतरं- असंखेज्जाई सेढिवग्गमूलाई । किं भणितं होति ? एक्काए सेढीए जो पदेसरासी तस्स पढमं 10 वग्गमूलं बितियं ततियं जाव असंखेज्जाइं वग्गमूलाई संकलियाई जो पदेसरासी भवति तप्पमाणा विक्खंभसूयी बेइंदियाणं । निदरिसणं-सेढी पंचसट्ठिसहस्साइं पंच य सताई छत्तीसाइं पदेसाणं, तीसे पढमं वग्गमूलं बे सता छप्पण्णा, बितियं सोलस, ततियं चत्तारि, चउत्थं दोण्णि, एवमेताइं वग्गमूलाई संकलिताई दो सता अट्ठसत्तरा भवंति, एवैया पदेसा तासिं सेढीणं विक्ख्ण्भ्सूयी। एते वि सब्भावतो असंखेज्जा वग्गमूलरासी 15 पत्तेयं पत्तेयं घेत्तव्वा । इदाणिं इमा मग्गणा- किंपमाणाहिं पुण ओगाहणाहिं रइज्जमाणा बेइंदिया पतरं पूरेज्जंतु ? ततो इमं सुत्तं- बेइंदियाणं ओरालियबद्धेल्लएहिं पतरं अवहीरति असंखेज्जाहिं ओसप्पिणि-उस्सप्पिणीहिं कालतो । तं पुण पतरं अंगुलपतरासंखेज्जतिभागमेत्तीहिं ओगाहणाहिं रइज्जंतीहिं सव्वं पूरिज्जति । तं पुण केवैयेणं कालेणं रइज्जति वा रेइज्जति वा ? भण्णति- असंखेज्जाहिं ओसप्पिणी20 उस्सप्पिणीहिं । किंपमाणेण पुण खेत्त-कालावहारेणं ? भण्णति- अंगुलपतरस्स आवलियाए य असंखेज्जतिभागपलिभागेणं, जो सो अंगुलपतरस्स असंखेज्जतिभागो एवतिएहिं पलिभागेहिं अवहीरति, एस खेत्तावहारतो । आहासंखेज्जतिभागग्गहणेणं चेव सिद्धं किं पलिभागग्गहणेणं ? भण्णति- एक्केक्कं 1. पंचट्ठिसह सर्वासु प्रतिषु ॥ 2. घेतव्वा je2 ॥ Page #182 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [sU0 421-422] इंदियं पति जो भागो सो पलिभागो, जं भणितं अवगाहो ति । कालपलिभागो आवलियाए असंखेज्जतिभागो, एतेणं आवलियाए असंखेज्जतिभागमेत्तेणं कालपलिभागेणं एक्क्को खेत्तपलिभागो सोहिज्जमाणेहिं सव्वं लोगप्पतरं सोधिज्जति खेत्ततो, कालतो असंखेज्जाहिं ओसप्पिणि- उस्सप्पिणीहिं । एवं बेइंदियोरालियाणं उभयमभिहितं, संखप्पमाणं ओगाहणापमाणं च । एवं तेइंदिय - चौरिंदिय - 5 पंचिंदियतिरिक्खजोणियाण वि भाणितव्वाणि । पंचिंदियतिरिक्खवेउव्वियबद्धेल्लया असंखेज्जा असंखेज्जार्हि ओसप्पिणीउस्सप्पिणीहिं कालतो तहेव, खेत्ततो असंखेज्जाओ सेढीओ पतरस्स असंखेज्जतिभागो, विक्खंभसूयी णवरं अंगुलपढमवग्गमूलस्स असंखेज्जतिभागो, सेसं जहा असुरकुमाराणं । 472 I [hA0 421-422] बेइंदियाणं भंते ! इत्यादि । बेइंदियओरालिया बद्धेल्लया [असंखेज्जा ] असंखेजाहिं ओसप्पिणीहिं कालप्पमाणं तहेव । खेत्तओ असंखेजाओ सेढीओ, तहेव पयरस्स [असंखेज्ज]तिभागो, केवलं विक्खंभसूईए विसेसो - विक्खंभसूई असंखेज्जाओ जोयणकोडाकोडीओ त्ति विसेसिततरं परिसंखाणं । अहवा इदमण्णं विसेसिततरं - असंखेजाई सेढिवग्गमूलाई, किं भणितं होति ? 15 एक्क्काए सेढीए जो पदेसरासी [तस्स ] पढमं वग्गमूलं बितियं तैयं जाव असंखेज्ञाई वग्गमूलाई संकलियाई जो पएसरासी भवति तप्पमाणा विक्खंभसूई बेइंदियाणं । दिरिसणं- सेढी पंचसट्ठिसहस्साई पंच य सयाई छत्तीसाइं पदेसाणं, तीसे पढमं वग्गमूलं बेसता छप्पण्णा, बितियं सोलस, तैयं चत्तारि, चउत्थं दोण्णि, एवमेताइं वग्गमूलाई संकलिताई दो सता अट्ठसत्तरा भवंति, एवैया पदेसा तासि णं सेढीणं 20 विक्खंभसूई, एते वि सब्भावओ असंखेज्जा वग्गमूलरासी पत्तेयं पत्तेयं घेत्तव्वा । इदाणिं इमा मग्गणा - किंपमाणाहिं पुण ओगाहणाहिं रइज्जमाणा बेइंदिया पतरं पूरिज्जंतु ?, तओ इमं सुत्तं - बेइंदियाणं ओरालियबद्धेल्लएहिं पतरं अवहीरति असंखेज्जाहिं ओसप्पिणी-उस्सप्पिणीहिं कालओ, तं पुण पतरं अंगुलपतरासंखेज्जभागमेत्ताहिं 1. भणितं तं अव je2 ॥ 2. बेइंदियादि पतरं pra0 ॥ 10 Page #183 -------------------------------------------------------------------------- ________________ 473 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् ओगाहणाहिं रैजंतीहिं सव्वं पूरिज्जति । तं पुण केवइएणं कालेणं रइज्जइ वा रेइज्जइ वा ? भण्णति- असंखेजाहिं ओसप्पिणी-उस्सप्पिणीहिं । किंपमाणेण पुण खेत्तकालावहारेणं ? भण्णइ- अंगुलपतरस्स आवलियाए असंखेजतिभागपलिभागेणं, जो सो अंगुलपतरस्स असंखेजतिभागो एएहिं पलिभागेहिं हीरति, एस खेताव्हारो। 5 आह - असंखेजतिभागग्गहणेण चेव सिद्धं किं पलिभागग्गहणेणं ? भण्णति- एक्केक्क बेइंदियं पति जो भागो सो पलिभागो, जं भणितं अवगाहो त्ति । कालपलिभागो [आवलियाए असंखेजतिभागो, एतेण] आवलियाए असंखेजतिभागमेत्तेणं कालपलिभागेणं एक्केक्को खेत्तपलिभागो सोहिज्जमाणेहिं सव्वं लोगपतरं सोहिज्जइ खेत्तओ, कालओ असंखेजाहिं ओसप्पिणि-उस्सप्पिणीहिं । एवं बेइंदियोरालियाणं 10 उभयमभिहितं संखप्पमाणं ओगाहणापमाणं च । एवं तेइंदिय-चौरिंदियपंचेंदियतिरिक्खजोणियाण वि भाणितव्वाणि । पंचेंदियतिरिक्खवेउब्वियबद्धेल्लया असंखेजा असंखेजाहिं ओसप्पिणि-उस्सप्पिणीहिं कालतो तर, खेत्तओ असंखेजाओ सेढीओ पतरस्स असंखेजतिभागो, विक्खंभसूई णवरं अंगुलपढमवग्गमूलस्स असंखेजतिभागो, सेसं जहा असुरकुमाराणं । .. 15 he0 421-422] बेइंदियाणं भंते ! इत्यादि। अत्र बद्धौदारिकाण्यसङ्ख्येयानि कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तु प्रतरासङ्ख्येयभागवर्त्यसङ्ख्येयश्रेणीनां य: प्रदेशराशि: तत्तुल्यानि, तासां च प्रतरासङ्ख्येयभागवर्तिश्रेणीनां विष्कम्भसूचिरसङ्ख्येययोजनकोटीकोटिप्रमाणाऽत्र ग्राह्या । एतदेव विशेषिततरमाह- असंखेज्जाइंसेढिवग्गमूलाइंति, एकस्या नभःश्रेणेर्य: 20 प्रदेशराशि: स च सद्भावतोऽसङ्ख्यातप्रदेशात्मकोऽपि कल्पनया पञ्चषष्टिसहस्राणि पञ्च शतानि षट्त्रिंशदधिकानि 65536, अस्य प्रथमं वर्गमूलम् 256, द्वितीयम् 16, तृतीयम् 4, चतुर्थम् 2, एतानि कल्पनया चत्वार्यपि सद्भावतोऽसङ्ख्येयानि वर्गमूलानि, एतेषां च मीलने कल्पनया अष्टसप्तत्यधिके द्वे शते सद्भावतस्त्वसङ्ख्येयाः प्रदेशा जायन्ते, तत एतावत्प्रदेशा प्रस्तुतविष्कम्भसूचिर्भवति । 25 इदानीं प्रस्तुतशरीरमानमेव प्रकारान्तरेणाह- बेइंदियाणं ओरालियसरीरेहिं Page #184 -------------------------------------------------------------------------- ________________ 474 अनुयोगद्वारसूत्रम् [ sU0 421-422] बद्धेल्लएहिमित्यादि, द्वीन्द्रियाणां यानि बद्धान्यौदारिकशरीराणि तैः प्रतर: सर्वोऽप्यपहियते, कियता कालेनेत्याह- असङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः, केन पुनः क्षेत्रप्रतिभागेन कालप्रतिभागेन च एतावता कालेनायमपह्रियत इत्याहागुलप्रतरलक्षणस्य क्षेत्रस्य आवलिकालक्षणस्य च कालस्य योऽसङ्ख्येयभागरूप: प्रतिभागः अंशस्तेन । इदमुक्तं भवति- यद्येकै के न द्वीन्द्रियशरीरेण 5 प्रतरस्यैकैकोऽङ्गुलासङ्ख्येयभाग एकैकेनावलिकाऽसङ्ख्येयभागेन क्रमशोऽपह्रियते तदाऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः सर्वोऽपि प्रतरो निष्ठां याति, एवं प्रतरस्यैकैकस्मिन्नगुलासङ्ख्येयभागे एकैकेनावलिकाऽसङ्ख्येयभागेन प्रत्येकं क्रमेण स्थाप्यमानानि द्वीन्द्रियशरीराण्यसङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः सर्वं प्रतरं पूरयन्तीत्यपि द्रष्टव्यम्, वस्तुत एकार्थत्वादिति, मुक्तौदारिक-वैक्रि या-'ऽहारकाणि 10 पृथ्वीकायिकवद्वाच्यानि, तैजस-कार्मणानि तु यथैषामेवौदारिकाणि । त्रीन्द्रियचतुरिन्द्रियाणामप्येवमेव वाच्यम् । पञ्चेन्द्रियतिरश्चामपीत्थमेव, नवरमेतेषु केषाञ्चिद्वैक्रियलब्धिसम्भवतो बद्धान्यपि वैक्रियशरीराणि लभ्यन्ते, अतस्तत्सङ्ख्यानिरूपणार्थमाह- पंचिंदियतिरिक्खजोणियाणं भंते ! केवैया वेउव्वियसरीरा इत्यादि, इह च सामान्येनासङ्ख्येयतामात्राव्यभिचारतस्त्रीन्द्रियादीनामतिदेशो मन्तव्यः, 15 न पुन: सर्वथा परस्परं सङ्ख्यासाम्यमेतेषाम्, यत उक्तम्- एएसि णं भंते एगिदियबेइंदिय-तेइंदिय-चौरिदिय-पंचिंदियाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ? सव्वथोवा पंचिंदिया, चौरिदिया विसेसाहिया, .. तेइंदिया विसेसाहिया, बेइंदिया विसेसाहिया, एगिदिया अणंतगुणा [प्रज्ञापना0 3 / 3] तदेवमिह सूत्रे द्वीन्द्रियादीनां कियतोऽपि जीवसङ्ख्यावैचित्र्यस्योक्तत्वात्तच्छरीराणामपि 20 तदिह द्रष्टव्यम्, प्रत्येकशरीरिणां जीवसङ्ख्याया: शरीरसङ्ख्यातुल्यत्वादित्यलं प्र्स्न्ग्गेन्। प्रकृतमुच्यते- तत्र पञ्चेन्द्रियतिरश्चां बद्धानि वैक्रियशरीराण्यसङ्ख्येयानि सर्वदैव लभ्यन्ते, तानि च कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तु प्रतरासङ्ख्येयभागवर्त्यसङ्ख्येयश्रेणीनां य: प्रदेशराशि: तत्तुल्यानि, तासां च श्रेणीनां विष्कम्भसूचिरङ्गुलप्रथमवर्गमूलस्यासङ्ख्येयभाग: / शेषभावना असुरकुमारवत् कार्या । 25 Page #185 -------------------------------------------------------------------------- ________________ 475 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् [sU0 423] [1] मणूसाणं भंते ! केवैया ओरालियसरीरा पन्नत्ता? go0 ! दुविहा पण्णत्ता । तंजहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं सिय संखेजा सिय असंखेजा, जहण्णपदे संखेजा, संखेजाओ कोडीओ, तिजमलपयस्स उवरिं चौजमलपयस्स हेट्ठा, 5 अहवणं छट्टो वग्गो पंचमवग्गपडुप्पण्णो, अहवणं छण्णौतिछेयणगदाई रासी, उक्कोसपदे असंखेजा, असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो उक्कोसपए रूवपक्खित्तेहिं मणूसेहिं सेढी अवहीरति, असंखेजाहिं उस्सप्पिणी-ओसप्पिणीहि कालओ, खेत्तगे अंगुलपढमवग्गमूलं ततियवग्गमूलपडुप्पण्णं । मुक्केल्लया जंहा ओहिया 10 ओरालियाणं । [2] मणूसाणं भंते ! केवतिया वेउब्वियसरीरा पण्णत्ता ? go0! दुविहा paM0 / taM0-बधेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं संखेजा समए समए अवहीरमाणा अवहीरमाणा संखेजेणं कालेणं अवहीरंति, नो चेव णं अवहिया सिया । मुक्केल्लया जहा ओहिया 15 ओरालियान्न्ण्। [3] मणूसाणं भंते ! केवैया आहारयसरीरा पन्नता ? go0 ! दुविहा पण्णत्ता । तंजहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं सिय अत्थि सिय नत्थि, जै अत्थि जहन्नेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं सहस्सपुहत्तं । मुक्केल्लया जहा ओहिया 20 ओरालियाणं । [4] तेयग-कम्मगसरीरा जहा एतेसिं चेव ओहिया ओरालिया तहा भाणियव्वा । Page #186 -------------------------------------------------------------------------- ________________ 476 अनुयोगद्वारसूत्रम् [ sU0 423] [cU0 423] मणुयाणं ओरालिया बद्धेल्लया सिया संखेज्जा सिया असंखेज्जा । जहण्णपदे संखेज्जा, जहण्णपदं णाम जत्थ सव्वत्थोवा मणुस्सा भवंति । आह-किं एयं ससम्मुच्छिमाणं गहणं ? अह तब्विरहिताणं ? / आयरिय आह- ससम्मुच्छिमाणं गहणं । किं कारणं ?, गब्भवक्कंतिया णिच्चकालमेव संखेज्जा, परिमितक्षेत्रवर्तित्वाद् महाकायत्वात् प्रत्येकशरीरत्वाच्च, तस्मात् सेतराणां ग्रहणं उक्कोसपदे । जहण्णपदे गब्भवक्कंतियाणं चेव केवलाणं गहणं । किं कारणं?, जेण सम्मुच्छिमाणं चतुव्वीसं मुहुत्ता अंतरं अंतोमुहुत्तं च त्थिती। जहन्नपदे संखेज्जा, संखेज्ज त्ति भणिते ण णज्जति कयरम्मि संखेज्जए होज्ज ?, तेणं विसेसं करेति जहा- संखेज्जातो कोडीतो । अहवा इणमण्णं विसेसिततरं परिसंखाणं ठाणणिद्देसं पडुच्च वुच्चति- कधं ?, एक्कूणतीसं ठाणाणि । तेसिं सामयिकीए सण्णाए णिद्देसं करेति, जधा तिजमलपदस्स उवरिं चतुजमलपदस्स हेट्ठा । किं भणितं होति? अट्ठण्हं अट्ठण्हं ठाणाणं जमलपद त्ति सण्णा सामयिकी, तिन्नि जमलपदाइं समुदियाई तिजमलपदं, अहवा ततियं जमलपदं तिजमलपदं, एतस्स तिजमलपदस्स उवरिमेसु ठाणेसु वटुंति, जं भणितं चउवीसण्हं ठाणाणं उवरिं वटुंति । चत्तारि जमलपदाई चतुजमलपदं, अहवा चतुत्थं जमलपदं चतुजमलपदं । किं च तं ? बत्तीसं ठाणाई चतुजमलपदं, एतस्स चतुजमलपदस्स हेट्ठा वटुंति मणुस्सा, अन्नेहिं तिहिं ठाणेहिं ण पावंति, जति पुण बत्तीस ठाणातिं पूरंताई तो चतुजमलपदस्स उवरिं भण्णंतं, तं ण पावंति तम्हा हेट्ठा भण्णति । अहवा दोण्णि दोण्णि वग्गा जमलपदं भण्णति, छ वग्गा समुदिया तिजमलपदं, अहवा पंचम-छट्ठा वग्गा ततियं जमलपदं, अट्ठ वग्गा चत्तारि जमलपदाइं चौजमलपदं, अहवा सत्त-'ट्ठमा वग्गा चतुत्थं जमलपदं । जेणं छण्हं वग्गाणं उवरिं वटुंति सत्तट्ठमाणं च हेट्ठा तेण तिजमलपदस्स उवरि चतुजमलपदस्स हे? त्ति भण्णंति । संखेज्जातो कोडीतो ठाणविसेसेण न्निय्मियाओ। इयाणिं विसेसियतरं फुडं संखाणमेव णिद्दिसति, जधा- अहवण छट्ठो वग्गो पंचमवग्गपडुप्पण्णो, छ वग्गा ठविज्जति, तंजहा- एक्कस्स वग्गो एक्को, एस 1. ठाणाणं जे 2 ॥ Page #187 -------------------------------------------------------------------------- ________________ 477 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् पुण वड्डीरहितो त्ति कातुं वग्गो चेव ण भवति, तेण बिण्हं वग्गो चत्तारि 4, एस पढमो वग्गो । एतस्स वग्गो सोलस 16, एस बितिओ वग्गो । एतस्स वग्गो बे सता छप्पन्ना 256, एस ततितो वग्गो । एतस्स वग्गो पण्णट्ठिसहस्साइं पंच य सयाइं छत्तीसाई 65536, एस चउत्थो वग्गो । एतस्स इमो वग्गो, तंजहा- चत्तारि कोडीसता औणत्तीसं च कोडीतो औणावण्णं च सतसहस्साई सत्तद्धिं च सहस्साइं दो य सताई छण्णउताई, इमा ठवणा 4294967296, एस पंचमो वग्गो । एतस्स गाहाओ चत्तारि य कोडिसता, औणत्तीसं च होंति कोडीओ । औणावण्णं लक्खा, सत्तहि~ चेव य सहस्सा ॥ 1 ॥ दो य सता छण्णौया, पंचमवग्गो समासतो होति । एतस्स कतो वग्गो, छट्ठो जो होइ तं वोच्छं ॥ 2 ॥ [ ] तस्स पंचमवग्गस्स इमो वग्गो होति- एगं कोडाकोडीसयसहस्सं चौरासीतिं च कोडाकोडिसहस्सा चत्तारि य कोडाकोडिसता सत्तहि~ चेव कोडाकोडीओ चोतालीसं च कोडिसतसहस्सा सत्त य कोडिसहस्सा तिण्णि य सत्तरा कोडिसता पंचाणउई सतसहस्सा एक्कावण्णं च सहस्सा छच्च सता सोलसुत्तरा, इमा ठवणा18446744073709551616, एस छट्ठो वग्गो । एतस्स गाहाओ - लक्खं कोडाकोडीणं चौरसीतिं भवे shssaaiN। चत्तारि य सत्तट्ठा, होति सता कोडकोडीणं ॥ 1 ॥ चोतालीसं लक्खाई, कोडीणं सत्त चेव य सहस्सा । तिन्नि सता सत्तारा, कोडीणं होति णायव्वा ॥ 2 ॥ पंचाणउई लक्खा, एक्कावण्णं भवे सहस्साई । छस्सोलसुत्तरसता य एस छट्ठो हवति वग्गो ॥ 3 ॥ [ ] एत्थ य पंचम-छठेहिं वग्गेहिं पयोयणं, एस छट्ठो वग्गो पंचमेण वग्गेण पडुप्पाइज्जइ, पडुप्पाइए समाणे जं होइ एवैया जहण्णपदिया मणुस्सा भवंति । ते य इमे एवतिया- 79228162514264337593543950336 / एवमेताइं 1. चोयाल सयसहस्सा खं0 ॥ Page #188 -------------------------------------------------------------------------- ________________ 478 अनुयोगद्वारसूत्रम् [ sU0 423] औणतीसं ठाणाइं, एवतिया जहण्णपदिया मणुस्सा । छ तिणि त्तिण्णि सुण्णं, पंचेव य णव य तिण्णि चत्तारि । पंचेव तिण्णि णव पंच सत्त तिण्णेव तिण्णेव ॥ 1 ॥ चौ छ हो चौ एक्को, पण दो छक्केक्कगो य अढेव । दो दो णव सत्तेव य, ठाणाई उवरिहुत्ताई ॥ 2 ॥ [ ] अहवा इमो पढमक्खरसंगहोछ ति त्ति सुं pa Na tti ca, pati Na pa sa tti tti ca cha do ca / e pa bi cha e abe be, Na sa पढमक्खरसंगहियठाणा ॥ 1 ॥ [ ] एते पुण णिरभिलप्पा कोडीहिं वा कोडाकोडीहिं व त्ति काउं, तेण पुव्वपुव्वंगेहिं परिसंखाणं कीरति । चौरासीतिं सतसहस्साई पुव्वंगं भण्णति, एतं एवतिएणं चेव 10 गुणितं पुव्वं भण्णति, तं च इमं सत्तरिं कोडिसतसहस्साइं छप्पन्नं च कोडिसहस्साई, एतेण भागो हीरति, ततो इदमागतफलं भवति- एक्कारस पुव्वकोडाकोडीतो बावीसं च पुव्वकोडीसतसहस्साई चौरासीतिं च कोडीसहस्साइं अट्ठ य दसुत्तरा पुव्वकोडिसता एक्कासीतिं च पुव्वसतसहस्साइं पंचाणौतिं च पुव्वसहस्साई तिण्णि य छप्पण्णा पुव्वसता, 1122848108195356 एतं भागलद्धं भवति । ततो पुव्वेहिं भागं ण 15 पयच्छति त्ति पुव्वंगेहिं भागो हीरति, हिते इदमागतफलं भवति- एक्कवीसं पुव्वंगसतसहस्साइं सत्तरिं च पुव्वंगसहस्साई छच्च एक्कूणसट्ठाई पुव्वंगसताई, 2170659 / ततो इदमण्णं वेगलं भवति- तेसीतिं मणुयसतसहस्साइं पन्नासं च मणुयसहस्साई तिण्णि य छत्तीसा मणुस्ससता, 8350336 / एसा जहण्णपदियाणं मणुस्साणं पुव्वसंखा । एतेसिं गाहाओ तंजहा 20 मणुयाण जहण्णपदे, एक्कारस पुव्वकोडकोडीतो । बावीस कोडिलक्खा, कोडिसहस्सा य चुलसीतिं ॥ 1 ॥ अट्ठेव य कोडिसता, पुव्वाण दसुत्तरा ततो होति । एक्कासीतिं लक्खा, पंचाणउइं सहस्सा य ॥ 2 ॥ छप्पण्णा तिण्णि सता, पुव्वाणं पुव्ववण्णिया अण्णे । 1. तिण्णि तिणि je2 विना ॥ 25 Page #189 -------------------------------------------------------------------------- ________________ 479 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति-म - मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् एत्तो पुव्वंगाई, इमाई अहियाइं अण्णाइं ॥ 3 ॥ लक्खाई एक्कवीसं, पुव्वंगाण सतरं सहस्सा य । छ च्चेवेगूणट्ठा, पुव्वंगाणं सता होंति ॥4॥ तेसीति सतसहस्सा, पण्णासं खलु भवे सहस्सा य । तिन्नि सया छत्तीसा, एवैया वेगला मणुया ॥ 5 ॥ [ 1 एतं चेव य संखं पुणो अण्णेण पगारेण भण्णति विसेसोवलंभनिमित्तं, तंजाअहवण छण्णौतिछेदणगदायी रासी, छण्णौतिं छेदणाणि जो देति रासी सो छण्णौतिछेदणगदायी रासी । किं भणितं होति ? जो रासी दो वारा छेदेणं छिज्जमाणो छिज्जमाणो छण्णौतिं वारे छेद देति सकलरूवे पज्जवसितो तत्तिया वा 10 जहण्णपदिया मणुस्सा, तति ओरालिया वा बद्धेल्लया । को पुण रासी छण्णौतिछेदणगदायी होज्ज ?, भण्णति, एस चेव छट्ठो वग्गो पंचमवग्गपडुप्पण्णो जैत्तितो भणितो एस छण्णौतिं छेदणए देति । को पच्चयो ?, भण्णति, पढमो वग्गो छिज्जमाणो दो छेदणए देति, बितितो चत्तारि, ततिओ अट्ठ, चउत्थो सोलस, पंचमो बत्तीसं, छुट्ठो चउसट्ठि; एतेसिं पंचम - छट्ठाणं वग्गाणं छेदणया मेलिया छण्णौतिं 15 भवंति । कहं पुण ताणि ?, जहा जो जो वग्गो जेण जेण वग्गेण गुणिज्जति तेसिं दोण्ह वि तत्थ छेदणया लब्भंति; जहा बितियवग्गो पढमेण गुणितो छिज्जमाणो छ छेदणए देति, बितिएण ततितो गुणितो बारस, ततिएण चतुत्थो गुणितो चतुव्वीसं, चतुथेण पंचमो गुणितो अडयालीसं छेदणते देति, एवं पंचमएण वि छट्ठो गुणितो छण्णौयिं छेदणते देति त्ति एस पच्चयो । अहवा रूवं ठवेऊणं तं छण्णौतिं वारे 20 दुगुणाद्गुणं कीरति, कतं समाणं जति पुव्वभणियं पमाणं पावति तो छिज्जमानं प ते चेव छेयणए दाहिति त्ति पच्चतो एतं जहण्णपदमभिहितं । उक्कोसपदमिदाणिं, तत्थ इमं सुत्तं - उक्कोसपदे असंखेज्जाहिं ओसप्पिणिउस्सप्पिणीहिं अवहीरंति कालतो, खेत्ततो रूवपक्खित्तेर्हि मणुस्सेर्हि सेढी 1. रासी नास्ति जेर ॥ 2. तत्ति je2 ॥ 3. जतिसो saM1 ॥ 4. saM1 विना जेर । कहं पुणाणि जहा je2 विना ॥ कहं पुण जहा 5 - Page #190 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 423] 480 अवहीरति । किं भणितं होति ? उक्कोसपदे जे मणूसा भवंति तेसु एक्कम्मि मणूसरूवे पक्खित्ते समाणे तेहिं मणूसेहिं सेढी अवहीरति । तीसे सेढीए काल-खेत्तेहिं अवहारो मग्गिज्जति, कालतो ताव असंखेज्जाहिं ओसप्पिणि-उस्सप्पिणीहिं, खेत्ततो अंगुलपढमवग्गमूलं ततियवग्गमूलपडुप्पादितं । किं भणितं होति ? तीसे सेढीए अंगुलायते खंडे जो पदेसरासी तस्स जं पढमं वग्गमूलं तं ततियवग्गमूलंपदेसरासिणा 5 पडुप्पातिज्जति, पडुप्पादिते जो पदेसरासी भवति एवतिएहिं खंडेहिं सा सेढी अवहीरमाणी अवहीरमाणी जाव णिट्ठाति ताव मणुस्सा वि अवहीरमाणा निट्ठति । आह- कधमेका सेढी एद्दहमेत्तेहिं खंडेहिं अवहीरमाणी अवहीरमाणी असंखेज्जाहिं ओसप्पिणिउस्सप्पिणीहिं अवहीरति ? आयरिय आह- खेत्तातिसुहुमत्तणतो । सुत्ते य भणितं सुहुमो य होति कालो, तत्तो सुहमयरयं हवति खेत्तं । .. 10 अंगुलसेढीमेत्ते, ओसप्पिणिओ असंखेज्जा ॥ 1 ॥ [आवश्यकनि0 37] वेउब्वियबद्धेल्लया समए समए अवहीरमाणा अवहीरमाणा संखेज्जेणं कालेणं अवहीरंति, पढितसिद्धं । आहारगाणं जहोधियाई । [hA0 423] मणुयाणं ओरालियबद्धेल्लया सिय संखेजा सिय अस्ण्खेजा। 15 [जहण्णपदे संखेजा,] जहण्णपदं नाम जत्थ [सव्वथोवा मणुस्सा भवंति । आहकिं एवं ससम्मुच्छिमाणं गहणं ? अह तविरहियाणं ? आयरिय आह- ससम्मुच्छिमाणं गहणं । किं कारणं ? गम्भवक्कंतिया णिच्चकालमेव संखेज्जा, परिमितक्षेत्रवर्त्तित्वात् [महाकायत्वात् प्रत्येकशरीरवर्तित्वाच्च, तस्मात् सेतराणां ग्रहणं उक्कोसपदे, जहण्णपदे गब्भवक्कतियाणं चेव केवलाणं । किं कारणं ? जेण सम्मुच्छिमाणं चउव्वीस मुहुत्ता 20 अंतरं अंतोमुहुत्तं च ठिती । जहण्णपदे संखेज त्ति भणिते ण णजति कतरम्मि संखेजए होज्जा ? तेणं विसेसं करेति, जहा- संखेज्जाओ कोडीओ । अहवा इणमण्णं विसेसिततरं परिमाणं ठाणणिद्देसं par3अच्च वच्चति, कह ? एकूणतीसट्ठाणाणि । तेसिं सामयिगीए सण्णाए णिद्देसं करेइ, जहा- तिजमलपदस्स उवरि चतुजमलपदस्स 1. प्रतिषु पाठः - खेत्ताअतिसुहुम je2 विना । खेत्तादिसु सुहुम je2 ॥ Page #191 -------------------------------------------------------------------------- ________________ 481 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति - मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् I हेट्ठा । किं भणितं होति ? अट्ठण्हं अट्ठण्हं ठाणाणं जमलपद त्ति सण्णा सामयिकी, तिण्णि जमलपदाइं समुदियाइं तिजमलपदं, अहवा तैयं जमलपदं तिजमलपदं, एतस्स तिजमलपदस्स उवरिमेसु ठाणेसु वट्टंति, जं भणितं चउवीसण्हं ठाणाणं उवरि वट्टंति; चत्तारि जमलपदाइं चौजमलपदं, अहवा चउत्थं जमलपदं चौजमलपदं, किं च तं ? 5 बत्तीसं ठाणाइं चौजमलपदं, एयस्स चौजमलपदस्स हेट्ठा वट्टंति मणुस्सा, अण्णेहिं तिहिं ठाणेहि ण पावंति, जदि पुण बत्तीसं ठाणाई पूरंताई तो चौजमलपदस्स उवरिं भति, तं ण पावंति तम्हा हेट्ठा भण्णंति । अहवा दोणि दोणि वग्गा जमलपदं भणति, छ वग्गा समुदिता तिजमलपदं, अहवा पंचम छट्ठवग्गा तैयं जमलपदं, अट्ठ वग्गा चत्तारि जमलपदाई चौजमलपदं, अहवा सत्तम - अट्ठमवग्गा चउत्थं जमलपदं, 10 जेणं छण्हं वग्गाणं उवरिं वट्टंति सत्तम 'ट्ठमाणं च हेट्ठा, तेण तिजमलपदस्स उवरिं चौजमलपदस्स हेट्ठा भण्णंति संखेज्जाओ कोडीओ ठाणविसेसेण णियमियाओ । इदाणिं विसेसिततरं फुडं संखाणमेव णिद्दिसति, जहा- अहवण छट्ठवग्गो पंचमवग्गपडुप्पण्णो, छ वग्गा ठविज्जंति, तंजहा- एक्कस्स वग्गो एक्को, एस पुण वड्डीरहिओ त्ति काउं वग्गो चेव ण भवति, तेण बिन्हं वग्गो चत्तारि, एस पढमो 15 वग्गो । एतस्स वग्गो सोलस, एस बितिओ वग्गो । एतस्स वग्गो बे सता छप्पण्णा, एसइओ वग्ग । एतस्स वग्गो पन्नट्ठिसहस्साइं पंच सताई छत्तीसाई, एस चउत्थो वग्ग । एतस्स इमो वग्गो, तंजहा- चत्तारि कोडिसता औणत्तीसं च कोडीओ औणावण्णं च सतसहस्साइं सत्तट्ठि च सहस्साइं दो य सयाई छण्णौयाई, इमा ठवणा 4294967296, एस पंचमो वग्गो । एतस्स गाहाओ चत्तारिय कोडिसता औणत्तीसं च होंति कोडीओ । औणापण्णं लक्खा सत्तट्ठि चेव य सहस्सा ॥ 1 ॥ दो य सया छण्णौया पंचमवग्गो समासतो होइ एतस्स कओ वग्गो छट्ठो जं होइ तं वोच्छं ॥ 2 ॥ [ ] एयस्स पंचमवग्गस्स इमो वग्गो होति एक्कं कोडाकोडिसतसहस्सं चौरासीइं 25 कोडाकोडिसहस्सा चत्तारि य कोडाकोडिसया सत्तट्ठिमेव [कोडा ] कोडीओ चोत्तालीसं 20 Page #192 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 423] 482 च कोडिसतसहस्सा सत्त य कोडिसहस्सा तिण्णि य सत्तरा कोडिसता पंचाणउई च सतसहस्सा एक्कावण्णं च सहस्सा छच्च सता सोलसुत्तरा । इमा ठवणा18446744073709551616 एस छट्ठो वग्गो । एयस्स गाहाओ लक्खं कोडाकोडीणं चौरासीइं भवे सहस्साई । चत्तारि य सत्तट्ठा होति सता कोडकोडीणं ॥ 1 ॥ चोतालं लक्खाइं कोडीणं सत्त चेव य सहस्सा । तिण्णि सता सत्तारा कोडीणं होंति णायव्वा ॥ 2 ॥ पंचाणउई लक्खा एक्कावण्णं भवे सहस्साइं । छस्सोलसुत्तरसता य एस छट्ठो हवति वग्गो । 3 ॥ एत्थ य पंचछट्टेहिं वग्गेहिं पओयणं । एस छट्ठो वग्गो पंचमेण वग्गेण 10 पडुप्पाइज्जति, पडुप्पाइए समाणे जं होइ एवैया जहण्णपदिया मणुस्सा भवंति, ते य इमे एवैया- 79228162514264337593543950336 / एवमेयाई औणत्तीस ठाणाई, एवैया जहण्णपदिता मणुस्सा । / छ तिण्णि तिण्णि सुण्णं पंचेव य नव य तिण्णि चत्तारि । पंचेव तिण्णि णव पंच सत्त तिण्णेव तिण्णेव ॥ 1 ॥ 15 चौ छ हो चौ एक्को पण दो छक्केक्कगो य अढेव । / दो दो णव सत्तेव य ठाणाई उवरिहुंताई ॥ 2 ॥ [ ] अहव इमो पढमक्खरसंगहोछ tti ti su ppa Na ti ca, pati Na pa sa ti ti ca cha do ca / e pa be cha e a be be Na sa, पढमक्खरसंगता ठाणा ॥ 1 ॥ [ ] 20 एते पुण णिरभिलप्पा कोडीहिं वा कोडाकोडीहिं व त्ति काउं ते ण] पुण पुव्वपुव्वंगेहिं परिसंखाणं कीरति, चौरासीतिसतसहस्साई पुव्वंगं भण्णति, एयं चेवतिएणं चेव गुणितं पुव्वं भण्णइ, तं च इम- सत्तरि कोडिसतसहस्साइं [छप्पण्णं च कोडिसहस्साइं], एतेण भागो हीरति, ततो इदमागतफलं भवति- एक्कारस पुव्व[कोडा]कोडीओ बावीसं च पुव्वकोडिसतसहस्साइं चौरासीइं च कोडिसहस्साइं 25 Page #193 -------------------------------------------------------------------------- ________________ 483 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति- - मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् अट्ठ य दसुत्तरा पुव्वकोडिसता एक्कासीइं च पुव्वसयसहस्साइं पंचाणउई च पुव्वसहस्साई तिणि य छप्पण्णा पुव्वसता, एयं भागलद्धं भवति । ततो पुव्वेहिं भागं ण पयच्छइ त्ति पुव्वंगेहिं भागो हीरति, ततो इदमागतफलं भवति एक्कवीसं पुव्वंगसतसहस्साई सत्तरिं च पुव्वंगसहस्साइं छच्च एगूणसट्ठाई पुव्वंगसताई । तओ इदमण्णं वेगलं भवति, 5 तेसीइं मणुयसतसहस्साइं पण्णासं च मणुयसहस्साइं तिण्णि य छत्तीसं मणुस्ससता । एसा जहण्णपदियाणं मणुस्साणं पुव्वसंखा । एतेसिं गाहातो जहा - मणुयाण जहण्णपदे एक्कारस पुव्वकोडिकोडीओ । बावीस कोडिलक्खा कोडिसहस्सा य चुलसीइं ॥ 1 ॥ अट्ठेव य कोडिसता पुव्वाण दसुत्तरा तओ होंति । एक्कासीतिं लक्खा पंचाणउई सहस्साइं ॥ 2 ॥ छप्पण्णा तिण्णि सता पुव्वाणं पुव्ववणिया अण्णे । एतो पुव्वंगाई इमाई अहियाइं अण्णाई ॥3॥ लक्खाई एक्कवीसं पुव्वंगाण सत्तरं सहस्साइं । छ च्चेवेगूणट्ठा पुव्वंगाणं सया होंति ॥ 4 ॥ तेसीति सतसहस्सा पण्णासं खलु भवे सहस्साइं । तिण्णि सता छत्तीसा एवतिया वेगला मणुया ॥ 5 ॥ [ 1 एतं चैव य संखं पुणो अन्त्रेण पगारेण भणति विसेसोवलंभणिमित्तं, तंजहाअहवणं छण्णौतिछेदणदाई रासी, छन्नउई छेदणाणि जो देइ रासी सो छण्णौतिछेदणदायी, किं भणितं होति ? जो रासी दो वारा छेदेण छिज्जमाणो 20 छिज्जमाणो छण्णौतिं वारे छेदं देइ सकलरूवपज्जवसितो तत्तिया वा जहन्नपदिया मणुस्सा, तत्तिओरालिया बद्धेल्लया । को पुण रासी छन्नौतिछेदणदाई होज्जा ? भण्णइएस च्चेव छट्ठो वग्गो पंचमवग्गपडुप्पण्णो जत्तिओ भणितो एस छण्णौतिं छेदण देति । को पच्चओ ? भण्णइ - पढमवग्गो छिज्जमाणो दो छेदणते देति, बितिओ चत्तारि, तइओ अट्ठ, चउत्थो सोलस, पंचमो बत्तीसं, छट्ठो चउसट्ठी । एतेसिं 25 पंचम-छट्ठाणं वग्गाणं छेयणया मेलिया छण्णौतिं हवंति, कहं पुण ? जहा जो जो 10 15 Page #194 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 423] 484 वग्गो जेण जेण वग्गेण गुणिज्जइ तेसिं दोण्ह वि तत्थ छयणा लभंति, जहाबितियवग्गो पढमेण गुणितो छिज्जमाणो छेदणे छ देइ, बितिएण तइओ बारस, तइएण चउत्थो गुणिओ चउवीसं, चउत्थेणं पंचमो वग्गो गुणितो अडयालीसं छेदणदे देइ, एवं पंचमएण वि छट्ठो गुणिओ छण्णौतिं छेदणए देइ त्ति एस पच्चओ । अहवा रूवं ठवेऊण तं छण्णौतिं वारे दुगुणादुगुणं कीरै, कतं समाणं जै पुव्वभणितं पमाणं 5 पावै तो छिज्जमाणं पि ते चेव छेदणए दाही त्ति प्च्चो। एतं झ्न्न्न्न्प्द्म्भिहित्ण्। उक्कोसपदमिदाणिं, तत्थ इमं सुत्तं- उक्कोसपदे असंखेजा असंखेजाहिं ओसप्पिणि-उस्सप्पिणीहि अवहीरंति कालओ, खेत्तओ रूवपक्खित्तेहिं मणूसेहिं सेढी अवहीरति, किं भणितं होइ ? उक्कोसपदे जे मणूसा हवंति तेसु एक्कम्मि मसरूवे पक्खित्ते समाणे तेहिं मणूसेहिं सेढी अवहीरति । तीसे य सेढीए काल-खेत्तेहिं अवहारो 10 मग्गिजति-कालतो ताव असंखेजाहिं ओसप्पिणि-उस्सप्पिणीहिं, खेत्तओ अंगुलपढमवग्गमूलं तैयवग्गमूलपडुप्पण्णं, किं भणितं होति ? तीसे सेढीए अंगुलायते खंडे जो पदेसरासी तस्स जं पढमवग्गमूलं तं तैयवग्गमूलपदेसरासिणा पडुप्पाइज्जइ, पडुप्पाइए जो पदेसरासी भवति एवइएहिं खंडेहिं सेढी अवहीरमाणी अवहीरमाणी जाव णिट्ठाइ ताव मणुस्सा वि अवहीरमाणा णिट्ठन्ति । आह- कहमेगा 15 सेढी एहमेत्तेहिं खंडेहिं अवहीरमाणी अवहीरमाणी असंखेज्जाहिं ओसप्पिणिउस्सप्पिणीहिं अवहीरति ? आयरिय आह - खेत्ताऽतिसुहुमत्तणओ, सुत्ते य भणितं सुहुमो य होइ कालो तत्तो सुहुमयरयं हवति खेत्तं । / अंगुलसेढीमेत्ते ओसप्पिणीओ असंखेज्जा ॥ 1 ॥ [आवश्यकनि0 37] वेउव्वियबद्धेल्या समए समए अवहीरमाणा अवहीरमाणा संखेजेणं 20 कालेणं अवहीरंति, पठितसिद्धं । आहारगाणं जहा ओहिगाणं । [he0 423] मणूसाणं भंते ! केवैया इत्यादि । इह मनुष्या द्विविधाः वान्तपित्तादिजन्मानः सम्मूछेजा:, स्त्रीगर्भोत्पन्ना गर्भजाश्च । तत्राद्या: कदाचिन्न भवन्त्येव, जघन्यत: समयस्योत्कृष्टतस्तु चतुर्विंशतिमुहूर्तानां तदन्तरकालस्य प्रतिपादितत्वात्, उत्पन्नानां तु जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तस्थितिकत्वेन परत: सर्वेषां 25 Page #195 -------------------------------------------------------------------------- ________________ 485 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् निर्लेपत्वसम्भवात् । यदा तु भवन्ति तदा जघन्यत एको द्वौ त्रयो वा उत्कृष्टतस्त्वसङ्ख्याताः । इतरे तु सर्वदैव सङ्ख्यया भवन्ति, नासङ्ख्येयाः, तत्र सम्मूछेजा यदा न भवन्ति तदैव जघन्यपदिनो गर्भजा एव गृह्यन्ते, अन्यथा जघन्यपदवर्तित्वमेव न स्यात्, ते च स्वभावात् सङ्ख्येया एव, अतस्तच्छरीराण्यपि 5 बद्धानि सङ्ख्येयान्येव, अत उक्तम्- जहण्णपए संखेज्ज त्ति । सङ्ख्येयकस्य सङ्ख्यातभेदत्वान्न ज्ञायते कियदपि सङ्ख्येयकमित्याह- सङ्ख्येया: कोटयः, पुनर्विशेषितं तमाह- तिजमलपयस्स उवरिं चौजमलपयस्स हे? त्ति । इदमुक्तं भवतिअष्टानामष्टानामङ्कस्थानानां यमलपदमिति सामयिकी संज्ञा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदं चतुर्विंशत्यङ्कस्थानलक्षणम्, अथवा तृतीयं यमलपदं त्रियमलपदम्, 10 षोडशानामङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमिति स एवार्थः, तस्य त्रियमलपदस्य उपरि प्रस्तुतमनुष्या भवन्ति, चतुर्विंशत्यङ्कस्थानान्यतिक्रम्य जघन्यपदवर्तिनां गर्भजमनुष्याणां सङ्ख्या वर्तत इत्यर्थः । तर्हि चतुरादीन्यपि यमलपदानि भवन्ति ? नेत्याह-, चौजमलपदस्स हे? त्ति, चतुर्णां यमलपदानां समाहारश्चतुर्यमलपदं द्वात्रिंशदङ्कस्थानलक्षणम्, अथवा चतुर्थं यमलपदं चतुर्यमलपदं 15 चतुर्विंशतेरङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमित्येक एवार्थः, तस्य चतुर्यमलपदस्याधस्तादेकोनत्रिंशदङ्कस्थानेष्वनन्तरमेव वक्ष्यमाणस्वरूपेषु प्रकृतमनुष्यसङ्ख्या वर्तत इति भावः । अथवा द्वौ वर्गावनन्तरमेव वक्ष्यमाणस्वरूपौ यमलपदमिति सामयिक्येव परिभाषा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदं वर्गषट्कलक्षणं तस्योपरि, चतुर्यमलपदस्य तु वर्गाष्टकलक्षणस्याधस्तादेतन्मनुष्यसङ्ख्या 20 लभ्यते, षष्ठवर्गस्योपरि सप्तमवर्गस्य त्वधस्तात् प्रस्तुतमनुष्यसङ्ख्या प्राप्यत इति हृदयम्, अत्रापि तान्येवैकोनत्रिंशदङ्कस्थानानि मन्तव्यानि । अथवा किमेतैरस्फुटै: प्रकारैः, स्फुटतरमेव प्रकारमाह- अहवणमित्यस्य शब्दस्य सपाठान्तरस्य व्याख्या पूर्ववत्, षष्ठवर्ग: पञ्चमवर्गेण यदा प्रत्युत्पन्नो गुणितो भवति तदा प्रस्तुतमनुष्यसङ्ख्या समागच्छतीत्यर्थः । अथ कोऽयं षष्ठो वर्ग: कश्च पञ्चम इति ?, अत्रोच्यते, विवक्षित: 25 कश्चिद्राशिस्तेनैव राशिना यत्र गुण्यते स तावद्वर्गः, तत्रैकवर्गस्य वर्ग एक एव भवति, 1. प्रतिषु पाठः - तत्रैकवर्गस्य वर्ग खंसं0 विना । तत्रैकस्य वर्ग खंसं0 ॥ Page #196 -------------------------------------------------------------------------- ________________ 10 अनुयोगद्वारसूत्रम् [ sU0 423] 486 अतो वृद्धिरहितत्वादेष वर्ग एव न गण्यते । द्वयोश्च वर्गश्चत्वारो भवन्तीत्येष प्रथमो वर्ग: 4, चतुर्णां वर्ग: षोडशेति द्वितीयो वर्ग: 16 / षोडशानां वर्गो द्वे शते षट्पञ्चाशदधिके इति तृतीयो वर्ग: 256 / अस्य राशेर्वर्ग: पञ्चषष्टिसहस्राणि पञ्च शतानि षट्त्रिंशदधिकानीति चतुर्थो वर्ग: 65536 / अस्य राशेर्वर्ग: सार्द्धगाथया प्रोच्यते चत्तारि य कोडिसया औणत्तीसं च हुंति कोद्दीओ। औणावन्नं लक्खा सत्तढिं चेव य सहस्सा ॥ 1 ॥ दो य सया छन्नौया पंचमवग्गो इमो विणिद्दिट्ठो [ ] त्ति । अङ्कतोऽप्येष दर्श्यते- 4294967296 / अस्यापि राशेर्गाथात्रयेण वर्ग: प्रतिपाद्यते लक्खं कोडाकोडीण चौरसीयं भवे सहस्साई । चत्तारि य सत्तट्ठा hu~ti सया कोडकोडीणं ॥ 1 ॥ चोयालं लक्खाइं कोडीणं सत्त चेव य सहस्सा । तिन्नि य सया य सत्तरि कोडीणं हुंति नायव्वा ॥ 2 ॥ पंचाणउई लक्खा एगावन्नं भवे shssaaii। छस्सोलसोत्तरसया एसो छट्ठो हवै वग्गो ॥ 3 ॥ [ ] अङ्कतोऽपि दर्श्यते- 18446744073709551616 / तदयं षष्ठो वर्ग: पूर्वोक्तेन पञ्चमवर्गेण गुण्यते, तथा च सति या सङ्ख्या भवति तस्यां जघन्यपदिनो गर्भजमनुष्या वर्तन्ते । सा चेयम्- 79228162514264337593543950336 / अयं च राशि: कोटीकोट्यादिप्रकारेण केनाप्यभिधातुं न शक्यते, अत: 20 पर्यन्तादारभ्याङ्कमात्रसङ्ग्रहार्थं गाथाद्वयम् छत्तिन्नि तिन्नि सुन्नं पंचेव य नव य तिन्नि चत्तारि । पंचेव तिणि नव पंच सत्त तिन्नेव तिन्नेव ॥ 1 ॥ चौ छ हो चौ एक्को पण दो छक्केक्कगो य अद्वेव । 15 Page #197 -------------------------------------------------------------------------- ________________ 487 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् दो दो नव सत्तेव य अंकद्वाणा पराहुत्ता ॥2॥[ ] तदेवमेतेष्वेकोनत्रिंशदङ्कस्थानेषु जघन्यपदिनो गर्भजमनुष्या वर्तन्ते इति स्थितम् । अमुमेवार्थं प्रकारान्तरेणाह - अहवणं छन्नउईच्छेयणगदाई रासि त्ति, छेदनकं राशेरर्द्धाकरणम्, ततः षण्णवतिच्छेदनानि यो राशिर्ददाति पर्यन्ते च परिपूर्णैकरूपपर्यवसितो 5 भवति न तु खण्डितरूपपर्यवसितः स प्रकृतमनुष्यसङ्ख्यास्वरूपो मन्तव्यः । स चायमेवैकोनत्रिंशदङ्कस्थाननिष्पन्नोऽनन्तरदर्शितो नान्यः । अयं हि पुनः पुनश्छिद्यमानोऽर्द्धक्रियमाणः षण्णवतिच्छेदान् क्षमते, पर्यन्ते च परिपूर्णैकरूपपर्यवसितो भवतीति षण्णवतिच्छेदनकदायी प्रोच्यते । कथं पुनरत्र षण्णवतिच्छेदनानि भाव्यन्ते ? उच्यते- प्रथमो वर्गश्चतुष्टयरूपो यो दर्शितस्तत्र द्वे छेदने भवतः, तथाहि - चतुर्णामर्द्धे 10 द्वौ, तयोरप्यर्द्धे एक इत्येवमुत्तरेष्वपि वर्गेषु भावनीयम् । द्वितीये तु वर्गे चत्वारि छेदनानि संपद्यन्ते, तृतीये अष्टौ चतुर्थे षोडश, पञ्चमे द्वात्रिंशत्, षष्ठे चतुःषष्टिः, पञ्चमस्तु षष्ठेन गुणित आस्ते, अतः पञ्चमसत्कान्यपि छेदनकानि षष्ठे प्रविष्टानि प्राप्यन्त इत्युभयगतान्यपि मील्यन्ते, ततो जातानि प्रस्तुतराशौ षण्णवतिच्छेदनकानि, स्वयमेव वा पुनः पुनश्छेदं कृत्वा अभियुक्तेन भावनीयानि । तदेवं जघन्यपदमुक्तम् । 15 9 अथोत्कृष्टपदमभिधित्सुराह उक्कोसपए असंखेज्ज ति, उत्कृष्टपदे मनुष्यबद्धान्यौदारिकशरीराण्यसङ्घयेयानि कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि । क्षेत्रतस्त्वेकस्मिन् मनुष्यशरीररूपे प्रक्षिप्ते तैर्मनुष्यशरीरैरेका नभःप्रदेशश्रेणिरपहियते कियता कालेनेत्याह- असङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः, कियता क्षेत्रखण्डापहारेणेत्याह- अंगुलपढमवग्गमूलं तैयवग्गमूलपडुप्पण्णन्ति, 20 श्रेणेरङ्गुलप्रमाणे क्षेत्रे य: प्रदेशराशिस्तस्य यत् प्रथमं वर्गमूलं तत्तृतीयवर्गमूलप्रदेशराशिना गुण्यते, गुणिते च यः प्रदेशराशिर्भवति तत्प्रमाणं क्षेत्रखण्डमेकैकं मनुष्यशरीरं प्रतिसमयमपहरति, इदमुक्तं भवति - श्रेणेर्मध्याद् यथोक्तप्रमाणं क्षेत्रखण्डं यद्येकैकं मनुष्यशरीरं क्रमेण प्रतिसमयमपहरति तदाऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः सर्वापि श्रेणिरपह्रियते यद्येकं मनुष्यशरीरं स्यात्, तच्च नास्ति, सर्वोत्कृष्टानामपि समुदितगर्भज25 संमूर्च्छजमनुष्याणामेतावतामेव भावादिति । तदेवं मनुष्याणां बद्धान्यौदारिक Page #198 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 424] 488 शरीराण्युक्तानि, मुक्तानि त्वोघवद् वाच्यानि। अथ वैक्रियाण्याह- केवैया वेउब्वियसरीरा इत्यादि, वैक्रियाण्यमीषां सङ्ख्येयान्येव बद्धानि प्राप्यन्ते गर्भजेषु, तत्रापि वैक्रियलब्धिमत्सु, तत्रापि पृच्छासमये कियत्स्वेव तेषु तद्बन्धसम्भवादिति, तानि च प्रतिसमयमेकैकशोऽपह्रियमाणानि सङ्ख्येयेन कालेनापह्रियन्ते, मुक्तान्योघवद्वाच्यानि । आहारकाणि तु बद्धानि 5 मुक्तानि च यथौघिकानि तथैव । तैजस-कार्मणानि तु यथैषामेवौदारिकाणि । [sU0 424] [1] वाणमंतराणं ओरालियसरीरा जहा नेरइयाणं । .. [2] वाणमंतराणं भंते ! केवैया वेउव्वियसरीरा पन्नत्ता ? go0 ! दुविहा paM0 / taM0-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा, असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति 10 कालतो, खेत्तओ असंखेजाओ सेढीओ पयरस्स असंखेजइभागो, तासि णं सेढीणं विक्खंभसूई, संखेजजोयणसयवग्गपलिभागो पतरस्स । मुक्केल्लया जहा ओहिया ओरालियाणं । [3] , आहारगसरीरा दुविहा वि जहा असुरकुमाराणं । " [4] वाणमंतराणं भंते ! केवैया तेयग-कम्मगसरीरा paM0 ? go0 ! 15 जहा एएसिं चेव वेउव्वियसरीरा तहा तेयग-कम्मगसरीरा विभान्निय्व्वा। [cU0 424] वाणमंतर इत्यादि । वाणमंतरवेउव्विया असंखेज्जा असंखेज्जाहिं ओसप्पिणिउस्सप्पिणीहि अवहीरंति तहेव, खेत्ततो असंखेज्जा सेढीतो तहेव, विसेसो तासि णं सेढीणं विक्खंभसूयी, किम् ?, वक्तव्यमि(व्ये)ति वाक्यशेष:, कण्ठ्या, नोक्ता । किं कारणं ? पंचिंदियतिरियोरालियसिद्धत्तणातो, जम्हा महाडंडए 20 पंचिंदियतिरियणपुंसएहितो असंखेज्जगुणहीणा वाणमंतरा पढिज्जति, एवं विष्कंभसूयी वि तेसिं तेहिंतो असंखेज्जगुणहीणा चेव भाणितव्वा । इदाणिं पलिभागोसंखेज्जजोयणसतवग्गपलिभागो पतरस्स, जं भणियं संखेज्जजोयणसतवग्गमेत्ते *. वक्तव्येति इति हारिभत्र्यां वृत्तौ पाठः । / Page #199 -------------------------------------------------------------------------- ________________ 489 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् पलिभागे एक्केक्के वाणमंतरे ठविज्जते पतरं पूरिज्जति, तम्मत्तपलिभागेण चेव अवहीरंति वि। hA0 424] वाणमंतर इत्यादि वाणमंतरवेउब्विया असंखेजा असंखेजाहिं ओसप्पिणि-उस्सप्पिणीहिं अवहीरंति तहेव, खेत्तओ असंखेजाओ सेढीओ 5 तहेव, विसेसो- तासि णं सेढीणं विक्खंभसूई, किम् ? वक्तव्येति वाक्यशेषः, कण्ठ्या, नोक्ता। किं कारणम् ? पञ्चेन्द्रियतिरियओरालियसिद्धत्तणाओ, जम्हा महादंडए पंचेंदियतिरियणपुंसएहितो असंखेजगुणहीणा वाणमंतरा पढिजंति, एवं विक्खंभसूती वि तेसिं तेहिंतो असंखेजगुणहीणा चेव भाणियव्वा । इदाणिं पलिभागो - संखेज्जजोयणसतवग्गपलिभागो पतरस्स, जं भणितं संखेज्जजोयणासत वग्गमेत्ते 10 पलिभागे एक्कक्के वाणमंतरे ठविजंते पतरं पूरिजति, तम्मेत्तपलिभागेण चेव अवहीरंति त्ति । he0 424] व्यन्तराणां सर्वं नारकवद्वाच्यम् । नवरं नारकेभ्यो व्यन्तराणामसङ्ख्येयगुणत्वेन महादण्डके पठितत्वाद्विष्कम्भसूच्यां विशेष इत्याह- तासि णं सेढीणमित्यादि, तासामसङ्खयेयानां श्रेणीनां विष्कम्भसूचिः पूर्वोक्तस्य 15 प्रज्ञापनामहादण्डकोक्तस्य चानुसारेण स्वयमेव दृश्येति वाक्यशेष: / सा च पूर्वोक्तायाः पञ्चेन्द्रियतिर्यविष्कम्भसूचेरसङ्खयेयगुणहीना द्रष्टव्या, पञ्चेन्द्रियतिर्यग्भ्यो व्यन्तराणामसङ्ख्येयगुणहीनत्वेन महादण्डके पठितत्वात् । कियता पुन: प्रतिभागेन व्यन्तरा: सर्वं प्रतरमपहरन्तीत्याह- संखेज्जजोयणेत्यादि, सङ्ख्येययोजनशतानां यो वर्गस्तद्रूपो य: प्रतिभाग: अंश:, कस्येत्याह- प्रतरस्य । इदमुक्तं भवति20 सङ्ख्येययोजनशतवर्गरूपं प्रतरस्य भागं यद्येकैको व्यन्तरोऽपहरति तदा सर्वोऽपि प्रतरोऽपह्रियते, यदि वा तावति भागे एकैकस्मिन् व्यन्तरे व्यवस्थाप्यमाने सर्वोऽपि प्रतरः पूर्यते । [sU0 425] [1] जोइसियाणं भंते ! केवैया ओरालियसरीरा paM0? go0 ! जहा नेरइयाणं तहा भाणियव्वा । Page #200 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 425] 490 ___ [2] जोइसियाणं भंते ! केवैया वेउब्वियसरीरा पण्णत्ता ? go0 ! दुविहा paM0 / taM0-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया जाव तासि णं सेढीणं विक्खंभसूची, बेछप्पण्णंगुलसयवग्गपलिभागो पयरस्स । मुक्केल्लया जहा ओहियओरालियाणं । [3] आहारयसरीरा जहा नेरइयाणं तहा भान्निय्व्वा। 5 [4] तेयग-कम्मगसरीरा जहा एएसिं चेव वेउव्विया तहा भान्निय्व्वा। - [cU0 425] जोतिसियाणमित्यादि । जोतिसियाणं वेउव्विया बद्धेल्लया असंखेज्जा असंखेज्जाहिं ओसप्पिणि-उस्सप्पिणीहिं अवहीरंति कालतो, खेत्ततो असंखेज्जातो सेढीओ पतरस्स असंखेज्जतिभागो त्ति तहेव, विसेसिताणं सेढीणं 10 विक्खंभसूयी, किम् ? वक्तव्येति वाक्यशेषः, कण्ठ्या, न श्रूयते, जम्हा वाणमन्तरेहितो जोतिसिया संखेज्जगुणा पढिज्जंति तम्हा विक्खंभसूयी वि तेहिंतो संखेज्जगुणा चेव भण्णति, णवरं पलिभागविसेसो जहा- बेछप्पण्णंगुलसतवग्गपलिभागो पतरस्स एवतिए एवतिए पलिभागे ठवेज्जमाणो एक्केक्को जोतिसितो सव्वेहिं सव्वं पतरं पूरिज्जति तहेव सोहिज्जति वि, जोतिसियाणं वाणमंतरेहिंतो संखेज्जगुणहीणो पलिभागो 15 संखेज्जगुणब्भतिया सूयी । [hA0 425] जोइसियान्न्मित्यादि। जोइसियाणं वेउव्विया बद्धेल्लया असंखेजा असंखेजाहिं ओस[प्पिणि-उस्स]प्पिणीहिं अवहीरंति कालतो, खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखेजतिभागो त्ति तहेव, [वि]सेसियाणं सेढीणं विक्खंभसूई, किम्? वक्तव्येति वाक्यशेष:, कण्ठ्या , न श्रूयते, जम्हा वाणमंतरेहिंतो जोइसिया 20 संखेजगुणा पढिजंति तम्हा विक्खंभसूई वि तेसिं तेहिंतो संखेज्जगुणा चेव भण्णइ, णवरं पलिभागविसेसो जहा बेछप्पण्णंगुलसतवग्गपलिभागो पतरस्स, एवतिए एवतिए पलिभागे ठविजमाणो एक्कक्को जोइसिओ सव्वेहिं सव्वं पतरं पूरिज्जइ तहेव सोहिजति वि, जोइसियाणं वाणमंतरेहिंतो संखेजगुणहीणो पलिभागो संखेज्जगुणब्भहिया सूई। Page #201 -------------------------------------------------------------------------- ________________ 491 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् he0 425] ज्योतिष्कसूत्रेऽपि तासि णं सेढीणं विक्खंभसूई स्वयमेव दृश्येति वाक्यशेषोऽवसेयः, सा च व्यन्तरविष्कम्भसूचे: सङ्ख्येयगुणा द्रष्टव्या, व्यन्तरेभ्यो ज्योतिष्काणां सङ्ख्येयगुणत्वेन महादण्डके पठितत्वात् । इहापि च प्रतरापहारक्षेत्रस्य तत्क्षेत्रादमीषां सङ्ख्येयगुणहीनस्याभिधानात्, यदाह- बेछप्पन्गुलसयवग्गपलिभागो 5 त्ति षट्पञ्चाशदधिकाङ्गुलशतद्वयवर्गरूपं प्रतिभागं प्रतरस्यांशं यद्ये कैको ज्योतिष्कोऽपहरति तदाऽमी सर्वं प्रतरमपहरन्ति, प्रत्येकं स्थाप्यमाना वा तावति प्रतिभागे सर्वं प्रतरं पूरयन्ति, व्यन्तरेभ्य एते सङ्ख्येयगुणत्वाद् बहवः, ततो व्यन्तरोक्तप्रतरप्रतिभागक्षेत्रखण्डाद् यथोक्तरूपतया सङ्ख्येयगुणहीनेन स्वल्पेनापि क्षेत्रखण्डेन प्रतरमेतेऽपहरन्ति पूरयन्ति वा इति भावः । 10 [sU0 426] [1] वेमाणियाणं भंते ! केवतिया ओरालियसरीरा पन्नत्ता ? गोयमा ! जहा नेरइयाणं तहा भाणियव्वा । [2] वेमाणियाणं भंते ! केवैया वेउब्वियसरीरा पण्णत्ता ? go0 ! दुविहा paM0 / taM0-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा, असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति 15 कालओ, खेत्तओ असंखेजाओ सेढीओ पयरस्स असंखेजइभागो, तासि णं सेढीणं विक्खंभसूई अंगुलबितियवग्गमूलं ततियवग्गमूलपडुप्पण्णं, अहवणं अंगुलततियवग्गमूलघणप्पमाणमेत्ताओ सेद्धीओ। मुक्केल्लया जहा ओहिया ओरालियान्न्ण्। [3] आहारयसरीरा जहा नेरइयाणं । 20 [4] तेयग-कम्मगसरीरा जहा एएसिं चेव वेउब्वियसरीरा तहा भाणियव्वा । सेतं सुहुमे खेत्तपलिओवमे । सेतं खेत्तपलिओवमे । सेतं पलिओवमे । सेतं विभागणिप्फण्णे । सेतं कालप्पमाणे । [cU0 426] वेमाणिय इत्यादि । वेमाणियाणं वेउब्विया बद्धेल्लया Page #202 -------------------------------------------------------------------------- ________________ ___ अनुयोगद्वारसूत्रम् [ sU0 426] 492 असंखेज्जा0 कालतो तहल, खेत्ततो असंखेज्जाओ सेढीओ, ताओ णं सेढीतो पतरस्स असंखेज्जतिभागो । तासि णं सेढीणं विक्खंभसूयी अंगुलबितियवग्गमूलं ततियवग्गमूलपडुप्पण्णं, अहवण अंगुलततियवग्गमूलघणप्पमाणमेत्तातो सेढीतो तहेव, अंगुलविक्खंभखेत्तवत्तिणो सेढिरासिस्स पढमवग्गमूलं बितिय-ततिय-चउत्थ जाव असंखेज्जैमं ति, तेसिं पि 5 जं बितियं वग्गमूलं तं ततियवग्गमूलसेढिप्पदेसरासिणा गुणिज्जति, गुणिते जं होति तत्तियाओ सेढीओ विष्कंभसूयी भवति, ततियस्स वा वग्गमूलस्स जो घणो एवतियाओ वा सेढीओ विष्कंभसूयी । णिदरिसणं तहेव बेछप्पण्णसतमंगुलं, तस्स पढमवग्गमूलं सोलस, बितियं चत्तारि, ततियं दोण्णि, बितियं ततिएण गुणितं अट्ठ भवंति, ततियं बितिएण गुणियं ते चेव अट्ठ, ततियस्स वि घणो सो वि ते चेव अट्ठ, एवमेते सब्भावतो 10 असंखेज्जा रासी द्त्त्त्थ्व्वा। एवमेतं वेमाणियप्पमाणं णेरयियप्पमाणातो असंखेज्जगुणहीणं भवति । किं कारणं ? जेण महाडंडए वेमाणिया णेरइएहितो असंखेज्जगुणहीणा चेव पढिज्जंति, एतेहिंतो य णेरइया असंखेज्जगुणब्भतिय त्ति । जमिहं समयविरुद्धं, बद्धं बुद्धिविकलेण होज्जाहि । / तं जिणवयणविहण्णू, खमिऊणं मे पसोहिंतु ॥ 1 ॥ 15 ॥ सरीरपदस्स चुण्णी जिणभद्दखमासमणकिती समत्ता ॥ch। . [hA0 426] वेमाणिय इत्यादि वेमाणियाणं वेउव्विया बद्धेल्लया असंखेजा कालओ तहेव, खेत्तओ असंखेजाओ सेढीओ, ताओ णं सेढीओ पतरस्स असंखेजतिभागो, तासि णं सेढीणं विक्खंभसूई अंगुलबितियवग्गमूलं तैयवग्गमूलपडुप्पण्णं, अहवणं अंगुलतैयवग्गमूलघणप्पमाणमेत्ताओ सेढीओ 20 तहेव, अंगुलविक्खंभखेत्तवत्तिणो सेढिरासिस्स पढमवग्गमूलं बितिय-तैय-चउत्थ जाव असंखेजाइं ति, तेसिं पि जं बितियं वग्गमूलं तं तैयवग्गमूलसेढिपदेसरासिणा गुणिज्जति, गुणिते जं होइ तत्तियाओ सेढीओ विक्खंभसूई भवति, तैयस्स वा 1. सूयी भवति अंगुल je2 विना ॥ 2. "विहिण्णू je2 विना ॥ 3. पसाधेतुं je2 ॥ 4. अहवाअण्णं pra0 ॥ 5. तैयवग्गस्य वा वग्गस्स जो घणो pra0 ॥ Page #203 -------------------------------------------------------------------------- ________________ 493 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति- - मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् वग्गमूलस्स जो घणो एवतियाओ वा [सेढीओ] विक्खंभसूई । णिदरिसणं तहेव, बेछप्पण्णसतमंगुलं तस्स पढमवग्गमूलं सोलस, बितियं चत्तारि, तैयं दोण्णि, बितियं तएण गुणितं अट्ठ भवंति, तैयं बितिएण गुणितं तं चेव अट्ठ, तैयस्स वि घणो सोविते व अट्ठ, एवमेते सब्भावओ असंखेज्जा रासी दट्ठव्वा, एवमेतं वेमाणियप्पमाणं 5 रइयप्पमाणाओ असंखेज्जगुणहीणं भवति, किं कारणं ? जेण महादंड वेमाणिया रइएहिंतो असंखेज्जगुणहीणा चेव [ पढिज्जं ]ति, एते हिंतो य णेरइया असंखेज्जगुणब्भाइ t । जहिं समयविरुद्धं बद्धं बुद्धिविकलेण होज्जाहि । तं णिवयणविहन्नू खमऊणं मे पसोर्हेतु ॥1॥ 10 ॥ सरीरपदस्स चुण्णी जिणभद्दखमासमणकता (ती) सम्मत्ता ॥ सेत्तं कालप्पमाणे त्ति । उक्तं कालप्रमाणम् । [he0 426] वैमानिकसूत्रेऽपीत्थमेव, नवरं वैमानिका: प्रज्ञापनायां भवनपतिनारक- व्यन्तर-ज्योतिष्केभ्यः प्रत्येकं सर्वेभ्योऽप्यसङ्ख्येयगुणहीनाः पठ्यन्ते, अतो विष्कम्भसूच्यां विशेष:, तमाह- तासि णं सेढीणमित्यादि, तासां श्रेणीनां 15 विष्कम्भसूचिरङ्गुलस्य द्वितीयवर्गमूलं तृतीयवर्गमूलेन गुणितम् । इदमुक्तं भवतिअङ्गुलप्रमाणे प्रतरक्षेत्रे सद्भावतोऽसङ्खयेया अपि कल्पनया द्वे शते षट्पञ्चाशदधिके श्रेणीनां भवतः 256, अत्र प्रथमं वर्गमूलम् 16, द्वितीयम् 4, तृतीयम् 2, तत्र द्वितीयं वर्गमूलं चतुष्टयलक्षणं तृतीयेन द्विकलक्षणेन गुणितं जाता अष्टौ एवमेताः सद्भूततयाऽसङ्ख्येयाः कल्पनया त्वष्टौ श्रेणयो विस्तरसूचिरिह गृह्यते, अहवणमित्यादि, 20 अथवा अङ्गुलतृतीयवर्गमूलस्य द्विकलक्षणस्य यो घनः अष्टौ, एतावत्यः श्रेणयोऽत्र विष्कम्भसूच्यां गृह्यन्ते इति स एवार्थः । तदेवं नारकादिसूचिभ्य एषाऽसङ्ख्येयगुणहीना मन्तव्या, शेषं सुखोन्नेयं यावत् सेत्तं खेत्तपलिओवमे त्ति। तदेवं समयावलियमुहुत्तेत्यादिगाथानिर्दिष्टास्तदुपलक्षिताश्चान्येऽप्युच्छ्वासादयो व्याख्याताः कालविभागाः, अत आह- सेत्तं विभागणिप्फण्णे ति । एवं च समर्थितं 1. ( भवनपत्यादिसूचिभ्यः ) ? ॥ 1 Page #204 -------------------------------------------------------------------------- ________________ 494 अनुयोगद्वारसूत्रम् [ sU0 427-434] कालप्रमाणमित्याह- सेत्तं कालप्पमाणे त्ति । [sU0 427] से किं तं भावप्पमाणे? भावप्पमाणे तिविहे प्न्न्न्न्त्ते। तंजहा- गुणप्पमाणे णयप्पमाणे संखप्पमाणे । [sU0 428] से किं तं गुणप्पमाणे ? गुणप्पमाणे दुविहे प्न्न्न्न्त्ते। तंजहा- जीवगुणप्पमाणे य अजीवगुणप्पमाणे य । 5 [sU0 429] से किं तं अजीवगुणप्पमाणे ? अजीवगुणप्पमाणे पंचविहे पण्णत्ते । तंजहा- वण्णगुणप्पमाणे गंधगुणप्पमाणे रसगुणप्पमाणे फासगुणप्पमाणे संठाणगुणप्पमाणे । [sU0 430] से किं तं वण्णगुणप्पमाणे? वण्णगुणप्पमाणे पंचविहे पण्णत्ते । taM0-कालवण्णगुणप्पमाणे जाव सुकिल्लवण्णगुणप्पमाणे । 10 सेतं व्न्न्न्न्गुन्न्प्प्मान्ने। [sU0 431] से किं तं गंधगुणप्पमाणे ? गंधगुणप्पमाणे दुविहे पण्णत्ते । taM0 सुरभिगंधगुणप्पमाणे दुरभिगंधगुणप्पमाणे य । सेतं गंधगुणप्पमाणे । [sU0 432] से किं तं रसगुणप्पमाणे ? रसगुणप्पमाणे पंचविहे 15 पण्णत्ते । taM0-तित्तरसगुणप्पमाणे जाव महुररसगुणप्पमाणे । सेतं र्स्गुन्न्प्प्मान्ने। [sU0 433] से किं तं फासगुणप्पमाणे? फासगुणप्पमाणे अट्ठविहे पण्णत्ते । taM0-कक्खडफासगुणप्पमाणे जाव लुक्खफासगुणप्पमाणे । सेतं फास्गुन्न्प्प्मान्ने। 20 [sU0 434] से किं तं संठाणगुणप्पमाणे ? संठाणगुणप्पमाणे पंचविहे पण्णत्ते । taM0-परिमंडलसंठाणगुणप्पमाणे जाव आय्य्स्ण्त्थान्न्गुन्न्प्प्मान्ने। सेतं संठाणगुणप्पमाणे । सेतं अजीवगुणप्पमाणे । Page #205 -------------------------------------------------------------------------- ________________ 495 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति - मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् [cU0 427-434] से किं तं भावप्पमाणे इत्यादि । भवनं भूतिर्भावः, तत्र ज्ञानं भावप्रमाणम्, तस्य वा प्रमाणं भावप्रमाणम् । गुणप्पमाणे इत्यादि । गुणनं गुणः, प्रमितिः प्रमाणम्, प्रमीयते वाऽनेनेति प्रमाणम्, गुणप्रमाणं गुणेन द्रव्यं प्रमीयते, ज्ञायते इत्यर्थः, अहवा द्रव्यगुणाः प्रमीयन्त 5 इति गुणप्रमाणम्, गुणेषु वा ज्ञानं गुणप्रमाणम्, गुणप्पमाणे इत्येतत्प्ररूपणेत्यर्थः । नीतिर्नयः, नयेषु प्रमाणं नयप्रमाणम् नयेषु ज्ञानमित्यर्थः, अथवा नया एव प्रमाणं नयप्रमाणम्, नयज्ञानमित्यर्थः, नयानां वा प्रमाणं नयप्रमाणम्, नयसंख्येत्यर्थः । संख्याकरणज्ञानं संख्याप्रमाणम् । से किं तं गुणप्पमाणे ? इत्यादि कंठं जाव अजीवगुणप्पमाणं (ण) सुत्तं । [hA0 427-434] साम्प्रतं भावप्रमाणमभिधित्सुराह से किं तं भावप्पमाणे इत्यादि । भवनं भूतिर्वा भावः वर्णादि ज्ञानादि । प्रमिति:, प्रमीयतेऽनेन, प्रमिणोतीति वा प्रमाणम् । ततः स्वभाव एव प्रमाणविषयत्वात् अतः प्रमाणरूपत्वाच्च प्रमाणं भावप्रमाणं त्रिविधं प्रज्ञप्तम्- तद्यथा- गुणप्रमाणमित्यादि, गुणनं गुणः, स एव प्रमाणहेतुत्वाद् द्रव्यप्रमाणात्मकत्वाच्च प्रमाणं गुणप्रमाणम्, प्रमीयते च गुणैर्द्रव्यमिति । 15 तथा नीतयो नयाः अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छित्तयः तद्विषया वा ते व वा प्रमाणं नयप्रमाणम्, नयसमुदायात्मकत्वाद्वा स्याद्वादस्य समुदाय समुदायिनोः कथञ्चिदभेदात् नया एव प्रमाणं नयप्रमाणम् । नयसङ्ख्येति चाऽन्ये, नयानां प्रमाणं नयप्रमाणमिति कृत्वा । संख्यानं संख्या, सैव प्रमाणहेतुत्वात् संवेदनापेक्षया स्वतस्तदात्मकत्वाच्च प्रमाणं सङ्ख्याप्रमाणम् । आह- सङ्ख्या गुण एव, यत 20 उक्तम्- संख्यापरिमाणे [ ] इत्यादि, तत् किमर्थं भेदाभिधानमिति ?, उच्यतेप्राकृतशैल्या समानश्रुतावप्यनेकधाऽर्थप्रतिपादनार्थम्, वक्ष्यति च नामादिभेदतः सङ्ख्यामप्यधिकृत्यानेकधैतामिति । शेषं सूत्रसिद्धं यावदजीवगुणप्रमाणमिति । [he0 427-434] अथ भावप्रमाणमभिधित्सुराह . से किं तं भावप्पमाणे इत्यादि । भवनं भावो वस्तुनः परिणामो ज्ञानादिर्वर्णादिश्च । प्रमिति:, प्रमीयते अनेन, 1. नयज्ञानमित्यर्थः नास्ति जेर ॥ 2. प्यमाणं संमत्तं जेर विना ॥ 3 ( ततश्च भाव ? ) ॥ 10 Page #206 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 435-439] 496 प्रमीयते स इति वा प्रमाणम्, भाव एव प्रमाणं भावप्रमाणम्, भावसाधनपक्षे प्रमिति: वस्तुपरिच्छेदस्त तुत्वाद् भावस्य प्रमाणताऽवसेया । तच्च भावप्रमाणं त्रिविधं प्रज्ञप्तम्, तद्यथा- गुणप्रमाणमित्यादि, गुणो ज्ञानादिः, स एव प्रमाणं गुणप्रमाणम्, प्रमीयते च गुणैर्द्रव्यम्, गुणाश्च गुणरूपतया प्रमीयन्तेऽत: प्रमाणता । तथा नीतयो नया: अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छित्तयः, त एव प्रमाणं नयप्रमाणम् । सङ्ख्यानं 5 सङ्ख्या, सैव प्रमाणं सङ्ख्याप्रमाणम् । नय-सङ्ख्ये अपि गुणत्वं न व्यभिचरतः, केवलं गुणप्रमाणात् पृथगभिधाने कारणमुपरिष्टाद्वक्ष्यते । तत्र गुणप्रमाणं द्विधाजीवगुणप्रमाणं च अजीवगुणप्रमाणं च । तत्राल्पवक्तव्यत्वादजीवगुणप्रमाणमेव तावदाह - से किं तं अजीवगुणप्पमाणे इत्यादि, एतत् सर्वमपि पाठसिद्धम् । नवरं परिमण्डलसंस्थानं वलयादिवत्, वृत्तमयोगोलकवत्, त्र्यम्रं त्रिकोणं शृङ्गाटकफलवत्, 10 चतुरनं समचतुष्कोणम्, आयतं दीर्घमिति । [sU0 435] से किं तं जीवगुणप्पमाणे ? जीवगुणप्पमाणे तिविहे पण्णत्ते । तंजहा- णाणगुणप्पमाणे दंसणगुणप्पमाणे चरित्तगुणप्पमाणे y। sU0 436] से किं तंणाणगुणप्पमाणे? णाणगुणप्पमाणे चउव्विहे 15 पण्णत्ते । taM0-पच्चक्खे अणुमाणे ओवम्मे आगमे । [sU0 437] से किं तं पच्चक्खे ? पच्चक्खे दुविहे पण्णत्ते । तंजहा- इंदियपच्चक्खे य णोइंदियपच्चक्खे य । / [sU0 438] से किं तं इंदियपच्चक्खे ? इंदियपच्चरखे पंचविहे पण्णत्ते । तंजहा- सोइंदियपच्चक्खे चक्खुरिंदियपच्चक्खे 20 घाणिंदियपच्चक्खे जिभिंदियपच्चक्खे फासिंदियपच्चक्खे । सेतं इण्दिय्प्च्च्क्खे। [sU0 439] से किं तंणोइंदियपच्चक्खे ? णोइंदियपच्चक्खे तिविहे Page #207 -------------------------------------------------------------------------- ________________ 497 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् paM0 / taM0-ओहिणाणपच्चक्खे मणपज्जवणाणपच्चक्खे केवलणाणपच्चक्खे । सेतं णोइंदियपच्चक्खे । सेतं पच्चक्खे । [cU0 435-439] से किं तं जीवगुणप्पमाणे ? इत्यादि । णाणं जीवस्स गुणो, तस्य स्वविषये प्रमाणं भेदप्रमाणं च स्वरूपं वक्तव्यमिति नाणगुणप्पमाणे त्ति 5 भणितं । एवं दंसण-चरणगुणा वि भाणितव्वा । अक्ष इत्यात्मा इन्द्रियाणि वा, तं तानि वा प्रति वर्तते यत् तत् प्रत्यक्षम् । धूमादग्निज्ञानवद् अनुमानम् । यथा गौस्तथा गवय इति औपम्यम् । आगमो ह्याप्तवचनम्, आयरियपरंपरागतो वा आगमः । अविकलद्रव्येन्द्रियद्वारोत्पन्नमात्मनो यद् ज्ञानं तद् इन्द्रियप्रत्यक्षम् । अवधिमन:पर्याय-केवलज्ञानावरणापगमे विशुद्धात्मोपलब्धि: ज्ञानं yat tad noindriyprtykssm| 10 सेसं कंठं । hA0 435-439] से किं तं जीवगुणप्पमाणे? इत्यादि । जीवति जीविष्यति जीवितवान् वा जीव:, तस्य गुणा ज्ञानादय एव, त एव प्रमाणहेतुत्वात् तदात्मकत्वाच्च प्रमाणं जीवगुणप्रमाणं त्रिविधं प्रज्ञप्तम् - ज्ञानगुणप्रमाणमित्यादि, ज्ञानादीनां जीवगुणत्वादिति भाव: / आह- सहवर्तिनो गुणा: क्रमवर्तिन: पर्यायाः [ ] इति 15 न्यायः, न चैतत(चैते?) सहवर्तिनः, कादाचित्कत्वादिति, उच्यते - ज्ञान-दर्शनयोः सामान्येन सहवर्तित्वात् चारित्रस्यापि सिद्ध्याख्यफलापेक्षयोपचारेण तद्भावान्न दोष इति । गुरवस्तु व्याचक्षते- क्रमवर्तिनो गुणा: सहवर्तिन: पर्याया इत्येतदव्यापकमेव, परिस्थूरदेशनाविषयत्वात्, भावे चैतल्लक्षणमिति न दोषः । से किं तमित्यादि, अथ किं तद् ज्ञानगुणप्रमाणम् ?, ज्ञानगुणप्रमाणं चतुर्विधं 20 प्रज्ञप्तम्, तद्यथा- प्रत्यक्षमित्यादि, तत्र प्रतिगतमक्षं प्रत्यक्षम्, अनुमीयतेऽनेनेत्यनुमानम्, उपमीयतेऽनेनेत्युपमानम्, गुरुपारम्पर्येणाऽऽगच्छतीत्यागम: आप्तवचनम् । अथ किं तत् प्रत्यक्षम् ?, प्रत्यक्षं द्विविधं प्रज्ञप्तम्, तद्यथाइन्द्रियप्रत्यक्षं च नोइन्द्रियप्रत्यक्षं च । तत्रेन्द्रियं श्रोत्रादि, तन्निमित्तं यदलैङ्गिकं 1. 'सहवर्तिनो गुणाः क्रमवर्तिनः पर्याया इत्येतदव्यापकमेव' इति पाठोऽत्र संभवितुमर्हती भाति ॥ Page #208 -------------------------------------------------------------------------- ________________ 498 अनुयोगद्वारसूत्रम् [ sU0 440-457] शब्दादिज्ञानं तदिन्द्रियप्रत्यक्षं व्याव्हारिक्म्। नोइन्द्रियप्रत्यक्षं तु यदात्मन एवालैङ्गिकमवध्यादीति समासार्थ: / व्यासार्थस्तु नन्द्यध्ययनविशेषविवरणादवसेय: / अक्षराणि तु सुगमान्येव यावत् प्रत्यक्षाधिकार इति । उक्तं प्रत्यक्षम् । [he0 435-439] से किं तं जीवगुणप्पमाणे इत्यादि । जीवस्य गुणा ज्ञानादयस्तद्रूपं प्रमाणं जीवगुणप्रमाणम् । तच्च ज्ञान-दर्शन-चारित्रगुणभेदात् त्रिधा । 5 तत्र ज्ञानरूपो यो गुणस्तद्रूपं प्रमाणं चतुर्विधम्, तद्यथा- प्रत्यक्षमनुमानमुपमानमागमः । तत्र अशू व्याप्तौ [pA0 dhA0 1265, kA0 dhA0 4 / 22] इत्यस्य धातोरश्नुते ज्ञानात्मना अर्थान् व्याप्नोतीति अक्षो जीव:, अश भोजने [pA0 dhA0 1524, kA0 dhA0 8 / 43] इत्यस्य वा अनाति भुङ्क्ते पालयति वा सर्वार्थानित्यक्षो जीव एव, प्रतिगतम् आश्रितमक्षं प्रत्यक्षमिति, अत्यादय: क्रान्ताद्यर्थे द्वितीयया [pA0 vA0 1336] इति 10 समासः, जीवस्यार्थसाक्षात्कारित्वेन यद् ज्ञानं वर्तते तत् प्रत्यक्षमित्यर्थः । अन्ये त्वक्षमक्षं प्रति वर्तत इत्यव्ययीभावसमासं विदधति, तच्च न युज्यते, अव्ययीभावस्य नपुंसकलिङ्गत्वात् प्रत्यक्षशब्दस्य त्रिलिङ्गता न स्यात्, दृश्यते चेयम्- प्रत्यक्षा बुद्धिः, प्रत्यक्षो बोधः, प्रत्यक्ष ज्ञानमिति दर्शनात् । ततो यथादर्शितस्तत्पुरुष एवायम् । तच्च प्रत्यक्षं द्विविधम्- इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च । तत्रेन्द्रियं श्रोत्रादि, तन्निमित्तं 15 सहकारिकारणं यस्यो त्पित्सोस्तदलैङ्गिकं शब्द-रूप-रस-गन्धस्पर्शविषयज्ञानमिन्द्रियप्रत्यक्षम् । इदं चेन्द्रियलक्षणं जीवात् परं व्यतिरिक्तं निमित्तमाश्रित्योत्पद्यते इति धूमादग्निज्ञानमिव वस्तुतोऽर्थसाक्षात्कारित्वाभावात् परोक्षमेव, केवलं लोकेऽस्य प्रत्यक्षतया रूढत्वात् संव्यवहारतोऽत्रापि तथोच्यत इत्यलं विस्तरेण, तदाकाङ्गिणा तु नन्द्यध्ययनमन्वेषणीयम् । इन्द्रियप्रत्यक्षं तु यन्न भवति 20 तन्नोइन्द्रियप्रत्यक्षम्, नोशब्दस्य सर्वनिषेधपरत्वात्, यत्रेन्द्रियं सर्वथैव न प्रवर्तते किन्तु जीव एव साक्षादर्थं पश्यति तन्नोइन्द्रियप्रत्यक्षम्, अवधि-मन:पर्याय-केवलाख्यमिति भावार्थः । [sU0 440] से किं तं अणुमाणे ? अणुमाणे तिविहे पण्णत्ते । taM0-पुव्ववं सेसवं दिट्ठसाहम्म । Page #209 -------------------------------------------------------------------------- ________________ 499 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् [sU0 441] से किं तं पुव्ववं ? पुव्ववं - माता पुत्तं जहा नर्से जुवाणं पुणरागतं । काई पच्चभिजाणेजा पुव्वलिंगेण केणै ॥ 115 ॥ तंजहा- खतेण वा वणेण वा मसेण वा लंछणेण वा तिलएण 5 वा। सेतं पुव्व्व्ण्। [sU0 442] से किं तं सेसवं ? सेसवं पंचविहं पण्णत्तं । तंजहाकजेणं कारणेणं गुणेणं अवयवेणं आसएणं । ___[sU0 443] से किं तं कजेणं ? कजेणं- संखं सद्देणं, भेरिं तालिएणं, वसभं ढंकिएणं, मोरं केकाइएणं, हयं हेसिएणं, गयं 10 गुलगुलाइएणं, रहं घणघणाइएणं । सेतं कजेणं । . - [sU0 444] से किं तं कारणेणं? कारणेणं- तंतवो पडस्स कारणं ण पडो तंतुकारणं, वीरणा कडस्स कारणंण कडो वीरणकारणं, मिप्पिंडो घडस्स कारणं ण घडो मिप्पिंडकारणं । सेतं कारणेणं । [sU0 445] से किं तं गुणेणं । गुणेणं- सुवण्णं निकसेणं, पुप्फं 15 गंधेणं, लवणं रसेणं, मदिरं आसायिएणं, वत्थं फासेणं । सेतं गुन्नेन्न्ण्। [sU0 446] से किं तं अवयवेणं ? अवयवेणं- महिसं सिंगेणं, कुक्कुडं सिहाए, हत्थिं विसाणेणं, वराहं दाढाए, मोरं पिंछेणं, आसं खुरेणं, वग्धं नहेणं, चमरं वालगंडेणं, दुपयं मणूसमाइ, चौपयं गवमादि, बहुपयं गोम्हियादि, सीहं केसरेणं, वसहं ककुहेणं, महिलं व्ल्य्बाहाए। 20 परियरबंधेण भडं, जाणिजा महिलियं णिवसणेणं । सित्थेण दोणपागं, कई च एक्काए गाहाए ॥ 116 ॥ *. अत्र मुनिराजश्रीपुण्यविजयजीमहोदयैः हिसिएणं इति पाठो मूले मुद्रितः, किन्तु टिप्पणे ऽहेसिएणं saM0 vA0 vI0' इति पाठान्तररूपः पाठः स्वीकृत एव ॥ Page #210 -------------------------------------------------------------------------- ________________ 500 अनुयोगद्वारसूत्रम् [sU0 440-457] सेतं अवयवेणं । [sU0 447] से किं तं आसएणं ? आसएणं- अग्गिं धूमेणं, सलिलं बलागाहिं, वुटुं अब्भविकारेणं, कुलपुत्तं सीलसमायारेणं । इङ्गिताकारितै यैः क्रियाभिर्भाषितेन च । नेत्र-वक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥ 117 ॥ सेतं आसएणं । सेतं सेसवं । [sU0 448] से किं तं दिट्ठसाहम्मवं? दिट्ठसाहम्मवं दुविहं pnnnnttN। तंजहा- सामन्नदिट्टं च विसेसदिटं च । [sU0 449] से किं तं सामण्णदिटुं ? सामण्णदिटुं- जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो, जहा एगो 10 करिसावणो तहा बहवे कारिसावणा जहा बहवे करिसावणा तहा एगो करिसावणो । सेतं साम्न्न्न्न्दित्तुण्। . [sU0 450] से किं तं विसेसदिटुं ? विसेसदिढं से जहाणामए केइ पुरिसे कंचि पुरिसं बहूणं पुरिसाणं मझे पुव्वदिटुं पच्चभिजाणेजा-अयं से पुरिसे, बहूणं वा करिसावणाणं मज्झे पुवादिटुं करिसावणं 15 पच्चभिजाणिजा-अयं से करिसावणे । तस्स समासतो तिविहं गहणं भवति । तंजहा- तीतकालगहणं पडुप्पण्णकालगहणं अणागतकालगहणं । / [sU0 451] से किं तं तीतकालगहणं? तीतकालगहणं- उत्तिणाणि वणाणि निप्पण्णसस्सं वा मेदिणि पुण्णाणि य कुंड-सर-णदि- 20 दीहिया-तलागाइं पासित्ता तेणं साहिजइ जहा-सुवुट्टी आसि । सेतं तीत्काल्घ्न्न्ण्। 34 Page #211 -------------------------------------------------------------------------- ________________ 501 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति - मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् [sU0 452] से किं तं पडुप्पण्णकालगहणं ? पडुप्पण्णकालगहणंसाहुं गोयरग्गगयं विच्छड्डियपौरेभत्त-पाणं पासित्ता तेणं साहिज्जइ जहासुभिक्खं । सेतं पडुप्पण्णकालगहणं । * [sU0 453 ] से किं तं अणागयकालगहणं ? अणागयकालगहणंअब्भस्स निम्मलत्तं कसिणा य गिरी सविज्जुया मेहा । थणियं वाउब्भामो संझा रत्ता य णिद्धा य ॥ 118 ॥ वारुणं वा माहिंदं वा अण्णयरं वा पसंत्थं उप्पायं पासित्ता तेणं साहिज्जइ जहा - सुवुट्ठी भविस्सइ । सेतं अणागतकालगहणं । [sU0 454] एएसिं चेव विवच्चासे तिविहं गहणं भवति । तंजहा10 तीतकालगहणं पडुप्पण्णकालगहणं अणागयकालगहणं । 1 [sU0 455] से किं तं तीतकालगहणं ? नित्तणाई वणाई अनिप्फण्णसस्सं च मेतिणिं सुक्काणि य कुंड-सर-दि- दह - तलागाई पासित्ता तेणं साहिज्जति जहा - कुवुट्ठी आसी । सेतं तीयकालगहणं । [sU0 456] से किं तं पडुप्पण्णकालगहणं ? पडुप्पण्णकालगहणं15 साहुं गोयरग्गगयं भिक्खं अलभमाणं पासित्ता तेणं साहिज्जइ जहादुभिक्खं । सेतं पडुप्पण्णकालगहणं । 5 [sU0 457] से किं तं अणागयकालगहणं ? अणागयकालगहणंअग्गेयं वा वायव्वं वा अण्णयरं वा अप्पसत्थं उप्पायं पासित्ता तेणं साहिज्जइ जहा - कुवुट्ठी भविस्सइ । सेतं अणागतकालगहणं । सेतं 20 विसेसदिट्टं । सेतं दिट्ठसाहम्मवं । सेतं अणुमाणे । [cU0 440 - 457 ] से किं तं अणुमाणे ? इत्यादि । जधा धणवंतो अत्र मत्वर्थः तथा पूर्वमस्तीति पुव्ववं भण्णति, पूर्वोपलब्धेनैव लिङ्गेन लिङ्गिना वा । कारणं . अत्र सुभिक्खे इति पुण्यविजयजीमहाराजस्वीकृतः पाठः । सुभिक्खं इति पाठान्तरं तैः टिप्पणे स्वीकृतमस्ति ॥ Page #212 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 440-457] 502 पूर्वम् अविसंवादिमेघोन्नति: वृष्टेः, कार्य पूर्वम् अविसंवादिनी वृष्टिर्मेघोन्नते:, एवमेतद् द्विधा भवति पूर्ववत् । उवलद्धातो सेसं अण्णं ति वुत्तं भवति, तं च उवलद्धे अत्थे अव्यभिचारसम्बधेन संबद्धत्तणतो उवलंभतो, लवणजलधेरुद्धृतैकाञ्जलिलावण्यवत् शेषस्य लावण्यं ज्ञायते [इति] सेसवं भन्नति । पूर्वदृष्टेषु वा पश्चादुपलब्धमर्थं तस्मिन् पूर्वदृष्टेऽर्थे धर्मसमानतया अनुमिन्वतो दृष्टसाधानुमानं नाम प्रमाणं भवति । सेसं 5 kNtthN। tassa समासतो तिविहं गहणं इत्यादि । तस्य इत्येतदनुमानं परिगृह्यते, समासतो त्ति संखेवतो, सव्वभेदेसु त्ति वुत्तं भवति । वातुब्भामो ति उप्पाबल्लेण पसत्थस्स भमणं वातुन्भामो भण्णति, अहवा प्रदक्षिणं दिक्षु वातस्स भमणं वातुब्भामो । सेसं कंठं । [hA0 440-457] अधुनाऽनुमानमुच्यते, तथा चाहु- से किं तं अणुमाणे? 10 अनुमानं त्रिविधं प्रज्ञप्तम्, तद्यथा- पूर्ववत् शेषवत् दृष्टसाधर्म्यवच्चेति । से किं तं पुव्ववमित्यादि, विशेषत: पूर्वोपलब्धं लिङ्गं पूर्वमित्युच्यते, तदस्थास्तीति पूर्ववत्, तद्वारेण गमकमनुमानं पूर्ववदिति भावः । तथा चाह- माता पुत्तं इत्यादि, माता पुत्रं यथा नष्टं बालावस्थायां युवानं पुनरागतं कालान्तरेण काचित् स्मृतिमती प्रत्यभिजानीयात् मत्पुत्रोऽयमित्यनुमिनुयात् पूर्वलिङ्गेनोक्तस्वरूपेण केनचित् । तद्यथा 15 - क्षतेन वेत्यादि, मत्पुत्रोऽयम्, तदसाधारणलिङ्गक्षतोपलब्ध्यन्यथानुपपत्तेः । साधर्म्यवैधर्म्यदृष्टान्तयोः सत्त्वेतराभावादयमहेतुरिति चेत्, न, हेतोः परमार्थेनैकलक्षणत्वात् तत्प्रभावत एव ममत्वोपलब्धे: / उक्तं च न्यायवादिना पुरुषचन्द्रेण अन्यथानुपपन्नत्वमा हेतोः स्वलक्षणम् । सत्त्वासत्त्वे हि तद्धौ दृष्टान्तद्वयलक्षणे ॥ 1 ॥ [ . ] तदभावेतराभ्यां तयोरेव स्वलक्षणायोगादिति भावना । तथा - धूमादेर्यद्यपि स्यातां सत्त्वा-'सत्त्वे च लक्षणे । अन्यथानुपपन्नत्वप्राधान्याल्लक्षणैकता ॥ 2 ॥ [ ] किञ्च - 1. तद्धर्मों pra0 ॥ Page #213 -------------------------------------------------------------------------- ________________ 503 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? / - नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? ॥ 1 ॥ [ ] इत्यत्र बहु वक्तव्यम्, तच्च ग्रन्थविस्तरभयादन्यत्र च यत्नेनोक्तत्वान्नाभिधीयत इति । [आह-] प्रत्यक्षविषयत्वादेवास्यानुमानत्वकल्पनमयुक्तम्, न, पिण्डपरिच्छित्तावपि पुत्रो । न पुत्र इति सन्देहात् पिण्डमात्रस्य च प्रत्यक्षविषयत्वाद् मत्पुत्रोऽयमिति च प्रतीतेस्तल्लिङ्गत्वादिति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तद्भवं क्षतम्, आगन्तुको व्रणः, लाञ्छन-मश-तिलकाः प्रतीता:, तदेतत् पूर्ववदिति । से किं तं सेसवमित्यादि । उपयुक्ताद् योऽन्यः स शेष: इति कार्यादि गृह्यते, तदस्यास्तीति शेषवद्, भावना पूर्व्व्दिति। पञ्चविधं प्रज्ञप्तम्, तद्यथा- कार्येणेत्यादि, 10 तत्र कार्येण कारणानुमानं यथा हयम् अश्वं हिं(हे)सितेन शब्दविशेषेण अनमिन्वते' इत्यध्याहारः, तत्कार्यत्वाद्धेसि(षि)तस्य । एवं शेषोदाहरणयोजनाऽपि कार्येति । तथा कारणेन- तन्तव: पटकारणं न पट: तन्तुकारणमित्यनेनैतद् ज्ञापयति- कारणमेव कार्यानुमापकम्, नाकारणं पट: तन्तूनाम्, तत्कार्यत्वात् तस्य । आह-निपुणवियोजने तत एव तन्तुभावात् पटोऽपि तन्तुकारणमिति, ननु सत्त्वेनोपयोगित्वाभावात् तदभाव 15 एव तन्तुभावादिति, न चैवं पटोत्पत्तौ सर्वथैव तन्त्वभाव:, तेषामेव तथापरिणतिभावेनोपयोगात्, न चेत्थं पटपरिणाम एव तन्तव:, सत्त्वेनोपयोगित्वाभावाद् भावे च पटभावेऽपि तन्तुवत् पुनस्तन्तुभावेऽपि पट उपलभ्येत, न चोपलभ्यत इत्यतस्तन्तव: पटकारणम्, न पट: तन्तुकारणमिति स्थितम् । इदं च मेघोन्नति: वृष्टिकारणम्, चन्द्रोदय: समुद्रवृद्धः कुमुदविकासस्य चेत्याधुपलक्षणं वेदितव्यम् । 20 गुणेन- सुवर्णं निकषेण, तद्गतरूपातिशयेनाऽन्ये, तद्गुणत्वात् तस्य, एवं शेषोदाहरणयोजनाऽपि कार्या । अवयवेन- सिंह दंष्ट्रया, तदवयवत्वात् तस्याः । आहतदुपलब्धौ तस्यापि प्रत्यक्षत एवोपलब्धेः कथमनुमानविषयता ? उच्यते- व्यवधाने सत्यतीतानुमेयत्वाद्वा न दोषः । एवं शेषोदाहरणयोजना कार्येति । नवरं मा(म)नुष्यादिष्ववयवोऽभ्यूह्यत इत्येके, अन्ये तु द्विपदमित्येवमादिक25 मेवावयवमभिदधति, मनुष्योऽयम्, तदविनाभूतपदद्वयोपलब्ध्यन्यथानुपपत्तेरिति, गोम्ही Page #214 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [sU0 440-457] 504 क्र्न्न्सृ(shR)गाली। तथाऽऽश्रयेण अग्निं धूमेन, अत्राऽऽश्रयतीत्याश्रयो धूम एव गृह्यते, अयं चाग्निकार्यभूतोऽपि तदाश्रितत्वेन लोकरूढे देनोक्त इति । शेषोदाहरणयोजना सुग्मा। तदेतच्छेषवदिति । से किं तं दिट्ठसाधम्मवं इत्यादि । दृष्टसाधर्म्यवद् द्विविधं प्रज्ञप्तम्, तद्यथासामान्यदृष्टं च विशेषदृष्टं च । तत्र सामान्यदृष्टम्- यथा एकः पुरुषः तथा बहव: 5 पुरुषा इत्यादि, सामान्यधर्मस्य तद्भावगमकत्वादिति । विशेषदृष्टं तु - पूर्वदृष्टपुरुषादिप्रत्यभिज्ञानम्, सामान्यधर्मादेव vizeSapratipatterityamunAM'zenA'numAnatA / तस्स समासतो इत्यादि, तस्येति सामान्येनानुमानस्य समासत: संक्षेपेण त्रिविधं ग्रहणं भवति । तद्यथा- अतीतकालग्रहणमित्यादि, ग्रहणं परिच्छे दः, तत्रातीतकालग्रहणम्- उद्गततृणादीनि दृष्ट्वा तेन दर्शनेन तदन्यथानुपपत्त्या साध्यते यथा 10 सुवृष्टिरासीदिति । प्रत्युत्पन्नकालग्रहणं तु साधुं गोचराग्रगतं भिक्षाप्रविष्टं विच्छर्दितप्रचुरभक्त-पानम्, विच्छर्दितं गृहस्थपारिस्थापनिकया प्रचुरम् आपर्याप्तेः भक्त-पानं यस्य स तथाविधः, तं दृष्ट्वा तेन साध्यते सुभिक्षं वर्तत इति । अनागतकालग्रहणम्- अभ्रनिर्मलत्वादिभ्यः साध्यते भविष्यति वृष्टिरिति, विशिष्टानाममीषां व्यभिचाराभावात् । व्यत्यय: सूत्र इत्युक्तमनुमानम् । 15 [he0 440-457] से किं तं अणुमाणे इत्यादि । अनु लिङ्गग्रहणसम्बन्धस्मरणस्य पश्चान्मीयते परिच्छिद्यते वस्त्वनेनेति अनुमानम् । तच्च त्रिविधम्पूर्ववत् शेषवत् दृष्टसाधर्म्यवच्चेति । से किं तं पुव्ववमित्यादि । विशिष्टं पूर्वोपलब्धं, चिह्नमिह पूर्वमुच्यते, तदेव निमित्तरूपतया यस्यानुमानस्यास्ति तत् पूर्ववत्, तद्द्वारेण गमकमनुमानं पूर्ववदिति भावः । तथा चाह- माता पुत्तमित्यादि श्लोकः । यथा माता 20 स्वकीयं पुत्रं बालावस्थायां नष्टं युवानं सन्तं कालान्तरेण पुनः कथमप्यागतं काचित् तथाविधस्मृतिपाटववती, न सर्वा, पूर्वदृष्टेन लिङ्गेन केनचित् क्षतादिना प्रत्यभिजानीयात् मत्पुत्रोऽयमिति अनुमिनुयादित्यर्थः, केन पुनर्लिङ्गेनेत्याह- क्षतेन वेत्यादि, स्वदेहोद्भवमेव क्षतम्, आगन्तुकस्तु श्वदंष्ट्रादिकृतो व्रण:, लाञ्छन-मषतिलकास्तु प्रतीताः । तदयमत्र प्रयोगः- मत्पुत्रोऽयम्, अनन्यसाधारणक्षतादि- 25 Page #215 -------------------------------------------------------------------------- ________________ 5 505 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् लक्षणविशिष्टलिङ्गोपलब्धेरिति । साधर्म्य-वैधर्म्यदृष्टान्तयोः सत्त्वेतराभावादयमहेतुरिति चेत्, नैवम्, हेतोः परमार्थेनैकलक्षणत्वात्, तद्बलेनैव गमकत्वोपलब्धेः । उक्तं च न्यायवादिना पुरुषचन्द्रेण अन्यथाऽनुपपन्नत्वमात्रं हेतोः स्वलक्षणम् । सत्त्वासत्त्वे हि तद्धर्मो दृष्टान्तद्वयलक्षणे ॥ 1 ॥ [ ] तद्धर्माविति अन्यथानुपपन्नत्वधर्मी, कथम्भूते सत्त्वासत्त्वे इत्याह- साधर्म्यवैधर्म्यरूपे दृष्टान्तद्वये लक्ष्येते निश्चीयेते दृष्टान्तद्वयलक्षणे, न च धर्मिसत्तायां धर्माः सर्वेऽपि सर्वदा भवन्त्येव, पटादेः शुक्लत्वादिधर्मैर्व्यभिचारात्, ततो दृष्टान्तयोः सत्त्वासत्त्वधर्मी यद्यपि क्वचिद्धेतौ न दृश्येते तथापि धर्मिस्वरूपमन्यथानुपपन्नत्वं 10 भविष्यति, न कश्चिद्विरोध इति भावः । यत्रापि धूमादौ दृष्टान्तयोः सत्त्वासत्त्वे हेतोदृश्येते तत्रापि साध्यान्यथानुपपन्नत्वस्यैव प्राधान्यात्तस्यैवैकस्य हेतुलक्षणताऽवसेया । तथा चाह धूमादेर्यद्यपि स्यातां सत्त्वासत्त्वे च लक्षणे । अन्यथानुपपन्नत्वप्राधान्याल्लक्षणैकता ॥ 1 ॥ [ ] किञ्च, यदि दृष्टान्ते सत्त्वासत्त्वदर्शनाद्धेतुर्गमक इष्यते तदा 'लोहलेख्यं वज्रम्, पार्थिवत्वात्, काष्ठादिवत्' इत्यादेरपि गमकत्वं स्यात् । अभ्यधायि च.. दृष्टान्ते सदसत्त्वाभ्यां हेतुः सम्यग् यदीष्यते । लोहलेख्यं भवेद्वजं पार्थिवत्वाद् द्वमादिवद् ॥ 1 ॥ [ ] इति । यदि च पक्षधर्मत्व-सपक्षसत्त्व-विपक्षासत्त्वलक्षणं हेतोस्त्रैरूप्यमभ्युपगम्यापि 20 यथोक्तदोषभयात् साध्येन सहान्यथानुपपन्नत्वमन्वेषणीयं तर्हि तदेवैकं लक्षणतया वक्तुमुचितम्, किं रूपत्रयेणेति । आह च अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? / नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? ॥ 1 ॥ [ ] इत्यादि । अत्र बहु वक्तव्यम्, तत्तु नोच्यते ग्रन्थगहनताप्रसङ्गात्, अन्यत्र य्त्नेनोक्त्त्वाच्चेति। 25 आह- प्रत्यक्षविषयत्वादेवात्रानुमानप्रवृत्तिरयुक्ता, नैवम्, पुरुषपिण्डमात्रप्रत्यक्षतायामपि 15 Page #216 -------------------------------------------------------------------------- ________________ 506 10 अनुयोगद्वारसूत्रम् [ sU0 440-457] मत्पुत्रो न वेति सन्देहाद् युक्त एवानुमानोपन्यास इति कृतं प्रसङ्गेन । से किं तं सेसवमित्यादि, पुरुषार्थोपयोगिनः परिजिज्ञासितात् तुरगादेरादन्यो हेषितादिरर्थः शेष इहोच्यते, स गमकत्वेन यस्यास्ति तच्छेषवदनुमानम् । तच्च पञ्चविधम्, तद्यथा- कार्येणेत्यादि, तत्र कार्येण कारणानुमानं यथा हयम् अश्वं हेषितेन 'अनुमिनुते' इत्यध्याहारः, हेषितस्य तत्कार्यत्वात्, तदाकर्ण्य हयोऽत्रेति या 5 प्रतीतिरुत्पद्यते तदिह कार्येण कार्यद्वारेणोत्पन्नं शेषवनुमानमुच्यत इति भावः । क्वचित्तु प्रथमतः शङ्ख शब्देनेत्यादि दृश्यते, तत्रोक्तानुसारत: सर्वोदाहरणेषु भावना कार्या । से किं तं कारणेणमित्यादि इह कारणेन कार्य मनुमीयते, यथा विशिष्टमेघोन्नतिदर्शनात् कश्चिद् वृष्ट्यनुमानं करोति, यदाह रोलम्ब-गवल-व्याल-तमालमलिनत्विषः । वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः ॥ 1 ॥ [न्यायमञ्जर्याम् ] इति । एवं चन्द्रोदयाज्जलधिवृद्धिरनुमीयते कुमुदविकासश्च, मित्रोदयाज्जलरुहप्रबोधो घूकमदमोक्षश्च, तथाविधवर्षणात् सस्यनिष्पत्तिः कृषीवलमन:प्रमोदश्चेत्यादि, तदेवं कारणमेवेहानुमापकं साध्यस्य, नाकारणम्, तत्र कार्यकारणभाव एव केषाञ्चिद्विप्रतिपत्तिं पश्यस्तमेव तावन्नियतं दशर्यन्नाह- तन्तव: पटस्य कारणम्, न तु पटस्तन्तूनां 15 कारणम्, पूर्वमनुपलब्धस्य तस्यैव तद्भावे उपलम्भाद्, इतरेषां तु पटाभावेऽप्युपलम्भात् । अत्राह- ननु यदा कश्चिन्निपुण: पटभावेन संयुक्तानपि तन्तून् क्रमेण वियोजयति तदा पटोऽपि तन्तूनां कारणं भवत्येव, नैवम्, सत्त्वेनोपयोगाभावात्, यदेव हि लब्धसत्ताकं सत् स्वस्थितिभावेन कार्यमुपकुरुते तदेव तस्य कारणत्वेन व्यपदिश्यते, यथा मृत्पिण्डो घटस्य, ये तु तन्तुवियोगतोऽभावीभवता पटेन तन्तवः समुत्पद्यन्ते तेषां 20 कथं पट: कारणं निर्दिश्यते ? न हि ज्वराभावेन भवत अरोगितासुखस्य ज्वर: कारणमिति शक्यते व्क्तुम्। यद्येवं पटेऽप्युत्पद्यमाने तन्तवोऽभावीभवन्तीति तेऽपि तत्कारणं न स्युरिति चेत्, नैवम्, तन्तुपरिणामरूप एव हि पटः, यदि च तन्तव: सर्वथाऽभावीभवेयुस्तदा मृदभावे घटस्येव पटस्य सर्वथैवोपलब्धिर्न स्यात्, तस्मात् 1. "गम्भीरगर्जितारम्भनिर्भिन्नगिरिगह्वराः । रोलम्ब-गवल-व्याल-तमालमलिनत्विषः । / 1 ॥ त्वङ्गत्तडिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः । वृष्टिं व्यभिचरन्तीह नैवप्रायाः पयोमुचः ॥ " इति जयन्तभट्टविरचितायां न्यायमञ्जर्या द्वितीय आहिके ॥ 2. आरोगि0 kha0 ॥ Page #217 -------------------------------------------------------------------------- ________________ 507 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् पटकालेऽपि तन्तव: सन्तीति सत्त्वेनोपयोगात्ते पटस्य कारणमुच्यन्ते, पटवियोजनकाले त्वेकैकतन्त्ववस्थायां पटो नोपलभ्यते अतस्तत्र सत्त्वेनोपयोगाभावान्नासौ तेषां कार्न्न्म्। एवं वीरण-कटादिष्वपि भावना कार्या । तदेवं यद् यस्य कार्यस्य कारणत्वेन निश्चितं तत् तस्य यथासम्भवं गमकत्वेन वक्तव्यमिति । 5 से किं तं गुणेणमित्यादि, निकषः कषपट्टगता कषितसुवर्णरेखा, तेन सुवर्णमनुमीयते, यथा पञ्चदशादिवर्णकोपेतमिदं सुवर्णम्, तथाविधनिकषोपलम्भात्, पूर्वोपलब्धोभयसम्मतसुवर्णवत् । एवं शतपत्रिकादिपुष्पमत्र, तथाविधगन्धोपलम्भात्, पूर्वोपलब्धप्रदेशवत्, एवं लवण-मदिरा-वस्त्रादयोऽनेकभेदसम्भवतोऽनियतस्वरूपा अपि प्रतिनियततथाविधरसास्वाद-स्पर्शादिगुणोपलब्धेः प्रतिनियतस्वरूपा: साधयितव्याः । 10 से किं तं अवयवेणमित्यादि, अवयवदर्शनेनावयवी अनुमीयते, यथा महिष: अत्र, तदविनाभूतशृङ्गोपलब्धेः, पूर्वोपलब्धोभयसम्मतप्रदेशवत् । अयं च प्रयोगो वृतिवरण्डकाद्यन्तरितत्वादप्रत्यक्ष एवावयविनि द्रष्टव्यः, तत्प्रत्यक्षतायामध्यक्षत एव तत्सिद्धेरनुमानवैयर्थ्यप्रसङ्गादिति । एवं शेषोदाहरणान्यपि भावनीयानि, नवरं द्विपदं मनुष्यादीत्यादि, मनुष्योऽयम्, तदविनाभूतपदद्वयोपलम्भात्, पूर्वदृष्टमनुष्यवत् । एवं 15 चतुष्पद-बहुपदेष्वपि । गोम्ही krnnshRgaalii। परियरबंधेण भडमित्यादि गाथा पूर्वं व्याख्यातैव, तदनुसारेण भावार्थोऽभ्यूह्य इति । __ से किं तं आसएणमित्यादि, आश्रयतीत्याश्रयो धूम-बलाकादिः, तत्र धूमादग्न्यनुमानं बलाकादेस्तु जलाद्यनुमानं प्रतीतमेव । आकारेगितादिभिश्च पूर्व व्याख्यातस्वरूपैर्देवदत्ताद्याश्रितैस्तदन्तर्गतमनोऽनुमानं सुप्रसिद्धमेव । अत्राह- ननु 20 धूमस्याग्निकार्यत्वात् पूर्वोक्तकार्यानुमान एव गतत्वात् किमिहोपन्यास: ? सत्यम्, किन्त्वग्न्याश्रयत्वेनापि लोके तस्य रूढत्वादत्राप्युपन्यास: कृत इत्यदोषः । तदेतत् शेषवदनुमानम् । से किं तं दिट्ठसाहम्मवमित्यादि, दृष्टेन पूर्वोपलब्धेनार्थेन सह साधर्म्य दृष्टसाधर्म्यम्, तद् गमकत्वेन विद्यते यत्र तद् दृष्टसाधर्म्यवत् । पूर्वदृष्टश्चार्थः कश्चित् 25 सामान्यत: कश्चित्तु विशेषतो दृष्टः स्यात्, अतस्तदादिदं द्विविधम्, सामान्यतो Page #218 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 440-457] 508 दृष्टार्थयोगात् सामान्यदृष्टम्, विशेषतो दृष्टार्थयोगाद्विशेषदृष्टम् । तत्र सामान्यदृष्टम्- यथा एकः पुरुषस्तथा बहवः पुरुषा इत्यादि । इदमुक्तं भवति- नालिकेरद्वीपादायात: कश्चित् तत्प्रथमतया सामान्यत एकं कञ्चन पुरुषं दृष्ट्वा अनुमानं करोति यथा अयमेक: परिदृश्यमान: पुरुष एतदाकारविशिष्टस्तथा बहवोऽत्रापरिदृश्यमाना अपि पुरुषा एतदाकारसम्पन्ना एव, पुरुषत्वाविशेषात्, अन्याकारत्वे पुरुषत्वहानिप्रसङ्गात्, ग्वादिव्त्। 5 बहुषु तु पुरुषेषु तत्प्रथमतो वीक्षितेष्वेवमनुमिनोति- यथाऽमी परिदृश्यमाना: पुरुषा एतदाकारवन्त: तथाऽपरोऽप्येकः कश्चित् पुरुष: एतदाकारवानेव, पुरुषत्वाद्, अपराकारत्वे तद्धानिप्रसङ्गात्, अश्वादिवदिति । एवं कार्षापणादिष्वपि वाच्यम् । विशेषतो दृष्टमाह- जहानामए इत्यादि, अत्र पुरुषा: सामान्येन प्रतीता एव, केवलं यदा कश्चित् क्वचित् कञ्चित् पुरुषविशेषं दृष्ट्वा 10 तद्दर्शनाहितसंस्कारोऽसञ्जाततत्प्रमोष: समयान्तरे बहुपुरुषसमाजमध्ये तमेव पुरुषविशेषमासीनमुपलभ्यानुमानयति- य: पूर्वं मयोपलब्धः स एवायं पुरुषः, तथैव प्रत्यभिज्ञायमानत्वात्, उभयाभिमतपुरुषवदिति । एतत्तदा विशेषदृष्टमनुमानमुच्यते, पुरुषविशेषविषयत्वात् । एवं कार्षापणादिष्वपि वाच्यम् । तदेवमनुमानस्य त्रैविध्यमुपदर्य साम्प्रतं तस्यैव कालत्रयविषयतां दर्शयन्नाह- 15 तस्स समासतो तिविहं गहणमित्यादि, तस्येति सामान्येनानुवर्तमानमनुमानमात्रं संबध्यते, तस्यानुमानस्य त्रिविधं ग्रहणं भवति, तद्यथा- अतीतकालविषयं ग्रहणं ग्राह्यस्य वस्तुनः परिच्छेदोऽतीतकालग्रहणम्, प्रत्युत्पन्नो वर्तमान: कालस्तद्विषयं ग्रहणं प्रत्युत्पन्नकालग्रहणम्, अनागतो भविष्यत्कालस्तद्विषयं ग्रहणमनागतकालग्रहणम्, कालत्रयवर्तिनोऽपि विषयस्यानुमानात् परिच्छेदो भवतीत्यर्थः । तत्र 20 उत्तिणाई ति उद्गतानि तृणानि येषु वनेषु तानि तथा, अयमत्र प्रयोग:- सुवृष्टिरिहासीत्, उत्तृणवन-निष्पन्नसस्यपृथ्वीतल-जलपरिपूर्णकुण्डादिजलाशयप्रभृतितत्कार्यदर्शनात्, अभिमतदेशवदित्यतीतस्य वृष्टिलक्षणविषयस्य परिच्छेदः । साधु च गोचराग्रगतं भिक्षाप्रविष्टं विशेषेण छर्दितानि गृहस्थैर्दत्तानि प्रचुरभक्तपानानि यस्य स तथा तं तादृशं दृष्ट्वा कश्चित् साधयति- सुभिक्षमिह वर्तते, साधूनां तद्धेतुकप्रचुरभक्त-पानलाभदर्शनात्, 25 Page #219 -------------------------------------------------------------------------- ________________ 509 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति- मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् पूर्वदृष्टप्रदेशवदिति । अब्भस्स निम्मलत्तं गाहा सुगमा । नवरं स्तनितं मेघगर्जितम् । वाभामो त्ति तथाविधो वृष्ट्यव्यभिचारी प्रदक्षिणं दिक्षु भ्रमन् प्रशस्तो वातः । वारुणं ति आर्द्रा-मूलादिनक्षत्रप्रभवम्, माहेन्द्रं रोहिणी - ज्येष्ठादिनक्षत्रसम्भवम्, अन्यतरमुत्पातम् उल्कापात-दिग्दाहादिकं प्रशस्तं वृष्ट्यव्यभिचारिणं दृष्ट्वाऽनुमीयते यथा - सुवृष्टिरत्र भविष्यति, तदव्यभिचारिणामभ्रनिर्मलत्वादीनां समुदितानामन्यतरस्य वा दर्शनात्, यथाऽन्यदेति । विशिष्टा ह्यभ्रनिर्मलत्वादयो वृष्टिं न व्यभिचरन्त्यतः प्रतिपत्त्रैव तत्र निपुणेन भाव्यमिति । एतेसिं चेव विवच्चासे इत्यादि, एतेषामेवोत्तृणवनादीनामतीतवृष्ट्यादिसाधकत्वेनोपन्यस्तानां हेतूनां व्यत्यासे व्यत्यये साध्यस्यापि व्यत्ययः साधयितव्यः यथा- कुवृष्टिरिहासीन्नितृणवनादिदर्शनादित्यादिव्यत्ययः सूत्रसिद्धः । 10 नवरमनागतकालग्रहणे माहेन्द्र - वारुणपरिहारेणाग्नेय - वायव्योत्पाता उपन्यस्ताः, तेषां वृष्टिविघातकत्वादितरेषां सुवृष्टिहेतुत्वादिति । सेतं विसेसदिट्ठ, सेतं दिट्ठसाहम्मवमित्येतन्निगमनद्वयं दृष्टसाधर्म्यलक्षणानुमानगतभेदद्वयस्य समर्थनानन्तरं युज्यते, यदि तु सर्ववाचनास्वत्रैव स्थाने दृश्यते तदा दृष्टसाधर्म्यवतोऽपि सभेदस्यानुमानविशेषत्वात् कालत्रयविषयता योजनीयैव, अतस्तामप्यभिधाय ततो निगमनद्वयमिदमकारीति प्रतिपत्तव्यम्, तदेतदनुमानमिति । [sU0 458] से किं तं ओवम्मे ? ओवम्मे दुविहे पण्णत्ते । तंजहासाहम्मोवणीते य वेहम्मोवणीते य । 5 15 [sU0 459] से किं तं साहम्मोवणीए ? साहम्मोवणीए तिविहे पण्णत्ते । taM0 - किंचिसाहम्मे पायसाहम्मे सव्वसाहम्मे य । 20 [sU0 460 ] से किं तं किंचिसाहम्मे ? किंचिसाहम्मे जहा मंदरो तहा सरिसवो जहा सरिसवो तहा मंदरो, जहा समुद्दो तहा गोप्पयं जहा गोप्पयं तहा समुद्दो, जहा आइच्चो तहा खज्जोतो, जहा खज्जोतो तहा आइच्चो, जहा चंदो तहा कुंदो जहा कुंदो तहा चंदो । सेतं किंचिसाहम्मे । [sU0 461] से किं तं पायसाहम्मे ? पायसहम्मे- जहा गो तहा *. 'था वृष्टिरत्र je1, 2 pA2 ॥ **. 'निस्तृण' खं0 mAM0 ॥ Page #220 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 458-466] 510 गवयो, जहा गवयो तहा गो । सेतं पायसाहम्मे । [sU0 462] से किं तं सव्वसाहम्मे ? सव्वसाहम्मे- ओवम्मं णत्थि, तहा वि तेणेव तस्स ओवम्मं कीरै, जहा-अरहंतेहिं अरहंतसरिसं कयं, एवं चक्कवट्टिणा चक्कवट्टिसरिसं कयं, बलदेवेण बलदेवसरिसं कयं, वासुदेवेण वासुदेवसरिसं कयं, साहुणा साहुसरिसं कयं । सेतं 5 सव्वसाहम्मे । सेतं साहम्मोवणीए । [sU0 463] से किं तं वेहम्मोवणीए? वेहम्मोवणीए तिविहे प्न्न्न्न्त्ते। तंजहा-किंचिवेहम्मे पायवेहम्मे सव्ववेहम्मे । [sU0 464] से किं तं किंचिवेहम्मे ? किंचिवेहम्मे जहा सामलेरो न तहा बाहुलेरो, जहा बाहुलेरो न तहा सामलेरो । सेतं kiNcivehmme। 10 [sU0 465] se किं तं पायवेहम्मे ? पायवेहम्मे जहा वायसो न तहा पायसो, जहा पायसो न तहा वायसो । सेतं पाय्वेह्म्मे॥ [sU0 466] से किं तं सव्ववेहम्मे ? सव्ववेहम्मे नत्थि, तहा वि तेणेव तस्स ओवम्मं कीरै, जहा-णीएणं णीयसरिसं कयं, दासेणं दाससरिसं कयं, काकेण काकसरिसं कयं, साणेणं साणसरिसं कयं, 15 पाणेणं पाणसरिसं कयं । सेतं सव्ववेहम्मे । सेतं वेह्म्मोव्न्नीए। सेतं ओव्म्मे। 6 [cU0 458-466] से किं तं ओवम्मै ? इत्यादि । मन्दर-सर्षपयोः मूर्त्तत्वादिसाधर्म्यात् । समुद्र-गोष्पदयो: सोदकत्वम् । चन्द्र-कुन्दयो: shukltvm। हस्ति-मशकयोः शरीरित्वम् । आदित्य-खद्योतकयो: आकाशगमनोद्योतनादि । बहुसमानधर्मता गो-गवययोः, णवरं गवयो वृत्तकण्ठो, गौः सकम्बल इत्यर्थः । 20 देवदत्त-यज्ञदत्तयोः शरीरित्वम् । सव्वसाधम्मे णत्थि तन्विहं किं चि तथा वि जं 14 1. 'मनयोद्यत je2 ॥ Page #221 -------------------------------------------------------------------------- ________________ 511 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् सुत्ते भणितं तं दट्ठव्वं । अहवा जम्बूद्वीपे आदित्यद्वयादिवत् । सेसं कंठं । से किं तं वेधम्मोवणीते ? इत्यादि । शाबलेय-बाहलेययोः किंचिद् विलक्षणम्, तच्च शबलत्वं जन्मादि वा। शेषं सर्वं समानलक्षणमित्यर्थः । वायसपायसयो: समानं लक्षणं यसो यसो, शेषं वण्णादि सर्वं विलक्षणम् । 5 से किं तं सव्ववेधम्मे ? इत्यादि । सर्वद्रव्य-गुण-पर्यायाणां यद् यस्य विजातीयं तत् तस्य विलक्षणं संव्यवहारात्, अतो भण्णति सर्वमनुष्यजातिभ्य: पाणो वैधर्म्यस्थः, न चासौ निश्चयेन सर्वथा वैधर्म्ययुक्तः, शिरोऽवयवादिसदृशलक्षणत्वात्, अत: सर्ववैधाभावात् पाण: संव्यवहारत: सर्ववैधर्म्यस्थो विधर्मस्थ एवोपगीयते पाणेण पाणसरिसं कतमित्यादि । hA0 458-466] से किं तं ओवम्मे ? इत्यादि। औपम्यं द्विविधं प्रज्ञप्तम्, तद्यथा- साधोपनीतं च वैधोपनीतं च । तत्र साधोपनीतं त्रिविधम्किञ्चित् साधर्म्य प्रायःसाधर्म्यं सर्वसाधर्म्यं च । [किञ्चित् साधयं] मन्दरसर्षपादीनाम्, तत्र मन्दर-सर्षपयोर्मूर्त्तत्वम्, समुद्र-गोष्पदयो: सोदकत्वम्, आदित्य खद्योतकयो: आकाशगमनोद्योतनत्वम्, चन्द्र-कुन्दयो: शुक्लत्वम् । प्रायःसाधर्म्य तु 15 गो-गवययोरिति, ककुद-खुर-विषाणादे: समानत्वाद्, नवरं सकम्बलो गौर्वृत्तकण्ठस्तु गवय इति । सर्वसाधर्म्यं तु नास्ति, तदभेदप्रसङ्गात्, प्रागुपन्यासानर्थक्यमाशङ्कयाहतथापि तस्य तेनैवौपम्यं क्रियते, तद्यथा- अर्हता अर्हत्सदृशं तीर्थप्रवर्तनादि कृतमित्यादि, स एव तेनोपमीयते, तथा व्यवहारसिद्धेः, तदेतत् साधोपनीतम् । वैधोपनीतमपि त्रिविधम्- किञ्चिद्वैधर्म्य शाबलेय-बाहुलेययोर्भिन्ननिमित्तत्वाद् 20 जन्मादि, शेषं तुल्यमेव । प्रायोवैधयं वायस-पायसयो: जीवा-'जीवादिधर्मवैधात्, सत्त्वादि अभिधानवर्णद्वयसाधर्म्यं चास्त्येव । सर्ववैधयं तु नास्ति, सकलप्रख्योपाख्यारहिते वैधर्म्यस्यापि निरूपयितुमशक्यत्वात्, प्रागुपन्यासानर्थक्यमेवाऽऽशङ्कयाऽऽहतथापि तस्य तेनैवोपम्यं क्रियते-यथा नीचेन नीचसदृशं कृतं गुरुघातादि कृतमित्यादि, एतत् सकलानीचादिविसदृशम्, तत्प्रवृत्त्यभावात्, अतस्तदपेक्षया 25 वैधर्म्यमिति । तदेतद्वैधोपनीतमिति । उक्तं उपमानम् । Page #222 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 458-466] he0 458-466] अथोपमानमभिधित्सुराह- से किं तं ओवम्मे इत्यादि । उपमीयते सदृशतया वस्तु गृह्यते अनयेत्युपमा, सैवौपम्यम्, तच्च द्विविधम्साधर्म्यणोपनीतम् उपनयो यत्र तत् साधोपनीतम्, वैधयेऽणोपनीतम् उपनयो यत्र तद् वैधोपनीतम् । तत्र साधोपनीतं त्रिविधम्- किञ्चित्साधादिभेदात् । किञ्चित्साधर्म्यं च मन्दर-सर्षपादीनाम्, तत्र मन्दर-सर्षपयोर्द्वयोरपि मूर्तत्वं सादृश्यम्, 5 समुद्र-गोष्पदयोः सोदकत्वमात्रम्, आदित्य-खद्योतयोराकाशगमनोद्योतकत्वरूपम्, चन्द्र-कुन्दयो: शुक्लत्वमिति । से किं तं पायसाहम्मे इत्यादि । खुर-ककुद-विषाण-लाङ्गलादेईयोरपि समानत्वात्, नवरं सकम्बलो गौर्वृत्तकण्ठस्तु गवय इति प्राय:साधर्म्यता । सर्वसाधर्म्य तु क्षेत्र-कालादिभिर्भेदान्न कस्यापि केनचित् सार्द्धं संभवति, संभवे त्वेकताप्रसङ्गः । 10 तर्युपमानस्य तृतीयभेदोपन्यासोऽनर्थक एवेत्याशङ्कयाह- तथापि तस्य विवक्षितस्याहंदादेस्तेनैव अर्हदादिना औपम्यं क्रियते, तद्यथा- अर्हता अर्हतः सदृशं कृतम्, तत् किमपि सर्वोत्तमं तीर्थप्रवर्तनादि कार्यमर्हता कृतं यदर्हनेव करोति नापरः कश्चिदिति भावः, एवं च स एव तेनोपमीयते । लोकेऽपि हि केनचिदत्यद्भुते कार्ये कृते वक्तारो दृश्यन्ते- तत् किमपीदं भवद्भिः कृतं यद् भवन्त एव कुर्वन्ति नान्य: 15 kshciditi। एवं चक्रवर्ति-[बलदेव-]वासुदेवादिष्वपि वाच्यम् । से किं तं वेहम्मोवणीए इत्यादि। यथेति यादृश: शबलाया गोरपत्यं शाबलेयो न तथा न तादृशो बहुलाया अपत्यं बाहुलेयः, यथा चायं न तथेतरः, अत्र च शेषधर्मेस्तुल्यत्वाद्भिन्ननिमित्तजन्मादिमात्रतस्तु वैलक्षण्यात किञ्चिद्वैधवें भावनीयम् । से किं तं पायवेहम्मे इत्यादि । अत्र वायस-पायसयो: सचेतनत्वा- 20 'चेतनत्वादिभिर्बहुभिर्धमैर्विसंवादात् अभिधानगतवर्णद्वयेन सत्त्वादिमात्रतश्च साम्यात् प्रायोवैधर्म्यता भावनीया । सर्ववैधयं तु न कस्यचित् केनापि संभवति, सत्त्वप्रमेयत्वादिभिः सर्वभावानां समानत्वात्, तैरप्यसमानत्वेऽसत्त्वप्रसङ्गात्, तथापि तृतीयभेदोपन्यासवैयर्थ्यमाशङ्कयाह- तथापि तस्य तेनैवौपम्यं क्रियते, यथा नीचेन नीचसदृशं कृतं गुरुघातादीत्यादि । आह- नीचेन नीचसदृशं कृतमित्यादि ब्रुवता 25 Page #223 -------------------------------------------------------------------------- ________________ 513 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् साधर्म्यमेवोक्तं स्यान्न वैधर्म्यम्, सत्यम्, किन्तु नीचोऽपि प्रायो नैवंविधं महापापमाचरति किं पुनरनीच: ? तत: सकलजगद्विलक्षणप्रवृत्तित्वविवक्षया वैधर्म्यमिह भावनीयम् । एवं दासाद्युदाहरणेष्वपि वाच्यम् । सेतं सव्ववेहम्मे इत्यादि निगमनत्रयम् । [sU0 467] से किं तं आगमे ? आगमे दुविहे पण्णत्ते । तंजहा5 लोइए य लोगुत्तरिए य । [sU0 468] से किं तं लोइए ? लोइए- जण्णं इमं अण्णाणिएहिं मिच्छादिट्ठीएहिं सच्छंदबुद्धिमतिविगप्पियं । तंजहा-भारहं रामायणं जाव चत्तारि य वेदा संगोवंगा । सेतं लोइए आगमे । . [sU0 469] से किं तं लोगुत्तरिए ? लोगुत्तरिए- जं इमं अरहंतेहिं 10 भगवंतेहिं उप्पण्णणाण-दंसणधरेहिं तीय-पच्चुप्पण्ण-मणागयजाणएहिं तेलोक्कचहिय-महिय-पूइएहिं सव्वण्णू हिं सव्वदरिसीहिं पणीयं दुवालसंगं गणिपिडगं । तंजहा-आयारो जाव दिट्ठिवाओ । सेतं लोगुत्तरिए आग्मे। [sU0 470] अहवा आगमे तिविहे पण्णत्ते । तंजहा- सुत्तागमे य 15 अत्थागमे य तदुभयागमे य । अहवा आगमे तिविहे पण्णत्ते । taM0 अत्तागमे अणंतरागमे परंपरागमे य । तित्थगराणं अत्थस्स अत्तागमे, गणहराणं सुत्तस्स अत्तागमे अत्थस्स अणंतरागमे, गणहरसीसाणं सुत्तस्स अणंतरागमे अत्थस्स परंपरागमे, तेण परं सुत्तस्स वि अत्थस्स वि णो अत्तागमे, णो अणंतरागमे, परंपरागमे । सेतं लोगुत्तरिए । सेतं आग्मे। 20 सेतं णाणगुणप्पमाणे । [cU0 467-470] से किं तं आगमे ? इत्यादि सूत्रं कंठं । / [hA0 467-470] से किं तं आगमेत्यादि नन्द्यध्ययनविवरणादवसेयं यावत् सेत्तं लउत्तरिए आगमे । अहवा आगमे तिविहे पन्नत्ते, तंजहा- सुत्तागमे Page #224 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 467-470] 514 इत्यादि, तत्र सूत्रमेव सूत्रागमः, तदभिधेयश्चार्थोऽर्थागमः, तदुभयरूप: तदुभयागमः । अथवा आगमस्त्रिविध: प्रज्ञप्तः, तद्यथा- आत्मागम इत्यादि, तत्रापरनिमित्त आत्मन एवाऽऽगम आत्मागमः, यथाऽर्हतामर्थस्याऽऽत्मागमः, स्वयमेवोपलब्धेः । गणधराणां सूत्रस्याऽऽत्मागमः, अर्थस्यानन्तरागमः, अनन्तरमेव भगवतः सकाशादर्थपदानि श्रुत्वा स्वयमेव सूत्रग्रन्थनादिति । उक्तम् - अत्थं भासइ अरहा सुत्तं 5 गंथंति गणहरा णिउणं [आवश्यकनि0 gA0 92] इत्यादि । गणधरशिष्याणां जम्बूस्वामिप्रभृतीनां सूत्रस्यानन्तरागम: गणधरादेव श्रुतेः, अर्थस्य परम्परागम: गणधरेणैव व्यवधानात्, तत ऊर्ध्वं प्रभवाद्यपेक्षया सूत्रस्याप्यर्थस्यापि नाऽऽत्मागमो नानन्तरागमः तल्लक्षणविरहात्, किन्तु परम्परागम इति । अनेन चैकान्तापौरुषेयागमव्यवच्छेदः, पौरुषं ताल्वादिव्यापारमन्तरेण नभस्येव 10 vishissttshbdaanuplbdhH| अभिव्यक्त्यभ्युपगमे च सर्ववचसामपौरुषेयत्वम्, भाषाद्रव्याणां ग्रहणादिना विशिष्टपरिणामाभ्युपगमात् । उक्तं च- गिण्हइ य काइएणं णिसरति तह वाइएण जोगेन्न्ण्। [आवश्यकनि0 gA0 7] इत्यादि, कृतं विस्तरेण, निर्लोत्थित्मेत्द्न्य्त्रेति। सोऽयमागम इति निगमनम्, तदेतद् ज्ञानगुणप्रमाणम् । [he0 467-470] से किं तं आगमे इत्यादि । गुरुपारम्पर्येणागच्छतीत्यागम:, 15 आ समन्ताद् गम्यन्ते ज्ञायन्ते जीवादय: पदार्था अनेनेति वा आगम: / अयं च द्विधा प्रज्ञप्त:, तद्यथा- लोइए इत्यादि, इदं चेहैव पूर्वं भावश्रुतं विचारयता व्याख्यातं यावत् सेत्तं लोगुत्तरिए आगमे त्ति । अहवा आगमे तिविहे इत्यादि, तत्र सूत्रमेव सूत्रागम:, तदभिधेयश्चार्थ एवार्थागमः, सूत्रार्थोभयरूपस्तु तदुभयागमः । अथवा अन्येन प्रकारेणाऽऽगमस्त्रिविधः प्रज्ञप्तः, तद्यथा- आत्मागम इत्यादि, तत्र 20 गुरूपदेशमन्तरेणात्मन एव आगम आत्मागमः, यथा तीर्थकराणामर्थस्यात्मागमः, स्वयमेव केव्लोप्ल्ब्धेः। गणधराणां तु सूत्रस्यात्मागमः, स्वयमेव ग्रथितत्वात्, अर्थस्यानन्तरागमः, अनन्तरमेव तीर्थकरादागतत्वात् । उक्तं च ___ अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं [आवश्यकनि0 92] इत्यादि। गणधरशिष्याणां जम्बूस्वामिप्रभृतीनां सूत्रस्यानन्तरागमः, अव्यवधानेन गणधरादेव 25 Page #225 -------------------------------------------------------------------------- ________________ 515 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् श्रुतेः, अर्थस्य परम्परागमः, गणधरेणैव व्यवधानात् । तत: ऊर्ध्वं प्रभवादीनां सूत्रस्यार्थस्य च नात्मागमो नानन्तरागमः, तल्लक्षणायोगात्, अपि तु परम्परागम एव्। अनेन चागमस्य तीर्थकरादिप्रभवत्वभणनेनैकान्तापौरुषेयत्वं निवारयति, पौरुषताल्वादिव्यापारमन्तरेण नभसीव विशिष्टशब्दानुपलब्धेः । ताल्वादिभिरभिव्यज्यत 5 एव शब्दो न तु क्रियते इति चेत्, ननु यद्येवं तर्हि सर्ववचसामपौरुषेयत्वप्रसङ्गः, तेषां भाषापुद्गलनिष्पन्नत्वात्, भाषापुद्गलानां च लोके सर्वदैवावस्थानतोऽपूर्वक्रियमाणताऽयोगेन ताल्वादिभिरभिव्यक्तिमात्रस्यैव निर्वर्तनात् । न च वक्तव्यम्वचनस्य पौगलिकत्वमसिद्धम्, महाध्वनिपटलपूरितश्रवणबाधिर्य कुड्यस्खलनाद्यन्यथानुपपत्तेः । तस्मान्नैकान्तेनापौरुषेयमागमवच:, ताल्वादिव्यापारा10 भिव्यङ्ग्यत्वात्, देवदत्तादिवाक्यवत्, इत्याद्यत्र बहु वक्तव्यं तत्तु नोच्यते, स्थानान्तरनिर्णीतत्वादिति । सेत्तं लोगुत्तरिए इत्यादि निगमनत्रयम् । उक्तं ज्ञानगुणप्रमाणम् । [sU0 471] से किं तं दंसणगुणप्पमाणे? दंसणगुणप्पमाणे चउविहे पण्णत्ते । तंजहा-चक्खुदंसणगुणप्पमाणे अचक्खुदंसणगुणप्पमाणे ओहिदंसणगुणप्पमाणे केवलदंसणगुणप्पमाणे य । चक्खुदंसणं 15 चक्खुदंसणिस्स घड-पड-कड-रधादिएसु दव्वेसु, अचक्खुदंसणं अचक्खुदंसणिस्स आयभावे, ओहिदसणं ओहिदंसणिस्स सव्वरूविदव्वेहिं न पुण सव्वपजवेहिं, केवलदंसणं केवलदंसणिस्स सव्वदव्वेहिं सव्वपजवेहि य । सेतं दंसणगुणप्पमाणे । [cU0 471] से किं तं दंसणगुणप्पमाणे? इत्यादि । भावचक्खिंदियावरणीयस्स 20 कम्मणो खयोवसमेण दव्विंदियस्स य णिरुवहयत्तणतो जीवस्स चक्खुद्दसणगुणो उप्पज्जति, सो चेव प्रमाणं ति चक्खुद्दसणगुणप्पमाणं भण्णति । एवं सेसिदिएसु वि अचक्खुदंसणं भाणितव्वं । चक्खुदंसणं चक्खुदंसणिस्स घडादिएसु त्ति दव्वभाविंदियमपत्तमत्थं गेण्हइ त्ति ज्ञापितं भवति । अचक्खुदंसणं आयभावे त्ति *. भावो खं0 saM1 विना ॥ Page #226 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 471] दव्विंदिसु सद्दादियो जदा पत्तमत्थो तदा भाविंदियभावे अप्पणो विण्णास उप्पज्जति त्ति । एवं सेसिंदियाणि पत्तविसयाणि ज्ञापितं भवति । ओहिदंसणं सव्वदव्वे त्ति गुरुवयणाओ जाणितव्वं सव्वे रूविदव्वा । भणितं च रूपिष्ववधेः [ तत्त्वार्थ0 1 28 ] | अहवा धम्मादीया सव्वदव्वा रूविदव्वाणुसारतो जाणति मणदव्वणुसारतो मणपज्जवणाणि व्व । सेसं कंठं । इत्यादि, I [ hA0 471] से किं तं दंसणगुणप्पमाणे दर्शनावरणकर्मक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनमिति । उक्तं चजं सामण्णग्गहणं भावाणं कट्टु नेय आगारं । अविसेसिऊण अत्थे दंसणमिति वच्चए समए ॥ 1 ॥ [ ] एतदेव आत्मगुणप्रमाणं च । इदं च चतुर्विधं प्रज्ञप्तम्- चक्षुर्दर्शनादिभेदात् । 10 तत्र चक्षुर्दशनं भावचक्षुरिन्द्रियावरणक्षयोपशमे द्रव्येन्द्रियानुपघाते च तत्परिणामवत आत्मनो भवतीत्यत आह- चक्षुर्दर्शनिनः घटादिष्वर्थेषु भवतीति शेषः, अनेन च विषयभेदाभिधानेन चक्षुषोऽप्राप्तकारितामाह, सामान्यविषयत्वेऽपि चास्य घटादिविशेषाभिधानं कथञ्चित् तद [न] र्थान्तरभूतसामान्यख्यापनार्थम्, उक्तं च निर्विशेषं विशेषाणां ग्रहो दर्शनमुच्यते [ ] इत्यादि । एवम् अचक्षुर्दर्शनं 15 शेषेन्द्रियसामान्योपलब्धिलक्षणम् अचक्षुर्दर्शनिनः आत्मभावे जीवभावे भवतीति, अनेन श्रोत्रादीनां प्राप्तकारितामाह । उक्तं च- पुट्ठे सुणेइ सद्दं रूवं पुण पासती अपुट्ठ तु [आवश्यकनि0 gA0 5 ] इत्यादि । अवधिदर्शनम् अवधिसामान्यग्रहणलक्षणम् अवधिदर्शनिनः सर्वरूपिद्रव्येषु, रूपिष्ववधेः [ तत्त्वार्थ0 128] इति वचनाद् असर्वपर्यायेष्विति ज्ञानापेक्षमेतत्, न तु दर्शनोपयोगिनः, विशेषत्वात्, तथापि तद्वेदका 20 इत्युपन्यासः । केवलदर्शनं केवलिनः सामान्योपलम्भलक्षणं केवलदर्शनिनः सर्वद्रव्येषु धर्मास्तिकायादिषु सर्व पर्यायेष्विति च भावितार्थमेव । मनःपर्यायज्ञाने तु सामान्यार्थग्रहणासम्भवात् क्षयोपशमपटुत्वात् प्रथममेव विशेषग्रहणाद् दर्शनाभाव इति । तदेतद्दर्शनगुणप्रमाणम् । [ he0 471] अथ दर्शनगुणप्रमाणमाह से किं तं दंसणगुणप्पमाणे इत्यादि । 25 516 5 Page #227 -------------------------------------------------------------------------- ________________ 517 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् दर्शनावरणकर्मक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनमिति । उक्तं च - जं सामन्नग्गहणं भावाणं नेय कट्टमागारं । अविसेसिऊण अत्थे दंसणमी वुच्चए समए ॥ 1 ॥ [ ] तदेवात्मनो गुणः, स एव प्रमाणं दर्शनगुणप्रमाणम्, इदं च चक्षुर्दर्शनादि5 भेदाच्चतुर्विधम्, तत्र भावचक्षुरिन्द्रियावरणक्षयोपशमाद् द्रव्येन्द्रियानुपघाताच्च चक्षुर्दर्शनिनः चक्षुर्दर्शनलब्धिमतो जीवस्य घटादिषु द्रव्येषु चक्षुषो दर्शनं चक्षुर्दर्शनम्, भवतीति क्रियाध्याहारः, सामान्यविषयत्वेऽपि चास्य यद् घटादिविशेषाभिधानं तत् सामान्य-विशेषयोः कथञ्चिदभेदादेकान्तेन विशेषेभ्यो व्यतिरिक्तस्य सामान्यस्याग्रहणख्यापनार्थम् । उक्तं च- निर्विशेषं विशेषाणां ग्रहो दर्शनमुच्यते [ ] 10 इत्यादि । चक्षुर्वर्जशेषेन्द्रियचतुष्टयं मनश्चाचक्षुरुच्यते, तस्य दर्शनमचक्षुर्दर्शनम्, तदपि भावाचक्षुरिन्द्रियावरणक्षयोपशमाद् द्रव्येन्द्रियानुपघाताच्च अचक्षुर्दर्शनिनः अचक्षुर्दर्शनलब्धिमतो जीवस्याऽऽत्मभावे भवति, आत्मनि जीवे भावः संश्लिष्टतया सम्बन्धः, विषयस्य घटादेरिति गम्यते, तस्मिन् सति इदं प्रादुर्स्तीत्य्र्थ्ः। इदमुक्तं भवति- चक्षुरप्राप्यकारि ततो दूरस्थमपि स्वविषयं परिच्छिनत्तीत्यस्यार्थस्य ख्यापनार्थं 15 घटादिषु चक्षुर्दर्शनं भवतीति पूर्वं विषयस्य भेदेनाभिधानं कृतम्, श्रोत्रादीनि तु प्राप्यकारीणि ततो द्रव्येन्द्रियसंश्लेषद्वारेण जीवेन सह सम्बद्धमेव विषयं परिच्छिन्दन्तीत्येतद्दर्शनार्थमात्मभावे भवतीत्येवमिह विषयस्याभेदेन प्र्तिपाद्न्म्कारीति। उक्तं च - पुढे सुणेइ सदं रूवं पुण पासई अपुढे तु [आवश्यकनि0 gA05] इत्यादि । अवधेर्दर्शनमवधिदर्शनम् अवधिदर्शनिन: अवधिदर्शनावरणक्षयोपशम20 समुद्भूतावधिदर्शनलब्धिमतो जीवस्य सर्वेष्वपि रूपिद्रव्येषु भवति, न पुन: सर्वपर्यायेषु, यतोऽवधेरुत्कृष्टतोऽप्येकवस्तुगता: सङ्खयेया असङ्ख्येया वा पर्याया विषयत्वेनोक्ता:, जघन्यतस्तु द्वौ पर्यायौ द्विगुणितौ, रूप-रस-गन्ध-स्पर्शलक्षणाश्चत्वारः पर्याया इत्यर्थः । उक्तं च - दव्वाओ असंखेज्जे संखेज्जे यावि पज्जवे लहै । 25 दो पज्जवे दुगुणिए लहै य एगाउ दवाओ ॥ 1 ॥ [ ] Page #228 -------------------------------------------------------------------------- ________________ 518 अनुयोगद्वारसूत्रम् [ sU0 472] अत्राह- ननु पर्याया विशेषा उच्यन्ते, न च दर्शनं विशेषविषयं भवितुमर्हति, ज्ञानस्यैव तद्विषयत्वात्, तत् कथमिहावधिदर्शनविषयत्वेन पर्याया निर्दिष्टाः, साधूक्तम्, केवलं पर्यायैरपि घट-शरावोदञ्चनादिभिर्मुदादि सामान्यमेव तथा तथा विशिष्यते, न पुनस्ते तत एकान्तेन व्यतिरिच्यन्ते, अतो मुख्यत: सामान्यं गुणीभूतास्तु विशेषा अप्यस्य विषयीभवन्तीति ख्यापनार्थोऽत्र तदुपन्यास: / केवलं सकलदृश्यविषयत्वेन 5 परिपूर्णं दर्शनं केवलदर्शनं केवलदर्शनिन: तदावरणक्षयाविर्भूततल्लब्धिमतो जीवस्य सर्वद्रव्येषु मूर्ता मूर्तेषु सर्वपर्यायेषु च भवतीति । मनःपर्यायज्ञानं तु तथाविधक्षयोपशमपाटवात् सर्वदा विशेषानेव गृह्णदुत्पद्यते न सामान्यम्, अतस्तद्दर्शनं नोक्तमिति । तदेतद्दर्शनगुणप्रमाणम् । [sU0 472] से किं तं चरित्तगुणप्पमाणे ? चरित्तगुणप्पमाणे 10 पंचविहे पण्णत्ते । तंजहा- सामाइयचरित्तगुणप्पमाणे छेदोवट्ठावणियचरित्तगुणप्पमाणे परिहारविसुद्धियचरित्तगुणप्पमाणे सुहुमसंपरायचरित्तगुणप्पमाणे अहक्खायचरित्तगुणप्पमाणे । सामाइयचरित्तगुणप्पमाणे दुविहे प्न्न्न्न्त्ते। तंजहा-इत्तरिए य आवकहिए y। छेदोवट्ठावणियचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तंजहा-सातियारे 15 य निरतियारे य । परिहारविसुद्धियचरित्तगुणप्पमामणे दुविहे पण्णत्ते । तंजहा-णिव्विसमाणए य णिविट्ठकायिए य । सुहमसंपरायचरित्तगुणप्पमाणे दुविहे प्न्न्न्न्त्ते। तंजहा-संकिलिस्समाणयं च विसुज्झमाणयं च । अहक्खायचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तंजहा-पडिवाई य अपडिवाई य छउमत्थे य केवलिए य । सेतं 20 चरित्तगुणप्पमाणे । सेतं जीवगुणप्पमाणे । सेतं गुणप्पमाणे । [cU0 472] से किं तं चरित्तगुणप्पमाणे ? इत्यादि । सामाइयमित्तिरियं पुरिम-पच्छिमतित्थकराणं णियमेणुवठ्ठावणासंभवतो, मज्झिमाणं बावीसाए तित्थकराणं आवकधियं उवट्ठावणाए अभावत्तणतो । मूलतियारं पत्तस्स जं छेदोवट्ठावणं तं Page #229 -------------------------------------------------------------------------- ________________ 519 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् सातियारस्येत्यर्थः, जं पुण सेहस्स पढमताए अतियारवज्जियस्स वि उवट्ठावणं तं णिरतियारस्येत्यर्थः । परिहारतवं वहंता णिव्विसमाणा, परिहारतवणिग्गता णिव्विट्ठकाइया । उवसामगसेढीए उवसमेन्तो सुहुमसंपरागो विसुज्झमाणो भवति, सो चेव परिवडतो संकिलिस्समाणो भवति । खवगसेढीए संकिलिस्समाणो न्न्त्थि। 5 मोहक्खयकाले अणुप्पण्णकेवलो जाव ताव छतुमत्थो, खीणदंसण-णाणावरणकाले जाव भवत्थो ताव अहक्खायचरित्तकेवली । सेसं कंठं । [hA0 472] से किं तं चारित्तगुणप्पमाणे ? इत्यादि । चरन्त्यनिन्दितमनेनेति चरित्रं क्षयोपशमरूपम्, तस्य भावश्चारित्रम्, अशेषकर्मक्षयाय चेष्टा इत्यर्थः, पञ्चविधं प्रज्ञप्तम्, तच्च सामायिकमित्यादि, तत्र सर्वमप्येतदविशेषत: सामायिकमेव सत् 10 छेदादिविशेषैर्विशेष्यमाणमर्थत: संज्ञातश्च नानात्वं लभते । तत्राऽऽद्यं विशेषणाभावात् सामान्यसंज्ञायामेवावतिष्ठते सामायिकमिति, तत्र सावद्ययोगविरतिमानं सामायिकम् । तच्चे त्वरं यावत्कथिकं च । तत्र स्वल्पकालमित्वरम्, तदाद्यचरमार्हत्तीर्थयोरेवानारोपितव्रतस्य शैक्षकस्य । यावत्कथाऽऽत्मन: तावत्कालं यावत्कथम्, यावज्जीवमित्यर्थः, यावत्कथमेव यावत्कथितम्(कम्), तन्मध्यमार्हत्तीर्थेषु विदेहवासिनां 15 चेति 1 / तथा छेदोपस्थापनम्, इह यत्र पूर्वपर्यायस्य छेदो महाव्रतेषु चोपस्थापनमात्मनः तच्छेदोपस्थापनमुच्यते । तच्च सातिचारं निरतिचारं c। तत्र निरतिचारमित्वरसामायिकस्य शैक्षकस्य यदारोप्यते, यद्वा तीर्थान्तरप्रतिपत्तौ, यथा पार्श्वस्वामितीर्थाद् वर्द्धमानतीर्थे सङ्क्रामतः । मूलगुणघातिनो यत् पुनव्रतारोपणं तत् सातिचारम्, उभयं चैतत् स्थितकल्पे, नेतरत्र 2 / तथा परिहार: तपोविशेषः, तेन विशुद्धं परिहारविशुद्धम्, 20 परिहारो वा विशेषेण शुद्धो यत्र तत् परिहारविशुद्धम्, परिहारविशुद्धिकं चेति स्वार्थप्रत्ययोपादानात् । तदपि द्विधा निर्विश्यमानकं निर्विष्टकायिकं च । तत्र निर्विश्यमानम् आसेव्यमानम्, अथवा तदनुष्ठातारो निर्विशमानकाः, तत्सहयोगात् अतस्तदपि निर्विशमानकम् । निर्विष्टः कायो यैस्ते निर्विष्टकाया:, स्वार्थिकप्रत्ययो पादानानिर्विष्टकायिकाः । तस्य वोढार:- परिहारिकाश्चत्वारोऽनुपरिहारिकाश्चत्वारः 25 कल्पस्थितश्चेति नवको गण: / तत्र परिहारिकाणां निर्विशमानकम्, अनुपरिहारिकाणां Page #230 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 472] 520 भजनया, निर्विष्टकायिकानां कल्पस्थितस्य च । परिहारिकाणां परिहारो जघन्यादिचतुर्थादिभेदेन, चतुर्थादि त्रिविधं तप: ग्रीष्म-शिशिर-वर्षासु यथासङ्ख्यम्- जघन्यं चतुर्थं षष्ठमष्टमं च, मध्यमं षष्ठमष्टमं दशमं च, उत्कृष्टमष्टमं दशमं द्वादशं च । शेषाः पञ्चापि नियमभक्ताः प्रायेणेति न तेषामुपवस्तव्यमिति नियम:, भक्तं च सर्वेषामाचाम्लमेव, नान्यत् । एवं परिहारिकाणां षण्मासं तपः, तत्प्रतिचरणं 5 चानुपरिहारिकाणाम् । ततः पुनरितरेषां षण्मासं तपः, प्रतिचरणं चेतरेषाम्, निर्विष्टकायानामित्यर्थः । कल्पस्थितस्यापि षण्मासमिति । एवं मासैरष्टादशभिरेष कल्प: परिसमापितो भवति, कल्पपरिसमाप्तौ च त्रयी गतिरेषाम्-- भूयस्तमेव कल्पं प्रतिपद्येरन् जिनकल्पं वा गणं वा प्रति गच्छेयुः । स्थितकल्पे चैते पुरुषयुगद्वयं भवेयुर्नेतरत्रेति 3 / तथा सूक्ष्मसम्परायम्, सम्पर्येति संसारमेभिरिति सम्पराया: क्रोधादय:, 10 लोभांशावशेषतया सूक्ष्म: सम्परायो यत्रेति सूक्ष्मसम्परायम् । इदमपि संक्लिश्यमानकविशुध्यमानकभेदाद् द्विधैव्। तत्र श्रेणिमारोहतो विशुध्यमानकमुच्यते, तत: प्रच्यवमानस्य संक्लिश्यमानकमिति । तथा अथाख्यातम्, अथेत्यव्ययं याथातथ्ये, आङभिविधौ, याथातथ्येनाभिविधिना च ख्यातं अथाख्यातम्, अकषायत्वादनतिचारमित्यर्थः । इदं च द्वेधा - प्रतिपाति अप्रतिपाति च, उपशा(श?)मक-क्षपकभेदात्, छद्मस्थ- 15 केवलिस्वामिभेदाद्वा । तदेतज्जीवगुणप्रमाणम् । तदेतद् गुणप्रमाणम् । he0 472] से किं तं चरित्तगुणप्पमाणे इत्यादि । चरन्त्यनिन्दितमनेनेति चरित्रम्, तदेव चारित्रम्, चारित्रमेव गुणः, स एव प्रमाणं [चारित्रगुणप्रमाणं] सावद्ययोगविरतिरूपम् । तच्च पञ्चविधं सामायिकादि । पञ्चविधमप्येतदविशेषत: सामायिकमेव, छेदादिविशेषैस्तु विशेष्यमाणं पञ्चधा भिद्यते । तत्राद्यं विशेषाभावात् 20 सामान्यसंज्ञायामेवावतिष्ठते सामायिकमिति । सामायिकं पूर्वोक्तशब्दार्थम्, तच्चत्वरं यावत्कथिकं च । तत्रेत्वरं भाविव्यपदेशान्तरत्वात् स्वल्पकालम्, तच्चाद्यचरमतीर्थकरकालयोरेव यावदद्यापि महाव्रतानि नारोप्यन्ते तावच्छिष्यस्य संभवति । आत्मन: कथां यावद् यदास्ते तद् यावत्कथं यावज्जीवमित्यर्थः, यावत्कथमेव 1. "तिभूतम् je2 ॥ Page #231 -------------------------------------------------------------------------- ________________ 521 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् यावत्कथिकम् । एतच्च भरतैरावतेष्वाद्य-चरमवर्जमध्यमतीर्थकरसाधूनां महाविदेहतीर्थकरयतीनां च संभवति । पूर्वपर्यायस्य छेदेनोपस्थापनं महाव्रतेषु यत्र तच्छेदोपस्थापनम्, भरतैरावतप्रथम-पश्चिमतीर्थकरतीर्थ एव, नान्यत्र । तच्च सातिचारं निरतिचारं च । तत्रेत्वरसामायिकस्य शिक्षकस्य यदारोप्यते तीर्थान्तरं वा सङ्क्रामत: 5 साधोर्यथा पार्श्वनाथतीर्थान्महावीरतीर्थं सङ्क्रामतस्तन्निरतिचारम् । मूलगुणघातिनस्तु यत् पुनव्रतारोपणं तत् सातिचारम् । परिहार: तपोविशेषस्तेन विशुद्धम्, अथवा परिहार: अनेषणीयादेः परित्यागो विशेषेण शुद्धो यत्र तत् परिहारविशुद्धम्, तदेव prihaarvishuddhikm| तदपि द्विविधम्- निर्विश्यमानकं निर्विष्टकायिकं च । तत्र निर्विश्यमानम् आसेव्यमानम्, अथवा तदनुष्ठातारः साधवो निर्विश्यमानका:, 10 तत्सहयोगात्तदपि निर्विश्यमानकम् । निर्विष्ट आसेवितप्रस्तुततपोविशेष: कायो येषां ते निर्विष्टकायाः, त एव निर्विष्टकायिका: साधवः, तदाश्रयित्वात् प्रस्तुतचारित्रमपि निर्विष्टकायिकम् । इदमत्र हृदयम्- तीर्थकरचरणमूले येन तीर्थकरसमीपे अदः प्रतिपन्नपूर्वं तदन्तिके वा नवको गण: परिहारविशुद्धिचारित्रं प्रतिपद्यते, नान्यस्य समीपे, तत्रैक: कल्पस्थितो यदन्तिके सर्वा सामाचारी क्रियते, चत्वारस्तु साधवो वक्ष्यमाणं तपः 15 कुर्वन्ति, ते च परिहारिका इत्युच्यन्ते, अन्ये तु चत्वारो वैयावृत्यकर्तृत्वं प्रतिपद्यन्ते, ते चानुपरिहारिका इति व्यपदिश्यन्ते । तत्र परिहारकाणां तप: प्रोच्यते- ग्रीष्मे जघन्यतश्चतुर्थं मध्यमपदे षष्ठम् उत्कृष्टतस्त्वष्टमम्, शिशिरे जघन्य-मध्यमोत्कृष्टपदेषु यथासङ्ख्यं षष्ठमष्टमं दशमं च, वर्षासु जघन्यादिपदत्रयेऽपि यथाक्रममष्टमं दशमं द्वादशं च, शेषास्तु कल्पस्थिता-'नुपरिहारिका: पञ्चापि प्रायो नित्यभक्ता नोपवासं कुर्वन्ति, 20 भक्तं च नवानामप्याचामाम्लमेव, नान्यत् । तत: परिहारिका: षण्मासान् यावद्यथोक्तं तप: कृत्वा अनुपरिहारिकता प्रतिपद्यन्ते, अनुपरिहारिकास्तु परिहारिकताम्, तैरपि षण्मासान् यावद्यदा तप: कृतं भवति तदा कृततपसामष्टानां मध्यादेक: कल्पस्थितो व्यवस्थाप्यते, अग्रेतनश्चासौ षड् मासान् यावद्यथोक्तं तप: करोति, शेषास्तु सप्ताऽनुचरतामाश्रयन्ति । एवं चाष्टादशभिर्मासैरयं कल्प: समाप्यते । तत्समाप्तौ च 1. 0त्य खं0 je2, pA1, मां. ॥ Page #232 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [sU0 473-474] 522 भूयस्तमेव कल्पं जिनकल्पं वा प्रतिपद्येरन् गच्छं वा प्रत्यागच्छेयुरिति त्रयी गति: / अपरं चैतच्चारित्रं छेदोपस्थापनचरणवतामेव भवति, नान्येषामित्यलमतिप्रसङ्गेन । तदेवमिह यो यस्तपः कृत्वा अनुपरिहारिकतां कल्पस्थिततां वाऽङ्गीकरोति तत्सम्बन्धि परिहारविशुद्धिकं निर्विष्टकायिकमुच्यते, ये तु तपः कुर्वन्ति तत्सम्बन्धि निर्विश्यमानकमिति स्थितम् । संपरैति पर्यटति संसारमनेनेति सम्परायः क्रोधादिकषायः, लोभांशमात्रावशेषतया सूक्ष्मः सम्परायो यत्र तत् सूक्ष्मसम्परायम् । इदमपि सङ्क्लिश्यमान- विशुद्ध्यमानकभेदाद् द्विधैव । तत्र श्रेणिमारोहतो विशुद्धयमानकमुच्यते, ततः प्रच्यवमानस्य सक्लिश्यमानकमिति । अहक्खाय त्ति अथशब्दोऽत्र याथातथ्ये, आङभिविधौ, आ समन्ताद्याथातथ्येन ख्यातमथाख्यातम्, कषायोदयाभावतो निरतिचारत्वात् पारमार्थिकरूपेण ख्यातमथाख्यातमित्यर्थः । एतदपि प्रतिपात्यप्रतिपातिभेदाद् 10 द्वेधा । तत्रोपशान्तमोहस्य प्रतिपाति क्षीणमोहस्य त्वप्रतिपाति, अथवा केवलि - नश्छद्मस्थस्य चोपशान्तमोह-क्षीणमोहस्य तद् भवति, अतः स्वामिभेदाद् द्वैविध्यमिति । तदेतच्चारित्रगुणप्रमाणम्, तदेतज्जीवगुणप्रमाणम्, तदेतद् गुणप्रमाणमिति । [sU0 473] से किं तं नयप्पमाणे ? नयप्पमाणे तिविहे पण्णत्ते । तंजहा - पत्थयदिट्टंतेणं वसहिदिट्ठतेणं पएसदिट्ठतेणं । 15 3 [sU0 474] से किं तं पत्थगदिट्टंतेणं ? पत्थगदिट्टंतेणं से जहानामए अस् पुरिसे परसुं गाय अडविहुत्ते गच्छेज्जा, तं च ker3a पासित्ता वदेज्जाकेत्थ भवं गच्छसि ? अविसुद्धो नेगमो भणति - पत्थगस्स गच्छामि । तं च केइ छिंदमाणं पासित्ता वैज्जा - किं भवं छिंदसि ? विसुद्धतराओ 10 म भणति - पत्थयं छिंदामि । तं च केइ तच्छेमाणं पासित्ता वदेज्जा - 20 किं भवं तच्छेसि ? विसुद्धतराओ णेगमो भणति - पत्थयं तच्छेमि । तं च केइ उक्किरमाणं पासित्ता वदेज्जा - किं भवं उक्तिरसि ? विसुद्धतराओ गमो भणति - पत्थयं उक्करामि । तं च केइ [वि] लिहमाणं पासेत्ता वदेज्जा - किं भवं [वि] लिहसि ? विसुद्धतराओ णेगमो भणति - पत्थयं 11 5 Page #233 -------------------------------------------------------------------------- ________________ 523 A.zrIjinadAsagaNiviracitacUrNi - हरिभद्रसूरिविर0 विवृति - मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् 13 14 15 [वि] हामि । एवं विसुद्धतरागस्स णेगमस्स नामाउडिओ पत्थओ । एवमेव ववहारस्स वि । संगहस्स चितो मिओ मिज्जसमारूढो पत्थओ, उजुसुयस्स पत्थयो वि पत्थओ मिज्जं पि से पत्थओ, तिन्हं सद्दणयाणं पत्थयाहिगारजाणओ पत्थओ जस्स वा वसेणं पत्थओ निप्फज्जइ । सेतं 5 पत्थयदितेणं । [cU0 473 - 474 ] गया णयविहाणेणं अणेगभेदभिण्णा, दिट्ठतभेदतो तिविधभेद त्ति । पत्थगदिते गम-ववहारा [ कंठा, ?] संगहस्स पत्थगो भवति । गम-ववहारा दो व गाभिप्पाया । संगहस्स चितो त्ति जता धण्णादिणा चिज्जति पूर्यत इत्यर्थ:, मितो त्ति सव्वधा मेज्जस्स पूरितो, एवं मेज्जकज्जे समारूढो मेज्जं वा पत्थए 10 समारूढं जता तता संगहस्स पत्थतो भवति, ण सेसावत्थासु, पत्थयकज्जाभावत्तणतो । उज्जुसुतस्स लिहण - कोरण - तच्छणादियासु क्रियासु सव्वहा णिम्मवितो पत्तो णामंकितो ततो पत्थतो भण्णति, किं च मितं पत्थएणं ? पत्थयमेत्तं मिज्जं पि पत्थयो भणति । कहं ? उच्यते- कज्ज करणाणं परोप्परसंबद्धत्तणतो ववदेसत्तणतो । सद्दणयाणं जाणतो त्ति जतो जाणगोवयोगमंतरेण पत्थगो ण णिप्फज्जति अतो 15 जाणगोवयोगो च्चेव णिच्छएणं पत्थगो, जस्स वा वसेणं ति कर्तुः कारयितुर्वा इत्यर्थः । - [hA0 473- 474] से किं तं णयप्पमाणे इत्यादि । वस्तुनोऽनेकधर्मि (र्म)ण एकेन धर्मेण नयनं नयः, स एव प्रमाणमित्यादि पूर्ववत्, त्रिविधं प्रज्ञप्तमिति, अत्र नैगमादिभेदान्नयबहुत्वेऽप्योघतो दृष्टान्तापेक्षमेतदिति । तथा चाह - तद्यथा 20 प्रस्थकदृष्टान्तेनेत्यादि । तत्र प्रस्थकदृष्टान्तेन तद् यथानाम कश्चित् पुरुषः परशुं कुठारं गृहीत्वा प्रस्थककाष्ठायाऽटवीमुखो गच्छेद् यायात्, तं च कश्चित् तथाविधो दृष्ट्वा वदेत् अभिदधीत- क्व भवान् गच्छति ? इति । अत्रैव नयमतान्युच्यन्तेतत्रागम नैगम इति कृत्वाऽऽह - अविशुद्धो नैगमो भणति अभिधत्ते - प्रस्थकस्य गच्छामि, कारणे कार्योपचारात् तथा व्यवहारदर्शनात् । तं च कश्चिच्छिन्दन्तम्, Page #234 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 473-474] 524 वृक्षम् इति गम्यते, पश्येत् उपलभेत, दृष्ट्वा च वदेत्-किं भवान् छिनत्ति ?, विशुद्धतरो नैगमो भणति-प्रस्थकं छिनधि, भावना प्राग्वत् । एवं तक्षन्तं तनूकुर्वन्तम् उत्किरन्तं वेधनकेन विकिरन्तं लिखन्तं लेखन्या म्र(मृ)ष्टं कुर्वाणम् एवमेव अनेन प्रकारेण विशुद्धतरस्य नैगमस्य नामाउडियौ त्ति नामाङ्कित: प्रस्थक इति । एवमेव व्यवहारस्यापि, लोकव्यवहारपरत्वात् तस्य चोक्तवद् विचित्र्त्वादिति। संगहस्सेत्यादि, 5 सामान्यमात्रग्राही सङ्ग्रहः । चितो धान्येन व्याप्तः, स च देशतोऽपि भवत्यत आहमित: पूरितः, अनेनैव प्रकारेण मेयं समारूढं यस्मिन्नाहिताग्नेराकृतिगणत्वात् तत्र वा ग्रहणान्मेयसमारूढः, धान्यसमारूढ इत्यन्ये, प्रस्थक इति । अयमत्र भावार्थ:प्रस्थकस्य मानार्थत्वाच्छेदावस्थासु च तदभावाद् यथोक्त एव प्रस्थक इति, असावपि तत्सामान्यव्यतिरेकेण तद्विशेषाभावादेक एव । 10 ऋजु वर्तमानसमयाभ्युपगमादतीता-'नागतयोर्विनष्टाऽनुत्पन्नत्वेनाकुटिलत्वादकुटिलं सूत्रयतीति ऋजुसूत्र:, तस्य निष्पन्नस्वरूपोऽर्थक्रियाहेतु: प्रस्थकोऽपि प्रस्थको वर्तमान:, तन्मितं मेयमपि प्रस्थकः, तथा प्रतीतेः, प्रस्थकोऽयमिति व्यवहारदर्शनात्, न ह्यतीतेनोत्पित्सुना वा मानेन मेयेन वाऽर्थसिद्धिरित्यतो मान-मेये वर्तमान एव प्रस्थक इति हृदयम् । त्रयाणां शब्दनयानामित्यादि, शब्दप्रधानत्वात् 15 शब्दादयः शब्दनयाः, शब्दमर्थेऽन्यथावस्थितं नेच्छन्ति, शब्देनार्थं गमयन्तीत्यर्थः, आद्यास्तु अर्थप्रधानत्वादर्थनया:, यथाकथञ्चिच्छब्देनार्थोऽभिधीयते इति अर्थेन शब्दं गमयन्तीति, अतोऽन्वर्थप्रधानत्वात् त्रयाणां शब्दनयानां शब्द-समभिरूद्वैवम्भूतानां प्रस्थकार्थाधिकारज्ञः प्रस्थकः, तदव्यतिरिक्तो ज्ञाता तल्लक्षण एव गृह्यते, भावप्रधानत्वाच्छब्दादिनयानाम् । यस्य वा वशेन प्रस्थको निष्पद्यते इति, स चापि 20 प्रस्थकज्ञोपयोगमन्तरेण न निष्पद्यत इत्यतोऽपि तज्ज्ञोपयोग एव परमार्थत: प्र्स्थ्क्ः। इयममीषां युक्ति:- सर्वं वस्तु स्वात्मनि वर्त्तते, नान्यत्र, यथा जीवे चेतना, नभसि अमूर्त्तत्वम्, आधारा-'ऽधेययोरनन्तरत्वात्, अर्थान्तरे देशादिविकल्पैर्वृत्त्ययोगात्, प्रस्थकश्च नियामकं ज्ञानं तत् कथं काष्ठभाजने वर्तेत, सामानाधिकरण्याभावात् ?, अत: प्रस्थको मानमिति वस्त्वसङ्क्रमादप्रयोग इत्योघ्युक्तिः। विशेषयुक्तिस्तु प्रतिनयं 25 Page #235 -------------------------------------------------------------------------- ________________ 525 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति - मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् तन्मतानुसारतो वाच्येति । तदेतत् प्रस्थकदृष्टान्तेन । [he0 473-474] तदेवं जीवाजीवभेदभिन्नं गुणप्रमाणं प्रतिपाद्य क्रमप्राप्तं नयप्रमाणं प्रतिपादयन्नाह से किं तं नयप्पमाणे इत्यादि । अनन्तधर्मणो वस्तुन एकांशेन नयनं नयः, स एव प्रमाणं नयप्रमाणम्, त्रिविधं प्रज्ञप्तमिति, यद्यपि नैगमसङ्ग्रहादिभेदतो बहवो नयास्तथापि प्रस्थकादिदृष्टान्तत्रयेण सर्वेषामिह 5 निरूपयितुमिष्टत्वात् त्रैविध्यमुच्यते, तथा चाह- तद्यथा- प्रस्थकदृष्टान्तेनेत्यादि, प्रस्थकादिदृष्टान्तत्रयेण हेतुभूतेन त्रिविधं नयप्रमाणं भवतीत्यर्थः । तत्र प्रस्थकदृष्टान्तं दर्शयति- तद्यथानामकः कश्चित् पुरुषः परशुं कुठारं गृहीत्वा अटवीमुखो गच्छेदित्यादि । इदमुक्तं भवति - प्रस्थको मागधदेशप्रसिद्धो धान्यमानविशेषः, तद्धेतुभूतकाष्ठकर्तनाय कुठारव्यग्रहस्तं तक्षादिपुरुषमटवीं गच्छन्तं 10 दृष्ट्वा कश्चिदन्यो वदेत् क्व भवान् गच्छति ? तत्राऽविशुद्धनैगमो भणति, अविशुद्धनैगमनयमतानुसारी सन्नसौ प्रत्युत्तरयतीत्यर्थः । किमित्याह - प्रस्थस्य गच्छामि । इदमुक्तं भवति - नैके गमा वस्तुपरिछेदा यस्य अपि तु बहवः स निरुक्तवशात् ककारलोपतो नैगम उच्यते, अतो यद्यप्यत्र प्रस्थककारणभूतकाष्ठनिमित्तमेव गमनम्, न तु प्रस्थकनिमित्तम्, तथाऽप्यनेकप्रकारवस्त्वभ्युपगमपरत्वात् कारणे 15 कार्योपचारात् तथाव्यवहारदर्शनादेवमप्यभिधत्तेऽसौ - प्रस्थकस्य गच्छामीति । तं - कश्चित् छिन्दन्तम्, वृक्षमिति गम्यते, पश्येत्, दृष्ट्वा च वदेत्- किं bhavA~cchinatti ? ततः प्राक्तनात् किञ्चिद्विशुद्ध नैगमनयमतानुसारी सन्नसौ भणति - प्रस्थकं छिनद्मि, अत्रापि कारणे कार्योपचारात्तथाव्यवहृतिदर्शनादेव काष्ठेऽपि छिद्यमाने प्रस्थकं छिनधीत्युत्तरम्, केवलं काष्ठस्य प्रस्थकं प्रति कारणताभावस्यात्र 20 किञ्चिदासन्नत्वाद्विशुद्धत्वम्, प्राक् पुनरतिव्यवहितत्वात् मलीमसत्वम् । एवं पूर्वपूर्वापेक्षया यथोत्तरस्य विशुद्धता भावनीया । नवरं तक्ष्णुवन्तं तनूकुर्वन्तम्, उत्किरन्तं वेधनकेन मध्याद्विकिरन्तम्, विलिखन्तं लेखन्या मृष्टं कुर्वाणम् । एवमनेन प्रकारेण तावन्नेयं यावद्विशुद्धतरनैगमस्य नामाउडियउत्ति आकुट्टितनामा, प्रस्थकोऽयमित्येवं 1. भ्रष्टं जेर विना ॥ 2. उडिय त्ति je1 विना ॥ Page #236 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 473-474] नामाङ्कित निष्पन्नः प्रस्थक इति । एवमेव व्यवहारस्यापीति, लोकव्यवहारप्रधानो नयः व्यवहारनयः, लोके च पूर्वोक्तावस्थासु सर्वत्र प्रस्थकव्यवहारो दृश्यतेऽतो व्यवहारनयोऽप्येवमेव प्रतिपद्यते इति भावः । 526 स संगहस्सेत्यादि, सामान्यरूपतया सर्वं वस्तु संगृह्णाति क्रोडीकरोतीति सङ्ग्रहस्तस्य मतेन चितादिविशेषणविशिष्ट एव प्रस्थो भवति, नान्यः, तत्र चितो धान्येन व्याप्तः, स च देशतोऽपि भवत्यत आह- मितः पूरितः, अनेनैव प्रकारेण मेयं समारूढं यत्र आहितादेराकृतिगणत्वान्मे यसमारूढः I अयमत्र भावार्थ:प्राक्तननयद्वयस्याविशुद्धत्वात् प्रस्थककारणमपि प्रस्थक उक्तः, निष्पन्न: प्रस्थोऽपि स्वकार्याकरणकालेऽपि प्रस्थक इष्टः, अस्य तु ततो विशुद्धत्वाद्धान्यमानलक्षणं स्वार्थं कुर्वन्नेव प्रस्थकः, तस्य तदर्थत्वात्, तदभावे च प्रस्थकव्यपदेशेऽतिप्रसङ्गादिति यथोक्त 10 एव प्रस्थकः, सोऽपि प्रस्थकसामान्याव्यतिरेकात् व्यतिरेके चाप्रस्थकत्वप्रसङ्गात् सर्व एक एव प्रस्थक इति प्रस्तुतनयो मन्यते, सामान्यवादित्वादिति । - उज्जुसुयस्सेत्यादि, ऋजुसूत्र : पूर्वोक्तशब्दार्थः, तस्य निष्पन्नस्वरूपोऽर्थक्रियाहेतुः प्रस्थकोऽपि प्रस्थकः, तत्परिच्छिन्नं धान्यादिकमपि वस्तु प्रस्थकः, उभयत्र प्रस्थकोऽयमिति व्यवहारदर्शनात्, तथाप्रतीतेः, अपरं चासौ पूर्वस्माद्विशुद्धत्वाद्वर्तमाने 15 एव मान-मेये प्रस्थकत्वेन प्रतिपद्यते, नातीतानागतकाले, तयोर्विनष्टानुत्पन्नत्वेनासत्त्वादिति । 5 तिन्हं सहनयाणमित्यादि, शब्दप्रधाना नया: शब्दनयाः शब्दसमभिरूढैवंभूताः, शब्देऽन्यथा स्थितेऽर्थमन्यथा नेच्छन्त्यमी, किन्तु यथैव शब्दो व्यवस्थितस्तथैव शब्देनार्थं गमयन्तीत्यतः शब्दनया उच्यन्ते, आद्यास्तु 20 यथाकथञ्चिच्छब्दाः प्रवर्तन्तामर्था एव प्रधानमित्यभ्युपगमपरत्वादर्थनयाः प्रकीर्त्यन्ते, अत एषां त्रयाणां शब्दनयानां प्रस्थकाधिकारज्ञः प्रस्थकस्वरूपपरिज्ञानोपयुक्त: प्रस्थकः, भावप्रधाना ह्येते नया इत्यतो भावप्रस्थकमेवेच्छन्ति, भावश्च प्रस्थकोपयोगोऽतः स प्रस्थकः, तदुपयोगवानपि च ततोऽव्यतिरेकात् प्रस्थकः, यो हि यत्रोपयुक्तः सोऽमीषां मते स एव भवति, उपयोगलक्षणो जीवः, उपयोगश्चेत् प्रस्थकादिविषयतया परिणत : 25 Page #237 -------------------------------------------------------------------------- ________________ 527 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् किमन्यज्जीवस्य रूपान्तरमस्ति यत्र व्यपदेशान्तरं स्यादिति भावः, जस्स वा वसेणेत्यादि, यस्य वा प्रस्थककर्तृगतस्योपयोगस्य वशेन प्रस्थको निष्पद्यते तत्रोपयोगे वर्तमानः कर्ता प्रस्थकः, न हि प्रस्थकेऽनुपयुक्तः प्रस्थकं निर्वर्तयितुं कर्ता समर्थः, ततस्तदुपयोगानन्यत्वात् स एव प्रस्थकः, इमां च तेऽत्र युक्तिमभिदधति- सर्वं वस्तु 5 स्वात्मन्येव वर्तते, न त्वात्मव्यतिरिक्ते आधारे, वक्ष्यमाणयुक्त्या एतन्मतेनान्यस्यान्यत्र वृत्त्ययोगात्, प्रस्थकश्च निश्चयात्मकं मानमुच्यते, निश्चयश्च ज्ञानम्, तत् कथं जडात्मनि काष्ठभाजने वृत्तिमनुभविष्यति ? चेतना-'चेतनयो: सामानाधिकरण्याभावात्, तस्मात् प्रस्थकोपयुक्त एव प्रस्थकः । सेत्तमित्यादि निगमनम् । [sU0 475] से किं तं वसहिदिटुंतेणं? वसहिदिटुंतेणं से जहानामए 10 केइ पुरिसे कंचि पुरिसं वदिजा, कहिं भवं वससि ? तत्थ अविसुद्धो णेगमो भणइ-लोगे वसामि । लोगे तिविहे पण्णत्ते, तंजहा-उड्डलोए अधोलोए तिरियलोए, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणइ-तिरियलोए वसामि । तिरियलोए जंबुद्दीवादीया सयंभुरमणपज्जवसाणा असंखेजा दीव-समुद्दा पण्णत्ता, तेसु सव्वेसु 15 भवं वससि ? विसुद्धतराओ णेगमो भणति-जंबुद्दीवे वसामि । जंबुद्दीवे दस खेत्ता पण्णत्ता, तंजहा-भरहे एरवए हेमवए एरण्णवए हरिवस्से रम्मगवस्से देवकुरा उत्तरकुरा पुव्वविदेहे अवरविदेहे, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणति-भरहे वसामि । भरहे वासे दुविहे पण्णत्ते, तंजहा-दाहिणड्डभरहे य उत्तरड्डभरहे य, तेसु सव्वेसु भवं वससि? 20 विसुद्धतराओ णेगमो भणति-दाहिणड्डभरहे वसामि । दाहिणड्डभरहे अणेगाइं गाम-णगर-खेड-कब्बड-मडंब-दोणमुह-पट्टणा-'ऽगरसंवाह-सण्णिवेसाई, तेसु सव्वेसु भवं वससि ? विसुद्धतरातो णेगमो भणति-पाडलिपुत्ते वसामि । पाडलिपुत्ते अणेगाइं गिहाई, तेसु सव्वेसु Page #238 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 475] 528 भवं वससि ? विसुद्धतराओ णेगमो भणति-देवदत्तस्स घरे व्सामि। देवदत्तस्स घरे अणेगा कोट्ठगा, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणति-गब्भघरे वसामि । एवं विसुद्धस्स णेगमस्स वसमाणो वसति । एवमेव ववहारस्स वि । संगहस्स संथारसमारूढो वसति । उज्जुसुयस्स जेसु आगासपएसेसु ओगाढो तेसु वसइ । तिण्हं सद्दनयाणं 5 आयभावे वसइ । सेतं वसहिदिटुंतेणं । [cU0 475] से किं तं वसहिदिटुंते ? इत्यादि । णेगम-ववहारा कंठा । संगहस्स वसमाणो वसति त्ति जदा संथारगमारूढो वसति तदा वसति त्ति वत्तव्वं, ण सेसकालं । सेसं कंठं । / hA0 475] से किं तमित्यादि । अथ किं तद् वसतिदृष्टान्तेन ? तद् 10 यथानाम कञ्चित् पुरुषं पाटलिपुत्रादौ वसन्तं कश्चित् पुरुषो वदेत्- क्व भवान् वसतीति । अत्रैव नयमतान्युच्यन्ते- तत्राविशुद्धो नैगमो भणति- लोके वसामि, तन्निवासक्षेत्रस्यापि चतुर्दशरज्ज्वात्मकाल्लोकादनन्तरत्वाद् इत्थमपि व्यवहारदर्शनात्, एवं तिर्यग्लोक-जम्बूद्वीप-भारतवर्ष-दक्षिणार्द्धभरत-पाटलिपुत्र-देवदत्तगृह-गर्भगृहेष्वपि भावनीयम् । एवमुत्तरोत्तरभेदापेक्षया विशुद्धतरस्य नैगमस्य वसन् वसति, यत्र वसति 15 तत्र तिस्स्त्थ्न्नित्य्र्थ्ः। एवमेव व्यवहारस्यापि, लोकव्यवहारपरत्वात्, लोके च 'नेह वसति, प्रोषितः' इति व्यवहारदर्शनात् । सङ्गहस्य तिष्ठन्नपि संस्तारकोपगतः संस्तारकारूढः शयनक्रियावान् वसति, स च नयनिरुक्तिगम्य एक एव । ऋजुसूत्रस्य येष्वाकाशप्रदेशेष्ववगाढस्तेषु वसति, संस्तारकादिप्रदेशानां तदणुभिरेव व्याप्तत्वात् तत्रावस्थानादिति युक्तः अन्वर्थपरिप्रापितार्थः पूर्ववत् । त्रयाणां शब्दनयानामात्मनो 20 भावे वसति, स्वस्वभावानपोहेनैव तत्र वृत्तिकल्पनात्, तदपोहे च तस्यावस्तुत्वप्रसङ्गादिति । तदेतद् वसतिदृष्टान्तेन । [he0 475] से किं तं वसहीत्यादि । वसति: निवासः, तेन दृष्टान्तेन नयविचार उच्यते, तद्यथानामकः कश्चित् पुरुष: पाटलिपुत्रादौ वसन्तं कञ्चित् पुरुषं वदेत् Page #239 -------------------------------------------------------------------------- ________________ 529 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् क्व भवान् वसति ? तत्राविशुद्धनगमो भणति अविशुद्धनैगमनयमतानुसारी सन्नसौ प्रत्युत्तरं प्रयच्छति- लोके वसामि, तन्निवासक्षेत्रस्यापि cturdshrjjvaatmklokaadnaantrtvaat| इत्थमपि च व्यवहारदर्शनात् । विशुद्धनैगमस्त्वतिव्याप्तिपरत्वादिदमसङ्गतं मन्यते ततस्तिर्यग्लोके वसामीति संक्षिप्योत्तरं 5 ददाति, विशुद्धतरस्त्विदमप्यतिव्याप्तिनिष्ठं मन्यते ततो जम्बूद्वीपे वसामीति संक्षिप्ततरमाह, एवं भारतवर्ष-दक्षिणार्द्धभरत-पाटलिपुत्र-देवदत्तगृह-गर्भगृहेष्वपि भावनीयम् । एवं विसुद्धस्स णेगमस्स वसमाणो वसति त्ति एवमुत्तरोत्तरभेदापेक्षया विशुद्धतरनैगमस्य वसन् वसति, नान्यथा, इदमुक्तं भवति- यत्र गृहादौ सर्वदा निवासित्वेनासौ विवक्षित: तत्र तिष्ठन्नेव एष तत्र वसतीति व्यपदिश्यते, यदि पुन: कारणवशतोऽन्यत्र रथ्यादौ वर्तते 10 तदा तत्र विवक्षिते गृहादौ वसतीति न प्रोच्यते अतिप्रसङ्गादिति भावः । एवमेवेत्यादि, लोकव्यवहारनिष्ठो हि व्यवहारनयः, लोके च नैगमोक्तप्रकारा: सर्वेऽपि दृश्यन्ते इति भावः । अथ चरमनैगमोक्तप्रकारो लोके नेष्यते, कारणतो ग्रामादौ वर्तमानेऽपि देवदत्ते पाटलिपुत्रे एष वसतीति व्यपदेशदर्शनादिति चेत्, नैतदेवम्, प्रोषिते देवदत्ते स इह वसति न वेति केनचित् पृष्टे प्रोषितोऽसौ नेह वसतीत्यस्यापि लोकव्यवहारस्य 15 drshnaaditi। ___संगहस्सेत्यादि । प्राक्तनाद् विशुद्धत्वात् सङ्ग्रहनयस्य गृहादौ तिष्ठन्नपि संस्तारकारूढ एव शयनक्रियावान् वसतीत्युच्यते । इदमुक्तं भवतिसंस्तारकेऽवस्थानादन्यत्र निवासार्थ एव न घटते, चलनादिक्रियावत्त्वात्, मार्गादिप्रवृत्तवत्, संस्तारके च वसतो गृहादौ वसतीति व्यपदेशायोग एव, अतिप्रसङ्गात्, तस्मात् क्वासौ 20 वसतीति निवासजिज्ञासायां संस्तारके शय्यामात्रस्वरूपे वसतीत्येतदेवास्य मतेनोच्यते, नान्यदिति भावः, स च नानादेशादिगतोऽप्येक एव, संग्रहस्य सामान्य्वादित्वादिति। ऋजुसूत्रस्य तु पूर्वस्माद् विशुद्धत्वाद् येष्वाकाशप्रदेशेष्ववगाढस्तेष्वेव वसतीत्युच्यते, न संस्तारके, सर्वस्यापि वस्तुवृत्त्या नभस्येवावगाहात्, येषु प्रदेशेषु संस्तारको वर्तते ते संस्तारकेणैवाक्रान्ताः ततो येष्वेव प्रदेशेषु स्वयमवगाढस्तेष्वेव वसतीत्युच्यते, स 1. प्रोषितदेवदत्ते जेसं1 विना ॥ Page #240 -------------------------------------------------------------------------- ________________ . 530 ___ अनुयोगद्वारसूत्रम् [ sU0 476] च वर्तमानकाल एवास्ति, अतीतानागतयोर्विनष्टानुत्पन्नत्वेनैतन्मतेऽसत्त्वादिति । त्रयाणां शब्दनयानामात्मभावे स्वस्वरूपे सर्वोऽपि वसति, अन्यस्यान्यत्र वृत्त्ययोगात्, तथाहिअन्योऽन्यत्र वर्तमान: किं सर्वात्मना वर्तते देशात्मना वा ? यद्याद्य: पक्षस्तर्हि तस्याधारव्यतिरेकिणा स्वकीयरूपेणाप्रतिभासनप्रसङ्गः, यथा हि संस्तारकाद्याधारस्य स्वरूपं सर्वात्मना तत्र वृत्तं न तद्व्यतिरेकेणोपलभ्यते एवं देवदत्तादिरपि सर्वात्मना 5 तत्राधीयमानस्तद्व्यतिरेकेण नोपलभ्यते(भ्येत) / अथ द्वितीयो विकल्प: स्वीक्रियते तर्हि तत्रापि देशे अनेन वर्तितव्यम्, तत: पुनरपि विकल्पद्वयम्- किं सर्वात्मना वर्तते देशात्मना वेति ? सर्वात्मपक्षे देशिनो देशरूपताऽऽपत्तिः, देशात्मपक्षे तु पुनस्तत्रापि देशे देशिना वर्तितव्यम् । तत: पुनरपि तदेव विकल्पद्वयम्, तदेव च दूस्स्न्न्मित्य्न्व्स्था। तस्मात् सर्वोऽपि स्वस्वभाव एव निवसति, तत्परित्यागेनान्यत्र निवासे तस्य 10 नि:स्वभावताप्रसङ्गादित्यलं बहुभाषितया । सेत्तमित्यादि निगमनम् । [sU0 476] से किं तं पदेसदिटुंतेणं? पदेसदिटुंतेणं णेगमो भणतिछण्हं पदेसो, तंजहा-धम्मपदेसो अधम्मपदेसो आगासपदेसो जीवपदेसो खंधपदेसो देसपदेसो । एवं वयंतं णेगमं संगहो भणइ-जं भणसि-छण्हं पदेसो तण्ण भवै, कम्हा ? जम्हा जो सो देसपदेसो सो तस्सेव दव्वस्स, 15 जहा को दिटुंतो ?, दासेण मे खरो कीओ दासो वि मे खरो वि मे, तं मा भणाहि-छण्हं पएसो, भणाहि पंचण्हं पएसो, तंजहा-धम्मपएसो अहम्मपएसो आगासपदेसो जीवपएसो खंधपदेसो । एवं वयंतं संगहं ववहारो भणइ-जं भणसि-पंचण्हं पएसो तंण भवै, कम्हा ? जै जहा पंचण्हं गोट्ठियाणं केइ दव्वजाए सामण्णे, तंजहा-हिरण्णे वा सुवण्णे 20 वा धणे वा धण्णे वा, तो जुत्तं वत्तुं जहा पंचण्हं पएसो, तं मा भणाहिपंचण्हं पएसो, भणाहि-पंचविहो पएसो, तंजहा-धम्मपदेसो अहम्मपदेसो आगासपदेसो जीवपदेसो खंधपदेसो । एवं वदंतं ववहारं उज्जुसुओ Page #241 -------------------------------------------------------------------------- ________________ 531 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् भणति-जंभणसि-पंचविहो पदेसो तं न भवै, कम्हा? जै ते पंचविहो पएसो एवं ते एक्केको पएसो पंचविहो एवं ते पणुवीसतिविहो पदेसो भवति, तं मा भणाहि-पंचविहो पएसो, भणाहि-भतियव्वो पदेसोसिया धम्मपदेसो सिया अधम्मपदेसो सिया आगासपदेसो सिया 5 जीवपदेसो सिया खंधपदेसो । एवं वयंतं उजुसुयं संपति सद्दणओ भणति-जंभणसि भइयव्वो पदेसो तं न भवति, कम्हा? जै ते भइयव्वो पदेसो एवं ते धम्मपदेसो वि सिया अधम्मपदेसो सिया आगासपदेसो सिया जीवपदेसो सिया खंधपदेसो 1, अधम्मपदेसो वि सिया धम्मपदेसो सिया.आगासपएसो सिया जीवपएसो सिया खंधपएसो 2, आगासपएसो 10 वि सिया धम्मपदेसो सिया अहम्मपएसो सिया जीवपएसो सिया खंधपएसो 3, जीवपएसो वि सिया धम्मपएसो सिया अधम्मपएसो सिया आगासपएसो सिया खंधपएसो 4, खंधपएसो वि सिया धम्मपदेसो सिया अधम्मपदेसो सिया आगासपदेसो सिया जीवपदेसो 5, एवं ते अणवत्था भविस्सइ, तं मा भणाहि-भइयव्वो पदेसो, भणाहि-dhamme 15 padese se padese dhamme, ahamme padese se padese ahamme, AgAse padese se padese आगासे, जीवे पदेसे से पदेसे णोजीवे, खंधे पदेसे से पदेसे न्नोख्ण्धे। एवं वयंतं सद्दणयं समभिरूढो भणति-जं भणसि-धम्मे पदेसे से पदेसे धम्मे जाव खंधे पदेसे से पदेसे नोखंधे, तं न भवै, कम्हा? एत्थ दो समासा भवंति, तंजहा-तप्पुरिसे य कम्मधारए य, तं ण णजइ कतरेणं समासेणं भणसि ? किं तप्पुरिसेणं किं कम्मधारएणं ?, जै तप्पुरिसेणं भणसि तो मा एवं भणाहि, अह कम्मधारएणं भणसि तो विसेसओ भणाहि-dhamme ya se padese ya se se padese dhamme, ahamme ya Page #242 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 476] 532 से पदेसे य से से पदेसे अहम्मे, आगासे य से पदेसे य से से पदेसे आगासे, जीवे य से पदेसे य से से पदेसे नोजीवे, खंधे य से पदेसे य से से पदेसे नोखंधे । एवं वयंतं संपयं समभिरूढं एवंभूओ भणइजं जं भणसि तं तं सव्वं कसिणं पडिपुण्णं निरवसेसं एगगहणगहितं, देसे वि मे अवत्थू पदेसे वि मे अवत्थू । सेतं पदेसदिटुंतेणं । सेतं 5 न्न्य्प्प्मान्ने। [cU0 476] से किं तं पदेसदिटुंते ? इत्यादि । णेगम-संगह-ववहारुज्जुसुतो य सुत्तसिद्धा कंठा । रिजुसुत्तोवरि शब्द आह- सियसद्दस्स अणेगत्थाभिधाइत्तणतो अनिश्चितः प्रदेश: प्राप्नोतीत्यर्थः, तस्माद् भजनेति न वक्तव्यम् । धम्मे पदेसे त्ति धर्मात्मकः प्रदेश:, स च प्रदेशः धर्मः, नियमात् धर्मास्तिकाय इत्यर्थः । एवमधम्मा- 10 'ऽगासेसु वि । जीवात्मकः प्रदेशो भवति स च प्रदेशो णोजीवो त्ति, भिण्णमणेगजीवदव्वत्तणतो । एवं पुग्गलदव्वेसु वि । शब्दस्योपरि समभिरूढ आह- धम्मे पदेसे त्ति इध वाक्ये समासद्वयसम्भवो भवति, एत्थ जति तप्पुरिसेणं भणसि तो भणसु धम्मे पदेसो धम्मप्पदेसो, यथा वने हस्ती वनहस्ती, तीर्थे काक: तीर्थकाकः, अह कर्मधारकेण भणसि तो जधा श्वेत: पट: श्वेतपट: एवं विसेसेंतो 15 भणाहि त्ति । एवंभूय आह- सव्वादिया चतुरो एगट्ठा, अहवा सव्वसद्देणं सव्वं एव वत्थु देश-प्रदेशकल्पनावर्जितं कसिणं भण्णति, तदेवाऽऽत्मस्वरूपेण प्रतिपूर्ण भवति, तदेवैकत्वाद् निरवयवं परिगृह्यते । एगगहणगहियं ति एगाभिधानं भण्णति, नानाभिधानं नेच्छतीत्यर्थः । सेसं कंठं । hA0 476] से किं तमित्यादि । अथ किं तत् प्रदेशदृष्टान्तेन ? प्रकृष्टो 20 देश: प्रदेशः, निर्विभागो भाग इत्यर्थः, स एव दृष्टान्तः, तेन नयमतानि चिन्त्यन्तेता नैगमो भणति-षण्णां प्रदेशः, तद्यथा- धर्मप्रदेशः, अ धर्मशब्देन धर्मास्तिकायः परिगृह्यते, तस्य प्रदेशो धर्मप्रदेश:, एवमधर्मादिष्वपि योज्यम्, यावद् देशप्रदेश इत्यत्र देशो व्यादिविभागस्तस्य प्रदेश इति, सर्वत्र षष्ठीतत्पुरुषसमास:, स Page #243 -------------------------------------------------------------------------- ________________ 533 A.zrIjinadAsagaNiviracitacUrNi - हरिभद्रसूरिविर0 विवृति - मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् चापि सामान्यविवक्षया एकः, विशेषविवक्षयाऽनेक इति । एवं वदन्तं नैगमं सङ्ग्रहो भणति- यद् भणसि षण्णां प्रदेश: तन्न भवति, कस्मात् ? यस्माद् यो देशप्रदेश: स तस्यैव द्रव्यस्य, तदव्यतिरिक्तत्वाद् देशस्य, यथा को दृष्टान्त: ? इत्यत्राह - दासेन मे खरः क्रीतः दासोऽपि मे खरोऽपि मे, तत्सम्बन्धित्वात् खरस्य, एतावता 5 साधर्म्यम्, तन्मा भण- षण्णां प्रदेशः, षष्ठस्य वस्तुनोऽविद्यमानत्वात्, परिकल्पने च प्रभूततरापत्तेः, भण- पञ्चानां प्रदेशः, तद्यथा - धर्मप्रदेश इत्यादि, अविशुद्धश्चायं सङ्ग्रहः, अपरसामान्याभ्युपगमात् । एवं वदन्तं सङ्ग्रहं व्यवहारो भणति - यद् भणसि पञ्चानां प्रदेशस्तद् न भवति न युज्यते, कस्माद् ?, यस्माद् यदि पञ्चानां गोष्ठिकानां किञ्चिद् द्रव्यं सामान्यमेकं भवति तद्यथा हिरण्यं वेत्यादि एवं 10 प्रदेशोऽपि स्यात् ततो युज्येत वक्तुं पञ्चानां प्रदेशः, न चैतदेवम्, तन्मा [भणपञ्चानां प्रदेशः] भण-पञ्चविधः पञ्चप्रकार: प्रदेशः, तद्यथा - धर्मप्रदेश इत्यादि, इत्थं लोके व्यवहारदर्शनात् । एवं वदन्तं व्यवहारमृजुसूत्रो भणति यद् भणसि पञ्चविधः प्रदेशस्तन्न भवति, कस्माद् ? यस्माद् यदि ते पञ्चविधः प्रदेश एवमेकैको धर्मास्तिकायादिप्रदेशः शब्दश्रुतिप्रामाण्यात् तथाप्रतीतेः पञ्चविधः प्राप्तः, एवं च 15 पञ्चविंशतिविधः प्रदेश इति, तद् मा भण पञ्चविधः प्रदेशः, भण- भाज्य: प्रदेशः, स्याद् धर्मस्येत्यादि, अपेक्षावशेन भाज्य: यो यस्याऽऽत्मीयः स एवास्ति, परकीयस्य परधनवद् निष्प्रयोजनत्वात् खरविषाणवदप्रदेश एवेत्यतः स्याद्धर्मप्रदेश इति । एवं भणन्तम् ऋजुसूत्रं साम्प्रतं शब्दो भणति - भाज्य: प्रदेशस्तन्न भवति, कस्माद् ? यस्मादेवं ते धर्मप्रदेशोऽपि स्याद्ध ( दध ) र्मप्रदेश इति ( इत्यादि) विकल्पस्यानिवारितत्वात् 20 स्यादधर्मप्रदेश इत्याद्यापत्तेः, अनवधारणादनवस्था भविष्यति, तन्मा भण भाज्य: प्रदेशः, भण-धर्म[:] प्रदेश : प्रदेशो धर्म इत्यादि । अयमत्र भावार्थ:-धर्म [ : ] प्रदेश इति धर्मात्मकः प्रदेशः, स प्रदेशो धर्म इति स च प्रदेशो नियमात् धर्मास्तिकायस्तदव्यतिरिक्तत्वात् तस्य, एवमधर्मा - 'ऽकाशयोरपि भावनीयम्, एवं जीवात्मकः प्रदेश: प्रदेशो नोजीव इति, तज्जीवाव्यतिरिक्तोऽपि सकलजीवास्तिकायाव्यतिरिक्तत्वानुपपत्तेरनेकद्रव्यत्वाद् नोजीवो जीवास्तिकायैकदेश इत्यर्थः एवं " Page #244 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 476] 534 स्कन्धप्रदेशोऽपि भावनीय इति । एवं भणन्तं साम्प्रतं शब्दं नानार्थशब्दरोहणात् समभिरूढ इति समभिरूढो भणति- यद् भणसि धर्मः प्रदेश: स प्रदेशो धर्म इत्यादि, तन्मैवं भण, किमिति ? अत आह-इह खलु द्वौ समासौ सम्भवतः, तद्यथातत्पुरुषश्च कर्मधारयश्च, तन्न ज्ञायते कतरेण समासेन भणसि ? किं तत्पुरुषेण कर्मधारयेण वा ?, यदि तत्पुरुषेण भणसि तन्मैवं भण, दोषसम्भवादित्यभिप्राय:, 5 दोषसम्भवश्चायम्-धर्मस्य प्रदेशो धर्मप्रदेश इति भेदापत्तिः, यथा राज्ञः पुरुष इति । तैलस्य धारा, शिलापुत्रकस्य शरीरमित्यभेदेऽपि षष्ठी श्रूयत इति चेत्, उभयत्र दर्शनात् संशय एव दोषः । अथ कर्मधारयेण तत: विशेषतः विशेषेण भण-धर्मश्चासौ प्रदेशश्च इति समानाधिकरण: कर्मधारयः, अत एवाह- स च प्रदेशो धर्मः, तदव्यतिरिक्तत्वात् तस्य, एवं शेषेष्वपि भावनीयम् । एवं भणन्तं समभिरूढम् एवम्भूतो भणति-यद् यद् 10 भणसि तत् तथा तेन प्रकारेण सर्वं निर्विशेष कृत्स्नमिति देश-प्रदेशकल्पनावर्जितं प्रतिपूर्णम् आत्मस्वरूपेणाविकलं निरवशेषं तदेवैकत्वान्निरवयवम् एकग्रहणगृहीतं परिकल्पितभेदत्वादन्यतमाभिधानवाच्यम्, देशोऽपि मे अवस्तु, प्रदेशोऽपि मे अवस्तु, कल्पनाऽयोगाद् । इदमत्र हृदयम्- प्रदेश-प्रदेशिनोर्भेदो वा स्यादभेदो वा?, यदि भेदस्तस्येति सम्बन्धो वाच्यः, स चातिप्रसङ्गदोषग्रहग्रस्तत्वादशक्यो वक्तुम्, 15 अथाभेद: पर्यायशब्दतया घट-कुटशब्दवदुभयोरुच्चारणवैयर्थ्यम्, तस्मादसमासमेकमेव वस्त्विति । एवं निजनिजवचनीयसत्यतामुपलभ्य सर्वनयानां सर्वत्रानेकान्तसमये स्थिर: स्यात्, न पुनरसद्ग्राहं ग्च्छेदिति। भणितं च निययवयणिज्जसच्चा सव्वणया परवियालणे मोहा । ते पुण अदिट्ठसमयो विभजति सच्चे व अलिए वा ॥ 1 ॥ [सन्मति0gA0 28] 20 तदेतत् प्रदेशदृष्टान्तेन । तदेतन्नयप्रमाणम् । [he0 476] से किं तं पएसदिटुंतेणमित्यादि । प्रकृष्टो देश: प्रदेशः, निर्विभागो भाग इत्यर्थः, स एव दृष्टान्तः, तेन नयमतानि चिन्त्यन्ते- तत्र नैगमो भणति- षण्णां प्रदेशः, तद्यथा- धम्मपदेसो इत्यादि, धर्मशब्देन धर्मास्तिकायो गृह्यते, तस्य प्रदेशो 1. अलियए वा pra0 ॥ Page #245 -------------------------------------------------------------------------- ________________ 535 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् धर्मप्रदेश:, एवमधर्मा-'ऽकाश-जीवास्तिकायेष्वपि योज्यम् । स्कन्धः पुद्गलद्रव्यनिचयः, तस्य प्रदेश: स्कन्धप्रदेशः । देश: एषामेव पञ्चानां धर्मास्तिकायादिद्रव्याणां प्रदेशद्वयादिनिर्वृत्तोऽवयवः, तस्य प्रदेशो देशप्रदेशः । अयं च प्रदेशसामान्याव्यभिचारात् षण्णां प्रदेश इत्युक्तम्, विशेषविवक्षायां तु षट् प्रदेशा: / एवं वदन्तं नैगमं ततो 5 निपुणतर: सङ्ग्रहो भणति- यद् भणसि षण्णां प्रदेश इति तन्न भवति तन्न युज्यते, कस्मात् ? यस्माद् यो देशप्रदेश इति षष्ठे स्थाने भवता प्रतिपादितं तदसङ्गतमेव, यतो धर्मास्तिकायादिद्रव्यस्य सम्बन्धी यो देशस्तस्य य: प्रदेश: स वस्तुवृत्त्या तस्यैव द्रव्यस्य सम्बन्धी देशो विवक्ष्यते, द्रव्याव्यतिरिक्तस्य हि देशस्य य: प्रदेश: स द्रव्यस्यैव भवति, यथा कोज दृष्टान्त इत्याह- दासेणेत्यादि, 10 लोकेऽप्येवं व्यवहतिर्दृश्यते, यथा कश्चिदाह- मदीयदासेन खर: क्रीतः, तत्र दासोऽपि मदीयः, खरोऽपि मदीयः, दासस्य मदीयत्वात् तत्क्रीत: खरोऽपि मदीय इत्यर्थः, एवमिहापि देशस्य द्रव्यसम्बन्धित्वात् तत्प्रदेशोऽपि द्रव्यसम्बन्ध्येवेति भावः, तस्मान्मा भण-षण्णां प्रदेशः, अपि त्वेवं भण-पञ्चानां प्रदेश इति, त्वदुक्तषष्ठप्रदेशस्यैवा घटनादित्यर्थः, तदेव दर्शयति-तद्यथा-धर्मप्रदेश इत्यादि, एतानि च पञ्च द्रव्याणि 15 तत्प्रदेशाश्चेत्येवमविशुद्धसङ्ग्रह एव मन्यते, अवान्तरद्रव्यसामान्याद्यभ्युपगमात्, विशुद्धस्तु द्रव्यबाहुल्यं प्रदेशकल्पनां च नेच्छत्येव, सर्वस्यैव वस्तुत्वसामान्यक्रोडीकृतत्वेनैकत्वादित्यलं प्रसङ्गेन । ___प्रकृतमुच्यते- एवं वदन्तं सङ्ग्रहं ततोऽपि निपुणो व्यवहारो भणति- यद् भणसि पञ्चानां प्रदेश इति तन्न भवति न युज्यते, कस्मात् ? यदि यथा पञ्चानां 20 गोष्ठिकानां किञ्चिद् द्रव्यं सामान्यम् एकं भवति, तद्यथा- हिरण्यं वेत्यादि, एवं यदि प्रदेशोऽपि स्यात्ततो युज्येत वक्तुं पञ्चानां प्रदेश इति, इदमुक्तं भवति- यथा केषाञ्चित् पुरुषाणां साधारणं किञ्चिद्धिरण्यादि भवति, एवं पञ्चानामपि धर्मास्तिकायादिद्रव्याणां यद्येकः कश्चित् साधारण: प्रदेश: स्यात्तदेयं वाचोयुक्तिर्घटेत, न चैतदस्ति, प्रतिद्रव्यं प्रदेशभेदात्, तस्मान्मा भण-पञ्चानां प्रदेशः, अपि तु भण1. "स्य यत्संबंधी je1,2, pA1, मामू0 ॥ 2. को दृष्टान्त pA1,2,खं0 ॥ Page #246 -------------------------------------------------------------------------- ________________ 536 अनुयोगद्वारसूत्रम् [ sU0 476] पञ्चविधः पञ्चप्रकार: प्रदेशः, द्रव्यलक्षणस्याश्रयस्य पञ्चविधत्वादिति भावः, तदेवाह- धर्मप्रदेश इत्यादि । एवं वदन्तं व्यवहारमृजुसूत्रो भणति- यद् भणसि पञ्चविधः प्रदेशः तन्न भवति, कस्मात् ? यस्माद्यदि ते पञ्चविध: प्रदेश एवमेकैको धर्मास्तिकायादिप्रदेश: पञ्चविधः प्राप्त:, शब्दाद्धि अत्र वस्तुव्यवस्था, शब्दाच्चैवमेव प्रतीतिर्भवति, एवं च सति पञ्चविंशतिविधः प्रदेशः प्राप्नोति, तन्मा 5 भण- पञ्चविध: प्रदेश:, किन्त्वेवं भण-भाज्य: प्रदेश:, स्याद्धर्मस्येत्यादि, इदमुक्तं भवति- भाज्यो विकल्पनीयो विभजनीय: प्रदेश:, कियद्भिर्विभागैः ? स्याद्धर्मप्रदेश इत्यादिपञ्चभिः, ततश्च पञ्चभेद एव प्रदेश: सिद्ध्यति, स च यथास्वमात्मीयात्मीय एवास्ति न परकीयः, तस्यार्थक्रियाऽसाधकत्वात् प्रस्तुतनयमतेनासत्त्वादिति । 10 __ एवं भणन्तमृजुसूत्रं साम्प्रतं शब्दनयो भणति-यद् भणसि भाज्य: प्रदेश: तन्न भवति, कुत: ? यतो यदि भाज्य: प्रदेशः, एवं ते धर्मास्तिकायप्रदेशोऽपि कदाचिदधर्मास्तिकायादिप्रदेशः स्यात्, अधर्मास्तिकायप्रदेशोऽपि कदाचिद्धर्मास्तिकायादिप्रदेश: स्यात्, इत्थमपि भजनाया अनिवारितत्वात्, यथा एकोऽपि देवदत्तः कदाचिद्राज्ञो भृत्यः कदाचिदमात्यादेरिति, 15 एवमाकाशास्तिकायादिप्रदेशेऽपि वाच्यम्, तदेवं नैयत्याभावादनवस्था प्रसज्येत, तन्मैवं भण-भाज्य: प्रदेशः, अपि तु इत्थं भण-धम्मे पएसे से पएसे धम्मे इत्यादि, इदमुक्तं भवति- धर्मः प्रदेश इति, धर्मात्मक: प्रदेश इत्यर्थः, अत्राह- नन्वयं प्रदेश: सकलधर्मास्तिकायादव्यतिरिक्तः सन् धर्मात्मक इत्युच्यते आहोस्वित्तदेकदेशाव्यतिरिक्तः सन् यथा सकलजीवास्तिकायैकदेशैकजीवद्रव्याव्यतिरिक्तः सन् तत्प्रदेशो जीवात्मक 20 इति व्यपदिश्यत इत्याह- से पदेसे धम्मे त्ति स प्रदेशो धर्मः, सकलधर्मास्तिकायादव्यतिरिक्त इत्यर्थः, जीवास्तिकाये हि परस्परं भिन्नान्येवानन्तानि जीवद्रव्याणि भवन्ति, अतो य एकजीवद्रव्यस्य प्रदेश: स निःशेषजीवास्तिकायैकदेशवृत्तिरेव सन् जीवात्मक इत्युच्यते, अत्र तु धर्मास्तिकाय एकमेव द्रव्यं तत: सकलधर्मास्तिकायाव्यतिरिक्त एव सन् तत्प्रदेशो धर्मात्मक उच्यत 25 Page #247 -------------------------------------------------------------------------- ________________ 537 A.zrIjinadAsagaNiviracitacUrNi - हरिभद्रसूरिविर0 विवृति - मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् इति भावः । अधर्मा-'ऽकाशास्तिकाययोरप्येकैकद्रव्यत्वादेवमेव भावनीयम् । जीवास्तिकाये तु जीवे पएसे से पएसे नोजीवे त्ति, जीव: प्रदेश इति जीवास्तिकायात्मकः प्रदेश इत्यर्थः, स च प्रदेशो नोजीवः, नोशब्दस्यैकदेशवचनत्वात् सकलजीवास्तिकायैकदेशवृत्तिरित्यर्थः, यो ह्येकजीवद्रव्यात्मकः प्रदेश: स 5 कथमनन्तजीवद्रव्यात्मके समस्तजीवास्तिकाये वर्तेत इति भावः । एवं स्कन्धात्मकः प्रदेशो नोस्कन्धः, स्कन्धद्रव्याणामनन्तत्वात् तदेकदेशवृत्तिरित्यर्थः । एवं वदन्तं शब्दनयं नानार्थसमभिरोहणात् समभिरूढः स प्राह- यद् भणसि धर्मः प्रदेश: स प्रदेशो धर्म इत्यादि, तन्न भवति न युज्यते, कस्मादित्याह - इह खलु द्वौ समासौ भवतः, तद्यथा - तत्पुरुषश्च कर्मधारयश्च । इदमुक्तं भवति - धम्मे 10 परसे से पएसे धम्मे इत्युक्ते समासद्वयारम्भकं वाक्यद्वयमत्र संभाव्यते, तथाहि-- यदि धर्मशब्दात् सप्तमीयं तदा सप्तमीतत्पुरुषस्यारम्भकमिदं वाक्यम्, यथा वने हस्तीत्यादि, अथ प्रथमा तदा कर्मधारयस्य, यथा नीलमुत्पलमित्यादि, ननु यदि वाक्यद्वयमेवात्र संभाव्यते तर्हि कथं द्वौ समासौ भवत इत्युक्तम् ? उच्यते, समासारम्भकवाक्ययोः समासोपचारात्, अथवा अलुक्समासविवक्षया समासावप्येतौ भवतः, यथा कण्ठेकाल 15 इत्यादीत्यदोष:, यदि नाम द्वौ समासावत्र भवतस्ततः किमित्याह - तन्न ज्ञायते कतरेण समासेन भणसि ? किं तत्पुरुषेण कर्मधारयेण वा ? यदि तत्पुरुषेण भणसि तन्मैवं भण, दोषसम्भवादिति शेषः, स चायं दोषो ऽधर्मे प्रदेश : ' इति भेदापत्तिः, यथा कुण्डे बदराणीति, न च प्रदेश-प्रदेशिनौ भेदेनोपलभ्येते, अथवा अभेदेऽपि सप्तमी दृश्यते यथा घटे रूपमित्यादि, यद्येवमुभयत्र दर्शनात् संशयलक्षणो दोषः स्यात् । 20 अथ कर्मधारयेण भणसि, ततो विशेषेण भण- धम्मे य से पएसे य से त्ति, धर्मश्च स प्रदेशश्च स इति समानाधिकरणः कर्मधारयः, एवं च सप्तम्याशङ्काभावतो न तत्पुरुषसम्भव इति भावः । आह- नन्वयं प्रदेश : समस्तादपि धर्मास्तिकायादव्यतिरिक्तः सन् समानाधिकरणतया निर्दिश्यते, उत तदेकदेशवृत्तिः सन् यथा जीवास्तिकायैकदेशवृत्तिर्जीवप्रदेश: ? इत्याशङ्क्याह- से पएसे धम्मेत्तिस च 25 प्रदेश: सकलधर्मास्तिकायादव्यतिरिक्तो न पुनस्तदेकदेशवृत्तिरित्यर्थः, शेषभावना Page #248 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [sU0 477-496] 538 पूर्ववत् [ से पसे नोजीवे ] | से पसे नोखं इत्यत्रापि पूर्ववदेवार्थकथनम् । एवं वदन्तं समभिरूढं साम्प्रतमेवंभूतो भणति यद्यद्धर्मास्तिकायादिकं वस्तु भणसि तत् सर्वं समस्तं कृत्स्नं देश-प्रदेशकल्पनारहितं प्रतिपूर्णम् आत्मस्वरूपेणाविकलं निरवशेषं तदेवैकत्वान्निरवयवमे कग्रहणगृहीतम् एकाभिधानाभिधेयं नो नानाभिधानाभिधेयम्, तानि ह्येकस्मिन्नर्थेऽसौ नेच्छति, अभिधानभेदे वस्तुभेदाभ्युपगमात्, तदेवंभूतं तद् धर्मास्तिकायादिकं वस्तु भण, न तु प्रदेशादिरूपतया, यतो देश-प्रदेशौ ममावस्तुभूतौ, अखण्डस्यैव वस्तुनः सत्त्वेनोपगमात्, तथाहि - प्रदेश-प्रदेशिनोर्भेदो वा स्यादभेदो वा ? यदि प्रथम: पक्षस्तर्हि भेदेनोपलब्धिप्रसङ्गः, न च तथोपलब्धिरस्ति । अथाभेदस्तर्हि धर्म- प्रदेशशब्दयोः पर्यायतैव प्राप्ता, एकार्थविषयत्वात्, न च पर्यायशब्दयोर्युगपदुच्चारणं युज्यते, एकेनैव 10 तदर्थप्रतिपादने द्वितीयस्य वैयर्थ्यात्, तस्मादेकाभिधानाभिधेयं परिपूर्णमेकमेव वस्त्विति । तदेवमेते निजनिजार्थसत्यताप्रतिपादनपरा विप्रतिपद्यन्ते नयाः, एते च परस्परं निरपेक्षा दुर्नया:, सौगतादिसमयवत्, परस्परसापेक्षास्तु सुनया:, तैश्च परस्परसापेक्षैः समुदितैरेव सम्पूर्णं जिनमतं भवति, नैकैकावस्थायाम् । उक्तं च स्तुतिकारेण - उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ दृष्टयः । न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विवोदधिः ॥ [ सिद्धसेनद्वा0 4/6 ] एते च नया ज्ञानरूपाः, ततो जीवगुणत्वेन यद्यपि गुणप्रमाणेऽन्तर्भवन्ति तथापि प्रत्यक्षादिप्रमाणेभ्यो नयरूपतामात्रेण पृथक् प्रसिद्धत्वाद् बहुविचारविषयत्वाज्जिनागमे प्रतिस्थानमुपयोगित्वाच्च जीवगुणप्रमाणात् पृथगुक्ताः । तदेतत् प्रदेशदृष्टान्तेनेति निगमनम् । प्रस्थकादिदृष्टान्तत्रयेण च नयप्रमाणं प्रतिपाद्योपसंहरति - 20 त्देत्न्न्य्प्र्मान्न्मिति। अनेन च दृष्टान्तत्रयेण दिङ्मात्रदर्शनमेव कृतम्, यावता यत् किमपि जीवादि वस्त्वस्ति तत्र सर्वत्र नयविचारः प्रवर्तते इत्यलं बहुजल्पितेनेति । [sU0 477] से किं तं संखप्पमाणे ? संखप्पमाणे अट्ठविहे पण्णत्ते । ] एतदन्तर्गतः पाठो जेसं1 विना नास्ति ॥ 5 15 Page #249 -------------------------------------------------------------------------- ________________ 539 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभि: समेतम् तंजहा-नामसंखा ठवणसंखा दव्वसंखा ओवमसंखा परिमाणसंखा जाणणासंखा गणणासंखा भावसंखा । 1 [sU0 478] से किं तं नामसंखा ? नामसंखा- जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण 5 वा संखा ति णामं कजति । सेतं नाम्स्ण्खा। sU0 479] से किं तं ठवणासंखा ? ठवणासंखा- जण्णं कट्ठकम्मे वा पोत्थकम्मे वा चित्तकम्मे वा लेप्पकम्मे वा गंथिकम्मे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराडए वा एक्को वा अणेगा वा सब्भावठवणाए वा असब्भावठवणाए वा संखा ति ठवणा ठवेजति । 10 सेतं त्थ्व्न्नास्ण्खा। [sU0 480] नाम-ठवणाणं को पतिविसेसो ? नामं आवकहियं, ठवणा इत्तिरिया वा होजा आवकहिया वा । [sU0 481] से किं तं दव्वसंखा ? दव्वसंखा दुविहा paM0 / taM0आगमओ य नोआगमतो य । 15 [sU0 482] से किं तं आगमओ दव्वसंखा ? आगमओ दव्वसंखा- जस्स णं संखा ति पदं सिक्खितं ठियं जियं मियं परिजियं जाव कंगिण्ह(कंठोट्ठ) विप्पमुक्कं [गुरुवायणोवगयं], से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए, नो अणुप्पेहाए, कम्हा ? अणुवओगो दव्वमिति क्त्त्त्त्। 20 [sU0 483] [1] [णेगमस्स] एक्को अणुवउत्तो आगमतो एका दव्वसंखा, दो अणुवउत्ता आगमतो दो दव्वसंखाओ, तिन्नि अणुवउत्ता आगमतो तिन्नि दव्वसंखाओ, एवं जावतिया अणुवउत्ता तावतियाओ Page #250 -------------------------------------------------------------------------- ________________ 540 - अनुयोगद्वारसूत्रम् [ sU0 477-496] [णेगमस्स आगमतो] दव्वसंखाओ । [2] एवामेव ववहारस्स वि । [3] संगहस्स एको वा अणेगा वा अणुवउत्तो वा अणुवउत्ता वा [आगमओ] दव्वसंखा वा दव्वसंखाओ वा [सा एगा दव्वसंखा । [4] उज्जुसुयस्स [एगो अणुवउत्तो] आगमओ एका दव्वसंखा, पुहत्तं 5 णेच्छति । [5] तिण्हं सद्दणयाणं जाणए अणुवउत्ते अवत्थू, कम्हा ? जति जाणए अणुवउत्ते ण भवति । सेतं आगमओ द्व्व्स्ण्खा। sU0 484] से किं तं नोआगमतो दव्वसंखा ? दव्वसंखा तिविहा paM0 / taM0-जाणयसरीरदव्वसंखा भवियसरीरदव्वसंखा जाणगसरीर- 10 भवियसरीरवतिरित्ता द्व्व्स्ण्खा। _[sU0 485] से किं तं जाणगसरीरदव्वसंखा ? जाणगसरीरदव्वसंखा- संखा ति पयत्थाहिकारजाणगस्स जं सरीरयं ववगय-चुयचैत-चत्तदेहं जीवविप्पजढं जाव अहो ! णं इमेणं सरीरसमूसएणं संखा ति पयं आघवितं जाव उवदंसियं, जहा को दिटुंतो ? अयं घयकुंभे 15 आसि । सेतं जाणगसरीरदव्वसंखा । [sU0 486] से किं तं भवियसरीरदव्वसंखा? भवियसरीरदव्वसंखा जे जीवे जोणीजम्मणणिक्खंते इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिटेणं भावेणं संखा ति पयं सेकाले सिक्खिस्सति, जहा को दिटुंतो? अयं घयकुंभे भविस्सति । सेतं भ्विय्स्रीर्द्व्व्स्ण्खा। 20 [sU0 487] से किं तं जाणयसरीर-भवियसरीरवैरित्ता दव्वसंखा? जाणयसरीर- भवियसरीरवैरित्ता दव्वसंखा तिविहा प्न्न्न्न्त्ता। तंजहाएगभविए बद्धाउए अभिमुहणामगोत्ते य । Page #251 -------------------------------------------------------------------------- ________________ 5 [sU0 489] बद्धाउए णं भंते ! बद्धाउए त्ति कालतो केवचिरं होति ? जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडीतिभागं । 13 [sU0 490] अभिमुहनामगोत्ते णं भंते ! अभिमुहनामगोत् कालतो केवचिरं होति ? जहन्नेणं एक्वं समयं उक्कोसेणं अंतोमुहुत्तं । " [sU0 491] इयाणिं को णओ कं संखं इच्छति ? - तत्थ गमसंगह - ववहारा तिविहं संखं इच्छंति, तंजहा एक्कभवियं बद्धाउयं अभिमुहनामगोत्तं च । उजुसुओ दुविहं संखं इच्छति, तंजहा - बद्धाउयं 10 च अभिमुहनामगोत्तं च । तिण्णि सद्दणया अभिमुहणामगोत्तं संखं इच्छंति । सेतं जाणयसरीर-भवियसरीरवैरित्ता दव्वसंखा । सेतं नोआगमओ दव्वसंखा । - सेतं दव्वसंखा । 14 [sU0 492] [1] से किं तं ओवमसंखा ? ओवमसंखा चउव्विहा पण्णत्ता । तंजहा-अत्थि संतयं संतएणं उवमिज्जइ 1, अत्थि संतयं 15 असंतएण उवमिज्जइ 2, अत्थि असंतयं संतएणं उवमिज्जइ 3, अत्थि असंतयं असंतएणं उवमिज्जर्3a 4 / 541 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति - मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् [sU0 488 ] एगभविए णं भंते ! एगभविए त्ति कालतो केवचिरं होति ? जहणणेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडी । 20 [2] तत्थ संतयं संतएणं उवमिज्जइ जहा - संता अरहंता संतएहिं पुरवरेहिं संतएहिं कवाडएहिं संतएहिं वच्छएहिं उवमिज्जंति, तंजहापुरवरकवाडवच्छा फलिहभुया दुंदुभित्थणियघोसा । सिरिवच्छंकियवच्छा सव्वे वि जिणा चउव्वीसं ॥ 119 ॥ 19 20 [3] संतयं असंतएणं उवमिज्जइ जहा - संताइं नेरइयतिरिक्खजोणिय - मणूस - देवाणं आउयाइं असंतएहिं पलिओवमसागरोवमेहिं उवमिज्जंति । Page #252 -------------------------------------------------------------------------- ________________ 542 23 24 अनुयोगद्वारसूत्रम् [ sU0 477-496] [4] असंतयं संतएणं उवमिजति जहापरिजूरियपेरंतं चलंतवेंट पडंत निच्छीरं । पत्तं वसणप्पत्तं कालप्पत्तं भणइ गाहं ॥ 120 ॥ जह तुब्भे तह अम्हे, तुम्हे वि य होहिहा जहा अम्हे । अप्पाहेति पडतं पंडुयपत्तं किसलयाणं ॥ 121 ॥ 5 णवि अत्थि णवि य होही उल्लावो किसल-पंडुपत्ताणं । उवमा खलु एस कया भवियजणविबोहणट्ठाए ॥ 122 ॥ [5] असंतयं असंतएण उवमिजति-जहा खरविसाणं तहा ससविसाणं । सेतं ओव्म्स्ण्खा। [sU0 493] से किं तं परिमाणसंखा ? परिमाणसंखा दुविहा 10 पण्णत्ता? taM0-कालियसुयपरिमाणसंखा दिट्ठिवायसुयपरिमाणसंखा 30 y। 31 [sU0 494] से किं तं कालियसुयपरिमाणसंखा ? कालियसुयपरिमाणसंखा अणेगविहा पण्णत्ता । तंजहा-पज्जवसंखा अक्खरसंखा संघायसंखा पदसंखा पादसंखा गाहासंखा सिलोगसंखा 15 वेढसंखा निजुत्तिसंखा अणुओगदारसंखा उद्देसगसंखा अज्झयणसंखा सुयखंधसंखा अंगसंखा । सेतं कालियसुयपरिमाणसंखा । [sU0 495] से किं तं दिट्टिवायसुयपरिमाणसंखा ? दिट्टिवायसुयपरिमाणसंखा अणेगविहा पण्णत्ता । तंजहा-पजवसंखा जाव अणुओगदारसंखा पाहुडसंखा पाहुडियासंखा पाहुडपाहुडियासंखा 20 वत्थुसंखा - पुव्वसंखा + / सेतं दिट्टिवायसुयपरिमाणसंखा । सेतं प्रिमान्न्स्ण्खा। Page #253 -------------------------------------------------------------------------- ________________ 10 543 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् [sU0 496] से किं तं जाणणासंखा ? जाणणासंखा जो जं जाणइ सो तं जाणति, तंजहा-सैं सद्दिओ, गणियं गाणिओ, निमित्तं नेमित्तिओ, कालं कालनाणी, वेज्जो वेजियं । सेतं जाणणासंखा । [cU0 477-496] से किं तं संखप्पमाणे ? इत्यादि । णामादि जाव 5 जाणणासंख त्ति ताव कंठा । [hA0 477-496] से किं तं संखप्पमाणे इत्यादि, सङ्ख्यायतेऽनयेति सङ्ख्या, सैव प्रमाणं सङ्ख्याप्रमाणम् । सङ्ख्या अनेकविधा प्रज्ञप्ता, तद्यथानामसङ्ख्येत्यादि, इह सङ्ख्या-सं(शं?)खयो: ग्रहणम्, प्राकृतमधिकृत्य समानशब्दाभिधेयत्वात्, गोशब्देन वाग्-रश्म्यादिग्रहणवत् । उक्तं च गोशब्दः पशु-भूम्यंशु-वाग्दिगर्थप्रयोगवान् । मन्दप्रयोगो दृष्ट्यम्बु-वज्र-स्वर्गाभिधायकः ॥ 1 ॥ [ एतेषां च विशेषोऽर्थ-प्रकरणादिगम्य इति यो यत्र विकल्पेऽर्थविशेषो घटते स तत्र नियोक्तव्य इति । से किं तं नामसंखेत्यादि सूत्रसिद्धं यावत् जाणगसरीरभवियसरीरवैरित्ते 15 दव्वसंखे तिविहे पण्णत्ते इत्यादि, तद्यथा- एकभविक उत्कृष्टेन पूर्वकोटी, अयं च पूर्वकोट्यायुरायु:क्षयात् समनन्तरं सं(शं)खेषु उत्पत्स्यते यः स परिगृह्यते, अधिकतरायुषस्तेषु उत्पत्त्यभावात् । बद्धायुष्क: पूर्वकोटीत्रिभागमिति, अस्मात् परत आयुस्स्क्ब्न्धाभावात्। अभिमुखनामगोत्रोऽन्तर्मुहूर्त मिति, अस्मात् परतो भावसं(शं)खत्वभावादिति । को नय: कं सं(शं)खमिच्छतीत्यादि सूत्रसिद्धम् । 20 नवरं नैगम-व्यवहारौ लोकव्यवहारपरत्वात् त्रिविधं स(श)ङ्खमिच्छत:, ऋजुसूत्रोऽतिप्रसङ्गभयाद् द्विविधम्, शब्दादयः शुद्धतरत्वादतिप्रसङ्गनिवृत्त्यर्थमेवैकविधमिति । औपम्येन सङ्ख्यानम् औपम्यसंख्या, अनेकार्थत्वाद् धातूनामुपमार्थप्रधाना कीर्तना, परिच्छेद इत्यन्ये, इयं च निगदसिद्धा । परिमाणसङ्ख्या प्र(परि)माणकीर्त्तना, ज्ञानसङ्ख्याऽपि ज्ञानकीर्तनैव, द्वयमपि निगदसिद्धम् । / 1. भावसंख्यत्व' pra0 ॥ Page #254 -------------------------------------------------------------------------- ________________ 544 अनुयोगद्वारसूत्रम् [ sU0 477-496] [he0 477-496] इत: क्रमप्राप्तं सङ्ख्याप्रमाणं विवरीषुराह- से किं तं संखप्पमाणे ? संखप्पमाणे अट्ठविहे पण्णत्ते, तंजहा- नामसंखा इत्यादि । सङ्ख्यानं सङ्ख्या संख्यायतेऽनयेति वा सङ्ख्या, सैव प्रमाणं स्न्ग्ख्याप्र्मान्न्म्। इह सङ्ख्याशब्देन सङ्ख्या-शङ्खयोर्द्वयोरपि ग्रहणं द्रष्टव्यम्, प्राकृतमधिकृत्य समानशब्दाभिधेयत्वात्, गोशब्देन पशु-भूम्यादिवत् । उक्तं च गोशब्द: पशु-भूम्यंशु-वाग्दिगर्थप्रयोगवान् । मन्दप्रयोगो दृष्ट्यम्बु-वज्र-स्वर्गाभिधायकः ॥ 1 ॥ [ ] एवमिहापि संखा इति प्राकृतोक्तौ सङ्ख्या शङ्खाश्च प्रमीयन्ते, ततो द्वयस्यापि ग्रहणम् । एवं च नाम-स्थापना-द्रव्यादिविचारेऽपि प्रक्रान्ते सङ्ख्या शङ्खा वा यत्र घटते तत्तत्र प्रस्तावज्ञेन स्वयमेव योज्यमिति । से किं तं नामसंखेत्यादि सर्वं 10 पूर्वाभिहितनामावश्यकादिविचारानुसारतः स्वयमेव भावनीयं यावत् जाणयसरीरभवियसरीरवैरित्ते दव्वसंखे तिविहे पण्णत्ते इत्यादि । इह यो जीवो मृत्वाऽनन्तरभवे शोषु उत्पत्स्यते स तेष्वबद्धायुष्कोऽपि जन्मदिनादारभ्य एकभविकः शङ्ख उच्यते, यत्र भवे वर्तते स एवैको भव: शोषूत्पत्तेरन्तरेऽस्तीति कृत्वा । एवं शङ्खप्रायोग्यं बद्धमायुष्कं येन स बद्धायुष्कः । शङ्खभवप्राप्तानां जन्तूनां ये 15 अवश्यमुदयमागच्छतस्ते द्वीन्द्रियजात्यादि-नीचे!त्राख्ये अभिमुखे जघन्यतः समयेनोत्कृष्टतोऽन्तर्मुहूर्तमात्रेणैव व्यवधानात् उदयाभिमुखप्राप्ते नाम-गोत्रे कर्मणी यस्य सोऽभिमुखनामगोत्र: / तदेष त्रिविधोऽपि भाविभावशङ्खताकारणत्वात् ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यशङ्ख उच्यते । यद्येवं द्विभविक-त्रिभविकादिरपि कस्मान्नेत्थं व्यपदिश्यत इति चेत्, नैवम्, तस्यातिव्यवहितत्वेन भावकारणताऽनभ्युपगमात्, 20 तत्कारणस्यैव द्रव्यत्वात् । इदानीं त्रिविधमपि शङ्ख कालत: क्रमेण निरूपयन्नाह- एगभविए णं भंते इत्यादि, एकभविकः शङ्खो भदन्त ! एकभविक इति व्यपदेशेन कालत: कियच्चिरं भवतीति । अत्रोत्तरम्- जहण्णेणमित्यादि, इदमुक्तं भवति- पृथिव्याद्यन्यतरभवेऽन्तर्मुहूर्त जीवित्वा योऽनन्तरं शङ्खषूत्पद्यते सोऽन्तर्मुहूर्तमेकभविकः शङ्खो भवति, यस्तु 25 Page #255 -------------------------------------------------------------------------- ________________ 545 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् मत्स्याद्यन्यतमभवे पूर्वकोटी जीवित्वा तेषूत्पद्यते तस्य पूर्वकोटिरेकभविकत्वेन ल्भ्य्ते। अत्र चान्तर्मुहूर्तादपि हीनं जन्तूनामायुरेव नास्तीति जघन्यपदेऽन्तर्मुहूर्तग्रहणम्, यस्तु पूर्वकोट्यधिकायुष्कः सोऽसङ्ख्यातवर्षायुष्कत्वाद्देवेष्वेवोत्पद्यते न शर्केष्वित्युत्कृष्टपदे पूर्वकोट्युपादानम् । आयुर्बन्धं च प्राणिनोऽनुभूयमानायुषो जघन्यतोऽप्यन्तर्मुहूर्ते शेष 5 एव कुर्वन्ति, उत्कृष्टतस्तु पूर्वकोटित्रिभाग एव न परत इति बद्धायुष्कस्य जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टत: पूर्वकोटित्रिभाग उक्तः । आभिमुख्यं चासन्नतायां सत्यामुपपद्यते अतोऽभिमुखनामगोत्रस्य जघन्यत: समय उत्कृष्टतस्त्वन्तर्मुहूर्त काल उक्तः, यथोक्तकालात् परतस्त्रयोऽपि भावशङ्खतां प्रतिपद्यन्त इति भावः । इदानीं नैगमादिनयानां मध्ये को नयो यथोक्तत्रिविधशङ्खस्य मध्ये कं शखमिच्छतीति 10 विचार्यते- तत्र नैगम-सङ्ग्रह-व्यवहारा: स्थूलदृष्टित्वात् त्रिविधमपि शङ्खमिच्छन्ति, दृश्यते हि स्थूलदृशां कारणे कार्योपचारं कृत्वा इत्थं व्यपदेशप्रवृत्तिः, यथा राज्यार्हकुमारे राजशब्दस्य घृतप्रक्षेपयोग्ये घटे घृतघटशब्दस्येत्यादि । ऋजुसूत्र एभ्यो विशुद्धत्वादाद्यस्यातिव्यवहितत्वेनातिप्रसङ्गभयाद् द्विविधमेवेच्छति । शब्दादयस्तु विशुद्धतरत्वाद् द्वितीयमप्यतिव्यवहितं मन्यन्ते, अतोऽतिप्रसङ्गनिवृत्त्यर्थमेवैकं 15 चरममेवेच्छन्ति । सेत्तमित्यादि निगमनम् । से किं तं ओवम्मसंखा इत्यादि । सङ्ख्यानं सङ्ख्या परिच्छेदः, वस्तुनिर्णय इत्यर्थः, औपम्येन उपमाप्रधाना वा सङ्ख्या औपम्यसङ्ख्या । इयं चोपमानोपमेययो: सत्त्वासत्त्वाभ्यां चतुर्द्धा, तद्यथा- संतयं संतएणमित्यादि । तत्र प्रथमभङ्गे तीर्थकरादेरुपमेयस्य कपाटादिना उपमानेन स्वरूपं संख्यायते निश्चीयते 20 इत्यौपम्यसङ्ख्यात्वं भावनीयम्, यस्य तीर्थकरा: स्वरूपतोऽनिश्चिता भवन्ति तस्य पुरवरकपाटोपमवक्षसो नगरपरिघोपमबाहवस्ते भवन्तीत्याधुपमया तत्स्वरूपनिश्चयस्येहोत्पाद्यमानत्वादिति भाव: / द्वितीयभङ्गे पल्योपम-सागरोपमाणां योजनप्रमाणपल्य-वालाग्रादिकल्पनामात्रेण प्ररूपितत्वादसत्त्वमवसेयम्, उपमानता चैषामेतन्महानारकाद्यायुर्महत्त्वसाधनादिति । तृतीयभङ्गे परिजूरियपेरंतमित्यादि गाथा। 25 तत्र वसन्तसमये परिजीर्णपर्यन्तं स्वपरिपाकत एव प्रचलद्वन्तं वृक्षात् पतद् भ्रश्यत् Page #256 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 477-496] 546 पत्रं गाथां भणतीति सम्बन्धः, परिणतत्वादेव नि:क्षीरं वृक्षवियोगादित्वलक्षणव्यसनप्राप्तं विनाशकालप्राप्तमिति । तामेव गाथामाह- जह तुन्भे इत्यादि । वृक्षात् पतता केनचिज्जीर्णपत्रेण किशलयानाश्रित्योक्तम्, किं तत् ? उच्यते, शृणुत भो उद्गच्छत्कोमलपत्रविशेषरूपाणि किशलयानि ! अवहितानि भूत्वा, वृक्षात् तद् मल्लक्षणं पाण्डुपत्रं युष्माकम् अप्पाहेइ त्ति कथयति, किं तदित्याह- जह तुब्भे 5 तह अम्हे त्ति यथा पुष्पदभिनवस्निग्धकान्तीनि कमनीयकामिनीकरतलस्पर्धिलक्ष्मीकानि सकलजनमनोनेत्रानन्ददायीनि साम्प्रतं भवन्ति दृश्यन्ते तथा वयमपि पूर्वमास्मेति क्रियाध्याहार:, यथा च परिजीर्णपर्यन्तादिस्वरूपाणि साम्प्रतं वयं वर्तेमहि यूयमपि निश्चितं कालेन तथा भविष्यथ इति न काचित् स्वसमृद्धौ गर्वबुद्धिः परासमृद्धौ तु हीलामतिर्विधेया, अनित्यत्वात् सकलसमृद्धिसम्बन्धानामिति भावः । ननु अलौकिकमिदं 10 यत् पत्राणि परस्परं जल्पन्ति, सत्यमित्याह- नवि अत्थि गाहा सुगमा । नवरं वृक्षपत्रसमृद्ध्यसमृद्धिश्रवणतोऽनित्यतावगमेन भव्यानां सांसारिकसमृद्धिषु निर्वेदो यथा स्यादित्यसद्भुतोऽपि पत्राणामिहालाप उक्त इति भावः । तदेवं जह तुब्भे तह अम्हे इत्यत्र किशलयपत्रावस्थया पाण्डु पत्रावस्था उपमीयते, एवं चोपमानभूतकिशलयपत्रावस्था तत्कालभावित्वात् सती पाण्डुपत्राणां तूपमेयभूता 15 साऽवस्था भूतपूर्वत्वादसती, तुब्भे वि य होहिहा इत्यादौ तु पाण्डुपत्रावस्थया किशलयपत्रावस्था उपमीयते, तत्राप्युपमानभूता पाण्डुपत्रावस्था तत्कालयोगित्वात् सती, किशलयदलानां तूपमेयभूता सा भविष्यत्कालयोगित्वादसती, अतोऽसत् सता उपमीयत इति तृतीयभङ्गविषयता संगच्छते । सुधिया तु यदि घटते तदाऽन्यथापि सा वाच्येति । चतुर्थभङ्गे असंतयं असंतएणेत्यादि, यथा खरविषाणमभावरूपं प्रतीतं तथा 20 शशविषाणमप्यभावरूपं निश्चेतव्यम्, यथा वा शशविषाणमभावरूपं निश्चितमित्थमितरदपि ज्ञातव्यमिति भावः । एवं चोपमानोपमेययोरसत्त्वं स्फुटमेवेति । से किं तं परिमाणसंखा इत्यादि । संख्यायते अनयेति सङ्ख्या, परिमाणं पर्यवादि, तद्रूपा सङ्ख्या परिमाणसङ्ख्या । सा च कालिक-दृष्टिवादविषयत्वेन द्विविधा। तत्र कालिकश्रुतपरिमाणसङ्ख्यायां पजवसंखा इत्यादि, पर्यवादिरूपेण 25 1. अत्र पुष्यद इति पुष्प्यद इति वा पाठः संभवितुमर्हति ॥ Page #257 -------------------------------------------------------------------------- ________________ 547 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् परिमाणविशेषेण कालिकश्रुतं संख्यायत इति भावः । तत्र पर्यवाः पर्याया धर्मा इति यावत्, तद्रूपा सङ्ख्या पर्यवसङ्ख्या, सा च कालिकश्रुते अनन्तपर्यायात्मिका द्रष्टव्या, एकैकस्याप्यकाराद्यक्षरस्य तदभिधेयस्य च जीवादिवस्तुन: प्रत्येकमनन्तपर्यायत्वात् । एवमन्यत्रापि समासः कार्यः । नवरं सङ्खयेयान्यकाराद्यक्षराणि, याद्यक्षरसंयोगरूपा: 5 सङ्ख्येयाः सङ्घाताः, सुप्तिङन्तानि समयप्रसिद्धानि वा सङ्ख्येयानि पदानि, गाथादिचतुर्थांशरूपा: सङ्खयेया: पादाः, सङ्खयेया गाथाः, सङ्ख्येयाश्च श्लोकाः प्रतीता: एव, छन्दोविशेषरूपा: सङ्ख्येया वेष्टकाः । निक्षेपनियुक्त्युपोद्घातनियुक्तिसूत्रस्पर्शक नियुक्तिलक्षणा त्रिविधा नियुक्तिः, व्याख्योपायभूतानि सत्पदप्ररूपणतादीन्युपक्रमादीनि वा सङ्ख्येयान्यनुयोगद्वाराणि, सङ्ख्येया उद्देशा:, 10 सङ्ख्येयान्यध्ययनानि, सङ्ख्येयाः श्रुतस्कन्धाः, सङ्ख्येयान्यङ्गानि, एषा कालिकश्रुतपरिमाणसङ्ख्या । एवं दृष्टिवादेऽपि भावना कार्या, नवरं प्राभृतादय: पूर्वान्तर्गता: श्रुताधिकारविशेषाः । सेत्तमित्यादि निगमनद्वयम् । से किं तं जाणणासंखा इत्यादि, जाणणा ज्ञानम्, संख्यायते निश्चीयते वस्त्वनयेति सङ्ख्या, ज्ञानरूपा सङ्ख्या ज्ञानसङ्ख्या, का पुनरियम् ? उच्यते, यो 15 देवदत्तादिर्यच्छब्दादिकं जानाति स तज्जानाति, तच्च जानन्नसावभेदोपचाराद् ज्ञानसङ्ख्येत्युपस्कारः । शेष पाठसिद्धम् । [sU0 497] से किं तं गणणासंखा ? गणणासंखा एक्को गणणं न उवेति, दुप्पभितिसंखा । तंजहा-संखेजए असंखेजए अणंतए । [sU0 498] से किं तं संखेजए ? संखेजए तिविहे पण्णत्ते । 20 तंजहा-जहण्णए उक्कोसए अह्न्न्न्न्म्न्नुक्कोसे। [sU0 499] से किं तं असंखेजए ? असंखेजए तिविहे प्न्न्न्न्त्ते। तंजहा-परित्तासंखेजए जुत्तासंखेजए असंखेज्जासंखेजए । [sU0 500] से किं तं परित्तासंखेजए ? परित्तासंखेजए तिविहे 1. पि भावना कार्या खंसं0, जेसं1, जेसं2, mAM0 ॥ 2. स्पर्शिक' जेसं1, je2, खं0 mA0 ॥ Page #258 -------------------------------------------------------------------------- ________________ 548 अनुयोगद्वारसूत्रम् [ sU0 497-506] पण्णत्ते । taM0-जहण्णए उक्कोसए अजहण्णमणुक्कोसए । __[sU0 501] से किं तं जुत्तासंखेजए ? जुत्तासंखेजए तिविहे प्न्न्न्न्त्ते। taM0-जहण्णए उक्कोसए अजहण्णमणुक्कोसए । [sU0 502] से किं तं असंखेज्जासंखेज्जए ? असंखेज्जासंखेज्जए तिविहे पण्णत्ते । तंजहा-जहण्णए उक्कोसए अझ्न्न्न्न्म्न्नुक्कोसे। 5 __[sU0 503] से किं तं अणंतए ? अणंतए तिविहे पण्णत्ते । तंजहापरित्ताणंतए जुत्ताणंतए अणंताणंतए । [sU0 504] से किं तं परित्ताणंतए ? परित्ताणंतए तिविहे प्न्न्न्न्त्ते। taM0-जहण्णए उक्कोसए अजहण्णमणुक्कोसए । [sU0 505] से किं तं जुत्ताणंतए ? जुत्ताणंतए तिविहे पण्णत्ते । 10 तंजहा-जहण्णए उक्कोसए अझ्न्न्न्न्म्न्नुक्कोसे। [sU0 506] से किं तं अणंताणंतए ? अणंताणंतए दुविहे प्न्न्न्न्त्ते। तंजहा-जहण्णए य अजहण्णमणुक्कोसए य । - [cU0 497-506] से किं तं गणणसंखेत्यादि । अणुवलद्धरासिपरिमाणस्स परिमाणकरणं गणणसंखा भण्णति, गणणपज्जएण वा दुगादिरासीणं संख त्ति 15 परिमाणकरणं गणणसंखा भण्णति । तं संखाकरणं तिधा इमं- sNkhmsNkhmnnNtN| ettha संखेज्जगं जहण्णादिकं तिविहं, एवमसंखेज्जकं परित्तादिकं तिधा कातुं पुणो एक्केक्कं जहण्णादितिविधविकप्पेण णवविधं भवति । अणंतकं पि एवं चेव । णवरं अणंतगाणंतगस्स उक्कोसगस्स असंभवत्तणतो अट्ठविधं कातव्वं । [hA0 497-506] से किं तं गणणसंखा इत्यादि, एतावन्त एत इति 20 सङ्ख्यानं गणनसङ्ख्या । एको गणनां नोपैति, तत्रान्तरेण सङ्ख्यां वस्त्वित्येव प्रतीते:, एकत्वसङ्ख्याविषयत्वेऽपि वा प्रायोऽसंव्यवहार्यत्वाद् अल्पत्वाद्, अत आहद्विप्रभृति सङ्ख्या, तद्यथा- सङ्ख्येयकम् असङ्ख्येयकम् अनन्तकम् । एत्थ Page #259 -------------------------------------------------------------------------- ________________ 549 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति-म - मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् संखेज्जकं जहण्णादिगं तिविधमेव, असंखेज्जगं परित्तादिगं तिहा काउं पुण एक्वेक्कं जहण्णादितिविहविगप्पेण णवविहं भवति, अणंतगं पि एवं चेव, णवरं अनंताणंतगस्स उक्कोसस्स असंभवत्तणओ अट्ठविहं कायव्वं । [ he0 497 - 506 ] से किं तं गणणसंखा इत्यादि । एतावन्त एते इति 5 सङ्ख्यानं गणनसङ्ख्या, तत्र एगो गणणं न उवेति एकस्तावद् गणनं सङ्ख्यां नोपैति, यत एकस्मिन् घटादौ दृष्टे घटादि वस्त्विदं तिष्ठतीत्येवमेव प्रायः प्रतीतिरुत्पद्यते, नैकसङ्ख्याविषयत्वेन, अथवा आदान - समर्पणादिव्यवहारकाले एकं वस्तु प्रायो न कश्चिद् गणयत्यतोऽसंव्यवहार्यत्वादल्पत्वाद्वा नैको गणनसङ्ख्यामवतरति, तस्माद् द्विप्रभृतिख गणनसङ्ख्या । सा च सङ्ख्येयकादिभेदभिन्ना, तद्यथा10 सङ्ख्येकमसङ्ख्येयकमनन्तकम् । तत्र सङ्ख्येयकं जघन्यादिभेदात् त्रिविधम्, असङ्ख्येयकं तु परीतासङ्ख्येयकं युक्तासङ्ख्येयकम् असङ्ख्येयासङ्घयेयकम्, पुनरेकैकं जघन्यादिभेदात् त्रिविधमिति सर्वमपि नवविधम् । अनन्तकमपि परीतानन्तकं युक्तानन्तकं अनन्तानन्तकम् । अत्राद्यभेदद्वये जघन्यादिभेदात् प्रत्येकं त्रिविधम्, अनन्तानन्तकं तु जघन्यमजघन्योत्कृष्टमेव संभवतीति, उत्कृष्टानन्तानन्तकस्य क्वाप्यसम्भवादिति 15 सर्वमपीदमष्टविधम् । [sU0 507] जहण्णयं संखेज्जयं केंत्तियं होइ ? दो रूवाई, तेण परं अजहण्णमणुक्कोसयाई ठाणाई जाव उक्कोसयं संखेज्जयं ण पावर्3a । [sU0 508] उक्कोसयं संखेज्जयं केंत्तियं होइ ? उक्कोसयस्स संखेज्जयस्स परूवणं करिस्सामि-से जहानामए पल्ले सिया, एगं 20 जोयणसयसहस्सं आयामविक्खंभेणं, तिण्णि जोयणसयसहस्साइं सोलस य सहस्साइं दोण्णि य सत्तावीसे जोयणसते तिण्णि य कोसे अट्ठावीसं च धणुसतं तेरस य अंगुलाई अद्धंगुलयं च किंचिविसेसाहियं परिक्खेवेणं पण्णत्ते । से णं पल्ले सिद्धत्थयाणं भरिए । ततो णं तेहिं सिद्धत्थएहिं 'वन्त इति जेमू, जेमूर, pA1,2 ॥ ** गणनसंख्यां खं0 ॥ Page #260 -------------------------------------------------------------------------- ________________ 550 अनुयोगद्वारसूत्रम् [ sU0 507-508] दीव-समुद्दाणं उद्धारे घेप्पति, एगे दीवे एगे समुद्दे एगे दीवे एगे समुद्दे एवं पक्खिप्पमाणेहिं पक्खिप्पमाणेहिं जावैया णं दीव-समुद्दा तेहिं सिद्धत्थएहिं अप्फुण्णा एस णं एवतिए खेत्ते पल्ले आइढे । से णं पल्ले सिद्धत्थयाणं भरिए । ततो णं तेहिं सिद्धत्थएहिं दीव-समुद्दाणं उद्धारे घेप्पति एगे दीवे एगे समुद्दे एगे दीवे एगे समुद्दे, एवं पक्खिप्पमाणेहिं 5 पक्खिप्पमाणेहिं जावैया णं दीव-समुद्दा तेहिं सिद्धत्थएहिं अप्फुन्ना एस णं एवतिए खेत्ते पल्ले पढमा सलागा, एवैयाणं सलागाणं असंलप्पा लोगा भरिया तहा वि उक्कोसयं संखेजयं ण पावै, जहा को दिटुंतो? से जहाणामए मंचे सिया आमलगाणं भरिते, तत्थ णं एगे आमलए पक्खित्ते से माते, अण्णे वि पक्खित्ते से वि माते, अन्ने वि पक्खित्ते 10 से वि माते, एवं पक्खिप्पमाणे पक्खिप्पमाण होही से आमलए जम्मि पक्खित्ते से मंचए भरिजिही जे वि तत्थ आमलए न माहिति । [cU0 507-508] एवं भेदे कातुं तेसिमा परूवणा कज्जति- जहण्णगं संखेज्जगं केत्तियं ? इत्यादि कंठं । से जहानामए पल्ले सिया इत्यादि । से पल्ले बुद्धिपरिकप्पणाकप्पिए पल्ले 15 मुरवे वा भण्णति । सो य हेट्ठा. जोयणसहस्सावगाढो रयणकंडं जोयणसहस्सावगाढं भेत्तुं वै(वै?)रकंडे पतिहितो, उवरिं पुण सो वेदिकंतो, वेदिकातो य उवरिं सिहामप्पो कातव्वो, जतो असति-पसतिमादि सव्वं बीयमेज्जं सिहामप्पं दिटुं । सेसं सुत्तसिद्धं । दीव-समुद्दाणं उद्धारे घेप्पति त्ति, उद्धरणमुद्धारः, तेहिं पल्लप्पमाणेहिं सरिसवेहिं दीव-समुद्दा उद्धरिज्जंतीति, तत्प्रमाणा गृह्यन्ते इत्यर्थः । स्याद्- उद्धरणं किमर्थम् ?, 20 उच्यते, अणवहितसलागपरिमाणज्ञापनार्थम् । चोदको पुच्छति-जति पढमपल्ले उक्खित्ते पक्खित्ते णिहिते य सलागा ण पक्खिप्पति तो किं परूवितो ?, उच्यते, एस Page #261 -------------------------------------------------------------------------- ________________ 551 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् अणवट्टितपल्लपरिमाणदसणत्थं परूवितो, इदं च ज्ञापितं भवति- पढमत्तणतो पढमपल्ले अणवठ्ठाणभावो णत्थि, सलागापल्लो य अणवद्वितपल्लपरंपरसलागाणं भरेतव्वो, जतो सुत्ते पढमसलागा पढमाणवहितपल्लभेदे दंसिया इति । एवं अणवट्ठितपल्लपरंपरसलागाण असंलप्पा लोगा भरिया इत्यादि । असंलप्प त्ति 5 जं संखेज्जे असंखेज्जे वा एगतरपक्खे वक्तुं न शक्यते तं असंलप्प त्ति । कहं ?, उच्यते- उक्कोसगसंखेज्जगस्स अतिबहुत्तणतो सुतव्ववहारीण य अव्ववहारित्तणतो असंखेज्जयमिव लक्खिज्जति, जम्हा य जहण्णपरित्तासंखेज्जयं ण पावति आगमपच्चक्खववहारिणो य संखेयव्ववहारित्तणतो अतो असंलप्पा इति भणितं । लोग त्ति सलागापल्ला लोगा । अहवा जहा दुगादि-दस-सत-सहस-लक्ख10 कोडिमादिएहिं रासीहिं अभिलावेणं गणणसंखसंववहारो कज्जति ण तहा उक्कोसगसंखेज्जगेण, आरिल्लगरासीहि य ओमत्थगपरिहाणीए जा सीसपहेलिकोपरिमरासी एतेहिं गणणाभिलावसंववहारेण संववहारो ण कज्जति त्ति अतो एते रासी असंलप्पा, इच्चेयं कारणमासज्ज भणितं असंलप्पा लोगा भरिता इति । अहवा अणवद्वित-सलाग-पडिसलाग-महासलागपल्लाणं सरूवे गुरुणा कंठं 15 भणिते सीसो पुच्छति- ते कहं भरेतव्वा ? / गुरू आह- एवंविधसलागाणं असंलप्पा लोगा भरिता, संलप्पभरिता णाम सम्मट्ठा, ण संलप्पा असंलप्पा, ससिखा इत्यर्थः । तधा वि उक्कोसगं संखेज्जगं ण पावति त्ति भणिते सीसो पुच्छति- कधं उक्कोसगसंखेज्जगसरूवं जाणितव्वं ?, उच्यते- से जहानामए मंचे इत्यादि । उवसंहारो- एवं अणवट्ठितसलागाहिं सलागपल्ले पक्खिप्पमाणीहिं ततो य 20 पडिसलागापल्ले ततो वि महासलागापल्ले होहिति सा सलागा जा तं उक्कोसगसंखेज्जगं पाविहिति । इदाणिं उक्कोसगसंखेज्जगपरूवणत्थं फुडतरं इमं भण्णति- जहा तम्मि मंचे आमलएहिं पक्खिप्पमाणेहिं पक्खिप्पमाणेहिं होहिति तं आमलगं जं मंचं भरेहिति 1. कंठभणिते je2 ॥ 2. पाविहित्ति खं1 ॥ Page #262 -------------------------------------------------------------------------- ________________ ___ अनुयोगद्वारसूत्रम् [ sU0 507-508] 552 अण्णं आमलगं न पडिच्छति त्ति, एवमुक्कोसयं संखेज्जयं दट्ठव्वं । तस्स इमा परूवणा- जंबुद्दीवप्पमाणमेत्ता चत्तारि पल्ला- पढमो अणवहितपल्लो, बितिओ सलागापल्लो, ततिओ पडिसलागापल्लो, चउत्थो महासलागापल्लो । एते चौरो 1. "यदाहुः ..... श्री हरिभद्रसूरिपादा अनुयोगद्वारटीकायाम् - जंबूदीवप्पमाणमेत्ता चत्तारि पल्ला- पढमो अणवट्ठियपल्लो, बीओ सलागापल्लो, तईओ पडिसलागापल्लो, चउत्थओ म्हास्लागाप्ल्लो। एए चौरो वि रयणप्पहपुढवीए पढमं रयणकंडं जोयणसहस्सावगाहं भित्तूण बीए वयरकंडे पइट्ठिया इमा ठवणा - UUUU |एए त्थ्विया। एगो गणणं न उवेइ, दुप्पभिई संख त्ति काउं । तत्थ पढमे अणवट्ठियपल्ले दो सरिसवा पक्खित्ता एवं जहन्नगं संखिजगं । ततो एगुत्तरवुड्डीए तिनि चौरो पंच जाव सो पुनो अन्नं सरिसवं न पडिच्छइ त्ति ताहे असब्भावट्ठवणं पडुच्च वुच्चति- तं को वि देवो दाणवो वा उक्खित्तुं वामकरयले काउंते सरिसवे जंबूद्दीवाइए एगं दीवे एगं समुद्दे पक्खिविजा जाव निट्ठिया, ताहे सलागापल्ले एगो सरिसवो छूढो । जत्थ निहिओ तेण सह आरिल्लएहिं दीवसमुद्देहिं पुणो अन्नो पल्लो आइज्जइ, सो वि सरिसवाणं भरिओ, तओ परओ एक्केकं दीवसमुद्देसु पक्खिवंतेणं निट्ठाविओ तओ सलागापल्ले बीया सलागा पक्खित्ता । एवं एएणं अणवट्ठियपल्लकरणकमेण सलायग्गहणं करेंतेण सलागापल्लो सलागाणं भरिओ, कमागतो अणवट्ठियओ वि । तओ सलागापल्लो सलागं न पडिच्छइ त्ति काउं सो चेव उक्खित्तो निट्ठियट्ठाणाओ परओ पुव्वक्कमेण पक्खित्तो निट्ठिओ य, तओ पडिसलागापल्ले पढमा सलागा छूढा । तओ अणवढिओ उक्खित्तो निट्ठियट्ठाणाओ परओ पुव्वक्कमेण पक्खित्तो निट्ठिओ य, तओ सलागापल्ले सलागा पक्खित्ता । एवं अण्णेणं अण्णेणं अणवट्टिएण आरिक्कनिक्किरतेणं जाहे पुणो सलागापल्लो भरिओ अणवहिओ य, ताहे पुणो सलागापल्लो उक्खित्तो पक्खित्तो निट्ठिओ य पुव्वक्कमेण, ताहे पडिसलागापल्ले बीया पडिसलागा छूद्धा। एवं आइरणनिक्किरणेण जाहे तिन्नि वि पडिसलागसलागाणवट्ठियपल्ला य भरिता ताहे पडिसलागापल्लो उक्खित्तो पक्खिप्पमाणो निट्ठिओ य ताहे महासलागापल्ले पढमा महासलागा छूढा, ताहे सलागापल्लो उक्खित्तो पक्खिप्पमाणो णिट्ठिओ य ताहे पडिसलागापल्ले सलागा पक्खित्ता । ताहे अणवढिओ उक्खित्तो पक्खित्तो य ताहे सलागापल्ले सलागा पक्खित्ता । एवं आइरणनिक्किरणकमेण ताव कायव्वं जाव परंपरेणं महासलाग पडिसलाग सलाग अणवट्ठियपल्लो य चौरो वि भरिया, ताहे उक्कोसमैच्छियं । इत्थ जावैया अणवट्ठियपल्लसलागापल्लपडिसलागापल्लेण य दीवसमुद्दा उद्धरिया, जे य चौपल्लट्ठिया सरिसवा एस सव्वो वि एतप्पमाणो रासी एगरूवूणो उक्कोसयं संखिज्जयं हवै । जहण्णुक्कोसट्ठाणमझे जे ठाणा ते सव्वे पत्तेयं अजहण्णमणुक्कोसया संखिज्जया भ्न्निय्व्वा। सिद्धंते य जत्थ जत्थ संखिजयगहणं कयं तत्थ तत्थ सव्वं अजहन्नमणुक्कोसयं दट्ठव्वं । एवं संखेजगे परूविए सीसो पुच्छइ - भगवं! किमेएणं अणवट्ठियपल्लसलागपडिसलागाईहि य दीवसमुदुद्धारगहणेण य उक्कोससंखिजपरूवणा किज्जइ ? गुरू भणइ - नत्थि अन्नो संखिज्जगस्स फुडयरो परूवणोवाओ त्ति ॥ 77 ॥ '' - इति देवेन्द्रसूरिविरिचितायां चतुर्थकर्मग्रन्थटीकाआयाम् gA0 77 / Page #263 -------------------------------------------------------------------------- ________________ 553 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् वि रतणप्पभपुढवीए पढमं रतणकंडं जोयणसहस्सावगाढं भेत्तूण बितिए वयरकंडे पतिट्ठिता हेट्ठा । इमा ठवणा- UUUU । एते ठविता । एगो गणणं ण उवेति, दुप्पभितिं संख त्ति काउं, तत्थ पढमे अणवट्टितपल्ले दो सरिसवा पक्खित्ता, एतं जहण्णयं संखेज्जयं । ततो एगुत्तरवड्डीए तिण्णि चतुरो पंच जाव सो पुण्णो, अण्णं सरिसवं 5 ण पडिच्छति त्ति ताहे असब्भावपट्ठवणं पडुच्च वुच्चति- तं को वि देवो दाणवो वा उक्खेत्तुं वामकरतले कातुं ते सरिसवे जंबुद्दीवादि एगं दीवे एगं समुद्दे पक्खिवेज्जा जाव णिट्ठिया ताहे सलागापल्ले एगो सिद्धत्थयो छूढो, सा स्लागा। ततो जहिं दीवे समुद्दे वा सिद्धत्थया निहिता ततो सह तेण आरेण जे दीव-समुद्दा तेहिं सव्वेहिं तप्पमाणो पुणो अण्णो पल्लो आइज्जइ, सो वि सिद्धत्थयाणं भरितो, जम्मि णिद्वितो 10 ततो परतो दीव-समुद्देसु एक्केक्कं पक्खिवेज्जा जाव सो वि णिट्ठितो ततो सलागापल्ले बितियो सरिसवो छूढो । जत्थ वि णिट्टितो तेण सह आरिल्लेहिं दीव-समुद्देहिं पुणो अण्णो पल्लो आइज्जति, सो वि सरिसवाणं भरितो, ततो परतो एक्केक्कं दीवसमुद्देसु पक्खिवंतेणं फिट्ठवितो, ततो सलागापल्ले ततिया सलागा पक्खित्ता । एवं एतेणं अणवट्ठियपल्लकरणक्कमेणं सलागग्गहणं करेंतेण सलागापल्लो सलागाणं 15 भरितो, क्रमागत: अणवट्ठितो वि । ततो सलागापल्लो सलागं ण पडिच्छइ त्ति कातुं सो चेव उक्खित्तो, णिट्टितट्ठाणा परतो पुव्वक्कमेण पक्खित्तो णिद्वितो, ततो पडिसलागापल्ले पढमा पडिसलागा छूद्धा। ततो अणवट्ठितो उक्खित्तो णिट्टितट्ठाणा परतो पुव्वक्कमेण पक्खित्तो णिट्टितो य ततो सलागापल्ले सलागा पक्खित्ता । एवं अन्नमन्नेणं अणवट्टितेण आइर-णिक्किरं करेंतेण जाहे पुणो सलागापल्लो भरितो 20 अणवट्ठितो ये ताहे पुणो सलागापल्लो उक्खित्तो पक्खित्तो णिट्ठितो य पुव्वक्कमेण ताहे पडिसलागापल्ले बितिया पडिसलागा छूद्धा। एवं आइर-णिक्किरकरणेण जाहे तिन्नि वि पडिसलागा-सलागा-अणवट्ठियपल्ला य भरिता ताधे पडिसलागापल्लो 1. णिट्टवेतो je2 विना ॥ 2. णिक्खित्तो je2 विना ॥ 3. य ततो पुणो सलागापल्लो उक्त्तिओ णिहितो य je2 ॥ 4 पल्लो य je2 ॥ Page #264 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 507-508] उक्खित्तो पक्खिप्पमाणणिट्टितो य ताधे महासलागापल्ले पढमा महासलागा छूढा । ताहे सलागापल्लो उक्खित्तो पक्खिप्पमाणणिट्ठितो य ताहे पडिसलागा पक्खित्ता । ताधे अणवट्टितो उक्खित्तो पक्खित्तो [णिट्टितो] य ताधे सलागापल्ले सलागा प्क्खित्ता। एवं एतेण आयिर-णिक्किरणक्कमेण ताव कायव्वं जाव परंपरेण महासलागा पडिसलागा सलागा अणवट्टितपल्लो य चतुरो वि भरिता ताहे उक्कोस्य्म्तिच्छिय्ण्। 5 एत्थ जावतिया अणवहितपल्ले सलागापल्ले पडिसलागापल्ले महासलागापल्ले य दीव-समुद्दा उद्धरिता जे य चतुपल्लट्ठिया सरिसवा एस सव्वो वि एतप्पमाणो रासी एगरूवूणो उक्कोसयं संखेज्जयं भवति । जहण्णुक्कोसयाण मज्झे जे ठाणा ते सव्वे पत्तेयं अजहण्णमणुक्कोसया संखेज्जया भाणियव्वा । सिद्धते य जत्थ जत्थ संखेज्जयग्गहणं कतं तत्थ तत्थ सव्वं अजहण्णमणुक्कोसयं दट्ठव्वं । एवं संखेज्जगे 10 परूविते सीसो पुच्छति- भगवं ! किमेतेणं अणवट्ठियपल्ल-सलाग-पडिसलागादीहि य दीव-समुद्दमुद्धारग्गहणेण य उक्कोसगसंखेज्जगपरूवणा कज्जति ? / गुरू भणतिणत्थि अन्नो संखेज्जगस्स फुडयरो परूवणोवातो त्ति । किञ्चान्यत्, असंखेज्जगमणंतरासिविकप्पाण वि एतातो चेव आधारातो रूवुत्तरकमवड्डियातो परूवणा कज्जतीत्यर्थः । उक्तं त्रिविधं संख्येयकम् । . 15 [hA0 507-508] एवं भेदे काउं तेसिमा परूवणा कजति - जहण्णगं संखेजगं केत्तियं इत्यादि कण्ठ्यम् । से जहाणामए पल्ले सिया इत्यादि, से पल्ले बुद्धिपरिकप्पणाकप्पिए पल्ले मुरवे वा भण्णति, सो य हेट्ठा जोयणसहस्सावगाढो, रयणकंडं जोयणसहस्सावगाढं भेत्तुं वै(वै?)रकंडपतिट्ठिओ, उवरिं पुण सो वेदियाकतो, वेदिगातो य उवरिं सिहामप्पो कायव्वो, जतो असति-पसतिमादि सव्वं बीयमेजं 20 सिहामप्पं दिळं । सेसं सुत्तसिद्धं । दीव-समुद्दाणं उद्धारे घेप्पइ त्ति उद्धरणमुद्धार:, तेहिं पल्लमाणेहिं सरिसवेहिं दीव-समुद्दा उद्धरिजंति त्ति, तत्प्रमाणा गृह्यन्त इत्यर्थः । स्याद्- उद्धरणं किमर्थम् ?, उच्यते- अणवद्वितसलागपरिमाणज्ञापनार्थम् । चोदगो 1. प्रतिषु पाठाः - पल्ल सलागापल्ल पडिसलागापल्ल महासलागापल्ले य je2 विना। पल्ल सलागापल्ल पडिसलागापल्ले य je2 ॥ Page #265 -------------------------------------------------------------------------- ________________ 555 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् पुच्छति-जदि पढमपल्ले उक्खित्ते पक्खित्ते निहिते य सलागा ण पक्खिप्पति तो किं परूवितो? उच्यते- एस अणवहितपरिमाणदसणत्थं परूवितो, इदं च ज्ञापितं भवतिपढमत्तणतो पढमपल्ले अणवट्ठाणभावो पत्थि, सलागापल्लो य अणवट्ठियसलागाण भरेयव्वो, जतो सुत्ते पढमसलागा पढमाणवट्ठियपल्लभेदे दंसिया, अणवट्ठियपल्ल5 परंपरसलागाण [a]संलप्पा लोगा भरिता इत्यादि, असंलप्प त्ति जं संखेजे असंखेज्जे वा एगतरपक्खे वक्तुं न शक्यते तं असंलप्पं ति, कहं ? उच्यतेउक्कोससंखेजस्स अतिबहत्तणओ सुतव्ववहारीण य अव्ववहारित्तणओ असंखेजमिव लक्खिजति, जम्हा य जहण्णपरित्तासंखेजगं ण पावति आगमपच्चक्खववहारिणो य संखेयववहारित्तणओ अलप्पा इति भणितं, लोग त्ति सलागापल्ला लोगा, अहवा 10 जहा दुगादि-दस-सत-सहस्स-लक्ख-कोडिमादिएहिं रासीहिं अहिलावेण गणणसंखसंववहारो कज्जति न तहा उक्कोसगसंखेजगेण, आदिल्लगरासीहि य ओमत्थगपरिहाणीए जा सीसपहेलियंगोपरिमरासी, एतेहिं गणणाभिलावसंववहारेण संववहारो ण कज्जइ त्ति अतो एते रासी असंलप्पा, इच्चेदं कारणमासज भणितं असंलप्पा लोगा भरिता इति । अहवा अणवद्वित-सलागं-पडिसलागं15 महासलागंपल्लाण सरूवे गुरुणा कंठे भणिते सीसो पुच्छति-ते कहं भरेयव्वा ?, गुरू आह-एवंविहसलागाण असंलप्पा लोगा भरिता, संलप्पा नाम सम्मट्ठा, ण संलप्पा असंलप्पा, सशिखा इत्यर्थः, तहापि उक्कोसगं संखेजगं ण पावति त्ति भणिते सीसो पुच्छति-कहं उक्कोसगसंखेज्जवासरूपं जाणितव्वं ? उच्यते- से जहाणामए मंचे इत्यादि, उवसंहारो एवं अणवहितसलागाहिं सलागापल्ले पक्खिप्पमाणीहिं तओ य 20 पडिसलागापल्ले ततो वि महासलागापल्ले होही सा सलागा जा उक्कोसगसंखेजगं पाविहिति । इदाणिं उक्कोसगसंखेजगपरूवणं फुडतरं इमं भण्णइ- जहा तम्मि मंचे आमलएहिं पक्खिप्पमाणेहिं होही तं आमलगं जं तं मंचं भरेहिती, अण्णं आमलगं ण पडिच्छति त्ति, एवमुक्कोसयं संखेजयं दट्ठव्वं । तस्स इमा परूवणा-जंबुद्दीवप्पमाणमेत्ता चत्तारि 1. 'माणेहिं जं आमलगं मंचं भरेहिती pra0 / अत्र चूर्ण्यनुसारेण पाठोऽस्माभिः संशोधितः ॥ Page #266 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 507-508] 556 पल्ला-पढमो अणवद्वितपल्लो, बितिओ सलागापल्लो, तइओ पडिसलागापल्लो, चउत्थो महासलागापल्लो । एते चौरो वि रयणप्पभपुढवीए पढमं रयणकंडं जोयणसहस्सावगाह भित्तूण बितिए वैरकंडे पतिट्ठिया हेट्ठा । इमा ठवणा - 0000 / एते त्थ्विता। एगो गणणं न उवेति, दुप्पभिति संख त्ति काउण्। तत्थ पढमे अणवहितपल्ले दो सरिसवा पक्खित्ता, एते जहण्णगं संखेजगं, ततो एगुत्तरवुड्डीए तिण्णि चौरो पंच जाव सो 5 पुण्णो, अण्णं सरिसवं ण पडिच्छति त्ति ताहे असब्भावपट्ठवणं पडुच्च वुच्चति- तं को वि देवो दाणवो वा उक्खेत्तुं वामकरतले काउं ते सरिसवे जंबुद्दीवादि एगं दीवे एगं समुद्दे पक्खिवेज्जा जाव णिट्ठिता, ताहे सलागापल्ले एगो सरिसवो छूढो, जत्थ वि णिट्टितो तेण सह आरिल्लएहिं दीव-समुद्देहिं पुणो अण्णो पल्लो आइज्जति, सो वि सरिसवाणं भरितो, ततो परतं(तो) एक्कक्कं दीव-समुद्देसु पक्खिवंतेणं णिठ्ठावितो, 10 ततो सलागापल्ले त(बि?)तिया सलागा पक्खित्ता, एवं एतेणं अणवट्टितपल्लकरणक्कमेण सलायग्गहणं करेंतेण सलागापल्लो सलागाण भरितो, क्रमागत: अणवट्ठितो वि, ततो सलागापल्लो सलागं ण पडिच्छइ त्ति काउं सो चेव उक्खित्तो, णिट्ठितट्ठाणातो परतो पुव्वक्कमेण पक्खित्तो णिट्टितो [य], ततो पडिसलागापल्ले पढमा [पडि]सलागा छूढा, ततो अणवट्ठितो उक्खित्तो णिट्ठितट्ठाणातो परतो पुव्वक्कमेण पक्खित्तो णिट्ठितो य, 15 ततो सलागापल्ले सलागा पक्खित्ता, एवं अण्णेणं अण्णेणं अणवट्टितेणं आतिरनिक्किरतेण जाहे पुणो सलागापल्लो भरितो अणवट्ठितो य, ताहे पुणो सलागापल्लो उक्खित्तो पक्खित्तो णिट्ठितो य पुव्वकमेण, ताहे पडिसलागापल्ले बितिया पडिसलागा छूढा, एवं आइरण-निक्किरणेण जाहे तिण्णि वि पडिसलाग-सलाग-अणवट्ठितपल्ला य भरिता ताहे पडिसलागापल्लो उक्खित्तो पक्खिप्पमाणो णिट्ठितो य ताहे महासलागापल्ले पढमा 20 [महासलागा छूढा, ताहे सलागापल्लो उक्खित्तो पक्खिप्पमाण णिट्ठितो य ताहे पडिसलागा पक्खित्ता, ताहे अणवट्टितो उक्खित्तो पक्खित्तो [णिट्टितो] य ताहे सलागापल्ले सलागा पक्खित्ता, एवं आइरण-णिक्किरणक्कमेण ताव कायव्वं जाव परंपरेण महासलाग-पडिसलाग-सलाग-अणवद्वितपल्ला य चौरो वि भरिया, ताहे 1. ससलाग pra0 ॥ 2. पल्लो य भरितो pra0 ॥ 3. 0पल्लेय pra0 ॥ Page #267 -------------------------------------------------------------------------- ________________ 557 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् उक्कोसमतिच्छियं । एत्थ जावतिया अणवट्टितपल्ले सलागपल्ले पडिसलागापल्लेण [महासलागापल्ले] य दीव-समुद्दा उद्धरिया जे य चौपल्लट्ठिया सरिसवा एस सव्वो वि एतप्पमाणो रासी एगरूवूणो उक्कोसयं संखे ज]यं हवति । जहण्णुक्कोसयाण मज्झे जे ठाणा ते सव्वे पत्तेयं अजहण्णमणुक्कोसया संखेजया भाणियव्वा । सिद्धंते य जत्थ 5 जत्थ संखेजयगहणं कतं तत्थ तत्थ सव्वं अजहण्णमणुक्कोसयं दट्ठव्वं । एवं संखेजगे परूविते सीसो पुच्छति-भगवं ! किमेतेण अणवहितपल्ल-सलाग-पडिसलागादीहि य दीवसमुदुद्धारगहणेण य उक्कोसगसंखेजगपरूवणा कजति ? गुरू भणति- णत्थि अण्णो संखेजगस्स फुडतरो परूवणोवायो त्ति । किञ्चान्यत्- असंखेजगमणंतगरासिविगप्पाण वि एताओ चेव आधारातो रूवुत्तरगुणवड्डिताओ परूवणा 10 कज्जतीत्यर्थः । उक्तं त्रिविधं सङ्ख्येयकम् । / [he0 507-508] तदेवं संक्षेपत: सङ्ख्येयकादिभेदप्ररूपणामात्रं कृत्वा विस्तरत: तत्स्वरूपनिरूपणार्थमाह- जहण्णयं संखेजयं केत्तियमित्यादि, तत्र जघन्यं सङ्ख्येयकं द्वौ, तत: परं त्रि-चतुरादिकं सर्वमजघन्योत्कृष्टं यावदुत्कृष्टं न प्राप्नोति। तत्र कियत् पुनरुत्कृष्टं सङ्ख्येयकं भवतीति विनेयेन पृष्टे विस्तरेण तस्य 15 प्ररूपयिष्यमाणत्वादित्थमाह- उत्कृष्टस्य सङ्ख्येयकस्य प्ररूपणां करिष्यामि । तदेवाह- तद्यथानाम कश्चित् पल्य: स्यात्, कियन्मान इत्याह- आयाम-विष्कम्भाभ्यां योजनशतसहस्रम्, परिधिना तु - परिही तिलक्ख सोलस सहस्स दो य सय sattavIsa'hiyA । कोसतिय अट्ठवीसं धणुसय तेरंगुलद्धहियं ॥ 1 ॥ [बृहत्क्षेत्र0 6 ] 20 इति गाथाप्रतिपादितमानः, जम्बूद्वीपप्रमाण इति भावः । अयं चाधस्ताद्योजनसहस्रमवगाढो द्रष्टव्यः, रत्नप्रभापृथिव्या रत्नकाण्डं भित्त्वा वज्रकाण्डे प्रतिष्ठित इत्यर्थः । स चैवंप्रमाण: पल्यो जम्बूद्वीपवेदिकान्त उपरि सप्रशिख: सिद्धार्थानां सर्षपानां भ्रियते । ततो णं तेहिमित्यादि, इदमुक्तं भवति- ते सर्षपा असत्कल्पनया देवादिना समुत्क्षिप्य एको द्वीपे एक: समुद्रे इत्येवं सर्वेऽपि प्रक्षिप्यन्ते, यत्र च द्वीपे समुद्रे वा ते इत्थं प्रक्षिप्यमाणा 25 निष्ठां यान्ति तत्पर्यवसानो जम्बूद्वीपादिरनवस्थितपल्य: कल्प्यते, अत एवाह- एस णं Page #268 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 507-508] 558 एवइए खेत्ते पल्ले त्ति, यावन्तो द्वीप-समुद्रास्तै: सर्षपैः अप्फुण्णत्ति व्याप्ता इत्यर्थः, एतदेतावत्प्रमाणं क्षेत्रमनवस्थितपल्य: सर्षपभृतो बुद्ध्या परिकल्प्यत इत्यर्थः, तत: किमित्याह- पढमा सलाग त्ति, तत: शलाकापल्ये प्रथमशलाका एक: सर्षप: प्रक्षिप्यत इत्यर्थः, एवैयाणं सलागाणं असंलप्पा लोगा भरिय त्ति लोक्यन्ते केवलिना दृश्यन्त इति लोकाः, व्याख्यानादिह वक्ष्यमाणशलाकापल्यरूपा गृह्यन्ते, ते 5 चैक-दश-शत-सहस्र-लक्ष-कोटिप्रकारेण संलपितुमशक्या असंलप्या:, अतिबहव इत्यर्थः, यथोक्तशलाकानामसत्कल्पनया भृता: पूरितास्तथाप्युत्कृष्टं सङ्ख्येयकं न प्राप्नोति, आकण्ठपूरिता अपि हि लोकरूढ्या भृता उच्यन्ते, न चैतावतैवोत्कृष्टं सङ्ख्येयकं संपद्यते, किन्तु यदा सप्रशिखतया तथा ते भ्रियन्ते यथा नैकोऽपि सर्षपस्तत्रापरो माति तदा तद् भवतीति भाव: / ननु सप्रशिखतया सर्वथा अभृतमपि लोके किं 10 भृतमुच्यते ? सत्यम्, प्रोच्यत एव, तथा चात्रार्थे दृष्टान्तं दिदर्शयिषुराह- यथा को दृष्टान्त: ? इति शिष्येण पृष्टे सत्युत्तरमाह- तद्यथानाम कश्चिन्मञ्च: स्यात्, स चामलकानां भृत इति शिखामन्तरेणापि लोकेन व्यपदिश्यते, अथ च तत्रैकमामलकं प्रक्षिप्तं तन्मातमपरमपि प्रक्षिप्तं तदपि मातमन्यदपि प्रक्षिप्तं तदपि मातमेवमपरापरैः प्रक्षिप्यमाणैः भविष्यति तदामलकं येनासौ मञ्चो भरिष्यते, यच्च तदुत्तरकालं तत्र मञ्चे 15 न मास्यति, इत्थं चात्राप्यपरापरैर्यथोक्तशलाकारूपैः प्रक्षिप्तैर्यदा संलपितुमशक्या अतिबहवः सप्रशिखा: पल्या असत्कल्पनया भृता भवन्ति तदोत्कृष्टं सङ्ख्येयकं भवतीत्यध्याहारो द्रष्टव्य इति तावदक्षरार्थ: / भावार्थस्त्वयम् - पूर्वनिदर्शितस्वरूपादनवस्थितपल्यादपरेऽपि जम्बूद्वीपप्रमाणा योजनसहस्रावगाढास्त्रयः पल्या बुद्ध्या कल्प्यन्ते, तत्र प्रथम: शलाकापल्यो द्वितीय: प्रतिशलाकापल्यस्तृतीयो 20 महाशलाकापल्य:, तत्रानवस्थितपल्यो भृत: शलाकापल्ये च प्रथमा शलाका प्रक्षिप्तेति पूर्वमादर्शितम्, तदनन्तरं पुनरप्यनवस्थितपल्यसर्षपा: समुत्क्षिप्यैको द्वीपे एक: समुद्रे इत्येवं प्रक्षिप्यन्ते, तैश्च निष्ठितै: शलाकापल्ये द्वितीया शलाका प्रक्षिप्यते, सर्षपाश्च प्रक्षिप्यमाणा यत्र द्वीपे समुद्रे वा निष्ठितास्तत्पर्यवसान: पूर्वेण सह बृहत्तरोऽनवस्थितपल्य: सर्षपभृत: परिकल्प्यते, अत एवायमनवस्थितपल्य उच्यते, अवस्थितरूपाभावात्, पुन: 20 Page #269 -------------------------------------------------------------------------- ________________ 559 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् सोऽप्युत्क्षिप्यैकैकसर्षपक्रमेण द्वीप-समुद्रेषु प्रक्षिप्यते, शलाकापल्ये च तृतीया शलाका प्रक्षिप्यते, ते च सर्षपा: प्रक्षिप्यमाणा यत्र द्वीपे समुद्रे वा निष्ठितास्तत्पर्यवसान: पूर्वेण सह बृहत्तमोऽनवस्थितपल्य: सर्षपभृत: परिकल्प्यते, पुन: सोऽप्युत्क्षिप्य तेनैव क्रमेण द्वीप-समुद्रेषु प्रक्षिप्यते, शलाकापल्ये च चतुर्थी शलाका प्रक्षिप्यते, एवं यथोत्तरं 5 वृद्धस्यानवस्थितपल्यस्य भरण-रिक्तीकरणक्रमेण तावद्वाच्यं यावदेकैकशलाकाप्रक्षेपेण शलाकापल्यो भ्रियते, अपरां शलाकां न प्रतीच्छति, ततोऽनवस्थितपल्यो भूतोऽपि नोत्क्षिप्यते, किन्तु शलाकापल्य एवोध्रियते, अयमप्यनवस्थितपल्याक्रान्तक्षेत्रात् परत एकै कसर्षपक्रमेण द्वीप-समुद्रेषु प्रक्षिप्यते, यदा च निष्ठितो भवति तदा प्रतिशलाकापल्यलक्षणे तृतीये पल्ये प्रथमा प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्य: 10 समुत्क्षिप्य शलाकापल्ये निष्ठास्थानात् परतस्तेनैव क्रमेण निक्षिप्यते, निष्ठिते च तस्मिन् शलाकापल्ये शलाका प्रक्षिप्यते, इत्थं पुनरप्यनवस्थितपल्यपूरण-रेचनक्रमेण शलाकापल्य: शलाकानां भ्रियते, ततोऽनवस्थित-शलाकापल्ययोर्भूतयो: शलाकापल्य एवोत्क्षिप्य पूर्वोक्तक्रमेणैव निक्षिप्यते, प्रतिशलाकापल्ये च द्वितीया प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्य: समुद्धृत्य शलाकापल्यनिष्ठास्थानात् परतस्तेनैव न्यायेन 15 प्रक्षिप्यते, शलाकापल्ये च शलाका प्रक्षिप्यते, एवमनवस्थितपल्यस्योत्क्षेप-प्रक्षेपक्रमेण शलाकापल्य: शलाकानां भरणीय:, शलाकापल्यस्य तूत्क्षेप-प्रक्षेपविधिना प्रतिशलाकापल्यः प्रतिशलाकानां पूरणीयः, यदा च प्रतिशलाकापल्य: शलाकापल्योऽनवस्थितपल्यश्च त्रयोऽपि भृता भवन्ति तदा प्रतिशलाकापल्य एवोत्क्षिप्य द्वीप-समुद्रेषु तथैव प्रक्षिप्यते, निष्ठिते च तस्मिन् महाशलाकापल्ये प्रथमा महाशलाका 20 प्रक्षिप्यते, तत: शलाकापल्य उत्क्षिप्य तथैव प्रक्षिप्यते, प्रतिशलाकापल्ये च प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्य उत्क्षिप्य तथैव प्रक्षिप्यते, शलाकापल्ये च शलाका प्रक्षिप्यते, एवमनवस्थितपल्योत्क्षेप-प्रक्षेपक्रमेण शलाकापल्यो भरणीय:, शलाकापल्योद्धरण-विकिरणविधिना प्रतिशलाकापल्य: पूरणीयः, प्रतिशलाका पल्योत्पाटन-प्रक्षेपणाभ्यां महाशलाकापल्य: पूरयितव्यः, यदा तु चत्वारोऽपि परिपूर्णा 25 भवन्ति तदोत्कृष्टं सङ्ख्येयकं रूपाधिकं भवति । इह यथोक्तेषु चतुर्षु पल्येषु ये सर्षपा Page #270 -------------------------------------------------------------------------- ________________ 560 अनुयोगद्वारसूत्रम् [ sU0 509-514] ये चानवस्थितपल्य-शलाकापल्य-प्रतिशलाकापल्योत्क्षेप-प्रक्षेपक्रमेण द्वीप- समुद्रा व्याप्तास्तावत्सङ्ख्यमुत्कृष्टं सङ्ख्येयकमेकेन सर्षपरूपेण समधिकं संपद्यत इति भावः । एतावद्भिश्च सर्षपैरसंलप्या लोका: शलाकापल्यलक्षणा भ्रियन्त एवेति सूत्रमविरोधेन भावनीयम् । इदं च तावदुत्कृष्टं सङ्ख्येयकम्, जघन्यं तु द्वौ, जघन्योत्कृष्टयोश्चान्तराले यानि सङ्ख्यास्थानानि तत् सर्वमजघन्योत्कृष्टम् । आगमे च यत्र क्वचिदविशेषितं 5 सङ्ख्येयकग्रहणं करोति तत्र सर्वत्राजघन्योत्कृष्टं द्रष्टव्यम् । इदं चोत्कृष्टं सङ्ख्येयकमित्थमेव प्ररूपयितुं शक्यते, शीर्षप्रहेलिकान्तराशिभ्योऽतिबहुना समतिक्रान्तत्वात् प्रकारान्तरेणाख्यातुमशक्यत्वादिति । उक्तं त्रिविधं सङ्ख्येयकम् । [sU0 509] एवामेव उक्कोसए संखेजए रूवं पक्खित्तं जहण्णयं परित्तासंखेजयं भवति, तेण परं अजहण्णमणुक्कोसंयाइं ठाणाइं जाव 10 उक्कोसयं परित्तासंखेजयं ण पावि। _[sU0 510] उक्कोसयं परित्तासंखेजयं केत्तियं होति ? जहण्णयं परित्तासंखेजयं जहण्णयपरित्तासंखेजयमेत्ताणं रासीणं अण्णमण्णब्भासो रूवूणो उक्कोसयं परित्तासंखेजयं होति, अहवा जहन्नयं जुत्तासंखेजयं रूवूणं उक्कोसयं परित्तासंखेजयं होइ॥ 15 [sU0 511] जहन्नयं जुत्तासंखेजयं केत्तियं होति ? जहन्नयं परित्तासंखेजयं जहण्णयपरित्तासंखेजयमेत्ताणं रासीणं अण्णमण्णब्भासो पडिपुण्णो जहन्नयं जुत्तासंखेजयं हवति, अहवा उक्कोसए परित्तासंखेजए रूवं पक्खित्तं जहण्णयं जुत्तासंखेजयं होति, आवलिया वि तत्तिया चेव, तेणं परं अजहण्णमणुक्कोसयाइं ठाणाइं जाव उक्कोसयं जुत्तासंखेजयं 20 ण पावै । [sU0 512] उक्कोसयं जुत्तासंखेजयं केत्तियं होति ? जहण्णएणं जुत्तासंखेजएणं आवलिया गुणिया अण्णमण्णब्भासो रूवूणो उक्कोसयं Page #271 -------------------------------------------------------------------------- ________________ 561 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविरविती-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् जुत्तासंखेजयं होइ, अहवा जहन्नयं असंखेजासंखेजयं रूवूणं उक्कोसयं जुत्तासंखेजयं होति । __[sU0 513] जहण्णयं असंखेजासंखेजयं केत्तियं होइ ? जहन्नएणं जुत्तासंखेजएणं आवलिया गुणिया अण्णमण्णब्भासो पडिपुण्णो 5 जहण्णयं असंखेजासंखेजयं होई, अहवा उक्कोसए जुत्तासंखेजए रूवं पक्खित्तं जहण्णयं असंखेजासंखेजयं होति, तेण परं अजहण्णमणुक्कोसयाइं ठाणाई जाव उक्कोसयं असंखेजासंखेजयं ण पावति । [sU0 514] उक्कोसयं असंखेजासंखेजयं केत्तियं होति ? जहण्णयं 10 असंखेज्जासंखेजयं जहण्णयासंखेजासंखेजयमेत्ताणं रासीणं अण्णमण्णब्भासो रूवूणो उक्कोसयं असंखेजासंखेजयं होई, अहवा जहण्णयं परित्ताणंतयं रूवूणं उक्कोसयं असंखेजासंखेजयं होति । - [cU0 509-514] इदाणिं णवविधमसंखेज्जयं भण्णति- एवामेव उक्कोसए इत्यादि सुत्तं । असंखेज्जगे वि परूविज्जमाणे- एवामेव अणवट्ठियादिपल्लदीवुद्धारएण 15 उक्कोसगसंखेज्जगमाणिते एगं सरिसवरूवं पक्खित्तं ताहे जहण्णगं परित्तासंखेज्जगं भवति । . तेण परं इत्यादि सुत्तं । एवं असंखेज्जगस्स अजहण्णमणुक्कोसट्ठाणा णेया, जाव इत्यादि सुत्तं । ___सीसो पुच्छति - उक्कोसगं इत्यादि सुत्तं । गुरू आह- जहण्णगं 20 परित्तासंखेज्जगं ति, अस्य व्याख्या- तं जहण्णगं परित्तासंखेज्जगं विरल्लियं ठविज्जति, तस्स विरल्लियट्ठावितस्स एक्केक्के सरिसवठ्ठाणे जहण्णपरित्तासंखेज्जगमेत्तो रासी दायव्वो, ततो तेसिं जहण्णपरित्तासंखेज्जमेत्ताणं रासीणं अण्णमण्णब्भासो त्ति गुणणा कज्जति, गुणिते जो रासी जातो सो रूवूणो त्ति रूवं पाडिज्जति, तम्मि पाडिते उक्कोसगं परित्तासंखेज्जगं होति । एत्थ दिद्रुतो- जहन्नगं परित्तासंखेज्जगं Page #272 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 509-514] 562 बुद्धिकप्पणाए पंच रूवाणि, ते विरल्लिया इमे 11111 एक्केक्कस्स हेट्ठा जहण्णपरित्तासंखेज्जगमेत्ता रासी ठविता इमे 5 , एतेसिं पंचगाणं अण्णमण्णब्भासो त्ति गुणिया जाता एक्कतीसं सता पणुवीसा 3125 / एत्थ अण्णमण्णब्भासो त्ति जं भणितं एत्थ अण्णे आयरिया परूवेंता वग्गियसंवग्गितं ति भणिति, अत्रोच्यतेस्वप्रमाणेन रासिणा रासी गुणिज्जमाणो वग्गितं ति भण्णति, सो चेव संवड्डमाणो 5 वि रासी पुव्विल्लगुणकारेण गुणिज्जमाणो संवग्गितं ति भण्णति, अतो अण्णमण्णब्भत्थस्स वग्गितसंवग्गितस्स य नार्थभेद इत्यर्थः । अन्य: प्रकार:- अहवा जहण्णगं जुत्तासंखेज्जगं जं तं रूवूणं कज्जति ततो उक्कोसगं परित्तासंखेज्जगं होति । उक्तं तिविधं पि प्रित्तास्ण्खेज्ज्ग्ण्। इदाणिं तिविहं जुत्तासंखेज्जगं भण्णति, तस्स इमो समोतारो- सीसो 10 भणति - भगवं! जं तुब्भे जहन्नगं जुत्तासंखेज्जगं रूवूणं करेह तमहं ण याणे, अतो पुच्छा इमा- जहण्णगं जुत्तासंखेज्जगं केत्तियं होति?| आचार्य उत्तरमाह- जहण्णगं परित्तासंखेज्जगं इत्यादि सुत्तं पूर्ववत् कंठं । णवरं पडिपुण्णं ति गुणिते रूवं ण पाडिज्जति । अन्य: प्रकार:- अहवा उक्कोसए इत्यादि सुत्तं कंठं । जावइतो जहण्णजुत्तासंखेज्जए सरिसवरासी एगावलियाए वि समयरासी तत्तितो चेव । जत्थ 15 सुत्ते आवलियगहणं तत्थ जहण्णजुत्तासंखेज्जयपडिपुण्णप्पमाणमेत्ता समया घेय्व्वा। तेण परं इत्यादि, जहण्णजुत्तासंखेज्जगातो परतो एगुत्तरवड्डिता असंखेज्जा अजहण्णमणुक्कोसा जुत्तासंखेज्जगट्ठाणा गच्छंति, जाव उक्कोसं जुत्तासंखेज्जगं ण पावतीत्यर्थः । सीसो पुच्छति- उक्कोसं जुत्तासंखेज्जगं केत्तियं भवति ? / आचार्य आह- जहण्णजुत्तासंखेज्जगप्पमाणमेत्तेण रासिणा आवलियसमयरासी 20 गुणितो रूवूणो उक्कोसं जुत्तासंखेज्जयं भवति । अन्ने आयरिया भणंतिजहण्णजुत्तासंखेज्जगरासिस्स सकिं वग्गो कज्जति, किमुक्तं भवति? आवलिया आवलियाए गुणिज्जति, रूवूणिते उक्कोसं जुत्तासंखेजयं भ्व्ति। अन्य: प्रकार:अहवा जहण्णगं इत्यादि सुत्तं कंठं । सीसो पुच्छति- जहण्णगं असंखेज्जासंखेज्जगं इत्यादि। आचार्य उत्तरमाह- 25 1. सकृदित्यर्थः ॥ Page #273 -------------------------------------------------------------------------- ________________ 10 563 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् जहण्णएणं इत्यादि सुत्तं कंठं । अन्य: प्रकार:- अधवा उक्कोसए इत्यादि सुत्तं कंठं । तेण परं इत्यादि सूत्रं कंठं । जहण्णगस्स असंखेज्जासंखेज्जगस्स परतो अजहण्णमणुक्कोसा इत्यादि सूत्रं कंठं । शिष्य: पृच्छति- उक्कोसगं इत्यादि सुत्त्ण्। आचार्य उत्तरमाह- जहण्णग इत्यादि सुत्तं कंठं । अन्य: प्रकार:- अधवा जहण्णगं 5 इत्यादि सुत्तं kNtthN। anne पुण आयरिया उक्कोसगं असंखेज्जासंखेज्जगं इमेण प्रकारेण पन्नवेति- जहण्णगासंखेज्जासंखेज्जगरासिस्स वग्गो कज्जति, तस्स वग्गरासिस्स पुणो अण्णो वग्गो कज्जति, तस्स वग्गवग्गस्स पुणो वग्गो कज्जति, एवं तिण्णि वारा वग्गियसंवग्गिते इमे दस असंखपक्खेवया पक्खिप्पंति - लोगागासपदेसा 1, धम्मा-'धम्मेगजीवदेसा य 2-3-4 / दव्वट्ठिया णियोया 5, पत्तेया 6चेव बोद्धव्वा ॥ 1 ॥ [ ] ठितिबंधज्झवसाणा 7, अणुभागा 8 योगछेदपलिभागा 9 / दोण्ह य समाण समया 10 असंखपक्खेवया दस तु ॥ 2 ॥ [ ] सव्वे लोगागासप्पदेसा, एवं धम्मत्थिकायप्पदेसा, अधम्मत्थिकायप्पदेसा, एग्जीव्प्प्देसा। दव्वट्टिया णियोय त्ति सुहम-बादराणंतवणस्सतिस्स शरीरा इत्य्र्थ्ः। 15 पुढवादि जाव पंचेंदिया सव्वे पत्तेयसरीरिणो गहिया । ठितिबंधज्झवसाण त्ति णाणावरणादियस्स संपरायकम्मस्स ठितिविसेसबंधा जेहिं अज्झवसाणट्ठाणेहिं भवंति ते ठितिबंधज्झवसाणा । ते य असंखा, कधं ? उच्यते- णाणावरण-दसणावरणमोह-आयु-अंतरायस्स य जहण्णिया अंतमुहुत्तं ठिती, सा एगसमयुत्तरवड्डीए ताव गता जाव मोहणिज्जस्स सत्तरि सागरोवमकोडाकोडीओ सत्त य वाससहस्स त्ति, एते सव्वे 20 ठितिविसेसा तेहिं अज्झवसाणट्ठाणविसेसेहिंतो णिप्फण्ण त्ति अतो ते असंखेज्जा भ्न्निता। अणुभाग त्ति णाणावरणादिकम्मणो जो जस्स विवागो सो अणुभागो, सो य सव्वजहण्णट्ठाणातो जाव सव्वुक्कोसमणुभागो, एते अणुभागविसेसा सव्वे अज्झवसाणविसेसेहिंतो भवंति, ते अज्झवसाणट्ठाणा असंखेज्जलोगागासप्पदेसमेत्ता, अणुभागट्ठाणा वि तत्तिया चेव । जोगछेदपलिभागा, अस्य व्याख्या- जोगो त्ति 25 जो मण-वति-कायप्पयोगो, तेसिं मणादियाण अप्पप्पणो जहण्णट्ठाणातो जोगविसेसप्पहाणुत्तरवड्डीए जाव उक्कोसा मण-वति-कायजोग त्ति, एते एगुत्तरवड्डिया Page #274 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 509-514] 564 जोगविसेसट्ठाणा छेदपलिभागा भण्णंति, ते मणादिया छेदपलिभागा पत्तेयं पिंडिया वा असंखेज्जा इत्यर्थ: / दो समाउ त्ति ओसप्पिणी उस्सप्पिणी य, एताणं समया असंखया चेव । एते दस असंखपक्खेवया पक्खिवितुं पुणो रासी तिण्णि वारा वग्गितो ताहे रूवूणो कतो, एतं उक्कोसं असंखेज्जासंखेज्जगप्पमाणं भवति । उक्तं अस्ण्खेज्ज्ग्ण्। 5 - [hA0 509-514] इदाणिं णवविहं असंखेज्जयं भण्णति- एवमेव उक्कोसए इत्यादि सुत्तं, असंखेजगे परूविजमाणे एवमेव अणवद्वितपल्लदीवुद्धारएण उक्कोसगसंखेजगमाणीए एगसरिसवरूवं पक्खित्तं ताहे जहण्णगं परित्तासंखेजगं भवति, तेण परं इत्यादि सुत्तं, एवं असंखेजग अजहण्ण-मणुक्कोसट्ठाणा णेया जाव इत्यादि सुत्तं । सीसो पुच्छति-उक्कोसगं इत्यादि सुत्तं, गुरू आह- जहण्णगं 10 परित्तासंखेजगं ति, अस्य व्याख्या- तं जहण्णगं परित्तासंखेजयं विरल्लियं ठविज्जति, तस्स विरल्लियठावितस्स एक्कक्के सरिसवठ्ठाणे जहण्णपरित्तासंखेजगमेत्तो रासी दायव्वो, ततो तेसिं जहण्णपरित्तासंखेजमेत्ताणं रासीणं अण्णमण्णब्भासो त्ति गुणणा कज्जति, गुणिते जो रासी जातो सो रूवूणो त्ति रूवं पाडिजति, तम्मि पाडिते उक्कोसगं परित्तासंखेजगं होति । एत्थ दिळंतो-जहण्णगं परित्तासंखेज्जगं बुद्धिकप्पणाए पंच 15 रूवाणि, ते विरल्लिया इमे 11111, एक्केक्कस्स हेट्ठा जहण्णपरित्तासंखेजगमेत्ता रासी ठविया 66666, एतेसिं पंचगाणं अण्णमण्णब्भासो त्ति गुणिते जाता एक्कतीसं सता प्न्न्वीसा। एत्थ अण्णमण्णब्भासो त्ति जं भणितं एत्थ अण्णे आयरिया वग्गियसंवग्गियं ति भणिति । अत्रोच्यते- स्वप्रमाणेन राशिना रासी गुणिज्जमाणो वग्गियं ति भण्णति, सो चेव संवड्डमाणो रासी पुन्विल्लगुणकारेण गुणिज्जमाणो संवग्गियं ति, अतो 20 अण्णमण्णब्भत्थस्स वग्गियसंवग्गियस्स य नार्थभेद इत्यर्थः । अन्य: प्रकार:- अहवा जहण्णगं जुत्तासंखेजगं जंतं रूवूणं कज्जति, ततो उक्कोसगं परित्तासंखेजगं होति। उक्तं तिविहं पि परित्तासंखेज्जगं । इदाणिं तिविहं जुत्तासंखेज्जगं भण्णति, तस्स इमो समोतारो- सीसो भणति: पंचभागाणं pra0 ॥ 2. भणितं pra0 ॥ Page #275 -------------------------------------------------------------------------- ________________ 565 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति- मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् भगवं ! जं. तुब्भे जहण्णगं जुत्तासंखेज्जगं रूवूणं करेह तमहं ण याणे, अतो पुच्छा इमा- जहण्णगं जुत्तासंखेज्जगं केत्तियं होति ? आचार्य उत्तरमाह- जहणगं परित्तासंखेज्जगं इत्यादि सुत्तं पूर्ववत् कंठं, नवरं पडिपुण्णं ति गुणिते रूवं न पाडिज्जति । अन्यः प्रकारः - अथवा उक्कोस इत्यादि सुत्तं कंठं । जावइतो 5 जहण्णजुत्तासंखेज्जए सरिसवरासी एगावलियाए वि समयरासी तत्तिओ चेव । जत्थ सुत्ते आवलियागहणं तत्थ जहण्णजुत्तासंखेज्जगपडिपुण्णप्पमाणमेत्ता समया गहेतव्वा । तेण परमित्यादि, जहण्णजुत्तासंखेज्जगा परतो एगुत्तरवढिता असंखेजा अजहण्णमणुक्कोसजुत्ता संखेज्जगट्ठाणा गच्छंति, जाव उक्कोसगं जुत्तासंखेज्जगं ण पावतीत्यर्थः । सीसो पुच्छति - उक्कोसगं जुत्तासंखेज्जगं केत्तियं भवति ? आचार्य Aha10 जहण्णजुत्तासंखेज्जगपमाणरासिणा आवलियासमयरासी गुणितो रूवूणो उक्कोसं जुत्तासंखेज्जगं भवति । अण्णे आयरिया भणंति- जहण्णजुत्तासंखेज्जगरासिस्स सकिं वग्गो कज्जति किमुक्तं भवति ? आवलिया आवलियाए गुणिज्जति रूवूणिए उक्कोसगं जुत्तासंखेज्जगं भवति । अन्यः प्रकारः अहवा जहण्णगं इत्यादि सुत्तं कंठं । शिष्यः पृच्छति - उक्कोसगं इत्यादि सुत्तं । आचार्य उत्तरमाह - जहण्णगमित्यादि 15 सुत्तं कंठं । अन्यः प्रकारः अहवा जहण्णगं इत्यादि सुत्तं कंठं । अण्णे पुण आयरिया उक्कोसयं असंखेज्जासंखेज्जगं इमेण पगारेण पण्णवेंति - जहण्णगासंखेज्जासंखेज्जगरासिस्स वग्गो कज्जति, तस्स रासिस्स पुणो अण्णो वग्गो कज्जति, तस्स वग्गवग्गस्स पुणो वग्गो कज्जति, एवं तिण्णि वारा वग्गितसंवग्गिते इमे दस असंखपक्खेवया पक्खिप्पंतिलोगागासपदेसा 1 धम्मा-'धम्मेगजीवदेसा य 2-3-4 / दव्वट्ठियां णिओया 5 पत्तेया चेव बोद्धव्वा 6 ॥1॥ ठितिबंधज्झवसाणा 7 अणुभागा 8 जोगछेयपलिभागा 9 / दोह य समाण समया 10 असंखपक्खेवया दस उ ॥ 2 ॥ [ 1 सव्वे लोगागासपदेसा, एवं धम्मत्थिकायप्पएसा, अधम्मत्थिकायप्पदेसा, एगजीवप्पदेसा । दव्वट्ठिया णिओय त्ति सुहुम- बादर अणंतवणस्सतिसरीरा इत्यर्थः । 25 पुढवादि जाव पंचेंदिया सव्वे पत्तेयसरीरिणो गहिया । ठितिबंधज्झवसाण इ 1. सीसो उक्कोसं पुच्छति जुत्तासंखेज्जगं pra0 ॥ 2. पृच्छेत् pra0 ॥ 20 9 - Page #276 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 509-514] 566 णाणावरणादियस्स संपरायकम्मस्स ठितिविसेसबंधा जेहिं अज्झवसाणट्ठाणेहिं भवंति ते ठितिबंधज्झवसाणा, ते य असंखा । कहं ? उच्यते- णाणावरण-दंसणावरण-मोहआउ-अंतरायस्स जहणिया अंतमुहत्ता ठिती, सा एगसमउत्तरवड्डीए ताव गता जाव मोहणिज्जस्स सत्तरि सागरोवमकोडाकोडीओ सत्त य वाससहस्स त्ति, एते सव्वे ठितिविसेसा तेहिं अज्झवसायट्ठाणविसेसेहिंतो णिप्फण्ण त्ति अतो ते असंखेज्जा 5 भ्न्निता। अणुभाग त्ति णाणावरणादिकम्मणो जो जस्स विवागो सो अणुभागो, सो य सव्वजहण्णट्ठाणतो जाव सव्वुक्कोसमणुभावो, एते अणुभागविसेसा अज्झवसाणट्ठाणविसेसेहिंतो भवंति ते अज्झवसाणट्ठाणा असंखेज[लो]गागासपएसमेत्ता, अणुभागट्ठाणा वि तत्तिया चेव । जोगच्छेयपलिभागा, अस्य व्याख्या-जोगो त्ति जो मण-वति-कायप्पओगो, तेस(सिं) मणादियाणं अप्पप्पणो जहण्णट्ठाणाओ 10 जोगविसेसपहाणुत्तरवड्डीए जाव उक्कोसा मण-वै-काय[पओग] त्ति, एते एगुत्तरवड्डिया जोगविसेसट्ठाणा छेदपलिभागा भण्णंति, ते मणादिया छेदपलिभागा पत्तेयं पिंडिया वा असंखेज्जया इत्यर्थः । दो समाउ त्ति ओसप्पिणी उस्सप्पिणी य, एयाण समया असंखेया चेव । एते दस असंखपक्खेवया पक्खिविउं पुणो रासी तिण्णि वारा वग्गिओ, ताहे । रूवोणो कओ, एवं उक्कोसयं असंखेज्जासंखेजयप्पमाणं भवति । उक्तं अस्ण्खेज्ग्ण्। he0 509-514] अथ नवविधमसङ्ख्येयकं प्रागुद्दिष्टं निरूपयितुमाह - एवामेव उक्कोसए संखेज्जए रूवमित्यादि । असङ्खयेयकेऽपि निरूप्यमाणे एवमेवानवस्थितपल्यादिप्ररूपणा क्रियत इत्यर्थः, तावद् यावदुत्कृष्टं सङ्ख्येयकमानीतम्, tasmi~zca यदेकं रूपं पूर्वमधिकं दर्शितं तद् यदा तत्रैव राशौ प्रक्षिप्यते तदा जघन्यं परीतासङ्ख्येयकं भवति । तेण परमित्यादि सूत्रम्, ततः परं परीतासङ्ख्येयकस्यैवाजघन्योत्कृष्टानि - स्थानानि भवन्ति यावदुत्कृष्टं परीतासङ्ख्येयकं न प्राप्नोति । शिष्य: पृच्छति- कियत् पुनरुत्कृष्टं परीतासङ्ख्येयकं भवति ? अत्रोत्तरम्- जहण्णयं परित्तासंखेज्जयं इत्यादि, जघन्यं परीतासङ्ख्येयकं यावत्प्रमाणं भवतीति शेषः, तावत्प्रमाणानां जघन्यपरीतासङ्ख्येयकमात्राणां जघन्यपरीतासङ्ख्येयकगतरूपसङ्ख्यानामित्यर्थः, 1. जो गाणवति' pra0 ॥ on - 25 Page #277 -------------------------------------------------------------------------- ________________ 567 A.zrIjinadAsagaNiviracitacUrNi - हरिभद्रसूरिविर0 विवृति - मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् राशीनामन्योन्यमभ्यासः परस्परं गुणनास्वरूप एकेन रूपेणोन उत्कृष्टं परीतासङ्ख्येयकं भवति । इदमत्र हृदयम् - प्रत्येकं जघन्यपरीतासङ्ख्येयक एव यावन्ति रूपाणि भवन्ति तावन्तः पुञ्जा व्यवस्थाप्यन्ते, तैश्च परस्परगुणितैर्यो राशिर्भवति, स एकेन रूपेण हीन उत्कृष्टं परीतासङ्ख्येयकं मन्तव्यम् । अत्र सुखप्रतिपत्त्यर्थमुदाहरणं दर्श्यते5 जघन्यपरीतासङ्ख्येयके किलासत्कल्पनया पञ्च रूपाणि संप्रधार्यन्ते, ततः पञ्चैव वारा: पञ्च पञ्च व्यवस्थाप्यन्ते, तद्यथा 55555, अत्र पञ्चभिः पञ्च गुणिता: पञ्चविंशतिः, सा च पञ्चभिराहता जातं पञ्चविंशं शतमित्यादिक्रमेणामीषां राशीनां परस्पराभ्यासे जातानि पञ्चविंशत्यधिकान्येकत्रिंशच्छतानि, एतत्प्रकल्पनया एतावन्मानः सद्भावतस्त्वसङ्ख्येयरूपो राशिरेकेन रूपेण हीन उत्कृष्टं परीतासङ्ख्येयकं संपद्यते, 10 यदा तु तदप्यधिकं रूपं गण्यते तदा जघन्यं युक्तासंख्येयकं जायते, अत एवाह- अहवा जहणणयं जुत्तासंखेज्जयमित्यादि । अनन्तरोक्ताद्धि युक्तासंख्येयकादेकस्मिन् रूपे समाकर्षित उत्कृष्टं परीतासंख्येयकं निष्पद्यते इति प्रतीयते एवेति । उक्तं जघन्यादिभेदभिन्नं त्रिविधं परीतासङ्ख्येयकम्, अथ तावद्भेदभिन्नस्यैव युक्तासङ्ख्येयकस्य निरूपणार्थमाह- जहण्णयं जुत्तासंखेज्जयं कित्तियमित्यादि । 15 अत्रोत्तरं जहण्णयं परित्तासंखेज्जयमित्यादि, व्याख्या पूर्ववदेव, नवरम् अन्नमन्नब्भासो पडिपुन्नो त्ति अन्योन्याभ्यस्तः परिपूर्ण एव राशिरिह गृह्यते, न तु रूपं पात्यत इति भावः [gra0 5000 ] | अहवा उक्कोसए परित्तासंखेज्जए इत्यादि भावितार्थमेव । आवलिया वि तत्तिया चेव त्ति, यावन्ति जघन्ययुक्तासङ्ख्येयके सर्षपरूपाणि प्राप्यन्ते आवलिकायामपि तावन्तः समया भवन्तीत्यर्थः, तत्र सूत्रे 20 यत्रावलिका गृह्यते तत्र जघन्ययुक्तासङ्ख्येयकतुल्यसमयराशिमानाऽसौ द्रष्टव्या । तेण परमित्यादि, ततो जघन्ययुक्तासङ्ख्येयकात् परतः एकोत्तरया वृद्ध्या असङ्खयेयान्यजघन्योत्कृष्टानि युक्तासङ्ख्येयकस्थानानि भवन्ति यावदुत्कृष्टं युक्तासङ्ख्येयकं न प्राप्नोति । अत्र शिष्यः पृच्छति- उक्कोसयं जुत्तासंखेज्जयमित्यादि । अत्र प्रतिवचनम्- जहण्णएणमित्यादि, जघन्येन युक्तासङ्ख्येयकेनावलिकासमयराशिर्गुण्यते, 25 किमुक्तं भवति ? अन्योन्यमभ्यासः क्रियते, जघन्ययुक्तासङ्ख्येयकराशिस्तेनैव राशिना Page #278 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 509-514] 568 गुण्यत इति तात्पर्यम्, एवं च कृते यो राशिर्भवति स एकेन रूपेणोन: उत्कृष्टं युक्तासङ्ख्येयकं भवति । यदि पुनस्तदपि रूपं गण्यते तदा जघन्यमसङ्ख्येयासङ्ख्येयकं जायते, अत एवाह- अहवा जहण्णयं असंखेज्जासंखेज्जयं रूवूणमित्यादि गतार्थम् । उक्तं युक्तासङ्ख्येयकं त्रिविधम्, इदानीमसङ्ख्येयासङ्ख्येयकं त्रिविधं 5 बिभणिषुराह- जहण्णयं असंखेज्जासंखेज्जयं कित्तियमित्यादि, इदं तु सूत्रं भावितार्थमेव, नवरं पडिपुण्णो त्ति परिपूर्णः, रूपं न पात्यत इत्यर्थः । अहवेत्याद्यपि गतार्थम् । तेण परमित्यादि, ततः परमसङ्ख्येयासङ्ख्येयकस्य असङ्ख्येयान्यजघन्योत्कृष्टस्थानानि भवन्ति यावदुत्कृष्टमसङ्ख्येयासङ्ख्येयकं न प्राप्नोति । अत्र विनेय: प्रश्नयति- उक्कोसयं असंखेज्जासंखेजयं केत्तिय्मित्यादि। अत्रोत्तरम्- 10 जहण्णयं असंखेज्जासंखेज्जयमित्यादि, जघन्यमसङ्ख्येयासंख्येयकं यावद् भवतीति शेषः, तावत्प्रमाणानां जघन्यासंख्येयासंख्येयकमात्राणां जघन्यासंख्येयासंख्येकरूपसङ्ख्यानामित्यर्थः, राशीनामन्योन्यमभ्यास: परस्परं गुणनास्वरूप: एकेन रूपेणोन: उत्कृष्टमसङ्ख्येयासङ्खयेयकं भवति । अयमत्र भावार्थ:- प्रत्येक जघन्यासङ्ख्येयासङ्ख्येयकरूपा जघन्यासङ्खयेयासङ्ख्येयक एव यावन्ति रूपाणि भवन्ति 15 तावन्तो राशयो व्यवस्थाप्यन्ते, तैश्च परस्परगुणितैर्यो राशिर्भवति स एकेन रूपेण हीन: उत्कृष्टमसङ्खये यासङ्खयेयकं प्रतिपत्तव्यम्, उदाहरणं चात्राप्युत्कृष्टपरीतासङ्ख्येयकोक्तानुसारेण वाच्यम्, अत्र च यदेकं रूपं पातितं तदपि यदि गण्यते तदा जघन्यं परीतानन्तकं संपद्यते, अत एवेत्थं निर्दिशति- अहवा जहण्णयं परित्ताणतयमित्यादि गतार्थमेव, इत्येकीयाचार्यमतं तावद्दर्शितम् । / अन्ये त्वाचार्या उत्कृष्टमसङ्ख्येयासङ्ख्येयकमन्यथा प्ररूपयन्ति, तथाहिजघन्यासङ्ख्येयासङ्ख्येयकराशेर्वर्ग: क्रियते, तस्यापि वर्गराशेः पुनर्वर्गो विधीयते, तस्यापि वर्गवर्गराशेः पुनरपि वर्गो निष्पाद्यते, एवं च वारात्रयं वर्गे कृतेऽन्येऽपि प्रत्येकमसङ्ख्येयस्वरूपा दश राशयस्तत्र प्रक्षिप्यन्ते, तद्यथा लोगागासपएसा 1 धम्मा-'धम्मेगजीवदेसा य 2-3-4 / दव्वट्ठिया निओया 5 पत्तेया चेव बोद्धव्वा 6 ॥ 1 ॥ 25 Page #279 -------------------------------------------------------------------------- ________________ 569 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति - मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् 1 ठीबंधज्झवसाणा 7 अणुभागा 8 जोगछेयपलिभागा 9 / दोह य समाण समया 10 असंखपक्खेवया दस उ ॥2॥ [ इदमुक्तं भवति- लोकाकाशस्य यावन्तः प्रदेशाः 1 तथा धर्मास्तिकायस्य 2 अधर्मास्तिकायस्य 3 एकस्य च जीवस्य 4 यावन्तः प्रदेशाः । दव्वट्टिया निओय 5 त्ति सूक्ष्माणां बादराणां चानन्तकायिकवनस्पतिजीवानां शरीराणीत्यर्थ: 5, पत्तेया चेव त्ति अनन्तकायिकान् वर्जयित्वा शेषाः पृथिव्यप्तेजोवायुवनस्पतित्रसाः प्रत्येकशरीरिणः सर्वेऽपि जीवा इत्यर्थः 6, ते चासङ्ख्येया भवन्ति । ठीबंधज्झवसाण त्ति स्थितिबन्धस्य कारणभूतानि अध्यवसायस्थानानि स्थितिबन्धाध्यवसायस्थानानि तान्यप्यसङ्ख्येयान्येव, तथाहि- ज्ञानावरणस्य जघन्योऽन्तर्मुहूर्तप्रमाणः स्थितिबन्धः, उत्कृष्टस्तु त्रिंशत्सागरोपम10 कोटीकोटिप्रमाणः, मध्यमपदे त्वेक - द्वि-त्रि- चतुरादिसमयाधिकान्तर्मुहूर्तादिकोऽसङ्ख्येयभेदः, एषां च स्थितिबन्धानां निर्वर्तकानि अध्यवसायस्थानानि प्रत्येकं भिन्नान्येव, एवं च सत्येकस्मिन्नपि ज्ञानावरणेऽसङ्ख्येयानि स्थितिबन्धाध्यवसायस्था लभ्यन्ते, एवं दर्शनावरणादिष्वपि वाच्यमिति 7 / अणुभाग त्ति अनुभागाः, ज्ञानावरणादिकर्मणां जघन्य - मध्यमादिभेदभिन्ना रसविशेषाः, एतेषां चानुभागविशेषाणां 15 निर्वर्तकान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्ति अतोऽनुभागविशेषा अप्येतावन्त एव द्रष्टव्याः, कारणभेदाश्रितत्वात् कार्यभेदानाम् 8 / जोगच्छेयपलिभाग त्ति योगो मनोवाक्कायविषयं वीर्यं तस्य केवलिप्रज्ञाच्छेदेन प्रतिविशिष्टा निर्विभागा भागा योगच्छेदप्रतिभागाः, ते च निगोदादीनां संज्ञिपञ्चेन्द्रियपर्यन्तानां जीवानामाश्रिताः जघन्यादिभेदभिन्ना असङ्ख्या मन्तव्याः 9 / दुह य समाण समय त्ति द्वयोश्च समयो: उत्सर्पिण्यवसर्पिणीकालस्वरूपयोः समया: असङ्खयेयस्वरूपाः 10 / एवमेते प्रत्येकमसङ्खयेयस्वरूपाः दश प्रक्षेपाः पूर्वोक्ते वारात्रयवर्गिते राशौ प्रक्षिप्यन्ते, इत्थं च यो राशि: पिण्डितः संपद्यते स पुनरपि पूर्ववद्वारात्रयं वर्ग्यते, ततश्च एकस्मिन् रूपे पातिते उत्कृष्टासङ्ख्येयासङ्ख्येयकं भवति । उक्तं नवविधमप्यसङ्ख्येयकम् । [sU0 515] जहण्णयं परित्ताणंतयं केत्तियं होति ? जहण्णयं 20 25 Page #280 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 515-519] असंखेज्जासंखेज्जयं जहण्णयासंखेज्जासंखेज्जयमेत्ताणं रासीणं अण्णमण्णभासो पडिपुण्णो जहण्णयं परित्ताणंतयं होति, अहवा उक्कोसए असंखेज्जासंखेज्जए रूवं पक्खित्तं जहण्णयं परित्ताणंतयं होई । तेण परं अजहण्णमणुक्कोसयाई ठाणाई जाव उक्कोसयं परित्ताणंतयं ण पावै । 5 [sU0 516] उक्कोसयं परित्ताणंतयं केंत्तियं होइ ? जहण्णयं परित्ताणंतयं जहण्णयपरित्ताणंतयमेत्ताणं रासीणं अण्णमण्णब्भासो रूवूणो उक्कोसयं परित्ताणंतयं होई, अहवा जहण्णयं जुत्ताणंतयं रूवणं उक्कोसयं परित्ताणंतयं होइ । [sU0 517] जहण्णयं जुत्ताणंतयं केंत्तियं होति ? जहण्णयं 10 परित्ताणंतयं जहण्णयपरित्ताणंतयमेत्ताणं रासीणं अण्णमण्णब्भासो पडिपुण्णो जहण्णयं जुत्ताणंतयं होइ, अहवा उक्कोसए परित्ताणंतए रूवं पक्खित्तं जहन्नयं जुत्ताणंतयं होइ, अभवसिद्धिया वि तेत्तिया चेव, तेण परं अजहण्णमणुक्कोसयाई ठाणाई जाव उक्कोसयं जुत्ताणंतयं ण पावति । [sU0 518] उक्कोसयं जुत्ताणंतयं केर्त्तियं होति ? जहण्णएणं 15 जुत्ताणंतएणं अभवसिद्धिया गुणिता अण्णमण्णब्भासो रूवूणो उक्कोसयं जुत्ताणंतयं होइ, अहवा जहण्णयं अणंताणंतयं रूवूणं उक्कोसयं जुत्ताणंतयं होइ । [sU0 519] जहण्णयं अणंताणंतयं कैत्तियं होति ? जहणणं जुत्ताणंतएण अभवसिद्धिया गुणिया अण्णमण्णब्भासो पडिपुण्णो 20 जहण्णयं अणंताणंतयं होइ, अहवा उक्कोसए जुत्ताणंतए रूवं पक्खित्तं जहणणयं अणंताणंतयं होति, तेण परं अजहण्णमणुक्कोसयाइं ठाणाई । सेतं गणणासंखा । 2 570 Page #281 -------------------------------------------------------------------------- ________________ 571 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति - मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् । I [cU0 515-519] इदाणिं अनंतयं भण्णति । सीसो पुच्छति- जहण्णगं इत्यादि सुत्तं कंठं । गुरू आह- जहन्नगं असंखेज्जासंखेज्जगं इत्यादि सुत्तं कंठं । अन्यः प्रकारः- अहवा उक्कोसए इत्यादि सुत्तं कंठं । तेण परं इत्यादि सुत्तं कंठं । सीसो पुच्छति- उक्कोसतं परित्ताणंतयं इत्यादि सुत्तं कंठं । गुरू आह- जहण्णगं 5 परित्तेत्यादि सुत्तं कंठं । अन्यः प्रकारः- अहवा जहण्णगं इत्यादि सुत्तं कंठं । सीसो पुच्छति - जहण्णगं जुत्ता इत्यादि सुत्तं कंठं । आचार्य आह- जहण्णगं परित्ताणंतगं इत्यादि सुत्तं कंठं । अन्यः प्रकारः - अथवा उक्कोस इत्यादि सुत्तं कंठं । एत्थ अण्णायरियाभिप्पाययो वग्गितसंवग्गितं भाणितव्वं पूर्ववत् । जहण्णो जुत्ताणंतयरासी जावतियो अभव्वजीवरासी वि केवलणाणेण तत्तितो चेव दिट्ठो । तेण परं इत्यादि 10 सुत्तं कंठं । सीसो पुच्छति - उक्कोसगं जुत्ताणंतगं इत्यादि सुत्तं कंठं । आचार्याऽऽहजहणणं इत्यादि सुत्तं कंठं । अन्यः प्रकारः- अधवा जहण्णगं इत्यादि सुत्तं कंठं एत्थ अण्णायरियाभिप्पायतो अभव्वरासिप्पमाणस्स रासिणो सकिं वग्गो कज्जति, ततो उक्कोसगं जुत्ताणंतयं भवति । सीसो पुच्छइ- जहण्णगं अणंताणंतकं केत्तियं भवति ? सुत्तं कंठं । आचार्याऽऽह- जहण्णएणं इत्यादि सुत्तं कंठं । अन्यः अहवा उक्कोस इत्यादि सुत्तं कंठं । तेण परं इत्यादि सुत्तं कंठं, उक्कोसयमणंताणंतयं नास्त्येव इत्यर्थः । अन्ने य आयरिया भणति - जहण्णगं अणंताणंतगं तिण्णि वारा वग्गितं ताधे इमे च्छ अणतपक्खेवा पक्खित्ता, तं जधासिद्धा 1 णियोयजीवा 2, वणस्सती 3 काल 4 पोग्गला 5 चेव । सव्वमलोगागासं 6, chappeta'NaMtapakkhevA // 1 // [ ] I 1 15 प्रकार: 20 सुहुम सव्वे सिद्धा 1, सव्वे -बायरणियोयजीवा 2, परित्ता 'णंता सव्ववणस्सतिकाइया 3, सव्वोऽतीता - 'नागत- वट्टमाणकालसमयरासी 4, सव्वपोग्गगलदव्वाण परमाणुरासी 5, सव्वागासपदेसरासी 6 / एते पक्खिविऊण तिणि वारा वग्गितसंवग्गितो कतो तहा वि उक्कोसयं अणंताणंतयं ण पावति, ततो 1. ततियो जेर ॥ 2. 'सकृत्' इत्यर्थः ॥ Page #282 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 515-519] 572 केवलनाणं केवलदसणं च पक्खित्तं तहा वि उक्कोसयं अणंताणंतयं ण पावति सुत्ताभिप्पायतो । जतो सुत्ते भणितं- तेण परं अजहण्णमणुक्कोसगाई ठाणाई ति। अण्णायरियाभिप्पायतो केवलणाण-दसणेसु पक्खित्तेसु पत्तं उक्कोसमणंताणतयं, जतो सव्वमणुगतमिह, णत्थि अण्णं किंचिदिति । जहिं अणंताणतयं मग्गिज्जति तहिं अजहण्णमणुक्कोसयं अणंताणतयं गहेतव्वं । उक्ता गणणसंखा । [hA0 515-519] इदाणिं अणंतयं भण्णति- सीसो पुच्छति- जहण्णगं इत्यादि सुत्तं कंठं । गुरू आह- जहण्णगं असंखेजासंखेजगं इत्यादि सुत्तं kNtthN। anya: प्रकार: - उक्कोसए इत्यादि सुत्तं कंठं । तेण परमित्यादि सुत्तं कंठं । सीसो पुच्छति- उक्कोसयं परित्ताणतयं इत्यादि सुत्तं कंठं । गुरू आह-जहण्णगं इत्यादि सुत्तं कंठं । अन्य: प्रकार: - अहवा जहण्णगं इत्यादि सुत्तं कंठं । सीसो पुच्छति- 10 जहण्णगं परित्ता इत्यादि सुत्तं कंठं । आचार्य आह- जहण्णगं परित्ताणंतगं इत्यादि सुत्तं कंठं । अहवा उक्कोसए इत्यादि सुत्तं कंठं । एत्थ अण्णायरियाभिप्पायतो वग्गितसंवग्गितं भाणियव्वं पूर्ववत् । जहण्णो जुत्ताणतयरासी जावतिओ अभव्वरासी वि केवलणाणेण तत्तिओ चेव दिह्रो । तेण परं इत्यादि सुत्तं कंठं । सीसो पुच्छतिउक्कोसगं जुत्ताणंतगं इत्यादि सुत्तं कंठं । आचार्य आह- जहण्णएणं इत्यादि सुत्तं 15 kNtth। anya: प्रकार:- अहवा जहण्णगं इत्यादि सुत्तं kNtthN। ettha अण्णायरियाभिप्पायतो अभव्वरासिप्पमाणस्स रासिणो सति वग्गो कज्जति, ततो उक्कोसयं जुत्ताणंतयं भ्व्ति। सीसो पुच्छति- जहण्णयं अणंताणतयं केत्तियं भवति ? सुत्तं कंठं । आचार्य आह - जहण्णएणं इत्यादि सुत्तं कंठं । अन्य: प्रकार: - अहवा उक्कोसए इत्यादि सुत्तं kNtthN। तेण परमित्यादि सुत्तं कंठं । उक्कोसयं अणंताणतयं नास्त्येवेत्यर्थः । अण्णे 20 आयरिया भणंति - जहण्णयं अणंताणतयं तिण्णि वारा वग्गियं, ताहे इमे छ अणंतपक्खेवा पक्खित्ता । तंजहा सिद्धा 1 णिओयजीवा 2 वणस्सती 3 काल 4 पोग्गला 5 चेव । सव्वमलोगागासं 6 छप्पेतेऽणंत कायव्वा ॥ 1 ॥ [ ] 1. सकृदित्यर्थः ॥ 2. cU0 he0 मध्ये ऽणंतपक्खेवा इति पाठः । Page #283 -------------------------------------------------------------------------- ________________ 573 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् सव्वे सिद्धा 1, सव्वे सुहुम-बादरा णिओयजीवा 2, परित्ता अणंता सव्वे वणस्सैकाइया 3, सव्वो तीता-'णागत-वट्टमाणकालसमयरासी 4, सव्वपोग्गलदव्वाण परमाणुरासी 5, [सव्वागासपएसरासी6] / एते पक्खिविऊण तिण्णि वारा वग्गियसंवग्गिओ कओ तहा वि उक्कोसयं अणंताणतयं ण पावति, तओ केवलणाणं केवलदसणं च 5 पक्खित्तं तहा वि उक्कोसयं अणंताणतयं ण पावति सुत्ताभिप्पायतो, जओ सुत्ते भणितंतेण परं अजहण्णमणुक्कोसाइं ठाणाई ति । अण्णायरियाभिप्पायतो केवलणाणदंसणेसु पक्खित्तेसु पत्तं उक्कोसयं अणंताणतयं, जतो सव्वमणुगयमिह, णत्थि अण्णं किण्चिदिति। जहिं अणंताणतयं मग्गिज्जति तहिं अजहण्णमणुक्कोसयं अणंताणतयं गहेयव्वं । उक्ता गणनासङ्ख्या । 10 he0 515-519] साम्प्रतं प्रागुद्दिष्टमष्टविधमनन्तकं निरूपयितुमाह - जहन्नयं परित्ताणंतयमित्यादि भावितार्थमेव, नवरं परिपूर्ण इति रूपं न पात्यते इत्यर्थः । तेण परमित्यादि ग्तार्थ्मेव्। उक्कोसयं परित्ताणतयमित्यादि, जघन्यपरीतानन्तके यावन्ति रूपाणि भवन्ति तावत्सङ्ख्यानां राशीनां प्रत्येकं जघन्यपरीतानन्तकप्रमाणानां पूर्ववदन्योन्याभ्यासे रूपोनमुत्कृष्टं परीतानन्तकं भवति । अहवा जहण्णयं जुत्ताणतय15 मित्यादि स्प्स्स्त्त्म्। जहण्णयं जुत्ताणतयं केत्तियमित्यादि व्याख्यातार्थमेव । अहवा उक्कोसए परित्ताणंतए इत्यादि सुबोधम् । जघन्ये च युक्तानन्तके यावन्ति रूपाणि भवन्ति अभवसिद्धिका अपि जीवा: केवलिना तावन्त एव दृष्टाः, तेण परमित्यादि knntthym। उक्कोसयं जुत्ताणंतयं के त्तियमित्यादि, जघन्येन युक्तानन्तकेनाभव्यराशिर्गुणितो रूपोन: सन्नुत्कृष्टं युक्तानन्तकं भवति, तेन तु रूपेण 20 सह जघन्यमनन्तानन्तकं संपद्यते, अत एवाह- अहवा जहण्णयं अणंताणतयमित्यादि गतार्थम् । जहण्णयं अणंताणतयं केत्तियमित्यादि भावितार्थमेव । अहवा उक्कोसए जुत्ताणंतए इत्यादि प्रतीतमेव । तेण परं अजहण्णुक्कोसयाई इत्यादि, जघन्यादनन्तानन्तकात् परत: सर्वाण्यपि अजघन्योत्कृष्टान्येवानन्तानन्तकस्य स्थानानि भवन्ति, उत्कृष्टं त्वनन्तानन्तकं नास्त्येवेत्यभिप्राय: / 1. 'तकायव्वा pra0 / चूर्णौ । 2. सव्वदव्वपोग्गलदव्वाण परमाणुरासी एते पक्खिविऊण pra0 ॥ Page #284 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 520] 574 अन्ये त्वाचार्याः प्रतिपादयन्ति- जघन्यमनन्तानन्तकं वारात्रयं पूर्ववद् वर्ग्यते, ततश्चैते षडनन्तकप्रक्षेपाः प्रक्षिप्यन्ते । तद्यथा - सिद्धा 1 निओयजीवा 2 वणस्सई 3 काल 4 पोग्गला 5 चेव । सव्वमलोगागासं 6 छप्पेतेऽणंतपक्खेवा ॥ 1 ॥ [ ] अयमर्थ:- सर्वे सिद्धा: 1, सर्वे सूक्ष्मबादरनिगोदजीवा: 2, प्रत्येकानन्ता: सर्वे 5 वनस्पतिजन्तव: 3, सर्वोऽप्यतीतानागतवर्तमानकालसमयराशि: 4, सर्वपुद्गलद्रव्यसमूहः 5, सर्वोऽलोकाकाशप्रदेशराशि: 6, एते च प्रत्येकमनन्तस्वरूपा: षट् प्रक्षेपाः, एतैश्च प्रक्षिप्तैर्यो राशिर्जायते स पुनरपि वारात्रयं pUrvavadvaya'te, तथाऽप्युत्कृष्टमनन्तानन्तकं न भवति, ततश्च केवलज्ञान-केवलदर्शनपर्याया: प्रक्षिप्यन्ते, एवं च सत्युत्कृष्टमन्तानन्तकं संपद्यते, सर्वस्यैव वस्तुजातस्य सङ्ग्रहीतत्वात्, अतः परं वस्तुसत्त्वस्यैव 10 सङ्ख्याविषयस्याभावादिति भावः । सूत्राभिप्रायतस्त्वित्थमप्यनन्तानन्तकमुत्कृष्टं न प्राप्यते, अजघन्योत्कृष्टस्थानानामेव तत्र प्रतिपादितत्वादिति, तत्त्वं तु केवलिनो विदन्तीति । सूत्रे च यत्र क्वचित् अनन्तानन्तकं गृह्यते तत्र सर्वत्राजघन्योत्कृष्टं द्रष्टव्यम् । तदेवं प्ररूपितमनन्तकम्, तत्प्ररूपणे च समाप्ता गणनसङ्ख्या । 15 [sU0 520] से किं तं भावसंखा ? भावसंखा- जे इमे जीवा संखगैनाम-गोत्ताई कम्माइं वेदेति । सेतं भाव्स्ण्खा। सेतं स्ण्ख्प्प्मान्ने। सेतं भावप्पमाणे । सेतं पमाणे । पमाणे त्ति पयं सम्मत्तं ॥ [cU0 520] इदाणिं भावसंखा- से किं तं भावसंखा इत्यादि । जे इति अणिद्दिट्टणिद्देसे, झे त्ति परूवकणाणिणो पच्चक्खभावे लोगप्रसिद्धितो वा 20 पच्चक्खभावे, जीवणभावभवट्ठिया, जीवा, ते य जलचरा लोगाभिधाणप्पसिद्धा संखा, जं ते तिरियगतिणामं बेतिंदियजातिणामं ओरालियसरीरांगोवंग-वण्ण-गंधरस-फासेवमादि, गोत्तं उच्चाइयं, एवमादिकम्मभावभाववेदका जीवा भावसंखा भ्न्न्न्न्ण्ति। उक्तं प्रमाणम् । *. 'भावाभाव je2 विना ॥ Page #285 -------------------------------------------------------------------------- ________________ 575 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति - मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् [ hA0 520] से किं तं भावसंखा इत्यादि, प्राकृतशैल्याऽत्र सं ( शं? ) खा: परिगृह्यन्ते, आह च- य एते इति प्ररूपकप्रत्यक्षा लोकप्रसिद्धा वा जीवा आयुः प्राणादिमन्तः सं ( शं) खगतिनाम - गोत्राणि तिर्यग्गति - द्वीन्द्रियौदारिकशरीराङ्गोपाङ्गादीनि नीचेतरगोत्रलक्षणानि कर्माणि तद्भावापन्ना विपाको (के) वेदयन्ति त 5 एव भावसं ( शं) खा इति । उक्ता भावसं ( शं) खा: / सेत्तमित्यादि निगमनत्रयम् । समाप्तं प्रमाणद्वारम् । [ he0 520] अथ भावसङ्ख्यानिरूपणार्थमाह- से किं तं भावसंखा इत्यादि, इह संख्या (खा) शब्देन प्रागुक्तयुक्त्या शङ्खाः परिगृह्यन्ते, अत एव नामस्थापनादिबहुविचारविषयत्वात् सङ्ख्याप्रमाणं गुणप्रमाणात् पृथगुक्तम्, अन्यथा 10 सङ्ख्याया अपि गुणत्वात् गुणप्रमाण एवान्तर्भावः स्यादिति । तत्र भावशङ्खस्वरूपं दर्शयितुमाह- जे इमे इत्यादि, ये इमे प्रज्ञापकप्रत्यक्षा लोकप्रसिद्धा वा जीवाः आयुः प्राणादिमन्तः संखगतिनामगोयाई ति शङ्खगतिनामशब्देनेह शङ्खप्रायोग्यं तिर्यग्गतिनाम गृह्यते, तस्य चोपलक्षणार्थत्वाद् द्वीन्द्रियजात्यौदारिकशरीराङ्गोपाङ्गादीन्यपि गृह्यन्ते, ततश्च शङ्खप्रायोग्यं तिर्यग्गत्यादिनामकर्म नीचैर्गोत्रलक्षणं गोत्रकर्म च विपाको 15 वेदयन्ति ये जीवास्त एते भावशङ्खाः प्रोच्यन्ते । तदेवं समाप्तं सङ्ख्याप्रमाणम्, अतो निगमयति- सेत्तं संखप्पमाणे ति । तत्समाप्तौ चावसितं भावप्रमाणमित्याह - सेत्तं भावप्पमाणे ति । एतदवसाने च निःशेषितं प्रमाणद्वारमित्युपसंहरति- सेत्तं पमाणे त्ति । प्रमाणद्वारं समाप्तम् । [sU0 529] से किं तं वत्तव्वया ? वत्तव्वया तिविहा पण्णत्ता । 20 taM0-ससमयवत्तव्वया परसमयवत्तव्वया ससमयपरसमयवत्तव्वया । [sU0 522] से किं तं ससमयवत्तव्वया ? ससमयवत्तव्वया - जत्थ णं ससमए आघविज्जति पण्णविज्जति परूविज्जति दंसिज्जति निदंसिजति उवदंसिज्जति । सेतं ससमयवत्तव्वयों [sU0523] से किं तं परसमयवत्तव्वया ? परसमयवत्तव्वया जत्थ Page #286 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 521-524] 576 णं परसमए आघविज्जति जाव उवदंसिजति । सेतं प्र्स्म्य्व्त्त्व्व्या। [sU0 524] से किं तं ससमयपरसमयवत्तव्वया ? ससमयपरसमयवत्तव्वया- जत्थ णं ससमए परसमए आघविजइ जाव उवदंसिजइ । सेतं ससमयपरसमयवत्तव्वया । [cU0 521-524] इदाणिं वत्तव्वता- से किं तं वत्तव्वया ? इत्यादि । 5 अज्झयणे(णादिसु) जे सुत्तविभागेण प्रकरणविभागेण वा अत्था परूविज्जति सा वत्तव्वता भवति । सा च त्रिधा स्स्म्यादिका। जत्थ णं ति यत्राध्ययने सूत्रे वा धर्मास्तिकायद्रव्यादीनां आत्मसमयस्वरूपेण प्ररूपणा क्रियते यथा गतिलक्षणो धर्मास्तिकाये(य i)त्यादि सा स्वसमयवक्तव्यता । यत्र पुनरध्ययनादिषु जीवद्रव्यादीनां एकान्तग्राहेण नित्यत्वमनित्यत्वं वा परसमयस्वरूपप्ररूपणा क्रियते, सा जहा- 10 संति पंच महब्भूता, इहमेगेसि आहिता । पुढवी AU तेऊ, वाऊ आगासपंचमा ॥ 1 ॥ एते पंच महन्भूता, तेभो एगो त्ति आहिता । अह तेसिं विणासेणं, विणासो होति देहिणो ॥ 2 ॥ [सूत्रकृ0 1 / 117-8 ] इत्यादि । 15 एसा परसमयवक्तव्यता । उभयवक्तव्यता यथाअगारमावसंता वा, आरण्णा वा वि पव्वया । इमं दरिसणमावण्णा, सव्वदुक्खा विमुच्चति ॥ 1 ॥ [सूत्रकृ0 1 / 1 / 19] [hA0 521-524] अधुना वक्तव्यताद्वारावसरः, तत्राह - से किं तं वत्तव्वया इत्यादि । तत्राध्ययनादिषु सूत्र-प्रकरणविभागेन देशनियतमर्थकथनं वक्तव्यता । इयं च 20 त्रिविधा स्वसमयादिभेदात् । तत्र स्वसमयवक्तव्यता यत्र यस्यां णमिति वाक्यालङ्कारे स्वसमयः स्वसिद्धान्त: आख्यायते यथा पञ्चास्तिकायाः, तद्यथा- धर्मास्तिकाय इत्यादि, तथा प्रज्ञाप्यते यथा गतिलक्षणो धर्मास्तिकाय इत्यादि, तथा प्ररूप्यते 1. तत्तो लोगोत्ति sN1,3| तो तेएगो त्ति saM2 / ततो एगोत्ति je1 ॥ 2. पव्वगा je2 ॥ + Page #287 -------------------------------------------------------------------------- ________________ 5 577 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति - मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् यथाऽसावसङ्ख्येयप्रदेशात्मकादि:, तथा दर्श्यते मत्स्यानां जलमित्यादि, तथा निदर्श्यते यथा तथैवैषोऽपि जीव - पुद्गलानामिति, उदाहरणमात्रमेतत् एवमन्यथाऽपि सूत्रालापयोजना कर्त्तव्येति । सेयं स्वसमयवक्तव्यता । परसमयवक्तव्यता तु यत्र [पर] समय आख्यायत इत्यादि, यथा संति पंच महब्भूया, इहमेगेसि आहियं । पुढवी AU य वाऊ य, तेऊ आगासपंचमा ॥ 1 ॥ एते पंच महब्भूया, तेभो एत्ति आहियं । Wan अह तेसिं विणासेण, विणासो होति देहिण ॥2॥ [ सूत्रकृ0 1/1/7-8 ] मित्यादि लोकायतसमयवक्तव्यतारूपत्वात् परसमयवक्तव्यतेति । शेषसूत्रालापक10 योजनाऽपि स्वबुद्ध्या कार्या । सेयं परसमयवक्तव्यता । स्वसमयपरसमयवक्तव्यता पुनर्यत्र स्वसमयः परसमयश्चाऽऽख्यायते । यथा आगारमावसंता वा, अरण्णा वा वि पव्वया । Wan I इमं दरिसणमावण्णा, सव्वदुक्खा विमुच्चती ॥ 1 ॥ [सूत्रकृ0 1/1/19] त्यादि । शेषसूत्रालापकयोजना तु स्वधिया कार्येति । सेयं स्व्स्म्य्-प्र्स्म्य्व्क्त्व्य्ता। [he0 521-524] अथ क्रमप्राप्तं वक्तव्यताद्वारं निरूपयितुमाह- से किं तं वत्तव्वया इत्यादि । तत्राध्ययनादिषु प्रत्यवयवं यथासम्भवं प्रतिनियतार्थकथनं वक्तव्यता, इयं च त्रिविधा स्वसमयादिभेदात् । तत्र यस्यां णमिति वाक्यालङ्कारे, स्वसमयः स्वसिद्धान्तः आख्यायते यथा पञ्च अस्तिकायाः, तद्यथा - धर्मास्तिकाय इत्यादि, तथा प्रज्ञाप्यते यथा- गतिलक्षणो धर्मास्तिकाय इत्यादि, तथा प्ररूप्यते यथा - स 20 एवासङ्ख्यातप्रदेशात्मकादिस्वरूप:, तथा दर्श्यते दृष्टान्तद्वारेण यथा मत्स्यानां गत्युपष्टम्भकं जलमित्यादि, तथा निदर्श्यते उपनयद्वारेण यथा तथैवैषोऽपि जीवपुद्गलानां गत्युपष्टम्भक इत्यादि, तदेवं दिङ्मात्रप्रदर्शनेन व्याख्यातमिदम्, सूत्राविरोधतोऽन्यथाऽपि व्याख्येयमिति । सेयं स्वसमयवक्तव्यता, परसमयवक्तव्यता तु 15 1. शेषं pra0 / चूर्ण्यनुसारेण सैषा इति पाठो भाति, मलधारिवृत्त्यनुसारेण सेयम् इति पाठो भाति ॥ 2. अहियं तेसिं pra0 ॥ Page #288 -------------------------------------------------------------------------- ________________ 578 अनुयोगद्वारसूत्रम् [ sU0 525] यस्यां परसमय आख्यायत इत्यादि । यथा सूत्रकृदङ्गप्रथमाध्ययने - संति पंच महब्भूया, इहमेगेसि आहिया । पुढवी AU तेऊ वाऊ आगासपंचमा ॥ 1 ॥ एते पंच महब्भूया, तेभो एगो त्ति आहिया । अह तेसि विणासेणं, विणासो होइ देहिणो ॥ 2 ॥ [1 / 1 / 7-8] इत्यादि । 5 अस्य च श्लोकद्वयस्य सूत्रकृढत्तिकारलिखित एवायं भावार्थ:- एकेषां नास्तिकानां स्वकीयाप्तेन आहितानि आख्यातानि इह लोके सन्ति विद्यन्ते पञ्च समस्तलोकव्यापकत्वान्महाभूतानि, तान्येवाह- पृथिवीत्यादि । पञ्चभूतव्यतिरिक्तजीवनिषेधार्थमाह- एते पंचेत्यादि, एतानि अनन्तरोक्तानि पृथिव्यादीनि यानि पञ्च महाभूतानि तेभो त्ति तेभ्य: कायाकारपरिणतेभ्यः एकः कश्चिच्चिद्रूपो 10 भूताव्यतिरिक्तः आत्मा भवति, न तु भूतव्यतिरिक्त: परलोकयायीत्येवं ते आहिय त्ति आख्यातवन्तः । अथ तेषां भूतानां विनाशेन देहिन: जीवस्य विनाशो भवति, तदव्यतिरिक्तत्वादेवेति । एवं लोकायतमतप्रतिपादनपरत्वात् परसमयवक्तव्यतेयमुच्यते, आख्यायते इत्यादिपदानां तु विभाग: पूर्वोक्तानुसारेण स्वबुद्ध्या कार्यः । सेयं प्र्स्म्य्व्क्त्व्य्ता। स्वसमय-परसमयवक्तव्यता पुनर्यत्र स्वसमय: परसमयश्च आख्यायते, 15 यथा आगारमावसंता वा, आरण्णा वा वि पव्वया । .. इदं दरिसणमावन्ना, सव्वदुक्खा विमुच्चती ॥ 1 ॥ [सूत्रकृ0 1 / 1 / 19] त्यादि। आगारं गृहं तत्राऽऽवसन्तो गृहस्था इत्यर्थः, आरण्या वा तापसादयः, पव्वय त्ति प्रव्रजिताश्च शाक्यादय:, इदम् अस्मदीयं दर्शनं मतम् आपन्ना: आश्रिता: सर्वदुःखेभ्यो 20 विमुच्यन्त इति । एवं यदा साडयादय: प्रतिपादयन्ति तदेयं परसमयवक्तव्यता, यदा तु जैनास्तदा स्वसमयवक्तव्यता, ततश्चासौ स्वसमय-परसमयवक्तव्यतोच्यते । [sU0 525] [1] इयाणिं को णओ कं वत्तव्वयमिच्छति ? तत्थ णेगम-ववहारा तिविहं वत्तव्वयं इच्छंति । तंजहा-ससमयवत्तव्वयं परसमयवत्तव्वयं ससमयपरसमयवत्तव्वयं । 25 Page #289 -------------------------------------------------------------------------- ________________ 579 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् [2] उजुसुओ दुविहं वत्तव्वयं इच्छति । तंजहा-ससमयवत्तव्वयं परसमयवत्तव्वयं । तत्थ णं जा सा ससमयवत्तव्वया सा ससमयं पविट्ठा, जा सा परसमयवत्तव्वया सा परसमयं पविट्ठा, तम्हा दुविहा वत्तव्वया, णत्थि तिविहा वत्तव्वया । 5 [3] तिण्णि सद्दणया [एगं] ससमयवत्तव्वयं इच्छंति, नत्थि परसमयवत्तव्वया । कम्हा ? जम्हा परसमए अणटे अहेऊ असब्भावे अकिरिया उम्मग्गे अणुवएसे मिच्छादसणमिति कटु, तम्हा सव्वा ससमयवत्तव्वया, णत्थि परसमयवत्तव्वया, णत्थि ससमयपरसमयवत्तव्वया । सेतं वत्तव्वया । 10 [cU0 525] को णयो कं वत्तव्वयं इत्यादि । द्रव्यपर्यायोभयनयत्रयमङ्गीकृत्योच्यते । त्रिविधा प्ररूपणा । तत्थ दव्वट्ठितो तिविधं वत्तव्वयमिच्छति, जतो स्वसमयवक्तव्यताशब्दाभिधानप्रसिद्धिः परसमयवक्तव्यताशब्दाभिधानमन्तरेण न भवति, इतरेतरापेक्षत्वाच्छायोष्णवत् । उभयवक्तव्यस्वरूपमपीच्छति जधा ठाणे एगे आता [स्था0 1 / 1] इत्यादि । परसमयव्यवस्थिता 15 ब्रुवन्ति एग एव हि भूतात्मा, भूते भूते प्रतिष्ठित: / एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥ 1 ॥ [ ] स्वसमयव्यवस्थिताः पुन: ब्रुवन्ति उवयोगादिकं सव्वजीवाणं सरिसं लक्खणं, अतो अव्वभिचारिसरिसलक्खणत्तणतो एगे आता भण्णति । 20 उज्जुसुतो दुविधं इत्यादि, उभयवत्तव्वयं नेच्छति, जतो ससमयवत्तव्वया परसमयवत्तव्वया स्वरूपेण पडति, अग्गिसरूवं व उदगम्मि, इतरा वा ससमये इत्य्र्थ्ः। तिण्हं सद्दणयाणं इत्यादि, सर्वा स्व[समय]वक्तव्यतैव, परसमयवक्तव्यता नास्त्येव, कहं ?, जतो परसमया वि जेण जीवादिवत्थुणो जं अणिच्चादिभावपरूवणं करेंति तं समए वि सियवायविकप्पपरूवणेण इच्छंति त्ति अतो णत्थि प्र्स्म्य्व्क्त्व्य्तेत्य्र्थ्ः। Page #290 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [sU0 525] अहवा अणट्ठेत्यादि, जो जस्स जीवादिवत्थुणो अट्ठो ण भवति तं जम्हा परूवेंति तम्हा अणट्ठे, सर्वथा नास्त्यात्मेत्यादि । अहेतुजुत्तं जम्हा परूवेंति तम्हा अहेतू, नास्त्यात्मा अनुपलभ्यमानत्वादित्यादि । जम्हा अभूतभावं परूवेंति तम्हा असब्भावे, श्यामाकतन्दुलमात्र आत्मा इत्यादि । मग्गो त्ति सम्मण्णाण - दंसण- चरणा, तव्विवक्खो अण्णाणं अविरती मिच्छत्तं च, तस्स तम्मि वा तेण वा परूवणा उम्मग्गेत्यर्थः । 5 जं सव्वण्णुवयणं तं सच्चं सब्भूयं अवितहं अविसंधिं अट्ठजुत्तं हेतुजुत्तं अणवज्जं सव्वहा दोसवज्जितं, एरिसं वयणं धम्माभिलासिणो उवदिस्समाणं उवदेसो, ण उवदेसो अणुवदेसो सव्वण्णुवयणविवरीतत्तणतो, शाक्योलूकादिवचनवत् । जीवादितत्त्वे नयभेदविकल्पितस्वरूपे या प्रतिपत्तिः सा क्रिया, तस्यैव जीवादितत्त्वस्य सर्वथा देसे वा अप्रतिपत्तिः अकिरिया, अक्रियावादिवचनवत् । 10 मोहनीयभेदमिथ्यात्वोदयाद् विपरीतार्थदर्शनं मिच्छादंसणं, हृत्पूरकफलभक्षिपुरुषदृष्टिदर्शनवत् । एवं परसमयवत्तव्वया अणट्ठादिजुत्तत्तणतो अणादेया, अणादेयत्तणतो परसमयत्तव्वया खरविषाणवद् नास्त्येवेत्युपलक्ष्यते इत्यर्थः । उक्ता वक्तव्यता । [hA0 525] इदानीं नयैर्विचारः क्रियते को नयः कां वक्तव्यतामिच्छति ? तत्र नैगम-व्यवहारौ त्रिविधां वक्तव्यतामिच्छतः, तद्यथा- स्व्स्म्य्व्क्त्व्य्तामित्यादि। तत्र सामान्यरूपो नैगमः प्रतिभेदं सामान्यरूपामेवेच्छति, स ह्येवं मन्यते - भिण्णाभिधेया अपि स्वसमयवक्तव्यताऽविशेषान्न स्वसमयवक्तव्यतासामान्यमतिरिच्य वर्त्तते(न्ते?), व्यतिरेके स्वसमयवक्तव्यताऽविशेषत्वानुपपत्तेः । विशेषरूपस्तु नैगमः, व्यवहारस्तु प्रतिभेदं भेदरूपमेवेच्छति, पदार्थानां विचित्रत्वादिति, यथाऽस्तिकायवक्तव्यता मूलगुणवक्तव्यतेत्येवमादि । ऋजुसूत्रस्तु द्विविधां वक्तव्यतामिच्छतीत्यादि सयुक्तिकं 20 सूत्रसिद्धमेव । त्रयः शब्दनयाः शब्द- समभिरूढैवम्भूताः एकां स्वसमयवक्तव्यतामिच्छन्ति, शुद्धनयत्वात्, नास्ति परसमयवक्तव्यतेति च मन्यन्ते । कस्मादेतदेवम् ? यस्मात् परसमयोऽनर्थ इत्यादि, तत्र निमित्त - कारण - हेतुषु सर्वासां [ विभक्तीनां ] प्रायो दर्शनम् [ ] इति वचनाद् हेतवस्त एत इति परसमया (यस्या) नर्थत्वा 580 15 Page #291 -------------------------------------------------------------------------- ________________ 581 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति-मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् दहेतुत्वादित्येवमादयः । तत्र कथमनर्थः ? इति नास्त्येवाऽऽत्मेत्यनर्थप्ररूपकत्वात्, अनर्थत्वं चास्य आत्माऽभावे प्रतिषेधानुपपत्तेः, उक्तं च ] जो चिंतेइ सरीरे णत्थि अहं स इध होइ जीवो त्ति । हु जीवम्मि असंते संसयउप्पायओ अण्णो ॥ 1 ॥ [ अहेतु:, हेत्वाभासेन प्रवृत्तेः, यथा - नास्त्येवाऽऽत्मा अत्यन्तानुपलब्धेः, हेत्वाभासत्वं चास्य ज्ञानादितद्गुणोपलब्धेः । उक्तं चज्ञानानुभवतो दृष्टस्तद्गुण्यात्मा कथञ्चन । गुणदर्शनरूपं तु घटादिष्वपि दर्शनम् ॥1॥ [ ] असद्भाव:, असद्भावाभिधानात्, असद्भावाभिधानं चाऽऽत्मप्रतिषेधेनोक्तत्वात् । 10 स्यादेतत्, सर्वगतत्वादिधर्मणोऽसत्त्वं रूपादिस्कन्धसमुदायात्मकस्य तु सद्भाव एवेति, न, तस्य [भ्रान्तिरूपत्वात्,] भ्रान्तिमात्रत्वाभ्युपगमश्च फेनपिण्डोपमं रूपं वेदना बुद्बुदोपमा । मरीचिसदृशी संज्ञा संस्काराः कदलीनिभाः ॥1 ॥ मायोपमं च विज्ञानमुक्तमादित्यबन्धुना ॥ [ ] इत्यादि । अक्रिया, क्षणिकैकान्ताऽभ्युपगमेन कर्मबन्धक्रियाऽभावप्रतिपादकत्वाद् । उक्तं चउत्पन्नस्यानवस्थानादभिसन्ध्याद्ययोगतः । 5 15 20 हिंसाऽभावान्न बन्धः स्यादुपदेशो निरर्थकः ॥1॥ [ ] इत्यादि । उन्मार्गः परस्परविरोधात् खगाद्याकुलत्वात्, तदाकुलत्वं चैकान्तक्षणिकत्वेऽपि हिंसाभ्युपगमाद् । उक्तं च तत्र प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ॥ 1 ॥ [ अनुपदेशः, अहितप्रवर्त्तकत्वाद्, उक्तं चसर्वं क्षणिकमित्येतद् ज्ञात्वा को न प्रवर्त्तते । विषयादौ, विपाको मे न भावीति दृढव्रतः ॥ 1 ॥ [ ] इत्यादि । 1. तुलना - " अरण्यमेतत् सविताऽस्तमागतो न चाधुना संभवतीह मानवः । प्रायस्तदेतेन खगादिभाजा भाव्यं स्मराराति समाननाम्ना ॥1॥ " इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ gA0 289 / " - ] इत्यादि । Page #292 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 525] 582 यतश्चैवमतो मिथ्यादर्शनम्, ततश्च मिथ्यादर्शनमिति कृत्वा, नास्ति परसमयवक्तव्यतेति वर्त्तते, एवं समयान्तरेष्वपि स्वबुद्ध्योत्प्रेक्ष्य योजना कार्या, तस्मात् सर्वा स्वसमयवक्तव्यता, नास्ति परसमयवक्तव्यतेति । अन्ये तु व्याचक्षतेपरसमयोऽनर्थादिः, दर्णयरूपत्वाद्, यथाभूतस्त्वसौ विद्यते प्रतिपक्षसापेक्षस्तथाभूत: स्याद्वादाङ्गत्वात् स्वसमय एवेति । उक्तं च नयास्तव स्यात्पदलाञ्छिता इमे रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतगुणा यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥ 1 ॥ [बृहत्स्वयम्भूस्तोत्रे] इत्यादि । आह - न खलु अनेकान्त एव मतममीषां शब्दादीनां तत् कथमेवं व्याख्यायते? इति, उच्यते-विवादस्तद्विषय:, शुद्धनयाश्चैते भावप्रधानाः, तद्भावश्चेत्थमेवेति न दोस्स्ः। 10 सेयं वक्तव्यतेति निगमनम् । उक्ता वक्तव्यता । he0 525] अथ वक्तव्यतामेव नयैर्विचारयन्नाह- इयाणिं को नओ इत्यादि, तत्र नैगम-व्यवहारौ त्रिविधामपि वक्तव्यतामिच्छतः, नैगमस्यानेकगमत्वाद् व्यवहारस्य तु लोकव्यवहारपरत्वात्, लोके च सर्वप्रकाराणां रूढत्वादिति भावः । ऋजुसूत्रस्तु विशुद्धतरत्वादाद्यामेव द्विविधां वक्तव्यतामिच्छति, स्वपरसमयवक्तव्यतानभ्युपगमे 15 युक्तिमाह - तत्थ णं जा सा इत्यादि, तृतीये वक्तव्यताभेदे याऽसौ स्वसमयवक्तव्यता गीयते सा स्वसमयं प्रविष्टा, प्रथमे वक्तव्यताभेदे अन्तर्भूता इत्यर्थः, या तु परसमयवक्तव्यता सा परसमयं प्रविष्टा, द्वितीये वक्तव्यताभेदे अन्तर्भाविता इत्यर्थः, ततश्चोभयरूपवक्तव्यताया: प्रस्तुतनयमतेऽसत्त्वात् द्विविधैव वक्तव्यता, न त्रिविधेति । सङ्ग्रहस्तु सामान्यवादिनैगमान्तर्गतत्वेन विवक्षितत्वात् सूत्रगतिवैचित्र्याद्वा न पृथगुक्त 20 इति । त्रयः शब्दनया: शब्द-समभिरूद्वैवम्भूताः शुद्धतमत्वादेका स्वसमयवक्तव्यतामिच्छन्ति, नास्ति परसमयवक्तव्यता इति मन्यन्ते । कस्मात् ? 1. 'मथ मिथ्या pra0 ॥ 2. स्यात्पदसत्यलांछिता रसोप' जेमूर वामू0॥ 3. विवा... स्त' je1, 2 विवादस्त वासं0 ॥ Page #293 -------------------------------------------------------------------------- ________________ 10 583 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् इत्याह- यस्मात् परसमयोऽनर्थः इत्यादि, इत्थं चेह योजना कार्या-नास्ति परसमयवक्तव्यता, परसमयस्यानर्थत्वादहेतुत्वादित्यादि, अनर्थत्वं परसमयस्य नास्त्येवाऽऽत्मेत्यनर्थप्रतिपादकत्वात्, आत्मनास्तित्वस्य चानर्थत्वमात्माऽभावे तत्प्रतिषेधानुपपत्ते: / उक्तं ca5 जो चिंतई सरीरे नत्थि अहं स इव(इध) होइ जीवो त्ति । न हु जीवम्मि असंते संसयउप्पायओ अण्णो ॥ 1 ॥ [ ] इत्याद्यन्यदप्यभ्यूह्यम् । अहेतुत्वं च परसमयस्य हेत्वाभासबलेन प्रवृत्तेः, यथा नास्त्येवाऽऽत्मा अत्यन्तानुपलब्धेः, हेत्वाभासश्चायम्, ज्ञानादेस्तद्गुणस्योपलब्धेः । उक्तं च नाणाईण गुणाणं अणुभवओ होइ जंतुणो सत्ता । जह रूवाइगुणाणं उवलंभाओ घडाईणं ॥ 1 ॥ [ इत्यादि प्रागेवोक्तमिति । असद्भावत्वं चैकान्तक्षणभङ्गाद्यसद्भूतार्थाभिधायकत्वात्, एकान्तक्षणभङ्गादेश्चासद्भूतत्वं युक्तिविरोधात्, तथाहि__धम्मा-'धम्मुवएसो कया-'कयं परभवाऽऽय-गमणं च । सव्वा वि हु लोयठिई न घडै एगंतखणियम्मी ॥ 1 ॥ [ ] त्यादि । अक्रियात्वं चैकान्तशून्यताप्रतिपादनात्, सर्वशून्यतायां च क्रियावतोऽभावेन क्रियाया असम्भवात् । उक्तं च सव्वं सुन्नं ति जयं पडिवन्नं जेहि ते वि वत्तव्वा । सुन्नाभिहाणकिरिया वत्तुरभावेण कह घडई ॥ 1 ॥ [ ] त्यादि । उन्मार्गत्वं परस्परविरोध(धात्) स्थाण्वाद्याकुलत्वात् । तथाहिन हिंस्यात् सर्वभूतानि, सानि स्थावराणि च । आत्मवत् सर्वभूतानि, य: पश्यति स धार्मिकः ॥ 1 ॥ [ ] 1. परभवाइग je1 / परभवीइग pA2 ॥ 2. विरोधो जेमू2 / विरोध जेमूर विना । 'परस्परविरोधात् खगाद्याकुलत्वात्' इति हारिभद्र्यां वृत्तौ पाठः ॥ 15 Page #294 -------------------------------------------------------------------------- ________________ इत्याद्यभिधाय पुनरपि षट् सहस्राणि युज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्न्यूनानि पशुभिस्त्रिभिः ॥ 1॥ [ इत्यादि प्रतिपादयन्तीति । अनुयोगद्वारसूत्रम् [ sU0 526 - 533] - ] तदुक्तम् अनुपदेशत्वं चैकान्तक्षणभङ्गादिवादिनामहितेऽपि प्रवर्तकत्वात्, सर्वं क्षणिकमित्येतद् ज्ञात्वा को न प्रवर्तते ? | विषयादौ विपाको मे न भावीति विनिश्चयात् ॥ 1 ॥ [ ] इत्यादि । यतश्चैवं ततो मिथ्यादर्शनम्, ततश्च मिथ्यादर्शनमिति कृत्वा नास्ति परसमयवक्तव्यतेति वर्तते । एवं साङ्ख्यादिसमयानामप्यनर्थत्वादियोजना स्वबुद्ध्या कार्येति। तस्मात् सर्वा स्वसमयवक्तव्यतैव, लोके प्रसिद्धानपि परसमयान् 10 स्यात्पदलाञ्छननिरपेक्षतया दुर्णयत्वादसत्त्वेनैते नया: प्रतिपद्यन्त इति भावः । स्यात्पदलाञ्छनसापेक्षतायां तु स्वसमयवक्तव्यतान्तर्भाव एव । प्रोक्तं च महामतिनानयास्तव स्यात्पदलाञ्छना इमे रसोपदिग्धा इव लोहधातव: / 584 भवन्त्यभिप्रेतगुणा यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥1॥ [बृहत्स्वयम्भू0] इत्यादि, सेयं वक्तव्यतेति निगमनम् । वक्तव्यता समाप्ता ॥ I [sU0 526] से किं तं अत्थाहिगारे ? अत्थाहिगारे- जो जस्स अज्झयणस्स अत्थाहिगारो । जहासावज्जजोगविरंती 1 उक्तित्तण 2 गुणवओ य पडिवत्ती 3 / खलियस्स निंदणा 4 वणतिगिच्छ 5 गुणधारणा 6 चेव ॥ 123 ॥ तं अथाहिगारे । [sU0 527] से किं तं समोयारे ? समोयारे छव्विहे पण्णत्ते । taM0णामसमोयारे ठवणसमोयारे दव्वसमोयारे खेत्तसमोयारे कालसमोयारे भावसमोयारे । 9. 'देशित्वं खंमू0 विना ॥ 5 15 20 Page #295 -------------------------------------------------------------------------- ________________ 585 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् 10 [sU0 528] से किं तं णामसमोयारे ? नाम-ठवणाओ पुव्व्व्न्न्न्नियाओ। [sU0 529] से किं तं दव्वसमोयारे ? दव्वसमोयारे दुविहे प्न्न्न्न्त्ते। taM0-आगमतो य णोआगमतो य । जाव सेत्तं भ्विय्स्रीर्द्व्व्स्मोयारे। 5 [sU0 530] [1] से किं तं जाणयसरीर-भवियसरीरवैरित्ते 5 दव्वसमोयारे ? जाणयसरीर-भवियसरीरवैरित्ते दव्वसमोयारे तिविहे पण्णत्ते । तंजहा-आयसमोयारे परसमोयारे तदुभयसमोयारे । सव्वदव्वा वि य णं आयसमोयारेणं आयभावे समोयरंति, परसमोयारेणं जहा कुंडे बदराणि, तदुभयसमोयारेणं जहा घरे थंभो आयभावे य, जहा घडे गीवा 10 आयभावे y। [2] अहवा जाणयसरीर-भवियसरीरवैरित्ते दव्वसमोयारे दुविहे पण्णत्ते । तंजहा-आयसमोयारे य तदुभयसमोयारे य । चउसट्ठिया आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं बत्तीसियाए समोयरति आयभावे y। बत्तीसिया आयसमोयारेणं आयभावे समोयरति, 15 तदुभयसमोयारेणं सोलसियाए समोयरति - आयभावे य । सोलसिया 15 आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं अट्ठभाइयाए समोयरति आयभावे य । अट्ठभाइया आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं चउभाइयाए समोयरति आयभावे य । चउभाइया आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं 20 अद्धमाणीए समोयरै आयभावे y। अद्धमाणी आयसमोयारेणं आयभावे 20 समोयरै, तदुभयसमोयारेणं माणीए समोयरति आयभावे य । सेतं जाणयसरीर-भवियसरीरवतिरित्ते दव्वसमोयारे । सेतं नोआगमओ Page #296 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 526-533] 586 दव्वसमोयारे । सेतं दव्वसमोयारे । " [sU0 531] से किं तं खेत्तसमोयारे ? खेत्तसमोयारे दुविहे प्न्न्न्न्त्ते। तंजहा-आयसमोयारे य तदुभयसमोयारे य । भरहे वासे आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं जंबुद्दीवे समोयरति आयभावे y। जंबुद्दीवे दीवे आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं 5 तिरियलोए समोयरति आयभावे य । तिरियलोए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं लोए समोयरति आयभावे य; लोए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं अलोए समोयरति आयभावे य । सेत्तं खेत्तसमोयारे । [sU0 532] से किं तं कालसमोयारे ? कालसमोयारे दुविहे प्न्न्न्न्त्ते। 10 taM0-आयसमोयारे य तदुभयसमोयारे y। समए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं आवलियाए समोयरति आयभावे y। एवं आणापाणू थोवे लवे मुहुत्ते अहोरत्ते पक्खे मासे उऊ अयणे संवच्छरे जुगे वाससते वाससहस्से वाससतसहस्से पुव्वंगे पुव्वे तुडियंगे तुडिए अडडंगे अडडे अववंगे अववे हुहुयंगे हुहुए उप्पलंगे उप्पले पउमंगे पउमे 15 णलिणंगे णलिणे अत्थिनिउरंगे अथिनिउरे औयंगे औए णौयंगे णौए पौयंगे पउए चूलियंगे चूलिया सीसपहेलियंगे सीसपहेलिया प्लिओव्मे। सागरोवमे आयसमोयारेणं आयभावे समोतरति, तदुभयसमोयारेणं ओसप्पिणि-उस्सप्पिणीसु समोयरति आयभावे य, ओसप्पिणि. उस्सप्पिणीओ आयसमोयारेणं आयभावे समोयरंति, तदुभयसमोयारेणं 20 पोग्गलपरियट्टे समोयरंति आयभावे य । पोग्गलपरियट्टे आयसमोयारेणं Page #297 -------------------------------------------------------------------------- ________________ 587 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् आयभावे समोयरति, तदुभयसमोयारेणं तीतद्धा-अणागतद्धासु समोयरति आयभावे य; तीतद्धा-अणागतद्धाओ आयसमोयारेणं आयभावे समोतरंति, तदुभयसमोयारेणं सव्वद्धाए समोयरंति आयभावे य । सेतं कालसमोयारे । 5 [sU0 533] से किं तं भावसमोयारे ? भावसमोयारे दुविहे प्न्न्न्न्त्ते। तंजहा-आयसमोयारे य तदुभयसमोयारे य । कोहे आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं माणे समोयरति आयभावे y। एवं माणे माया लोभे रागे मोहणिजे । अट्ठ कम्मपगडीओ आयसमोयारेण आयभावे समोयरंति, तदुभयसमोयारेणं छव्विहे भावे समोयरंति 10 आयभावे य । एवं जीवे जीवत्थिकाए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं सव्वदव्वेसु समोयरति आयभावे y। एत्थं संगहणिगाहा कोहे माणे माया लोभे रागे य मोहणिजे y। पगडी भावे जीवे जीवत्थिय सव्वदव्वा य ॥ 124 ॥ सेतं भावसमोयारे । सेतं समोयारे । सेतं उवक्कमे । - ॥ उपक्रम इति प्रथमं द्वारमतिक्रान्तम् ॥ + [cU0 526-533] से किं तं अत्थाहिकारे ? इत्यादि सुत्तं कंठं । चोदक आह- अत्थाधिकार-वत्तव्वयाणं विसेसं ण बुज्झामो । आचार्याऽऽह-अज्झयणे अत्थाधिकारो आदिपदारद्धो सव्वपदेसु ता अणुवट्टति जाव समत्ति, 20 परमाण्वादिसर्वपुद्गलद्रव्येषु मूर्त्तत्ववत्, वत्तव्वता पुण पद-पाद-सिलोग-अद्धसिलोगादिसु अज्झयणस्स देसं सव्वं वा अणुवट्टति, संखेयादिप्रदेशस्कंधे कृस्स्न्न्त्वादिव्र्न्न्प्रिन्नाम्व्त्। उक्तोऽर्थाधिकारः । से किं तं समोतारे ? इत्यादि । समित्ययमुपसर्गः, अवतारयति अवतरणं 15 14 : Page #298 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [sU0 526 - 533] 1 वा से, सम्मं समं समस्तं वा ओतारयति त्ति समोतारे भणिते । सो य णामादि छव्विधो । से किं तं णामेत्यादि सुत्तं कंठं जाव आय-पर- तदुभयसमोतारे त्ति, जधा, जीवदव्वं जीवभावाणं अणण्णत्तणतो जीवभावेसु चेव समोतरति । एवं धम्माऽधम्मा-'ऽगास-परमाणुमादिपुग्गलदव्वा य आयभावे समोतरंति । बदरादिद्रव्यस्य भावस्य वा कुण्डावतारचिंताए बदरकुंडाण परोप्परभिण्णत्तणतो वि आतभावसमोतिण्णं 5 दव्वं जम्हा परे समोतारिज्जति तम्हा संववहारतो परसमोतारो भण्णति । उभयावतारे गृहे स्तम्भ इति, स्तम्भवर्जा अन्ये ये गृहावयवास्ते स्तम्भस्य परभूताः, स्तम्भस्य तेषु अवतारो परावतारो, आतभावेसु य स्तम्भस्य तत्र अवतारो विद्यत एव, एस त्दुभ्याव्तारो। घटे ग्रीवाऽप्येवम् । अहवा दव्वसमोतारो दुविध एव - आतसमोतारो उभयसमोतारो य । चोदगो भणति - कथं परसमोदारो नत्थि ?, उच्यते - जति 10 आतसमोतारवज्जितं दव्वं परे समोतारेति तो सुद्धो परो समोतारो लब्भति, अन्यथा नास्त्येवेत्यर्थः । चतुसट्ठि इत्यादि, छप्पण्णा दो पलसता माणी भण्णति, तस्स चतुसट्टिभागो चतुसट्ठिता चतुरो पला भवंति, एवं बत्तीसियाए अट्ठ पला, सोलसियाए सोलस, अट्ठभाइयाए बत्तीसं, चतुभाइयाए चतुसडिं, अद्धमाणीए अट्ठावीसुत्तरं पलसतं । सेसं कंठं । 588 खेत्त - कालसमोतारा उवयुज्ज कंठा वत्तव्वा । से किं तं भावसमोतारे इत्यादि सुत्तं कंठं जाव उदइए भावे छव्विधे भावे ति । एत्थ चोदक आह- क्रोधाद्यौदयिकभावानां एकभावत्वात् समानलक्षणत्वाद् अन्योन्यानुवर्त्तित्वाच्च उभयावतारकरणं युज्जते, जं पुण भणह उदइओ भावो छव्विधे भावे समोर ति तं ण युज्जति, विलक्खणत्तणतो अणणुवातित्तणतो य । 20 आचार्याऽऽह- भावसामण्णत्तणतो समोतारो, अधवा ओरालसरीरादिउदयभावट्ठिय 1. प्रतिषु पाठाः वा से सम्मं समं समस्तं वा ओत्तारति त्ति जेर । वा ससम्मं समं समस्तं वा ओत्तारयति ति खं । वा असम्मं समं समस्तं वा ओतारयति त्ति खंर । वा ससम्मं समं समस्तं वा ओतारयति त्ति saM1 / वा असम्मं सम्मं समस्तं वा ओतारयति त्ति je1 saM2 / वा असम्म.... ओतारति त्ति saM3 ॥ 15 Page #299 -------------------------------------------------------------------------- ________________ 589 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् णियमा उवसमिय-खइयादयो भावा भवंतीति ण दोसो । उक्त उपक्रम: / [hA0 526-533] साम्प्रतमर्थाधिकारावसर:- स च सामायिकादीनां प्राक् प्रदर्शित एवेति न प्रतन्यते । वक्तव्यता-'र्थाधिकारयोश्चायं भेद:-अर्थाधिकारो ह्यध्ययने आदिपदादारभ्य सर्वपदेष्वनुवर्तते, पुद्गलास्तिकाये मूर्त्तत्ववद्, . देशादिनियता तु 5 व्क्त्व्य्तेति। से किं तं समोतारे? इत्यादि। समवतरणं समवतारः, अध्ययनासन्नताकरणमिति भावः । अयं च षड्विधः प्रज्ञप्त इत्यादि निगदसिद्धमेव यावद् ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यसमवतारस्त्रिविध: प्रज्ञप्तः । तद्यथा- आत्मसमवतार इत्यादि, तत्र सर्वद्रव्याण्यप्यात्मसमवतारेणाऽऽत्मभावे समवतरन्ति वर्त्तन्ते, 10 तदव्यतिरिक्तत्वाद्, यथा जीवद्रव्याणि जीवभावे इति, भावान्तरसमवतारे तु स्वभावत्यागादवस्तुत्वप्रसङ्ग: / व्यवहारतस्तु परसमवतारेण परभावे, यथा कुण्डे बदराणि, स्वभावव्यवस्थितानामेवान्यत्र भावात् । तदुभयसमवतारेण तदुभये, यथा गृहे स्तम्भः आत्मभावे चेत्यादि, मूल-पाद-देहली-कुड्य-स्तम्भ तु(त?)लादिसमुदायत्वाद् गृहस्य, तत्र च स्तम्भस्य मूल-पादादयः परे, आत्मा 15 पुनरात्मैव, तदुभये चास्य समवतारस्तथावृत्तेरिति । एवं घटे ग्रीवा आत्मभावे च, सामान्य-विशेषात्मकत्वात् तस्य । अथवा ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यसमवतारो द्विविध: प्रज्ञप्त:, तद्यथाआत्मसमवतारस्तदुभयसमवतारश्च । शुद्धः परसमवतारो नास्त्येव, आत्मसमवताररहितस्य परसमवताराभावात्, न ह्यात्मन्यवर्तमानो गर्भो जनन्युदरादौ वर्तत इति । चउसट्ठिया 20 इत्यादि, छप्पण्णा दो पलसता माणी भण्णति, तस्स चउसट्ठिभागो चउसट्ठिया चौरो पला भवंति । एवं बत्तीसियाए अट्ठ प्ला। सोलसियाए सोलस । अट्ठभाइयाए ब्त्तीस्ण्। चउभाइयाए चुस्त्तिण्। [दोभाइयाए] अट्ठावीसुत्तरं पलसतं । सेसं कंठं । द्रव्यता त्वमीषां प्र्तीतैव्। क्षेत्र-कालसमवतारस्तु सूत्रसिद्ध एव । एवं सर्वत्र । उभयसमवतारे तु क्रोध आत्मसमवतारेण आत्मभावे समवतरति, 1. प्रतिषु पाठाः - मानो वा...| - यो जनन्यु je1 vA0 / 'मानो वा प्रयोजनन्यु je2 ॥ Page #300 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 526-533] 590 तदुभयसमवतारेण माने समवतरति आत्मभावे च, यतो मानेन क्रुध्यतीति, एवं सर्वत्रोभयसमवतारे कारणत्वसामान्यधर्मत्वाऽन्योन्यव्याप्त्यादिकं कारणं स्वबुद्ध्या वक्तव्यमिति । उक्तो भावसमवतार:, तदभिधानाच्चोपक्रम इति । समाप्त उपक्रमः । [he0 526-533] साम्प्रतमर्थाधिकारावसर:- तत्र यो यस्य सामायिकाद्यध्ययनस्याऽऽत्मीयोऽर्थस्तदुत्कीर्तनमर्थाधिकारस्य विषयः, तच्च 5 सावज्जजोगविरतीत्यादिगाथावसरे प्रागेव कृतमिति न पुन: प्रतन्यत इति । वक्तव्यताऽर्थाधिकारयोस्त्वयं भेद:- अर्थाधिकारोऽध्ययने आदिपदादारभ्य सर्वपदेष्वनुवर्तते, पुद्गलास्तिकाये प्रतिपरमाणु मूर्तत्ववत्, वक्तव्यता तु deshaadiniyteti| अथ समवतारं निरूपयितुमाह- से किं तं समोयारे इत्यादि। समवतरणंवस्तूनां स्व-परोभयेष्वन्तर्भावचिन्तनं समवतार: / स च नामादिभेदात् षोढा । तत्र 10 नाम-स्थापने सुचर्चिते । एवं द्रव्यसमवतारोऽपि द्रव्यावश्यकादिवदभ्यूह्य वक्तव्य:, यावद् ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यसमवतारस्त्रिविध: प्रज्ञप्तः, तद्यथा आत्मसमवतार इत्यादि । तत्र सर्वद्रव्याण्यप्यात्मसमवतारेण चिन्त्यमानान्यात्मभावे स्वकीयस्वरूपे समवतरन्ति वर्तन्ते, तदव्यतिरिक्तत्वात्तेषाम्, व्यवहारतस्तु परसमवतारेण परभावे समवतरन्ति, यथा कुण्डे बदराणीति, निश्चयत: सर्वाण्यपि वस्तूनि प्रागुक्तयुक्त्या 15 स्वात्मन्येव वर्तन्ते, व्यवहारतस्तु स्वात्मनि आधारे च कुण्डादिके वर्तन्त इति भाव:, तदुभयसमवतारेण तदुभये वस्तूनि वर्तन्ते, यथा कट-कुड्य-देहली-पट्टादिसमुदायात्मके गृहे स्तम्भो वर्तते आत्मभावे च, तथैव दर्शनादिति, एवं बुध्नोदर-कपालात्मके घटे ग्रीवा वर्तते आत्मभावे चेति । / आह-यद्येवं शुद्ध: परसमवतारो नास्त्येव, कुण्डादौ वृत्तानामपि बदरादीनां 20 स्वात्मनि वृत्तेर्विद्यमानत्वात्, सत्यम्, किन्तु तत्र स्वात्मनि वृत्तिविवक्षामकृत्वैव तथोपन्यासः कृतः, वस्तुवृत्त्या तु द्विविध एव समवतारः । अत एवाह- अथवा ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यसमवतारो द्विविध: प्रज्ञप्तः, तद्यथाआत्मसमवतारस्तदुभयसमवतारश्च, शुद्धस्य परसमवतारस्य क्वाप्यसम्भवात्, न हि स्वात्मन्यवर्तमानस्य वान्ध्येयस्येव परस्मिन् समवतारो युज्यत इति भावः, पूर्वं 25 Page #301 -------------------------------------------------------------------------- ________________ 591 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् चात्मवृत्त्यविवक्षामात्रेणैव त्रैविध्यमुक्तमित्यभिहितम् । चउसट्ठिया आयसमोयारेणमित्यादि सुबोधमेव, नवरं चतुःषष्टिका चतुष्पलमाना पूर्वं निर्णीता, ततश्चैषा लघुप्रमाणत्वादष्टपलमानत्वेन बृहत्प्रमाणायां द्वात्रिंशतिकायां समवतरतीति प्रतीतमेव, एवं द्वात्रिंशतिकाऽपि षोडशपलमानायां 5 षोडशिकायाम्, षोडशिकाऽपि द्वात्रिंशत्पलमानायामष्टभागिकायाम्, अष्टभागिकाऽपि चतुःषष्टिपलमानायां चतुर्भागिकायाम्, चतुर्भागिकाऽप्यष्टाविंशत्यधिकशतपलमानायामर्द्धमाणिकायाम्, एषाऽपि षट्पञ्चाशदधिकपलशतद्वयमानायां माणिकायां समवतरति, आत्मसमवतारस्तु सर्वत्र प्रतीत एव । समाप्तो द्रव्यसमवतारः । अथ क्षेत्रसमवतारं बिभणिपुराह- से किं तं खेत्तसमोयारे इत्यादि, इह 10 भरतादीनां लोकपर्यन्तानां क्षेत्रविभागानां यथापूर्वं लघुप्रमाणस्य यथोत्तरं वृद्धक्षेत्रे समवतारो भावनीयः । एवं कालसमवतारेऽपि समयादेः कालविभागस्य लघुत्वादावलिकादौ बृहति कालविभागे समवतार: सुबोध एव, आत्मसमवतारस्तु सर्वत्र स्पष्ट एव । अथ भावसमवतारं विवक्षुराह- से किं तं भावसमोयारेत्यादि, 15 इहौदयिकभावरूपत्वात् क्रोधादयो भावसमवतारेऽधिकृता:, तत्राहङ्कारमन्तरेण कोपासम्भवान्मानवानेव किल कुप्यतीति कोपस्य माने समवतार उक्तः, क्षपणकाले च मानदलिकं मायायां प्रक्षिप्य क्षपयतीति मानस्य मायायां समवतारः, मायादलिकमपि क्षपणकाले लोभे प्रक्षिप्य क्षपयतीति मायाया लोभे समवतार:, एवमन्यदपि कारणं परस्परान्तर्भावेऽभ्यूह्य सुधिया वाच्यम्, लोभात्मकत्वाच्च रागस्य लोभो रागे समवतरति, 20 रागोऽपि मोहभेदत्वान्मोहे, मोहोऽपि कर्मप्रकारत्वादष्टसु कर्मप्रकृतिषु, कर्मप्रकृतयोऽप्यौदयिकौपशमिकादिभाववृत्तित्वात् षट्सु भावेषु, भावा अपि जीवाश्रितत्वाज्जीवे, जीवोऽपि जीवास्तिकायभेदत्वात् जीवास्तिकाये, जीवास्तिकायोऽपि द्रव्यभेदत्वात् समस्तद्रव्यसमुदाये समवतरतीति, तदेष भावसमवतारो निरूपितः । अत्र च प्रस्तुते आवश्यके विचार्यमाणे सामायिकाद्यध्ययनमपि 25 व्याख्येयत्वेन प्रस्तुतत्वात् पूर्वोक्तेष्वानुपूर्व्यादिभेदेषु व समवतरतीति निरूपणीयमेव, Page #302 -------------------------------------------------------------------------- ________________ 592 अनुयोगद्वारसूत्रम् [ sU0 526-533] शास्त्रकारप्रवृत्तेरन्यत्र तथैव दर्शनात्, तच्च सुखावसेयत्वादिकारणात् सूत्रे न निरूपितम्, सोपयोगत्वात् स्थानाशून्यार्थं किञ्चिद् वयमेव निरूपयाम:- तत्र सामायिकं चतुर्विंशतिस्तव इत्याद्युत्कीर्तनविषयत्वात् सामायिकाध्ययनमुत्कीर्तनानुपूर्त्यां स्म्व्त्र्ति। तथा गणनानुपूर्त्यां च, तथाहि- पूर्वानुपूर्व्या गण्यमानमिदं प्रथमम्, पश्चानुपूर्व्या तु षष्ठम्, अनानुपूर्व्या तु व्यादिस्थानवृत्तित्वादनियतमिति प्रागेवोक्तम् । नाम्नि च 5 औदयिकादिभावभेदात् षण्णाम प्रागुक्तम्, तत्र सामायिकाध्ययनं श्रुतज्ञानरूपत्वेन . क्षायोपशमिकभाववृत्तित्वात् क्षायोपशमिकभावनाम्नि समवतरतीति । आह च भाष्यकार: छव्विहनामे भावे खओवसमिए सुयं समोयरै । जं सुयनाणावरणक्खओवसमजं तयं सव्वं ॥ 1 ॥ [विशेषावश्यकभा0 945] 10 प्रमाणे च द्रव्यादिभेदैः प्राग्निईते जीवभावरूपत्वाद् भावप्रमाणे इदं स्म्व्त्र्तीति। उक्तं च दव्वाइ चउब्भेयं पमीयए जेण तं पमाणं ति । इणमज्झयणं भावो त्ति भावमाणे समोयरै ॥ 1 ॥ [विशेषावश्यकभा0 946] भावप्रमाणं च गुण-नय-सङ्ख्याभेदतस्त्रिधा प्रोक्तम्, तत्रास्य गुण- 15 सङ्ख्याप्रमाणयोरेवावतारः । नयप्रमाणं तु यद्यपि- आसज्ज उ सोयारं नए नयविसारओ बूया [आवश्यकनि0 761] इत्यादिवचनात् कश्चिन्नयसमवतार उक्तः तथापि साम्प्रतं तथाविधनयविचाराभावाद् वस्तुवृत्त्याऽनवतार एव । यत इदमप्युक्तम्- मूढनैयं सुयं कालियं तु न नया समोयरंति इह [आवश्यकनि0 762] मित्यादि । महामतिनाऽप्युक्तम्- मूढनयं तु न संपइ नयप्पमाणेऽवयारो से [विशेषावश्यकभा0 20 949] त्ति । गुणप्रमाणमपि जीवाऽजीवगुणभेदतो द्विधा प्रोक्तम्, तत्रास्य जीवोपयोगरूपत्वाज्जीवगुणप्रमाणे समवतारः, तस्मिन्नपि ज्ञान-दर्शनचारित्रभेदतस्त्र्यात्मके अस्य ज्ञानरूपतया ज्ञानप्रमाणेऽवतारः, तत्रापि प्रत्यक्षाऽनुमानोपमाना-'ऽगमभेदाच्चतुर्विधे प्रकृताध्ययनस्याऽऽप्तोपदेशरूपतया आगमेऽन्तर्भाव:, तस्मिन्नपि लौकिक-लोकोत्तरभेदभिन्ने परमगुरुप्रणीतत्वेन लोकोत्तरिके आत्मागमा- 25 Page #303 -------------------------------------------------------------------------- ________________ 593 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् 'नन्तरागम-परम्परागमभेदतस्त्रिविधेऽप्यस्य समवतारः । सङ्ख्याप्रमाणेऽपि नामादिभेदभिन्ने प्रागुक्तपरिमाणसङ्ख्यायामस्यावतारः । वक्तव्यतायामपि स्वसमयवक्तव्यतायामिदमवतरति, यत्रापि परोभयसमयवर्णनं क्रियते तत्रापि निश्चयत: स्वसमयवक्तव्यतैव, परोभयसमययोरपि सम्यग्दृष्टिपरिगृहीतत्वे स्वसमयत्वात्, सम्यग्दृष्टिर्हि परसमयमपि विषयविभागेन योजयति 5 न त्वेकान्तपक्षनिक्षेपेणेत्यत: सर्वोऽपि तत्परिगृहीत: स्वसमय एव, अत एव परमार्थतः सर्वाध्ययनानामपि स्व्स्म्य्व्क्त्व्य्तायामेवाव्तार्:| तदुक्तम् परसमओ उभयं वा सम्मद्दिहिस्स ससमओ जेणं । तो savva'jjhayaNAI ससमयवत्तव्वनिययाइं ॥ 1 ॥ [विशेषावश्यकभा0 953 एवं चतुर्विंशतिस्तवादिष्वपि वाच्यमित्यलमतिविस्तरेणेति समाप्त: समवतार:, 10 तत्समर्थने च समाप्तं प्रथममुपक्रमद्वारम् । / [sU0 534] से किं तं निक्खेवे ? निक्खेवे तिविहे पण्णत्ते । तंजहा-ओहनिप्फण्णे य नामनिप्फण्णे य सुत्तालावगनिप्फण्णे य । [sU0 535] से किं तं ओहनिप्फण्णे ? ओहनिप्फण्णे चउव्विहे पण्णत्ते । तंजहा-अज्झयणे अज्झीणे आए झवणा । 15 [sU0 536] से किं तं अज्झयणे ? अज्झयणे चउविहे पण्णत्ते । taM0-णामज्झयणे ठवणज्झयणे दव्वज्झयणे भावज्झयणे । [sU0 537] णाम-ट्ठवणाओ पुव्व्व्न्न्न्नियाओ। [sU0 538] से किं तं दव्वज्झयणे ? दव्वज्झयणे दुविहे प्न्न्न्न्त्ते। तंजहा-आगमओ य णोआगमओ y॥ 20 [sU0 539] से किं तं आगमतो दव्वज्झयणे ? आगमतो दव्वज्झयणे- जस्स णं अज्झयणे त्ति पदं सिक्खितं ठितं जितं मितं परिजितं जाव जावैया अणुवउत्ता आगमओ तावैयाइं द्व्व्ज्झ्य्न्नाई। एवमेव ववहारस्स वि। संगहस्स णं एगो वा अणेगो वा तं चेव भाणियव्वं Page #304 -------------------------------------------------------------------------- ________________ 594 अनुयोगद्वारसूत्रम् [ sU0 534-592] 594 जाव से तं आगमतो द्व्व्ज्झ्य्न्ने॥ [sU0 540] से किं तं णोआगमतो दव्वज्झयणे ? णोआगमतो दव्वज्झयणे तिविहे पण्णत्ते । तंजहा-जाणयसरीरदव्वज्झयणे भवियसरीरदव्वज्झयणे जाणयसरीर-भवियसरीरवतिरित्ते द्व्व्ज्झ्य्न्ने। [sU0 541] से किं तं जाणगसरीरदव्वज्झयणे ? 5 जाणगसरीरदव्वज्झयणे- अज्झयणपयत्थाहिगारजाणयस्सनं सरीरयं ववगत-चुत-चैय-चत्तदेहं जाव अहो ! णं इमेणं सरीरसमुस्सएणं अज्झयणे त्ति पदं आघवियं जाव उवदंसियं ति, जहा को दिटुंतो ? अयं घयकुंभे आसी, अयं महुकुंभे आसी। सेतं जान्न्य्स्रीर्द्व्व्ज्झ्य्न्ने। [sU0 542] से किं तं भवियसरीरदव्वज्झयणे ? 10 भवियसरीरदव्वज्झयणे- जे जीवे जोणीजम्मणनिक्खंते इमेणं चेव । आदत्तएणं सरीरसमुस्सएणं जिणदिट्टेणं भावेणं अज्झयणे त्ति पयं । सेयकाले सिक्खिस्सति ण ताव सिक्खति, जहा को दिटुंतो ? अयं घयकुंभे भविस्सति, अयं महुकुंभे भविस्सति । सेतं भ्विय्स्रीर्द्व्व्ज्झ्य्न्ने। [sU0 543] से किं तं जाणयसरीर-भवियसरीरवैरित्ते दव्वज्झयणे? जाणयसरीर-भवियसरीरवैरित्ते दव्वज्झयणे-पत्तयपोत्थयलिहियं । सेतं जाणयसरीरभवियसरीरवैरित्ते दव्वज्झयणे । सेतं णोआगमओ दव्वज्झयणे । से तं द्व्व्ज्झ्य्न्ने॥ [sU0 544] से किं तं भावज्झयणे ? भावज्झयणे दुविहे 20 पण्णत्ते । तंजहा-आगमतो य णोआगमतो य । / sU0 545] से किं तं आगमतो भावज्झयणे ? आगमतो 15 Page #305 -------------------------------------------------------------------------- ________________ 595 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् भावज्झयणे जाणए उवउत्ते । सेतं आगमतो भावज्झयणे । [sU0 546] से किं तं नोआगमतो भावज्झयणे ? नोआगमतो भावज्झयणे - अज्झप्पस्साऽऽणयणं, कम्माणं अवचओ उवचियाणं । 5 अणुवचओ य नवाणं, तम्हा अज्झयणमिच्छति ॥ 125 ॥ सेतं णोआगमतो भावज्झयणे । सेतं भावज्झयणे । सेतं अज्झयणे । sU0 547] से किं तं अज्झीणे ? अज्झीणे चउब्विहे पण्णत्ते । तंजहा-णामज्झीणे ठवणज्झीणे दव्वज्झीणे भावज्झीणे । [sU0 548] नाम-ठवणाओ पुव्व्व्न्न्न्नियाओ। 10 [sU0 549] से किं तं दव्वज्झीणे ? दव्वज्झीणे दुविहे प्न्न्न्न्त्ते। taM0-आगमतो य नोआगमतो य । [sU0550] से किं तं आगमतो दव्वज्झीणे ? आगमतो दव्वज्झीणेजस्स णं अज्झीणे त्ति पदं सिक्खितं ठितं जितं मितं परिजितं तं चेव जहा दव्वज्झयणे तहा भाणियव्वं, जाव सेतं आगमतो द्व्व्ज्झीन्ने। 15 [sU0 551] से किं तं नोआगमतो दव्वज्झीणे ? नोआगमतो दव्वज्झीणे तिविहे पण्णत्ते । तंजहा-जाणयसरीरदव्वज्झीणे भवियसरीरदव्वज्झीणे जाणयसरीर-भवियसरीरवतिरित्ते दव्वज्झीणे । [sU0 552] से किं तं जाणयसरीरदव्वज्झीणे ? जाणयसरीरदव्वज्झीणे- अज्झीणपयत्थाहिकारजाणयस्स जं सरीरयं 20 ववगय-चुत-चैत-चत्तदेहं जहा दव्वज्झयणे तहा भाणियव्वं, जाव सेतं जान्न्य्स्रीर्द्व्व्ज्झीन्ने। [sU0 553] से किं तं भवियसरीरदव्वज्झीणे ? Page #306 -------------------------------------------------------------------------- ________________ 596 अनुयोगद्वारसूत्रम् [ sU0 534-592] भवियसरीरदव्वज्झीणे- जे जीवे जोणीजम्मणनिक्खंते जहा दव्वज्झयणे, जाव सेतं भवियसरीरदव्वज्झीणे । [sU0 554] से किंतं जाणयसरीर-भवियसरीरवैरित्ते दव्वज्झीणे? जाणयसरीर-भवियसरीरवैरित्ते दव्वज्झीणे स्व्वागास्सेद्धी। सेतं जाणयसरीर-भवियसरीरवैरित्ते दव्वज्झीणे । सेतं नोआगमओ 5 द्व्व्ज्झीन्ने। सेतं द्व्व्ज्झीन्ने। sU0 555] से किं तं भावज्झीणे ? भावज्झीणे दुविहे प्न्न्न्न्त्ते। तंजहा-आगमतो य नोआगमतो y॥ [sU0 556] से किं तं आगमतो भावज्झीणे? आगमतो भावज्झीणे जाणए उवउत्ते । सेतं आगमतो भावज्झीणे । 10 [sU0 557] से किं तं नोआगमतो भावज्झीणे ? नोआगमतो भावज्झीणे जह दीवा दीवसतं पैप्पए, दिप्पए य सो दीवो । दीवसमा आयरिया दिप्पंति, परं च दीवेंति ॥ 126 ॥ सेतं नोआगमतो भावज्झीणे । सेतं भावज्झीणे । सेतं अज्झीन्ने। 15 [sU0 558] से किं तं आए ? आए चउव्विहे पण्णत्ते । तंजहानामाए ठवणाए दव्वाए भावाए। [sU0 559] नाम-ठवणाओ पुव्व्भ्न्नियाओ। [sU0 560] से किं तं दव्वाए ? दव्वाए दुविहे पण्णत्ते । तंजहाआगमतो य नोआगमतो य । [sU0 561] से किं तं आगमतो दव्वाए ? [आगमतो दव्वाए। जस्स णं आए त्ति पयं सिक्खितं ठितं जाव अणुवओगो दव्वमिति कट्ट, जाव जावैया अणुवउत्ता आगमओ तावैया ते दव्वाया, जाव सेतं 20 Page #307 -------------------------------------------------------------------------- ________________ 597 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् आगमओ द्व्वाए। [sU0 562] से किं तं नोआगमओ दव्वाए ? नोआगमओ दव्वाए तिविहे प्न्न्न्न्त्ते। तंजहा-जाणयसरीरदव्वाए भवियसरीरदव्वाए जाणयसरीर-भवियसरीरवैरित्ते दव्वाए । 5 [sU0 563] से किं तं जाणयसरीरदव्वाए ? जाणयसरीरदव्वाए आयपयत्थाहिकारजाणगस्स जं सरीरगं ववगय-चुत-चतिय-चत्तदेहं सेसं जहा दव्वज्झयणे, जाव से तं जान्न्य्स्रीर्द्व्वाए॥ [sU0 564] से किं तं भवियसरीरदव्वाये ? भवियसरीरदव्वायेजे जीवे जोणीजम्मणणिक्खंते सेसं जहा दव्वज्झयणे, जाव सेतं 10 भ्विय्स्रीर्द्व्वाये। [sU0 565] से किं तं जाणयसरीर-भवियसरीरवैरित्ते दव्वाये ? जाणयसरीर-भवियसरीरवैरित्ते दव्वाये तिविहे पण्णत्ते । तंजहालोइए कुप्पावयणिए लोगुत्त्रिए। [sU0 566] से किं तं लोइए ? लोइए तिविहे पण्णत्ते । तंजहा15 सचित्ते अचित्ते मीसए य । sU0 567] से किं तं सचित्ते ? सचित्ते तिविहे पण्णत्ते । तंजहादुपयाणं चउप्पयाणं अपयाणं । दुपयाणं दासाणं दासीणं, चउप्पयाणं आसाणं हत्थीणं, अपयाणं अंबाणं अंबाडगाणं आए । सेतं स्चित्ते। [sU0 568] से किं तं अचित्ते ? अचित्ते सुवण्ण-रयत-मणि20 मोत्तिय-संख-सिलप्पवाल-रत्तरयणाणं [संतसावएजस्स] आये । सेतं अचित्ते । [sU0 569] से किं तं मीसए ? मीसए दासाणं दासीणं आसाणं Page #308 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 534 - 592] 598 हत्थीणं समाभरियाउज्जालंकियाणं आये । सेतं मीसए । सेतं लोइए । [sU0 570] से किं तं कुप्पावयणिये ? कुप्पावयणिये तिविहे पण्णत्ते । तंजहा- सचित्ते अचित्ते मीसए य । तिण्णि वि जहा लोइए, जाव सेतं कुप्पावयणिए । [sU0 571] से किं तं लोगुत्तरिए ? [ लोगुत्तरिए] तिविहे पण्णत्ते । 5 तंजहा - सचित्ते अचित्ते मीसए य । [sU0 572 ] से किं तं सचित्ते ? सचित्ते सीसाणं सिस्सिणियाणं आये । सेतं सचित्ते । 16 [sU0 573] से किं तं अचित्ते ? अचित्ते पडिग्गहाणं वत्थाणं कंबलाणं पायपुंछणाणं आए । सेतं अचित्ते । 17 19 [sU0 574 ] से किं तं मीसए ? मीसए सीसाणं सिस्सिणियाणं सभंडोवकरणाणं आये । सेतं मीसए । सेतं लोगुत्तरिए । सेतं जाणयसरीर - भवियसरीरवैरित्ते दव्वाए । सेतं नोआगमओ दव्वाए । सेतं दव्वाए । 18 [sU0 575] से किं तं भावाए ? भावाए दुविहे पण्णत्ते । तंजहा - 15 आगमतो य नोआगमतो य । [sU0 576 ] से किं तं आगमतो भावाए ? आगमतो भावाए जाए उवउत्ते । सेतं आगमतो भावाए । [sU0 577] से किं तं नोआगमतो भावाए ? नोआगमतो भावाए दुविहे पण्णत्ते । तंजहा - पसत्थे य अप्पसत्थे य । [sU0 578 ] से किं तं पसत्थे ? पसत्थे तिविहे पण्णत्ते । तंजहाणाणाए दंसणाए चरित्ताए । सेतं पसत्थे । 10 20 Page #309 -------------------------------------------------------------------------- ________________ 20 599 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् ___ [sU0 579] से किं तं अपसत्थे ? अपसत्थे चउब्विहे पण्णत्ते । तंजहा-कोहाए माणाए मायाए लोभाए। सेतं अप्स्त्थे। सेतं णोआगमतो भावाए । सेतं भावाए । सेतं आये । [sU0 580] से किं तं झवणा ? झवणा चउव्विहा पण्णत्ता । 5 तंजहा-नामज्झवणा ठवणज्झवणा दव्वज्झवणा भावज्झवणा । [sU0 581] नाम-ठवणाओ पुव्व्भ्न्नियाओ। [sU0 582] से किं तं दव्वज्झवणा ? दव्वज्झवणा दुविहा प्न्न्न्न्त्ता। तंजहा-आगमतो य नोआगमतो y। [sU0 583] से किं तं आगमतो दव्वज्झवणा ? आगमतो 10 दव्वज्झवणा- जस्स णं झवणेति पदं सिक्खियं ठितं जितं मितं परिजियं, सेसं जहा दव्वज्झयणे तहा भाणियव्वं, जाव सेतं आगमतो द्व्व्ज्झ्व्न्ना। [sU0 584] से किं तं नोआगमओ दव्वज्झवणा ? नोआगमओ दव्वज्झवणा तिविहा पण्णत्ता । तंजहा-जाणयसरीरदव्वज्झवणा 15 भवियसरीरदव्वज्झवणा जाणयसरीर-भवियसरीरवैरित्ता द्व्व्ज्झ्व्न्ना। [sU0 585] से किं तं जाणयसरीरदव्वज्झवणा ? जाणयसरीरदव्वज्झवणा- झवणापयत्थाहिकारजाणयस्स जं सरीरयं ववगय-चुय-चैय-चत्तदेहं, सेसं जहा दव्वज्झयणे, जाव य सेतं जाणयसरीरदव्वज्झवणा । 20 [sU0 586] से किं तं भवियसरीरदव्वज्झवणा ? भवियसरीरदव्वज्झवणा- जे जीवे जोणीजम्मणणिक्खंते आयत्तएणं0 जिणदिटेणं भावेणं ज्झवण त्ति पयं सेयकाले सिक्खिस्सति, ण ताव Page #310 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 534-592] 600 सिक्खर्3a, को दिट्ठतो ? जहा अयं घयकुंभे भविस्सति, अयं महुकुंभे भविस्सति । सेतं भवियसरीरदव्वज्झवणा । [sU0 587] से किं तं जाणयसरीर-भवियसरीरवैरित्ता दव्वज्झवणा? जाणयसरीर-भवियसरीरवैरित्ता दव्वज्झवणा- जहा जाणयसरीर-भवियसरीरवैरित्ते दव्वाए तहा भाणियव्वा, जाव सेतं 5 जाणयसरीर-भवियसरीरवैरित्ता द्व्व्ज्झ्व्न्ना। सेतं नोआगमओ दव्वज्झवणा । सेतं द्व्व्ज्झ्व्न्ना। [sU0 588] से किं तं भावज्झवणा ? भावज्झवणा दुविहा प्न्न्न्न्त्ता। तंजहा- आगमतो य णोआगमतो य । [sU0 589] से किं तं आगमओ भावज्झवणा ? आगमओ 10 भावज्झवणा- झवणापयत्थाहिकारजाणए उवउत्ते । सेतं आगमतो भाव्ज्झ्व्न्ना। [sU0 590] से किं तं णोआगमतो भावज्झवणा ? णोआगमतो भावज्झवणा दुविहा पण्णत्ता । तंजहा-पसत्था य अप्पसत्था य । [sU0 591] से किं तं पसत्था ? पसत्था चउन्विहा पण्णत्ता । 15 तंजहा-कोहज्झवणा माणज्झवणा मायज्झवणा लोभज्झवणा । सेतं पसत्था । [sU0 592] से किं तं अप्पसत्था ? अप्पसत्था तिविहा प्न्न्न्न्त्ता। तंजहा-नाणज्झवणा सणज्झवणा चरित्तज्झवणा । सेतं अप्प्स्त्था। सेतं नोआगमतो भावज्झवणा । सेतं भावज्झवणा । सेतं झ्व्न्ना। सेतं 20 ohnipphnnnne| 23 Page #311 -------------------------------------------------------------------------- ________________ 1 601 A.zrIjinadAsagaNiviracitacUrNi - हरिभद्रसूरिविर0 विवृति - मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् [cU0 534-592] से किं तं णिक्खेवे ? इत्यादि । जो सामन्नत्थो सव्वज्झयणेसु स ओहो, तस्स णिक्खेवो ओघणिप्फण्णो भण्णति । अहिकतज्झयणस्स जणामं तस्स जो णिक्खेवो स णामणिप्फण्णो । सुत्ते उच्चारिते पदच्छेदे क जधासंभवं पदाणं जो णिक्खेवो सो सुत्तालावयणिप्फण्णो । से किं तं ओहणिप्फण्णे ? इत्यादि सुत्तं कंठं जाव से किं तं [आगमतो] भावाज्झीणे इत्यादि, चोद्दसपुव्वधरस्स आगमोवउत्तस्स अंतमुहुत्तमेत्तोवयोगकाले अत्थलंभोवयोगपज्जवा जे ते समयावहारेणं अणताहि वि ओसप्पिणि- उस्सप्पिणीहिं णो अवहिज्जंति त्ति अतो भणितं आगमतो भावाज्झीणं जाणए उवउत्तेत्यर्थः । णोआगमतो भावज्झीणं वायणायरियस्स उवयोगभावो आगमो, वै - काययोगा 10 अणागमो, एवं णोआगमो भवति । सेसं कंठं । से किं तं आये ? इत्यादि सुत्तं कंठं जाव संतसारसावतेज्जस्साऽऽए त्ति संत श्रीरादिषु विद्यमानम्, सावतेज्जं स्वाधीनं दाना - 'ऽक्षेप - ग्रह - मोक्ष-भागेषु । से कंठं । 5 से किं तं झवणा ? इत्यादि । णाणादीणं वड्डी इच्छिज्जति, जा पुण सिं 15 खवणा सा अप्पसत्था भवति, सेसं कंठं । [hA0 534-592] से किं तं निक्खेवे इत्यादि । निक्षेप इति शब्दार्थ : पूर्ववत्, त्रिविधः प्रज्ञप्तः, तद्यथा- ओघनिप्पन्न इत्यादि, तत्र ओघो नाम सामान्यं श्रुताभिधानं तेन निष्पन्न ओघनिष्पन्न इति, एवं नाम - सूत्रालापकेष्वपि वेदितव्यम् । नवरं नाम वैशेषिकमध्ययनाभिधानम्, सूत्रालापका : पदविभागपूर्वका इति । सेकिं 20 तं ओहनिप्फन्ने इत्यादि, चतुर्विधः प्रज्ञप्तः, तद्यथा- अध्ययनम् अक्षीणम् आय: क्षपणा । से किं तं अज्झयणे इत्यादि सुगमं यावद् अज्झप्पस्साऽऽणयणमित्यादि, इह नैरुक्तेन विधिना प्राकृतस्वाभाव्याच्च अज्झप्पस्स चित्तस्स आणयणं पगारसगार-आगार-णगारलोवाओ अज्झयणं, इदमेव संस्कृतेऽध्ययनम्, आनीयते चानेन शोभनं चेतः, अस्मिन् सति वैराग्यभावात् । किमित्येतदेवम् ?, यतः अस्मिन् सति 1. सामत्थो je2 विना ॥ Page #312 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 534-592] 602 कर्मणां ज्ञानावरणीयादीनाम् अपचय: ह्रास: उपचितानां प्रागुपनिबद्धानामिति । तथा अनुपचयश्च अवृद्धिश्च नवानां प्रत्यग्राणाम्, तस्मादुक्तशब्दार्थोपपत्तेरध्ययनमिच्छन्ति विपश्चित इति गाथार्थः । से किं तं अज्झीणे इत्यादि सूत्रसिद्धं यावत् से किं तं आगमतो भावज्झीणे? आगमतो भावज्झीणे जाणए उवउत्ते त्ति, अत्र वृद्धा व्याचक्षते-यस्माच्चतुर्दशपूर्वविद 5 आगमोपयुक्तस्यान्तर्मुहूर्त्तमात्रोपयोगकालेऽर्थोपलम्भोपयोगपर्याया ये ते समयापहारेणाऽनन्ताभिरप्युत्सर्पिण्यवसर्पिणीभि पह्रियन्ते यतोऽतो भावाक्षीणमिति । नोआगमतस्तु भावाक्षीणं शिष्यप्रदानेऽपि स्वात्मन्यनाशादिति, तथा चाह- जह दीवा गाहा, यथा दीपादवधिभूताद् दीपशतं प्रदीप्यते, स च दीप्यते दीपः, न तु स्वत: क्स्स्य्मुप्व्र्ज्ति। एवं दीपसमा आचार्या दीप्यन्ते स्क्तः परं च दीपयन्ति व्याख्यानविधिनेति 10 गाथार्थः । नोआगमत्वं चेहाचार्योपयोगस्य भावागमत्वाद् वाक्काययोगयोश्चानागमत्वात्, मिश्रवचनश्च नोशब्द इति वृद्धा व्याचक्षते । से किं तं आए इत्यादि । आयो लाभ: प्राप्तिरित्यनर्थान्तरम्, अयं सूत्रसिद्ध एव । नवरं संतसावएजस्स आए त्ति संतं सिरिघरादिसु विज्जमाणं सावएज्जं दानाऽऽक्षेप-ग्रहणेषु स्वाधीनम् । से किं तं झवणा इत्यादि । क्षपणा अपचयो निर्जरति पर्यायाः, शेषं सुग्म्म्। सर्वत्र चेह भावेऽध्ययनमेव भावनीयमिति । उक्त ओघनिष्पन्नः । he0 534-592] अथ निक्षेपद्वारं निरूपयितुमाह- से किं तं निक्खेवे इत्यादि। निक्षेप: पूर्वोक्तशब्दार्थ: त्रिविध: प्रज्ञप्तः, तद्यथा- ओघनिष्पन्न इत्यादि। तत्रौघ: सामान्यमध्ययनादिकं श्रुताभिधानं तेन निष्पन्न: ओघनिष्पन्नः, नाम श्रुतस्यैव 20 सामायिकादिकं विशेषाभिधानं तेन निष्पन्नो नामनिष्पन्न:, सूत्रालापका:- करेमि भंते ! सामायियमित्यादिकास्तैर्निष्पन्न: सूत्रालापकनिष्पन्नः । एतदेव भेदत्रयं विवरीषुराहसे किंतं ओहनिप्फण्णे इत्यादि, ओघनिष्पन्नश्चतुर्विधः प्रज्ञप्तः, तद्यथा- अध्ययनम् अक्षीणम् आय: क्षपणा । एतानि चत्वार्यपि सामायिक-चतुर्विंशतिस्तवादिश्रुतविशेषाणां सामान्यनामानि, तथाहि- सामायिकमध्ययनमुच्यते, तदेवाक्षीणं 20 15 Page #313 -------------------------------------------------------------------------- ________________ 603 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् निगद्यते, इदमेवाऽऽय: प्रतिपाद्यते, एतदेव क्षपणाऽभिधीयते, एवं चतुर्विंशतिस्तवादिष्वप्यभिधानीयम् । साम्प्रतमेतेषां चतुर्णामपि निक्षेपं प्रत्येकमभिधित्सुराह- से किं तं अज्झयणे इत्यादि, नाम-स्थापना-द्रव्य-भावभेदाच्चतुर्विधोऽध्ययनशब्दस्य nikssepH। tatra नामादिविचार: सर्वोऽपि पूर्वोक्तद्रव्या(नामा)वश्यकानुसारेण वाच्यो 5 यावन्नोआगमतो भावाध्ययने अज्झप्पस्साणयणमित्यादि गाथा, व्याख्या अज्झप्पस्स आणयणं इह नैरुक्तेन विधिना प्राकृतस्वाभाव्याच्च पकार-सकारआकार-णकारलक्षणमध्यगतवर्णचतुष्टयलोपे अज्झयणमिति भवति । अध्यात्म चेतस्तस्याऽऽनयनमध्ययनमुच्यते इति भावः । आनीयते च सामायिकाद्यध्ययनेन शोभनं चेतः, अस्मिन् सति अशुभकर्मप्रबन्धविघटनात्, अत एवाह- कर्मणामुपचितानां 10 प्रागुपनिबद्धानां यतोऽपचयः ह्रासोऽस्मिन् सति सम्पद्यते, नवानां चानुपचय: अबन्धो यतस्तस्मादिदं यथोक्तशब्दार्थोपपत्ते: अज्झयणं प्राकृतभाषायामिच्छन्ति सूरयः, संस्कृते त्विदमप्यध्ययनमुच्यत इति । सामायिकादिकं चाध्ययनं ज्ञान-क्रियासमुदायात्मकम्, ततश्चागमस्यैकदेशवृत्तित्वानोशब्दस्य च देशवचनत्वाद् नोआगमतो अध्ययनमिदमुक्तमिति गाथार्थ: / सेतमित्यादि निगमनत्रयम् । / 15 उक्तमध्ययनम् । अथाक्षीणनिक्षेपं विवक्षुराह- से किं तं अज्झीणे इत्यादि। अत्रापि तथैव विचारो यावत् सव्वागाससेढि त्ति, सर्वाकाशं लोका-'लोकनभ:स्वरूपम्, तस्य सम्बन्धिनी श्रेणिः प्रदेशापहारतोऽपह्रियमाणाऽपि न कदाचित् क्षीयते, अतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तद्रव्याक्षीणतया प्रोच्यते, द्रव्यता चास्याकाशद्रव्यान्तर्गतत्वादिति । से किं तं आगमतो भावज्झीणे ?, भावज्झीणे 20 जाणए उवउत्ते । अत्र वृद्धा व्याचक्षते- यस्माच्चतुर्दशपूर्वविद: आगमोपयुक्तस्यान्त मुहूर्तमात्रोपयोगकाले येऽर्थोपलम्भोपयोगपर्यायास्ते प्रतिसमयमेकैकापहारेणानन्ताभिरप्युत्सर्पिण्यवसर्पिणीभि- पह्रियन्ते अतो भावाक्षीणतेहावसेया, नोआगमतस्तु भावाक्षीणता शिष्येभ्य: सामायिकादिश्रुतप्रदानेऽपि स्वात्मन्यनाशादिति । एतदेवाह जह दीवा गाहा, व्याख्या- यथा दीपाद् अवधिभूताद् दीपशतं प्रदीप्यते 25 प्रवर्तते, स च मूलभूतो दीप: तथापि दीप्यते तेनैव रूपेण प्रवर्तते, न तु स्वयं क्षयमुपयाति । प्रकृते सम्बन्धयन्नाह- एवं दीपसमा आचार्याः, दीप्यन्ते स्वयं Page #314 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [sU0 593 - 600 ] 604 विवक्षितश्रुतयुक्तत्वेन तथैवावतिष्ठन्ते, परं च शिष्यवर्गं दीपयन्ति श्रुतसम्पदं लम्भयन्ति । अत्र च नोआगमतो भावाक्षीणता श्रुतदायकाचार्यो पयोगस्याऽऽगमत्वाद् वाक्काययोगयोश्चानागमत्वाद् नोशब्दस्य च मिश्रवचनत्वाद् भावनीयेति वृद्धा व्याचक्षते इति गाथार्थः । अथाऽऽयनिक्षेपं कर्तुमाह- से किं तं आये इत्यादि । आयः प्राप्तिर्लाभ 5 इत्यनर्थान्तरम् । अस्यापि नामादिभेदभिन्नस्य विचारः सूत्रसिद्ध एव, यावत् से किं तं अचित्ते ? अचित्ते सुवण्णेत्यादि, लौकिकोऽचित्तस्य सुवर्णादेरायो मन्तव्यः, तत्र सुवर्णादीनि प्रतीतानि, सिल त्ति शिला मुक्ता-शैल- राजपट्टादीनाम्, रक्तरत्नानि पद्मरागरत्नानि, संतसावएज्जस्स त्ति सद् विद्यमानं स्वापतेयं द्रव्यं तस्याऽऽयः, समाभरिया-'ऽउज्जालंकियाणं ति आ (समा) भरितानां सुवर्णसङ्कलिकादिभूषितानाम् 10 आतोद्यैर्झल्लरीप्रमुखैरलङ्कृतानाम् । अथ क्षपणानिक्षेपं विवक्षुराह से किं तं झवणा इत्यादि । क्षपणा अपचयो निर्जरा इति पर्यायाः । शेषं सूत्रसिद्धमेव, यावदोघनिष्पन्नो निक्षेपः समाप्तः । सर्वत्र चेह भावे विचार्येऽध्ययनमेव योजनीयम् । [sU0 593] से किं तं नामनिप्फण्णे ? नामनिप्फण्णे सामाइए। 15 से समासओ चउव्विहे पण्णत्ते । तंजहा - णामसामाइए ठवणासामाइए दव्वसामाइए भावसामाइए । [sU0 594] णाम-ठवणाओ पुव्वभणियाओ । [sU0 595] दव्वसामाइए वि तहेव, जाव से तं भवियसरीरदव्वसामाइए । [sU0 596] से किं तं जाणयसरीर - भवियसरीरवैरित्ते जाणयसरीरभवियसरीरवैरित्ते दव्वसामाइए ? दव्वसामाइए पत्तय-पोत्थयलिहियं । सेतं जाणयसरीर - भवियसरीरवैरित्ते दव्वसामाइए । सेतं णोआगमतो दव्वसामाइए । सेतं दव्वसामाइए । 20 Page #315 -------------------------------------------------------------------------- ________________ 605 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविरविवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् [sU0 597] से किं तं भावसामाइए ? भावसामाइए दुविहे प्न्न्न्न्त्ते। taM0-आगमतो य नोआगमतो य । [sU0 598] से किं तं आगमतो भावसामाइए ? आगमतो भावसामाइए-- भावसामाइयपयत्थाहिकारजाणए उवउत्ते । सेतं 5 आगमतो भाव्सामाइए। - [sU0 599] से किं तं नोआगमतो भावसामाइए ? भावसामाइएजस्स सामाणिओ अप्पा संजमे णियमे तवे । तस्स सामाइयं होइ, ई केवलिभासियं ॥ 127 ॥ जो समो सव्वभूएंसु तसेसुं थावरेसु य । 10 तस्स सामाइयं होइ, ई केवलिभासियं ॥ 128 ॥ जह मम ण पियं दुक्खं जाणिय एमेव सव्वजीवाणं । न हणइ न हणावेई य सममणती तेण सो समणो ॥ 129 ॥ णत्थि य से कोइ वेसो पिओ व सव्वेसु चेव जीवेसु । एएण होइ समणो, एसो अन्नो वि पजाओ ॥ 130 ॥ 15 उरंग-गिरि-जलण-सागर-नहतल-तरुगणसमो य जो होइ । भमर-मिग-धरणि-जलरुह-रवि-पवणसमो य सो समणो ॥ 131 ॥ तो समणो जै सुमणो, भावेण य जै ण होइ पावमणो । सयणे य जणे य समो, समो य माणा-'वमाणेसु ॥ 132 ॥ सेतं नोआगमतो भाव्सामाइए। सेतं भाव्सामाइए। सेतं सामाइए। सेतं नाम्निप्फ्न्न्न्ने। 20 sU0 600] , से किं तं सुत्तालावगनिप्फण्णे ? सुत्ताला__ वगनिप्फण्णे + इदाणिं सुत्तालावयनिप्फण्णे निक्खेवे इच्छावेइ, Page #316 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 593 - 600] 606 से पत्तलक्खविण णिक्खिप्पर्3a, कम्हा ? लाघवत्थं । इतो अत्थि ततिये अणुओगद्दारे अणुगमे त्ति, तहिं णं णिक्खित्ते इहं णिक्खित्ते भवति इहं वा णिक्खित्ते तहिं णिक्खित्ते भवति, तम्हा इहं ण णिक्खिप्पर्3a, तहिं चेवं णिक्खिप्पिस्स । सेतं निक्खेवे । [cU0 593-600 ] से किं तं णामणिप्फण्णे ? इत्यादि सुत्तं कंठं जाव जस्स सामाणितो0 गाहा । यस्य ययोः येषां वा सामाणितो त्ति अप्रवसितः । 5 जो समो0 गाहा कंठा । जध मम0 गाहा । तेण सो समणो भावसामादिययुक्तो भवति । णत्थि य se0 गाहा । भावसामायिकयुक्तस्य अन्यः श्रमणपर्यायः । उदग गिरि0 गाहा । सारदसलिलं व सुद्धहियतो । परीसहोवसग्गवाउणा गिरि व्व न्निप्प्क्ण्पो। जलणो इव तवतेयसा जुत्तो । सागरो इव गुणरयणपुण्णो, णाणादीहिं वा अगाहो, अगाहत्तणतो चेव गंभीरो वा । गगणं व णिरालंबो सयणादिसु । तरू 10 विव समो सुह- दुक्खकरेसु । भमरो इव अणियतवृत्ती । संसारभावेसु णिच्चुव्विग्गो मियो इव । धरणिरिव सव्वफासविसहो । जलरुहं व जधा पंके जातं जले संवुडुं णोवलिप्पति पंकरयेणं तहा भावसामाइयट्ठितो कामेसु जातो भोगेसु संवुड्डो गोवलिप्पति म- भोगेसु । रविरिव तमण्णाणविघातकरे । पवणो इव अपडिबद्धो गामगरादिसु । काम तो समणो0 गाहा कंठा । गतो णिक्खेवो । [ hA0 593 - 600 ] से किं तं नामनिप्फण्णे इत्यादि । सामायिकमिति वैशेषिकं नाम, इदं चोपलक्षणमन्येषाम्, शब्दार्थोऽस्य पूर्ववत् । से समासतो चउव्विहे पण्णत्ते इत्यादि सुगमं यावत् जस्स सामाणिओ गाहा, यस्य सत्त्वस्य सामानिक: सन्निहित आत्मा, क्व ? संयमे मूलगुणेषु [नियमे उत्तरगुणेषु ] तपसि अनशनादौ 20 सर्वकालव्यापारात्, तस्येत्थम्भूतस्य सत्त्वस्य सामायिकं भवति । इतिशब्द: सारप्रदर्शनार्थः, एतावत् केवलिभाषितमिति गाथार्थः । 1. गिरिरिव 2 ॥ 2. तरुरिव je2 ॥ 15 Page #317 -------------------------------------------------------------------------- ________________ 607 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0जिवति-गल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् जो समो गाहा, यः समः तुल्य: सर्वभूतेषु सर्वजीवेषु, भूतशब्दो जीवपर्याय:, त्रस्यन्तीति त्रसा: द्वीन्द्रियादयस्तेषु, तिष्ठन्तीति स्थावराः पृथिव्यादयस्तेषु च, तस्य सामायिकमित्यादि पूर्ववत् । जह मम गाहा, व्याख्या-यथा मम न प्रियं दुःखम् प्रतिकूलत्वात् ज्ञात्वा 5 एवमेव सर्वजीवानां दुःखप्रतिकूलत्वं न हन्ति स्वयम्, न घातयत्यन्यैः, चशब्दाद् घातयन्तं च नानुमन्यतेऽन्यमिति । अनेन प्रकारेण समं अणति तुल्यं गच्छति यतस्तेनासौ समा(म?)ण इति गाथार्थः । ___णत्थि य सि गाहा, नास्ति च से तस्य कश्चिद् द्वेष्य: प्रियो वा, सर्वेष्वेव जीवेषु तुल्यमनस्त्वात्, एतेन भवति समना:, समं मनोऽस्येति समनाः । एषोऽन्योऽपि 10 पर्याय इति गाथार्थः । उरग गाहा, उरगसमः परकृतबिलनिवासात् । गिरिसमः परीषहोपसर्गनिष्प्रकम्पत्वात् । ज्वलनसमस्तपस्तेजोयुक्तत्वात् । सागरसमो गुणरत्नपूर्णत्वात् । नभस्तलसमो निरालम्बनत्वात् । तरुगणसमः सुख-दुःखयोस्तुल्यत्वात् । भ्रमरसमोऽनियतवृत्तित्वात् । मृगसम: संसारं प्रति नित्योद्वेगात्। धरणिसम: 15 सर्वस्पर्शसहिष्णुत्वात् । जलरुहसमो निष्पङ्कत्वात्, पङ्क-जलस्थानीयकाम भोगोपरिवृत्तेरित्यर्थः । रविसमस्तमोविघातकत्वात् । पवनसम: स्र्व्त्राप्र्तिब्द्ध्त्वात्। एतत्समस्तु य: असौ श्रमण इति गाथार्थः । ___ तो समणो गाहा, ततः श्रमणो यदि सुमना: द्रव्यमन: प्रतीत्य, भावेन च यदि न भवति पापमनाः । एतत्फलमेव दर्शयति-स्वजने च जने च समः, समश्च 20 माना-'पमानयोरिति गाथार्थः । sAmAyikavA~zca श्रमण इति सामायिकाधिकारे खल्वस्योपन्यासो न्याय्य एवेत्युक्तो नामनिष्पन्नः । से किं तं सुत्तालावगनिप्फन्ने इत्यादि, य: सूत्रपदानां नामादिन्यास: स सूत्रालापकनिष्पन्न इति । स इदानीं सूत्रालापकनिष्पन्नो निक्षेप: इच्छावेइ त्ति एषयति प्रतिपादयितुमात्मानमवसरप्राप्तत्वात्, स च प्राप्तलक्षणोऽपि न निक्षिप्यते, 25 कस्मात् ? लाघवार्थम्, लाघवं च अस्ति इतस्तृतीयमनुयोगद्वारमनुगम इति, तत्र Page #318 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 593-600] 608 निक्षिप्त इह निक्षिप्तो भवति, इह वा निक्षिप्तस्तत्र निक्षिप्तो भवति, तस्मादिह न निक्षिप्यते, तत्रैव निक्षेप्स्यते इति । आह- कः पुनरित्थं गुण: ? सूत्रानुगमे सूत्रभाव:, इह तु तदभाव इति विप्र्य्य्ः। आह- यद्येवं किमर्थमिहोच्चार्यते ? उच्यतेनिक्षेपमात्रसामान्यादिति । ukto nikssepH| [he0 593-600] atha नामनिष्पन्नं निक्षेपमाह- से किं तं नामनिप्पन्ने 5 इत्यादि। इहाध्ययना-'क्षीणाद्यपेक्षया सामायिकमिति वैशेषिकं नाम, इदं चोपलक्षणं चतुर्विंशतिस्तवादीनाम् । अस्यापि पूर्वोक्तशब्दार्थस्य सामायिकस्य नाम-स्थापनाद्रव्य-भावभेदाच्चतुर्विधो निक्षेप: / अत एवाह- से समासओ चउव्विहे इत्यादि, सूत्रसिद्धमेव, यावत् जस्स सामाणिओ अप्पा इत्यादि, यस्य सत्त्वस्य सामानिक: सन्निहित आत्मा सर्वकालं व्यापारात्, क्व ? संयमे मूलगुणरूपे नियमे 10 उत्तरगुणसमूहात्मके तपसि अनशनादौ तस्येत्थम्भूतस्य सामायिकं भवतीत्येतत् केवलिभाषितमिति श्लोकार्थः । जो समो इत्यादि, य: समः सर्वत्र मैत्रीभावात् तुल्य: सर्वभूतेषु सर्वजीवेषु त्रसेषु स्थावरेषु च तस्य सामायिकं भवतीत्येतदपि केवलिभाषितम्, जीवेषु च समत्वं संयमसान्निध्यप्रतिपादनात् पूर्वश्लोकेऽपि लभ्यते, किन्तु जीवदयामूलत्वाद् 15 धर्मस्य तत्प्राधान्यख्यापनाय पृथगुपादानमिति । यत एव हि सर्वभूतेषु समोऽत एव साधुः समणो भण्यत इति दर्शयन्नाह- जह मम गाहा, व्याख्या- यथा मम स्वात्मनि हननादिजनितं दुःखं न प्रियम् एवमेव सर्वजीवानां तन्नाभीष्टमिति ज्ञात्वा चेतसि भावयित्वा समस्तानपि जीवान्न हन्ति स्वयम्, नाप्यन्यैर्घातयति, चशब्दाद् घ्नतश्चान्यान् न समनुजानीत इत्यनेन प्रकारेण सममणति सर्वजीवेषु तुल्यं वर्तते यतस्तेनासौ समण 20. इति गाथार्थः । तदेवं सर्वजीवेषु समत्वेन सममणतीति समण इत्येक: पर्यायो दर्शितः, एवं समं मनोऽस्येति समना इत्यन्योऽपि पर्यायो भवत्येवेति दर्शयन्नाह- नत्थि य से गाहा, व्याख्या- नास्ति च से तस्य कश्चिद् द्वेष्य: प्रियो वा, सर्वेष्वपि जीवेषु सममनस्त्वात्, अनेन भवति समं मनोऽस्येति निरुक्तिविधिना समना इत्येषोऽन्योऽपि 25 Page #319 -------------------------------------------------------------------------- ________________ 609 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् पर्याय इति गाथार्थ्ः। तदेवं पूर्वोक्तप्रकारेण सामायिकवत: साधो: स्वरूपं निरूप्य प्रकारान्तरेणाऽपि तन्निरूपणार्थमाह- उरग गाहा, स श्रमणो भवतीति सर्वत्र सम्बध्यते, य: कथम्भूतो भवति ? इत्याह- उरग: सर्पस्तत्समः परकृताश्रयनिवासादिति । एवं समशब्दोऽपि 5 सर्वत्र योज्यते । तथा गिरसमः परीषहोपसर्गनिष्प्रकम्पत्वात् । ज्वलनसम: तपस्तेजोमयत्वात् । सागरसमो गुणरत्नपरिपूर्णत्वाद् ज्ञानादिगुणैरगाधत्वाद्वा । नभस्तलसम: निरालम्बनत्वात् । तरुगणसमः सुख-दु:खयोरदर्शितविकारत्वात् । भ्रमरसमोऽनियतवृत्तित्वात् । मृगसम: संसारं प्रति नित्योद्विग्नत्वात् । धरणिसम: सर्वंसहत्वात् । जलरुहसम: निष्पकत्वात्, पङ्क-जलस्थानीयकाम-भोगोपरिवृत्तेरित्यर्थः 10 रविसम: तमोविघातकत्वात् । पवनसमश्च सर्वत्राप्रतिबद्धत्वात् । स एवम्भूत: श्रमणो भवतीति गाथार्थः । यथोक्तगुणविशिष्टश्च श्रमणस्तदा भवति यदा शोभनं मनो भवेदिति दर्शयति - तो समणो गाहा, व्याख्या-तत: श्रमणो यदि द्रव्यमन: प्रतीत्य सुमना:, भावेन च भावमनश्चाश्रित्य यदि न भवति पापमनाः । सुमनस्त्वचिह्नान्येव श्रमणगुणत्वेन 15 दर्शयति- स्वजने च पुत्रादिके जने च सामान्ये समः निर्विशेष:, माना-'पमानयोश्च सम इति गाथार्थः । इह च ज्ञान-क्रियारूपं सामायिकाध्ययनं नोआगमतो भावसामायिकं भवत्येव, ज्ञान-क्रियासमुदाये आगमस्यैकदेशवृत्तित्वात्, नोशब्दस्य च देशवचनत्वात्, एवं च सति सामायिकवत: साधोरपीह नोआगमतो भावसामायिकत्वेनोपन्यासो न विरुध्यते, 20 सामायिक-तद्वतोरभेदोपचारादिति भाव: / नामनिष्पन्नो निक्षेप: समाप्त: / ___अथ सूत्रालापकनिष्पन्नं निक्षेपं निर्दिदिक्षुराह - से किं तं सुत्तालाव्येत्यादि। अथ कोऽयं सूत्रालापकनिष्पन्नो निक्षेप: ?, 'करोमि भदन्त ! सामायिकम्' इत्यादीनां सूत्रालापकानां नाम-स्थापनादिभेदभिन्नो यो न्यास: स सूत्रालापकनिष्पन्नो निक्षेप इति शेष: / इयाणिमित्यादि, स चेदानीं सूत्रालापकनिष्पन्नो निक्षेप: एषयति 25 अवसरप्राप्तत्वादित्थमात्मानं प्रतिपादयितुं वाञ्छामुत्पादयति, स च प्राप्तलक्षणोऽपि Page #320 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 601-605] 610 प्राप्ततत्स्वरूपाभिधानसमयोऽपि न निक्षिप्यते न सूत्रालापकनिक्षेपद्वारेणाभिधीयते, कस्मात् ? इत्याह- लाघवार्थम्, तदेव लाघवं दर्शयति-अस्ति इतोऽग्रे तृतीयमनुयोगद्वारमनुगम इति, तत्र च निक्षिप्त: सूत्रालापकसमूह इह निक्षिप्तो भवति, इह वा निक्षिप्तस्तत्र निक्षिप्तो भवति, तस्मादिह न निक्षिप्यते, तत्रैव निक्षेप्स्यत इति । आह- यद्येवमत्रैव निक्षिप्यते न पुनस्तत्रेत्यपि कस्मान्नोच्यते ?, नैवम्, 5 यत: सूत्रानुगमे एव सूत्रमुच्चारयिष्यते, नात्र, न च सूत्रोच्चारणमन्तरेण तदालापकानां निक्षेपो युक्तः, ततो युक्तमुक्तं तस्मादिह न निक्षिप्यते इत्यादि । पुनरप्याह- यद्येवं किमर्थं सूत्रालापकनिक्षेपस्यात्रोपन्यास: ?, उच्यते, निक्षेपसाम्यमात्रादित्यलं विस्त्रेन्न्। निक्षेपलक्षणं द्वितीयमनुयोगद्वारं समाप्तम् । [sU0 601] से किं तं अणुगमे ? अणुगमे दुविहे पण्णत्ते । तंजहा- 10 सुत्ताणुगमे य निजुत्तिअणुगमे य । [sU0 602] से किं तं निजुत्तिअणुगमे ? निजुत्तिअणुगमे तिविहे पण्णत्ते । तंजहा-निक्खेवनिजुत्तिअणुगमे उवघातनिजुत्तिअणुगमे सुत्तप्फासियनिजुत्तिअणुगमे । / [sU0 603] से किं तं निक्खेवनिजुत्तिअणुगमे ? 15 निक्लेवनिजुत्तिअणुगमे अन्नुगे। ___ [sU0 604] से किं तं उवधायनिजुत्तिअणुगमे ? उवधायनिजुत्तिअणुगमे इमाहिं दोहिं गाहाहि अणुगंतव्वे । तंजहा उद्देसे 1 निद्देसे य 2 निग्गमे 3 खेत्त 4 काल 5 पुरिसे य 6 / कारण 7 पच्चय 8 लक्खण 9 णये 10 समोयारणा 11 'णुमए 12 ॥ 133 ॥ किं 13 कैविहं 14 कस्स 15 कहिं 16 Page #321 -------------------------------------------------------------------------- ________________ 611 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् केसु 17 केहं 18 किच्चिरं हवै कालं 19 / कै 20 संतर 21 मविरहितं 22 भवा 23'ऽगरिस 24 फासण 25 निरुत्ती 26 ॥ 134 ॥ सेतं उवघातनिजुत्तिअणुगमे । 5 [sU0 605] से किं तं सुत्तप्फासियनिजुत्तिअणुगमे ? सुत्तप्फासियनिजुत्तिअणुगमे सुत्तं उच्चारेयव्वं अखलियं अमिलियं अविच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठोडविप्पमुक्कं guruvaaynnovgyN| to tattha Najihiti ससमयपयं वा परसमयपेयं वा बंधपयं वा मोक्खपयं वा सामाइयपयं वा णोसामाइयपयं वा । तो तम्मि 10 उच्चारिते समाणे केसिंचि भगवंताणं केई अत्थाहिगारा अहिगया भवंति, केसिंचि य केइ अणहिगया भवंति, ततो तेसिं अणहिगयाणं अत्थाणं अभिगमणत्थाए पदेणं पदं वत्तैस्सामि - संहिता य पदं चेव पदत्थो प्द्विग्घो। चालणा य पसिद्धी य, छव्विहं विद्धि लक्खणं ॥ 135 ॥ 15 सेतं सुत्तप्फासियनिजुत्तिअणुगमे । सेतं निजुत्तिअणुगमे । सेतं अणुगमे । [cU0 601-605] से किं तं अणुगमे ? इत्यादि । जावतिया कता कज्जिस्संति य णामादिणिक्खेवेण अत्थाणुगमा ते सव्वे णिक्खेवणिज्जुत्ती । एतं णिक्खेवणिज्जुत्तीसरूवं । 20 से किं तं उवोग्यात ? इत्यादि सुत्तं कंठं । से किं तं सुत्तप्फासिय इत्यादि । सुत्तस्स उच्चारणलक्खणं इमं उवलबहुलसिताए णंगलगमणं व खलियं, ण खलियं अखलियं । अण्णमण्णज्झयणसुत्तसम्मेलितं मिलितं, [न मिलितं अमिलितं । णाणाधण्णसंकररासि Page #322 -------------------------------------------------------------------------- ________________ 612 अनुयोगद्वारसूत्रम् [ sU0 601-605] व्व अण्णोण्णज्झयणसरिसत्थसुत्ताण चीत्तु आमेडनकरणं विच्चामेलितं, न विच्चामेलितं अविच्चामेलितं, यथा गणधरनिबद्धमित्यर्थः । पद-पाद-बिंदु-मत्तादिएहिं प्द्दिपुन्न्न्न्ण्। उदत्तादिएहिं घोसेहिं पडिपुण्णघोसं । गुरुणा कंठे वट्टियस्सरेण जीहो?पौत्तकरणेण य विप्पमुक्तं । [गुरुसमीवातो वायणागतं] सीसेण पडिच्छितं सुत्तं, ण पोत्थयाधीतं ति । सेसं कंठं जाव पदेण पदं वत्तैस्सामि त्ति, एत्थ पदं पदं वत्तैस्सामीति वत्तव्वे 5 किं पदेण पदन्ति भणितं ?, उच्यते, णियमा उद्देस-'ज्झयणादिसु जे सुत्तपदा तेसिं सुत्तेण वा अत्थेण वा उभयेण वा अण्णोण्णसंबद्धाण एस चेव उच्चारणोवायो, जधा लोए वत्तारो घरेण घरं संबद्धं, रघेण रहो संबद्धो । अथवा असंबंधप्रदर्शनार्थं णगारेणोच्चरणं कतं, सप्रभेदार्थकहणं वत्तणा । अहवा पदेणं ति सुत्तपदेणुवलद्धेणं अत्थपदं वत्तिज्जति त्ति पदेण पदं वत्तण त्ति भणितं । अहवा अणुवलद्धत्थपदस्स 10 प्रतिपदमर्थकथनप्रकार: प्रदर्श्यते पदेण पदं वत्तैस्सामि त्ति । कथं ?, उच्यते संघिया य पदं चेवगाहा । संघताण पदाण परोप्परं उच्चरणा जा सा संघिता, जहा करेमि भंते ! सामाइयं इच्चादि । पदं ति करेमि पदं, भंते ! पदं सामायियं ति पदं । पयत्थो कृ अभ्युपगमे करेमि त्ति, भंते ! इत्यामन्त्रणम्, समभाव: सामाइयं । पदेसु जहासंभवं विग्गहो त्ति समासो भाणितव्यो । सुत्तस्स अत्थस्स वा 15 दोसुब्भावणं चालणा । दोसपरिहरणत्थं उत्तरपदाणं अत्थप्पसाधकं पसिद्धी । वर्द्धनं वृद्धिः, व्याख्या इत्यर्थः, जम्हा सुत्तं अत्थो य विकप्पेहिं अणेगधा वक्खाणकरणतो वद्धति तम्हा वक्खाणकरणं विद्धी भण्णति । एवं वक्खाणपदेणं सुत्तपदं वत्तियं भ्व्ति। गतो अन्नुग्मो। hA0 601-605] से किं तं अणुगमे इत्यादि । अणुगमनमनुगमः, स च 20 द्वेधा- सूत्रानुगमो नियुक्त्यनुगमश्चेति । निर्युक्त्यनुगमस्त्रिविधः, तद्यथा- निक्षेपनिर्युक्त्यनुगम उपोद्धातनिर्युक्त्यनुगम: सूत्रस्पर्शनियुक्त्यनुगमश्च, निक्षेपोपोद्घात-सूत्राणां व्याख्याविधिरित्यर्थः । तत्र निक्षेपनियुक्त्यनुगमोऽनुगतः, य: खल्वधो नामादिन्यास उक्तो वक्ष्यति(ते) च [इति] वृद्धा व्याचक्षते । उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां 1. अहवा संबंध0 je2 ॥ Page #323 -------------------------------------------------------------------------- ________________ 613 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् द्वाभ्यां गाथाभ्यामनुगन्तव्यः, तद्यथा- उद्देसे गाहा, किं कैविहं गाहा, इदं गाथाद्वयमतिगम्भीरार्थम्, मा भूदव्युत्पन्नविनेयानां मोह इत्यावश्यके [आवश्यकनि0 140-141] प्रपञ्चेन व्याख्यास्यामः । सूत्रस्पर्शनियुक्त्यनुगमस्तु सति सूत्रे भवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्त 5 एव, तत्रेत्थं सूत्रमुच्चारयितव्यम्- अक्खलितमित्यादि यथाऽऽवश्यकपदे व्याख्यातं तथैव वेदितव्यमिति । विषयविभागस्त्वमीषामयम् - होति कयत्थो वोत्तुं सपदच्छेदं सुतं सुताणुगमो । सुत्तालावण्णासो नामादिण्णासविणिओगं ॥ 1 ॥ सुत्तप्फासियनिज्जुत्तिणिओगो सेसओ पदत्यादी । पायं सो च्चिय णेगमणयादिमतगोयरो भणिओ ॥ 2 ॥ [विशेषावश्यकभा0 1009-10] एवं चसुत्तं सुत्ताणुगमो सुत्तालावयकओ य निक्खेवो । . सुत्तप्फासियनिज्जुत्ती णया य समगंतु वच्चंति ॥3॥[vishessaavshykbhaa0 1001?] 15 शेषानाक्षेप-परिहारानावश्यके वक्ष्याम: / तो तत्थ णजिहिती ससमयपदं वेत्यादि, ततः तत्र विधिना सूत्र उच्चरिते ज्ञास्यते स्वसमयपदं वा पृथिवीकायिकादि परसमयपदं वा नास्ति जीव इत्यादि, अनयोरेवैकं बन्धपदम् अपरं मोक्षपदमित्येके, अये तु प्रकृति-स्थित्यनुभाव-प्रदेशास्तद्विधयः [तत्त्वार्थे 8 / 4] इति बन्धपदम्, कृत्स्नकर्मक्षयात् मोक्षः [तत्त्वार्थे 10 / 3] इति मोक्षपदम् । आह- तदुभयमपि 20 स्वसमयपदमेव, तत् किमर्थं भेदेनोक्तम् ? इति, उच्यते- अर्थाधिकारभेदाद् । एवं सामायिक-नोसामायिकयोरपि वाच्यमिति, नवरं सामायिकपदमिदमेव, नोसामायिकपदं तु धम्मो मंगल[ देशवै0 1|1]मित्यादि, अनेनोपन्यासप्रयोजनमुक्तम्, अत उच्चार्य इत्यर्थः । ततस्तस्मिन्नुच्चरिते सति केषाञ्चिद् भगवतां साधूनां केचन अर्थाधिकाराः अधिगता: परिज्ञाता भवन्ति, क्षयोपशमवैचित्र्यात्, के चित्त्वनधिगता:, 1. द्वाभ्यामनुगंतव्यः pra0 ॥ 2. गमे च स चा pra0 ॥ Page #324 -------------------------------------------------------------------------- ________________ 614 अनुयोगद्वारसूत्रम् [ sU0 601-605] ततस्तेषामनधिगतानामर्थाधिकाराणामभिगमनार्थं पदेन [पदं] पदसम्बन्धनीत्या प्रतिपदं वा वर्तयिष्याम: व्याख्यास्यामः । साम्प्रतं व्याख्यालक्षणमेवाऽऽह- संघिता य इत्यादि । तत्रास्खलितपदोच्चारणं स्ण्हिता। पर: सन्निकर्षः संहिता [pA0 1 / 4 / 109] इति वचनात्, यथा-करोमि भदन्त! सामायिकमित्यादि । पदानि तु- करोमि भदन्त ! सामायिकम् । पदार्थस्तु- 5 करोमीत्यभ्युपगमे, भदन्त ! इत्यामन्त्रणम्, समभाव: सामायिकमिति । पदविग्रहस्तु प्राय: समासविषयः, पदयोः पदानां [वा] विच्छेदोऽनेकार्थसम्भवे सति इष्टार्थनियमाय क्रियते, यथा-राज्ञः पुरुषो राजपुरुषः, श्वेत: पटोऽस्येति श्वेतपट इत्यादिसमासभाक्पदविषयः । सूत्रानुपपत्तिचोदना चालना, तद्व्यवस्थापनं प्रसिद्धि:, यथा-करोमि भदन्त ! सामायिकमित्यत्र गुर्वामन्त्रणवचनो भदन्तशब्द इत्युक्ते सत्याह- 10 गुरुविरहे करणे निरर्थकोऽयमिति, न, स्थापनाचार्यभावेन हृद्गताचार्यामन्त्रणेन च विनयोपदर्शनार्थ इति सार्थकः । एवं षड्विधं विद्धि विजानीहि लक्षणम्, व्याख्याया इति प्रक्रमाद् गम्यते, वाचकादिपदादिस्वरूपं त्वावश्यके स्वस्थान एव प्रपञ्चेन वक्ष्याम:, गमनिकामात्रमेतदिति । उक्तोऽनुगमः । / he0 601-605] अथ तृतीयमनुयोगद्वारं निरूपयितुमाह - से किं तं 15 अणुगमे इत्यादि। अनुगम: पूर्वोक्तशब्दार्थः, स द्वेधा सूत्रानुगमः सूत्रव्याख्यानमित्यर्थः, निर्युक्त्यनुगमश्च, नितरां युक्ता: सूत्रेण सह लोलीभावेन सम्बद्धा निर्युक्ता अर्थास्तेषां युक्तिः स्फुटरूपतापादनम् एकस्य युक्तशब्दस्य लोपान्नियुक्तिः, नाम-स्थापनादिप्रकारैः सूत्रविभजनेत्यर्थः, तद्रूपोऽनुगमस्तस्या वा अनुगमो व्याख्यानं निर्युक्त्यनुगम:, स च त्रिविधः । निक्षेपो नाम-स्थापनादिभेदभिन्न:, तस्य तद्विषया वा नियुक्तिः पूर्वोक्तशब्दार्था 20 निक्षेपनियुक्तिः, तद्रूपस्तस्या वाऽनुगमो निक्षेपनियुक्त्यनुगमः, तथा उपोद्धननं व्याख्येयस्य सूत्रस्य व्याख्याविधिसमीपीकरणमुपोद्घातस्तस्य तद्विषया वा नियुक्तिरुपोद्घातनियुक्तिः, तद्रूपस्तस्या वा अनुगम: उपोद्घातनिर्युक्त्यनुगमः, तथा सूत्रं स्पृशतीति सूत्रस्पर्शिका, सा चासौ नियुक्तिश्च सूत्रस्पर्शकनियुक्तिः । तत्र निक्षेपनियुक्त्यनुगमोऽनुगतो वक्ष्यते च, इदमुक्तं भवति- अत्रैव प्रागावश्यक- 25 1. स्पर्शिक' je1,2,pA1,2 ॥ Page #325 -------------------------------------------------------------------------- ________________ 615 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् सामायिकादिपदानां नाम-स्थापनादिनिक्षेपद्वारेण यद्व्याख्यानं कृतं तेन निक्षेपनिर्युक्त्यनुगमोऽनुगत: प्रोक्तो द्रष्टव्यः, सूत्रालापकानां नामादिनिक्षेपप्रस्तावे पुनर्वक्ष्यते c। उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामनुगन्तव्य:, तद्यथा- उद्देसे गाहा, 5 किं कैविहं गाहा, व्याख्या- उद्देशनमुद्देश: सामान्याभिधानरूपो यथा अध्ययनमिति. वक्तव्य इति सर्वत्र क्रिया द्रष्टव्या, तथा निर्देशनं निर्देशो विशेषाभिधानं यथा सामायिकमिति । अत्राह- ननु सामान्य-विशेषाभिधानद्वयं निक्षेपद्वारे प्रोक्तमेव तत् किमितीह पुनरुच्यते ? नैतदेवम्, यतोऽत्र सिद्धस्यैव तस्य तत्र निक्षेपमात्राभिधानं कृतमित्यदोषः । तथा निर्गमनं निर्गम: कुत: सामायिकं निर्गतमित्येवंरूपो वक्तव्य:, 10 तथा क्षेत्र-कालौ च ययोः सामायिकमुत्पन्नं तौ वक्तव्यौ । यद्वक्ष्यत्यावश्यके वैसाहसुद्धएक्कारसीए~ पुव्व्न्न्ह्देस्काल्ण्मि। महसेणवणुज्जाणे अणंतर परंपर सेसं ॥ 1 ॥ [आवश्यकनि0734] ति । तथा कुतः पुरुषात् तन्निर्गतमिति वक्तव्यम्, तथा केन कारणेन गौतमादयः सामायिकं भगवत: समीपे शृण्वन्तीत्येवंरूपं कारणं वाच्यम्, यदभिधास्यति15 गोय[म] माई सामाइयं तु किंकारणं निसामिती [आवश्यकनि0745] त्यादि, तथा प्रत्यायतीति प्रत्यय: केन प्रत्ययेन भगवतेदमुपदिष्टम् ? केन वा प्रत्ययेन गणधरास्तेनोपदिष्टं तच् कृण्वन्ति, इत्येतद्वक्तव्यमित्यर्थः, तथा च वक्ष्यति केवलनाणि त्ति अहं अरहा सामाइयं परिकहेइ । तेसिं पि पच्चओ खलु सव्वनू तो निसामिति ॥ 1 ॥ [आवश्यकनि0750] त्ति। 20 तथा सम्यक्त्वसामायिकस्य तत्त्वश्रद्धानं लक्षणम्, श्रुतसामायिकस्य जीवादिपरिज्ञानम्, चारित्रसामायिकस्य सावधविरतिः, देशविरतिसामायिकस्य तु विरत्यविरतिस्वरूपं मिश्रं लक्षणम्, निर्देक्ष्यति च- सद्दहण जाणणा खलु विरई मीसं च लक्खणं कहए [आवश्यकनि0753] इत्यादि । एवं नैगमादयो नया वाच्याः । तेषां च नयानां समवतरणं समवतारो यत्र संभवति तत्र दर्शनीयः, यतो निवेदयिष्यति Page #326 -------------------------------------------------------------------------- ________________ 616 अनुयोगद्वारसूत्रम् [ sU0 601-605] मूढनैयं सुयं कालियं तु न नया समोयरंति इहं । .. अपुहत्ते समोयारो नत्थि पुहत्ते समोयारो ॥ 1 ॥ [आवश्यकनि0762] इत्यादि। तथा कस्य व्यवहारादेः किं सामायिकमनुमतमित्यभिधानीयम्, भणिष्यति चतवसंजमो अणुमओ निगंथं पवयणं च व्व्हारो। .. सद्दुज्जुसुयाणं पुण निव्वाणं संजमो चेव ॥ 1 ॥ [आवश्यकनि0789] त्ति । 5 किं सामायिकमित्यत्र प्रत्युत्तरयिष्यति- जीवो गुणपडिवण्णो णयस्स दव्वट्ठियस्स सामइय [आवश्यक ni0792]मित्यादि । कतिविधं तदित्यत्र निर्वचनयिष्यति- सामाइयं च तिविहं संमत्त सुयं तहा चरित्तं चे[आवश्यकनि0 796] त्यादि । कस्य सामायिकमित्यत्राभिधास्यति- जस्स सामाणिओ अप्पा [आवश्यकनि0 797] इत्यादि । क्व सामायिकमित्येतदपि खेत्तदिसकालगइभवियसण्णिउस्सासदिट्ठिमाहारे 10 [आवश्यकनि0804] इत्यादिना द्वारकलापेन निरूप्यिस्स्य्ति। केषु सामायिकमित्यत्रोत्तरं सर्वद्रव्येषु, तथाहि सव्वगयं सम्मत्तं सुए चरित्ते न पज्जवा सव्वे । देसविरई पडुच्चा दुण्हवि पडिसेहणं कुज्जा ॥ 1 ॥ [आवश्यकनि0830] इति दर्शयिष्यति । 15 कथं सामायिकमवाप्यत इत्यत्र माणुस्स खेत्त जाई कुलरूवारोग्ग आउयं बुद्धी [आवश्यकनि0831] त्यादि प्रतिपादयिष्यति । कियच्चिरं कालं तद्भवतीति चिन्तायामभिधास्यति - सम्मत्तस्स सुयस्स य छावट्ठि सागरोवमाइं त्थिती॥ सेसाण पुवकोडी देसूणा होइ उक्कोसा ॥ 1 ॥ [आवश्यकनि0849] इति । " कै त्ति कियन्त: सामायिकस्य युगपत् प्रतिपद्यमानका: पूर्वप्रतिपन्ना वा लभ्यन्ते इति वक्तव्यम्, भणिष्यति च सम्मत्त-देसविरया पलियस्स असंखभागमेत्ता उ [आवश्यकनि0850] इत्यादि । सहान्तरेण वर्तत इति सान्तरमिति विचारणायां निर्णेष्यति 25 Page #327 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 617 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति-म - मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् कालमणंतं च सुए अद्धापरियट्टओ य देसूणो । 5 आसायणबहुलाणं उक्कोसं अंतरं होई ॥ 1 ॥ [ आवश्यकनि0853] त्ति । अविरहितं निरन्तरं कियन्तं कालं सामायिक प्रतिपत्तारो लभ्यन्त इत्यत्रावेदयिष्यति सम्मसुयागारीणं आवलियासंखभागमेत्ता उ । अट्ठ समया चरित्ते सव्वेसु जहण्ण दो समया ॥ 1 ॥ कियतो भवान् उत्कृष्टतस्तदवाप्यत इत्यत्र प्रतिवचनं दास्यति - सम्मत्तदेसविरया पलियस्स असंखभागमेत्ता उ । Wan अट्ठ भवा उ चरित्ते अनंतकालं च सुयसमए ॥ 1॥ [ आवश्यकनि0856] त्ति । आकर्षणमाकर्षः एकस्मिन्नानाभवेषु वा पुनः पुनः सामायिकस्य ग्रहणानि प्रतिपत्तय इति वाच्यम्, तच्च वक्ष्यति [ आवश्यकनि0854] इत्यादि । - तिण्ह सहस्सपुहत्तं सयपुहत्तं च होइ विरई । एगभवे आगरिसा एवैया होंति नायव्वा ॥ 1 ॥ तिण्ह सहस्समसंखा सहसपुहत्तं च होइ विरईए । नाणभवे आगरिसा एवैया हुंति नायव्वा 11211 [Avazyakani0857,858] इति । फासणत्ति कियत् क्षेत्रं सामायिकवन्तः स्पृशन्तीत्यभिधानीयम्, तच्चैवम्सम्मत्तचरणसहिया सव्वं लोगं फुसे निरवसेसं । 5 सत्त य चौदसभाए पंच य सुयदेसविरईए ॥ 1॥ [आवश्यकनि0859] इत्यादि । निश्चिता उक्तिर्निरुक्तिर्वक्तव्या, तत्र च - सम्मद्दिट्ठि अमोहो सोही सब्भाव दंसणं बोही । अविवज्जओ सुदिट्ठि त्ति एवमाई निरु ॥ 1॥ [आवश्यकनि0861] इत्यादि वक्ष्यति । एवं तावद्गाथाद्वयसंक्षेपार्थः । विस्तरार्थस्त्वावश्यकनिर्युक्ति- टीकाभ्यामवसेय Page #328 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 601-605] 618 इति । तदेवमेतद्गाथाद्वयव्याख्याने उपोद्घातनियुक्तिः समर्थिता भवति, अस्यां च प्रस्तुताध्ययनस्याशेषविशेषेषु विचारितेषु सत्सु सूत्रं व्याख्यानयोग्यतामानीतं भवति । तत: प्रत्यवयवं सूत्रव्याख्यानरूपाया: सूत्रस्पर्शकनिर्युक्तेरवसर: संपद्यते । सूत्रं च सूत्रानुगमे सत्येव भवति, सोऽप्यवसप्राप्त एव, ततस्तमभिधित्सुराह - सुत्तं उच्चारेयव्वं अखलियमित्यादि । 5 ___ आह- ननु यदि यथोक्तनीत्या सूत्रानुगमे सत्येव सूत्रस्पर्शकनियुक्त्या प्रयोजनं तर्हि किमित्यसावुपोद्घातनिर्युक्त्यनन्तरमुपन्यस्ता ? यावता सूत्रानुगमं निर्दिश्य पश्चात् किमिति नोच्यते ? सत्यम्, किन्तु नियुक्तिसाम्यात्तत्प्रस्ताव एव निर्दिष्टेत्यदोषः । प्रकृतमुच्यते- तत्रास्खलितादिपदानां व्याख्या यथेहैव प्राग् द्रव्यावश्यकविचारे कृता तथैव द्रष्टव्या, अयं च सूत्रदोषपरिहार: शेषसूत्रलक्षणस्योपलक्षणम्, तच्चेदम्- 10 अप्पग्गंथमहत्थं बत्तीसादोसविरहियं जं च । लक्खणजुत्तं सुत्तं अट्ठहि य गुणेहि उववेयं ॥ 1 ॥ [आवश्यकनि0880] अस्या व्याख्या- अल्पग्रन्थं च तत् महार्थं चेति समाहारद्वन्द्वः, उत्पादव्ययध्रौव्ययुक्तं सत् [तत्त्वार्थ0 5 / 29 ] इत्यादिवत् सूत्रमल्पग्रन्थं महार्थं च भवतीत्यर्थः । यच्च द्वात्रिंशद्दोषविरहितं तत् सूत्रं भवति, के पुनस्ते द्वात्रिंशद्दोषा: ये 15 सूत्रे वर्जनीया: ? उच्यते अलियमुवघायजणयं निरत्थयमवत्थयं छलं दुहिलं । निस्सारमहियमूणं पुणरुत्तं वाहतमजुत्तं ॥ 1 ॥ कमभिन्नवयणभिन्न विभत्तिभिन्नं च लिंगभिन्नं च । अणभिहियमपदमेव य सभावहीणं ववहियं च ॥ 2 ॥ कालजतिच्छविदोसो समयविरुद्धं च वयणमेत्तं च । अत्थावत्तीदोसो नेओ असमासदोसो य ॥ 3 ॥ उवमारूवगदोसो निद्देसपयत्थसंधिदोसो य । / एते उ सुत्तदोसा बत्तीसं हुंति नायव्वा ॥ 4 ॥ [आवश्यकनि0881-884] 1. 'शिक je2, mAM0 pA1,2 // 2. "र्शिक' pA1 ॥ 3. ग्रंथं महार्थ je1 / ग्रंथं च महार्थं khN0॥ 4. एते य सुत्त je2 mAM0 pA1 ॥ सते. श Page #329 -------------------------------------------------------------------------- ________________ 619 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् तत्रानृतमभूतोद्भावनं भूतनिह्नवश्च, यथा ईश्वरकर्तृकं जगदित्याद्यभूतोद्भावनम्, नास्त्यात्मेत्यादिकस्तु भूतनिह्नव: 1 / उपघात: सत्त्वघातादिः, तज्जनकं यथा वेदविहिता हिंसा धर्माय' इत्यादि 2 / निरर्थकं यत्र वर्णानां क्रमनिर्देशमात्रमुपलभ्यते न त्वर्थः, यथा अ आ इ ईत्यादि डित्थादिवद्वा 3 / असम्बद्धार्थकमपार्थक, यथा- दश दाडिमानि, 5 षडपूपाः, कुण्डमजाजिनं पललपिण्डस्त्वर कीटिके दिशमुदीचीमित्यादि 4 / यत्रानिष्टस्यार्थान्तरस्य सम्भवतो विवक्षितार्थोपघात: कर्तुं शक्यते तच्छलम्, यथा नवकम्बलो देवदत्त इत्यादि 5 / जन्तूनामहितोपदेशकत्वेन पापव्यापारपोषकं दुहिलम्, यथा एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे वृकपदं पश्य यद्वदन्त्यबहुश्रुता: ॥ 1 ॥ पिब खाद च चारुलोचने यदतीतं वरगात्रि तन्न ते । न हि भीरु गतं निवर्तते समुदयमात्रमिदं कलेवरम् ॥ 2 ॥ [ ] इत्यादि 6 / . वेदवचनादिवत् तथाविधयुक्तिरहितं परिफल्गु निःसारम् 7 / अक्षरपदादिभिरतिमात्रमधिकम् 8, तैरेव हीनमूनम्, अथवा हेतोर्दृष्टान्तस्य वाऽऽधिक्ये 15 सत्यधिकम्, यथा- अनित्यः शब्दः कृतकत्व-प्रयत्नानन्तरीयकत्वाभ्यां घट प्त्त्व्दित्यादि। एकस्मिन् साध्ये एक एव हेतुर्दृष्टान्तश्च वक्तव्यः, अत्र च प्रत्येक द्वयाभिधानादाधिक्यमिति भावः । हेतु-दृष्टान्ताभ्यामेव हीनमूनम्, यथा- अनित्यः शब्दो घटवदिति, तथा- अनित्यः शब्दः कृतकत्वादित्यादि 9 / पुनरुक्तं द्विधा शब्दतोऽर्थतश्च, तथाऽर्थादापन्नस्य पुनर्वचनं पुनरुक्तम्, तत्र शब्दत: पुनरुक्तं यथा घटो 20 घट इत्यादि, अर्थत: पुनरुक्तं यथा घट: कुट: कुम्भ इत्यादि, अर्थादापन्नस्य पुनर्वचनं यथा पीनो देवदत्तो दिवा न भुङ्क्ते इत्युक्ते अर्थादापन्नं रात्रौ भुङ्क्त इति, तत्रार्थापन्नमपि य एतत् साक्षाद् ब्रूयात्तस्य पुनरुक्तता 10 / व्याहतं यत्र पूर्वेण परं विहन्यते यथा कर्म चास्ति फलं चास्ति कर्ता न त्वस्ति कर्मणाम् [ ] इत्यादि 11 / अयुक्तमनुपपत्तिक्षम यथा तेषां कटतटभ्रष्टैगजानां मदबिन्दुभिः [ ] इत्यादि 12 / 25 क्रमभिन्नं यत्र क्रमो नाराध्यते यथा स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्राणामाः स्पर्श 1. यथा je1,2॥ Page #330 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 601-605] 620 रस-गन्ध-रूप-शब्दा इति वक्तव्ये स्पर्श-रूप-शब्द-गन्ध-रसा इति ब्रूयात् इत्यादि 13 / वचनभिन्नं यत्र वचनव्यत्ययः, यथा वृक्षावेतौ पुष्पिता इत्यादि 14 / विभक्तिभिन्नं यत्र विभक्तिव्यत्ययः, यथा वृक्षं पश्य इति वक्तव्ये वृक्ष: पश्य इति ब्रूयादित्यादि 15 / लिङ्गभिन्नं यत्र लिङ्गव्यत्ययः, यथा अयं स्त्रीत्यादि 16 / अनभिहितं स्वसिद्धान्तेऽनुपदिष्टम्, यथा सप्तम: पदार्थो वैशेषिकस्य, प्रकृति-पुरुषाभ्यधिकं 5 साढयस्य, दुःख-समुदय-मार्ग-निरोधलक्षणचतुरार्यसत्यातिरिक्तं वा बौद्धस्येत्यादि 17 / यत्रान्यच्छन्दोऽधिकारेऽन्यच्छन्दोऽभिधानं तदपदम्, यथाऽऽर्यापदेऽभिधातव्ये वैतालीयपदमभिदध्यादित्यादि 18, यत्र वस्तुस्वभावोऽन्यथास्थितोऽन्यथाऽभिधीयते तत् स्वभावहीनम्, यथा- शीतो वह्निः, मूर्तिमदाकाशमित्यादि 19 / यत्र प्रकृतमुत्सृज्याऽप्रकृतं व्यासतोऽभिधाय पुनः प्रकृतमुच्यते तद्व्यवहितम् 20 / कालदोषो 10 यत्रातीतादिकालव्यत्ययः यथा रामो वनं प्रविवेशेति वक्तव्ये रामो वनं प्रविशतीत्याह 21 / यतिदोषोऽस्थानविरति: सर्वथाऽविरतिर्वा 22 / छवि: अलङ्कारविशेषस्तेन शून्ये छविदोष: 23 / समयविरुद्धं स्वसिद्धान्तविरोद्धि यथा साङ्ख्यस्यासत् कारणे कार्य वैशेषिकस्य वा सदिति 24 / वचनमात्र निर्हेतुकम्, यथा कश्चिद्यथेच्छया कञ्चित् प्रदेशं लोकमध्यतया जनेभ्य: प्ररूपयति 25 / यत्रार्थापत्त्याऽनिष्टमापतति तदर्थापत्तिदोषो 15 यथा गृहकुक्कुटो न हन्तव्य इत्युक्तेऽर्थापत्त्या शेषघातोऽदुष्ट इत्यापतति 26 / यत्र समासविधिप्राप्तौ समासं न करोति तत्रासमासदोष: 27 / उपमादोषो यत्र हीनोपमा क्रियते यथा मेरु: सर्षपोपमः, अधिकोपमा वा क्रियते यथा सर्षपो मेरुसन्निभः, अनुपमा वा यथा मेरुः समुद्रोपम इत्यादि 28 / रूपकदोष: स्वरूपभूतानामवयवानां व्यत्ययो यथा पर्वते रूपयितव्ये शिखरादीस्तदवयवान् रूपयति अन्यस्य वा समुद्रादेः 20 sambandhino'vayavA~statra रूपयतीति 29 / निर्देशदोषो यत्र निर्दिष्टपदानामेकवाक्यता न क्रियते, यथेह देवदत्त: स्थाल्यामोदनं पचतीत्यभिधातव्ये पचतिशब्दं नाभिधत्ते 30 / पदार्थदोषो यत्र वस्तु पर्यायोऽपि सन् पदार्थान्तरत्वेन कल्प्यते यथा सतो भाव: सत्तेति 1. "कुर्कुटो je1,2, pA2 ॥ 2. 'यत्र समासविधिप्राप्तौ समासं न करोति, व्यत्ययेन वा करोति तत्रासमासदोषः" इति विशेषावश्यकभाष्यस्य मलधारिहेमचन्द्रसूरिविरचितायां वृत्तौ gA0 999 ॥ 3. प्ररूपयि खं0 / वर्णयि पार ॥ 4. निरूप je2 विना ॥ Page #331 -------------------------------------------------------------------------- ________________ 621 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् कृत्वा वस्तुपर्याय एव सत्ता, सा च वैशेषिकैः षट्सु पदार्थेषु मध्ये पदार्थान्तरत्वेन कल्प्यते, तच्चायुक्तम्, वस्तूनामनन्तपर्यायत्वेन पदार्थानन्त्यप्रसङ्गादिति 31 / यत्र सन्धिप्राप्तौ तं न करोति दुष्टं वा करोति तत्र सन्धिदोष: 32 / एते द्वात्रिंशत् सूत्रदोषा:, एतैर्विरहितं यत्तल्लक्षणयुक्तं सूत्रम् । / अष्टाभिश्च गुणैरुपपेतं यत्तल्लक्षणयुक्तमिति वर्तते । ते चेमे गुणा:निद्दोसं सारवंतं च हेउजुत्तमलंकियं । उवणीयं सोवयारं च मियं महुरमेव य ॥ 1 ॥ [आवश्यकनि0885] तत्र निर्दोषं सर्वदोषविप्रमुक्तम् 1 / सारवद् गोशब्दवद् बहुपर्यायम् 2 / हेतव: अन्वयव्यतिरेकलक्षणास्तैर्युक्तम् 3 / उपमोत्प्रेक्षाधलङ्कारैरलङ्कृतम् 4 / 10 उपनयोपसंहतमुपनीतम् 5 / ग्राम्यभणितिरहितं सोपचारम् 6 / वर्णादिनियतपरिमाणं मितम् 7 / श्रवणमनोहरं मधुरम् 8 / अन्यैश्च कैश्चिद् षड् गुणा: सूत्रस्य पठ्यन्ते, तद्यथाअप्पक्खरमसंदिद्धं सारवं विस्सओमुहं । अत्थोभमणवज्जं च सुत्तं सव्वण्णुभासियं ॥ 1 ॥ [आवश्यकनि0886] 15 तत्राल्पाक्षरं मिताक्षरं यथा सामायिकसूत्रम्, असन्दिग्धं सैन्धवशब्दवद्यल्लवण वसन-तुरगाद्यनेकार्थसंशयकारि न भवति, सारवत्त्वं पूर्ववत्, विश्वतोमुखं प्रतिसूत्रं चरणानुयोगाद्यनुयोगचतुष्टयव्याख्याक्षमम्, यथा धम्मो मंगलमुक्कट्ठ [दशवै0 1 / 1] इत्यादि श्लोके चत्वारोऽप्यनुयोगा व्याख्यायन्ते, अथवा अनन्तार्थत्वाद् यतो विश्वतोमुखं तत: सारवदित्येवं सारवत्त्वस्यैव हेतुभावेनेदं योज्यते, अस्मिंश्च व्याख्याने पञ्चैवैते गुणा 20 भवन्ति, स्तोभका: चकार-वाशब्दादयो निपातास्तैर्वियुक्तमस्तोभकम्, अनवद्यं कामादिपापव्यापाराप्ररूपकम्, एवंभूतं सूत्रं सर्वज्ञभाषितमिति । यैस्तु पूर्वे अष्टौ सूत्रगुणा: प्रोक्तास्तेऽनन्तरश्लोकोक्तगुणांस्तेष्वेवाष्टसु गुणेष्वन्तर्भावयन्ति, ये त्वनन्तरश्लोकोक्तानेव सूत्रगुणानिच्छन्ति ते अमीभिरेव पूर्वोक्तानामष्टानामपि सङ्ग्रह प्रतिपादयन्ति । 25 एवं च सूत्रानुगमे समस्तदोषविप्रमुक्ते लक्षणयुक्ते सूत्रे उच्चारिते ततो ज्ञास्यते Page #332 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 601-605] 622 यदुतैतत् स्वसमयगतजीवाद्यर्थप्रतिपादकं पदं स्वसमयपदम्, परसमयगतप्रधानेश्वराद्यर्थप्रतिपादकं पदं परसमयपदम् । अनयोरेव मध्ये परसमयपदं देहिनां कुवासनाहेतुत्वाद्बन्धपदमितरत्तु सद्बोधकारणत्वान्मोक्षपदमिति तावदेके । अन्ये तु व्याचक्षते प्रकृति-स्थित्यनुभाव-प्रदेशलक्षणभेदभिन्नस्य बन्धस्य प्रतिपादकं पदं बन्धपदम् कृत्स्नकर्मक्षयलक्षणस्य मोक्षस्य प्रतिपादकं पदं मोक्षपदमिति । 5 ___ आह- नन्वत्र व्याख्याने बन्ध-मोक्षप्रतिपादकं पदद्वयं स्वसमयपदान्नातिरिच्यते तत् किमिति भेदेनोपन्यास: ? सत्यम्, किन्तु स्वसमयपदस्याप्यभिधेयवैचित्र्यदर्शनार्थो भेदेनोपन्यासः, अत एव सामायिकप्रतिपादकं पदं सामायिकपदमित्यादावपि भेदेनोपादानं सार्थकमिति । सामायिकव्यतिरिक्तानां नारक-तिर्यगाद्यर्थानां प्रतिपादकं पदं नोसामायिकपदमित्येतच्च सूत्रोच्चारणस्य फलं दर्शितम् । इदमुक्तं भवति- यत: " सूत्रे समुच्चारिते स्वसमयपदादिपरिज्ञानं भवति ततस्तदुच्चारणीयमेव, ततस्तस्मिन् सूत्रे उच्चारितमात्र एव सति केषाञ्चिद्भगवतां साधूनां यथोक्तनीत्या केचिदर्थाधिकारा अधिगता: परिज्ञाता भवन्ति, केचित्तु क्षयोपशमवैचित्र्यादनधिगता भवन्ति, ततस्तेषामनधिगतानामर्थाधिकाराणामधिगमार्थं पदेन पदं वर्तयिष्यामि एकैकं पदं .. व्याख्यास्यामीत्यर्थः । तत्र व्याख्यालक्षणमेव तावदाह- संहिया येत्यादि, तत्रास्खलितपदोच्चारणं संहिता, यथा करोमि भयान्त सामायिकमित्यादि । पदं तु करोमीत्येकं पदम्, भयान्त इति द्वितीयम्, सामायिकमिति तृतीयम् इत्यादि । पदार्थस्तु करोमीत्यभ्युपगमः, भयान्त इति गुर्वामन्त्रणम्, समस्याऽऽय: सामायिकमित्यादिकः । पदविग्रह: समासः, स 20 चानेकपदानामेकत्वापादानविषयो यथा भयस्यान्तो भयान्त इत्यादि । सूत्रस्यार्थस्य वा अनुपपत्त्युद्भावनं चालना । तस्यैवानेकोपपत्तिभिस्तथैव स्थापनं प्रसिद्धिः । एते च चालना-प्रसिद्धी आवश्यके सामायिकव्याख्यावसरे स्वस्थान एव विस्तरवत्यौ द्र्स्स्त्त्व्ये। एवं षड्विधं विद्धि जानीहि लक्षणम्, व्याख्याया इति प्रक्रमाद्गम्यते इति shlokaarthH। अत्राह- नन्वस्या: षड्विधव्याख्याया मध्ये कियान् सूत्रानुगमस्य विषय: को 25 15 Page #333 -------------------------------------------------------------------------- ________________ 623 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति- मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् वा सूत्रालापकनिक्षेपस्य ? कश्च सूत्रस्पर्शकनिर्युक्तेः ? किं वा नयैर्विषयीक्रियते ? उच्यते, सूत्रं सपदच्छेदं तावदभिधाय सूत्रानुगमः कृतप्रयोजनो भवति, सूत्रानुगमेन च सूत्रे समुच्चारिते पदच्छेदे च कृते सूत्रालापकानामेव नाम स्थापनादिनिक्षेपमात्रमभिधाय सूत्रालापकनिक्षेपः कृतार्थो भवति, शेषस्तु पदार्थ पदविग्रहादिनियोगः सर्वोऽपि 5 सूत्रस्पर्शकनिर्युक्तेः, वक्ष्यमाणनैगमादिनयानामपि प्राय: स एव पदार्थादिविचारो विषयः, ततो वस्तुवृत्त्या सूत्रस्पर्शकनिर्युक्त्यन्तर्भाविन एव नया:, आह च भाष्यकार:होइ कत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो । सुत्तालावगनासो नामाइन्नासविणिओगं ॥ 1 ॥ सुत्तप्फासियनिज्जुत्तिणिओगो सेसओ पयत्थाई । पायं सो च्चिय नेगमनयाइमयगोयरो होइ ॥ 2 ॥ 10 15 20 [विशेषवश्यकभा01009-1010] अनेन च विधिना सूत्रे व्याख्यायमाने सूत्रं सूत्रानुगमादयश्च युगपत् समाप्यन्ते, यत आह भाष्यसुधाम्भोनिधिः - सुत्तं सुत्ताणुगमो सुत्तालावयकओ य निक्खेवो । Wan सुत्तफासियनिज्जुती नया समगं तु वच्चति ॥ 1 ॥ [विशेषावश्यकभा0 1001?] इत्यलं विस्तरेण । सेतं अणुगमे त्ति अनुगमः समाप्तः । [sU0 606 ] से किं तं गए ? सत्त मूलणया पण्णत्ता । तंजहागमे संग ववहारे उज्जुसुए सद्दे समभिरूढे एवंभूते । तत्थ 1 गेहिं माणेहिं मिणइ त्ती णेगमस्स य निरुत्ती 1 / सेसाणं पि नयाणं लक्खणमिणमो सुणह वोच्छं ॥ 136 ॥ | संगहियपिंडियत्थं संगहवयणं समासओ बेंति 2 / वच्चै विणिच्छियत्थं ववहारो सव्वदव्वेसुं 3 ॥ 137 ॥ 'स्पर्शिक0 je1, पार । ** 'गमे च खंसं0 ॥ *** 'स्पर्शिक' je1 ॥ + -- Page #334 -------------------------------------------------------------------------- ________________ 624 अनुयोगद्वारसूत्रम् [ sU0 606] पच्चुप्पन्नग्गाही उज्जुसुओ णयविही मुणेयव्वो 4 / इच्छइ विसेसियतरं पच्चुप्पण्णं णओ सद्दो 5 ॥ 138 ॥ वत्थूओ संकमणं होइ अवत्थु णये समभिरूढे 6 / वंजण-अत्थ-तदुभयं एवंभूओ विसेसेइ 7 ॥ 139 ॥ णायम्मि गिण्हियव्वे अगिण्हियव्वम्मि चेव अत्थम्मि । जइयव्वमेव ई जो उवएसो सो नओ नाम ॥ 140 ॥ सव्वेसि पि नयाणं बहुविहवत्तव्वयं निसामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणढिओ साहू ॥ 141 ॥ सेतं ने। . ॥ अणुओगद्दाराई सम्मत्ताई ॥ , सोलस सयाणि चौरुत्तराणि गाहाण जाण सव्वग्गं । दुसहस्समणुटुभछंदवित्तपरिमाणओ भणियं ॥ 142 ॥ नगरमहादारा इवं कम्मदाराणुओगवरदारा । अक्खर-बिंदू-मत्ता लिहिया दुक्खक्खयहाए ॥ 143 ॥ 10 [cU0 606] से किं तं गये ? इत्यादि । णेगमादि सत्त मूलणया । तत्थ 15 णेगमो भणति- णेगेहिं0 इत्यादि । गाम-[पएस-]वसहि-पत्थगदिट्ठन्तेहिं णेगमो भान्नित्व्वो। संगहो इमं भणति- संगहित0 इत्यादि । मिम्मय-रयय-सुवण्ण-तंबय-maha'ppa-किण्हादिवण्णविसेसणविसिट्टेसु वि घडेसु एक्कं अविसिटुं घडभावं इच्छति, भूतेसु कंठे गुणं व । ववहारो इमो- वच्चईत्यादि । तीत-मणागत-वट्टमाणेसु सव्वावत्थासु ट्ठियं घडं इच्छति, लोगसंववहारपरत्तणतो ववहारस्स । इमो उजुसुत्तो -पच्चुप्पण्ण0 इत्यादि । अतीतकालघडं अणुप्पण्णकालघडं Page #335 -------------------------------------------------------------------------- ________________ 625 A. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर0 विवृति- - मल0 हेमचन्द्रसूरिविर0 वृत्तिभिः समेतम् I च अभावत्तणतो असंववहारत्तणतो अणुवलद्धित्तणतो य णेच्छति खरविसाणं व । सद्दणतो - इच्छति0 इत्यादि । तं चेव पडुप्पण्णकालियं अत्थं उजुसुत्ताभिप्पायतो विसेसिययरं इच्छति, जहा णिक्खेवे णेच्छइ णाम - ट्ठवणाघडं ज्ञसरीर भव्यसरीरद्रव्यघडं च, जलाहरणादिकज्जसाधणसमत्थं रिक्क मोमंथियं वा जहाकहंचि द्वितं 5 इच्छतीत्यर्थः । समभिरूढो इमो वत्थूतो0 इत्यादि । वत्थु त्ति इह एगट्ठियाण अक्खराभिलावभिण्णत्तणतो णियमा अत्थभेदो, अत्थभिण्णत्तणतो य वत्थुभेदो, एवं समभिरूढो एगट्ठिया णेच्छति, जहा- घटः कुटो न भवति, कुडो वा घडो न भवति । कथं ?, उच्यते, घट चेष्टायाम्, कुट कौटिल्ये [ pA0 dhA0 812, 1454], एवं 10 अभिधाणसमं अत्थं आरुभतीति समभिरूढो भवतीत्यर्थः । 25 एवंभूतो इमं आह वंजण इत्यादि । वंजणं घट, अत्थो से चेट्ठा जलाहरणक्रिया । एवं जया घडो जलाहरणक्रियाजुत्तो भवति तदा वत्युं, ईधरथा अवत्थं, एवं अभिहाणतो अत्थो विसेसिज्जति, अत्थतो वि अभिधाणं, एवं चिन्त्यमानं वस्तु वस्तुभूतं भवति, अतो एवंभूतो भवतीत्यर्थः । 15 ते गमादि सत्त विणया दोसु णएसु अवतरंति णाणणये चरणणये य । णणणये सत्त विगमादयो गया इमेरिसं णाणोवदेसं इच्छंति - णातम्मि गेण्हितव्वे गाधा। णाणाणुसारतो अत्थे णातम्मि परिच्छिण्णे इत्यर्थ: / सो दुहा भवति - घेत्तव्वो अघेत्तव्वो य । घेत्तव्वो आदेयो, सो य असावज्जो मोक्खकरणकज्जसाधको । उक्त विपक्खभूतो अघेत्तव्वो । जतितव्वं ति पयत्तो कातव्वो घेत्तव्वे ग्रहणत्वेन अघेत्तव्वे 20 व्युदासत्वेन । एवमि (i) त्यवधारणे, घेत्तव्वे अघेत्तव्वे वा प्रयत्न एव । इति उवदंसणे, जो एवंविहो उवदेसो सो सव्वो णाणणयणामगो भवतीत्यर्थः । चेव मादीया सत्त णया चरणगुणठितिमेरिसं पडिवज्जंति- सव्वेसिं ति गाधा । सव्वे त्ति मूल - साह - प्पसाहभेदिणो । अप्पप्पणो अभिप्पाएण वत्थुस्सरूवं णयंतीति या । बहुविधा अगप्पगारा । एगस्स णयस्स भेदा जे ते वत्तव्वया इहरा जेर । इधरा je2 विना ॥ 1. saM3 विना - 1 Page #336 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 606] 626 भण्णति, अहवा एगस्स वत्थुणो पज्जवा जे ते वत्तव्वता, अधवा वत्तव्वगं तं जीवादितत्त्वं सप्रभेदं णायव्वं । णिसामेत्ता सोतुं अवर्धारितुं वा णिसामितुं । एतम्मि बहुविहणयवत्तव्वयपज्जयम्मि किं सव्वणयविसुद्धं ?, उच्यते- तं सव्व इत्यादि । चरणमेव गुणो चरणगुणो, अहवा चरणं चारित्तं, गुणा खमादिया अणेगविर्धा, एतेसु जो जहट्टितो साधू सो सव्वणयसम्मतो भवतीति । / कृति: श्रीश्वेताम्बराचार्यश्री जिनदासगणिमहत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः ॥ 5 1. भण्णंति je2 विना । / 2. प्रतिषु पाठाः - देग्धारितं वा णिसामित्तं saM1 / "रितं वा णिसामित्तं saM1 je2 विना । रितं वा णिसामितं je2 ॥ 3. देग्धा तेसु je2 विना ॥ 4. कृति श्री श्वेताम्बराचार्यश्री जिणदासगणि- महत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः ॥ch। एवं ग्रन्थश्लोक सहस्र 2268 बावीससय अट्ठसट्टिप्रमाणं प्रत्यक्षरेण गणनया ॥ch॥mNglmstu॥shriiH||ch||shrii|| -je1 / कृतिः श्रीश्वेताम्बराचार्यश्री जिनदासगणिमहत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः ॥ch। माछागा|छालाछामा|ch|हा॥ch॥shriiH॥ch|| - je2 // कृति श्रीश्वेताम्बराचार्यश्रीजिनदासगणिमहत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः । संवत् 1333 वर्षे चैत्रशु 11 बुधेऽद्येह धवलक्कके - खं1 ॥ कृति श्रीवेताम्बराचार्यश्रीजिनदासगणिमहत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः ॥ch॥ एवं ग्रन्थश्लोक sa02268 प्रमाणम् ॥ch। मंगलं महाश्री: शुभं bhavatu ॥ch|ch||ch|| - खं2 / इति श्री श्वेतांबराचार्यश्रीजिनदासगणिमहत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः । अक्षर-मात्रपद-स्वर-हीनं व्यञ्जसन्धिविवर्जितरेफम् । साधुभिरेव मम क्षमितव्यं कोऽत्र न मुह्यति शास्त्रसमुद्रे ॥ 1 ॥ मंगलं महाश्रीः ॥ शिवमस्तु श्री चतुर्विधश्रवणसंघस्य । तीर्थकरगणहारीणां प्रसादतः ॥ch॥ शुभं भवतु लेखकपाठकयोः ॥ch। ग्रंथसं - 21 ॥ कृति श्रीश्वेतांबराचार्यश्रीजिनदासगणिमहत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः । एवं ग्रंथश्लोक sa0 2268 ॥ शुभं भवतु । / - saM2 / इति श्रीश्वेतांबराचार्यमहज(जि)नदासगणिमहत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः ॥ch। समत्ता अनुयोगद्वार चूर्णिः ॥ch|shriiH॥ अक्षर-मात्र-पद-स्वर-हीनं व्यञ्जनसन्धिविवर्जितरेफम् । साधुभिरेव मम क्षमितव्यो कोऽत्र न मुह्यति शास्त्रसमुद्रे ॥ मंगलं महाश्रीः ॥ शिवमस्तु श्री चतुर्विधस्य श्रमणसंघस्य ॥ch॥ यावद् गिरिनदीद्वीपा यावच्चन्द्रदिवाकरौ । यावत्तु जैनधर्मोऽयं तावन्नन्दतु pustakam |||shrii|chaashrii|ch|| संवत् 1456वर्षे श्रीस्तम्भनतीर्थे बृहत्पौषधशालायां भट्टारिकश्री जयतिलकसूरि अनुयोगद्वारचूर्णि उद्धार कारापति ॥ch॥ - saM3 ॥ Page #337 -------------------------------------------------------------------------- ________________ 627 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0 विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् [hA0 606] से किं तं नये इत्यादि । शब्दार्थः पूर्ववत् । सप्त मूलनया: प्रज्ञप्ताः, तद्यथा- नैगम इत्यादि । तत्थ णेगेहिं ति, न एकं नैकम्, प्रभूतानीत्यर्थः, तै: कैः ? मानैः महासत्ता- सामान्य-विशेषज्ञानैमिमीते मिनोतीति वा नैकम इति, इयं नैकमस्य निरुक्तिः । निगमेषु वा भवो नैगमः, निगमा: पदार्थपरिच्छेदाः । तत्र 5 सर्वत्र सदित्येवमनुगताकारा[वबोधहेतुभूतां महासत्तामिच्छति अनुवृत्त-व्यावृत्ता] वबोधहेतुभूतं च सामान्यविशेषं द्रव्यत्वादि व्यावृत्तावबोधहेतुभूतं च नित्यद्रव्यवृत्तिमन्तं विशेषम् । आह- इत्थं तर्हि अयं नैगमः सम्यग्दृष्टिरेवास्तु, सामान्यविशेषाभ्युपगमपरत्वात्, साधुवदिति, नैतदेवम्, सामान्य-विशेषवस्तूनामत्यन्तभेदाभ्युपगमपरत्वात् तस्येति । आह च भाष्यकारः - जं सामण्णविसेसे परोप्परं वत्थुतो य सो भिण्णे । .. मण्णइ अच्चंतमओ मिच्छद्दिट्टी कणादो व्व ॥ 1 ॥ [विशेषाश्यकभा0 2194] दोहि वि णएहिं णीयं सत्थमुलूएण तह वि मिच्छत्तं । जं सविसयप्पहाणत्तणेण अण्णोण्णणिरवेक्खा ॥ 2 ॥ [विशेषांश्यकभा0 2195, सन्मति0kA03 gA0 49] __ अथवा निलयन-प्रस्थक-ग्रामोदाहरणेभ्योऽध: प्रतिपादितेभ्य: खल्वयमवसेय इत्यलं प्रसङ्गेन । गमनिकामात्रमेतत् । सेसाणमित्यादि, शेषाणामपि नयानां सङ्ग्रहादीनां लक्षणमिदं शृणुत, वक्ष्ये अभिधास्ये इत्ययं गाथार्थः । / ___ संगहित गाहा, आभिमुख्येन गृहीत: उपात्त: सगृहीतः, पिण्डित: एकजातिमापन्नः अर्थः विषयो यस्य तत् सगृहीतपिण्डितार्थ सङ्ग्रहस्य वचनं 20 समासत: सझेपत: ब्रुवते तीर्थकर-गणधरा इति । एतदुक्तं भवति- सामान्यप्रतिपादनपर: खल्वयं सदित्युक्ते सामान्यमेव प्रतिपद्यते, न विशेषम् । तथा च मन्यते- विशेषा: सामान्यतोऽर्थान्तरभूताः स्यु: ? अनर्थान्तरभूता वा ? यद्यर्थान्तरभूताः, न सन्ति, सामान्यादर्थान्तरत्वात्, खपुष्पवत् । अथानन्तरभूताः, सामान्यमानं तदव्यतिरिक्तत्वात्, स्वरूपवत् । पर्याप्तं व्यासेन, उक्तः सङ्ग्रहः । 25 वच्चै इत्यादि । व्रजति इच्छति निर् आधिक्ये, चयनं चयः, अधिकश्चयो 1. वेक्खो जेमू1 ॥ 15 Page #338 -------------------------------------------------------------------------- ________________ 628 10 Wan __ . अनुयोगद्वारसूत्रम् [ sU0 606] निश्चय: सामान्यम्, विगतो निश्चयो विनिश्चयः विगतसामान्यभावः, तदर्थं तन्निमित्तम्, सामान्याभावायेति भावना, व्यवहारो नय:, क्व? सर्वद्रव्येषु सर्वद्रव्यविषये । तथा च विशेषप्रतिपादनपरः खल्वयं सदित्युक्ते विशेषानेव घटादीन् प्रतिपद्यते, तेषां व्यवहारहेतुत्वात्, न तदतिरिक्तं सामान्यम्, तस्य व्यवहारापेतत्वात् । तथा च सामान्य विशेषेभ्यो भिन्नम् अभिन्नं वा स्याद् ? / यदि भिन्नम्, विशेषव्यतिरेकेणोपलभ्येत । 5 अथाभिन्नम्, विशेषमात्रं तत्, तदव्यतिरिक्तत्वात्, तत्स्वरूपवदिति । अथवा विशेषेण निश्चयो विनिश्चय: - आगोपालाङ्गनाद्यवबोधः, न कतिपयविद्वत्सम्बद्ध इति, तदर्थं व्रजति सर्वद्रव्येषु । आह च भाष्यकारः - भमरादिपंचवण्णादिणिच्छए जम्मि वा जणवयस्स । अत्थे विणिच्छओ सो विणिच्छियत्थो त्ति जो गज्झो ॥ 1 ॥ बहुतरओ त्ति य तं चिय गमेइ संते वि सेसए मुयै । / संववहारपरतया ववहारो लोगमिच्छंतो ॥ 2 ॥ [विशेषावश्यकभा0 22202221] इत्यादि । उक्तो व्यवहार इति गाथार्थः । . पच्चुप्पण्णग्गाही गाहा । साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्तमानमित्यर्थः, प्रति प्रति वोत्पन्नं प्रत्युत्पन्नं भिन्नव्यक्तिस्वामिकमित्यर्थः, तद् ग्रहीतुं शीलमस्येति 15 प्रत्युत्पन्नग्राही ऋजुसूत्रः ऋजुश्रुतो वा नयविधिर्विज्ञातव्यः । तत्र ऋजु वर्तमानं अतीता-'नागतपरित्यागाद् वस्त्वखिलं तत् सूत्रयति गमयतीति ऋजुसूत्रः । यद्वा ऋजु वक्रविपर्ययाद् अभिमुखम्, श्रुतं तु ज्ञानम्, ततश्चाभिमुखं ज्ञानमस्येति ऋजुश्रुतः, शेषज्ञानानभ्युपगमात् । अयं हि नय: वर्तमानं स्वलिङ्ग-वचन-नामादिभिन्नमप्ये वस्तु प्रतिपद्यते, शेषमवस्त्विति । तथाहि- अतीतमेष्यं(ष्यद्?) वा न भावः, विनष्टा- 20 'नुत्पन्नत्वाददृश्यत्वात्, खपुष्पवत्, तथा परकीयमप्यवस्तु, निष्फलत्वात्, खपुष्पवत्; तस्माद् वर्तमानं स्वं वस्तु । तच्च न लिङ्गादिभिन्नमपि स्वरूपमुज्झति- लिङ्गभिन्नं तटस्तटी तटमिति, वचनभिन्नमापो जलम्, नामादिभिन्नं नाम-स्थापना-द्रव्य-भावा इति। उक्त ऋजुसूत्रः । .... इच्छति प्रतिपद्यते विशेषिततरं नाम-स्थापना-द्रव्यविरहेण समानलिङ्ग- 25 Page #339 -------------------------------------------------------------------------- ________________ 629 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् वचन-पर्याय-ध्वनिवाच्ये(च्यत्वे)न च प्रत्युत्पन्नं वर्तमानं नय: / कः? शप आक्रोशे [pA0dhA0 1069,1244], शप्यतेऽनेनेति शब्दः, तस्यार्थपरिग्रहादभेदोपचारान्नयोऽपि शब्द एव । तथाहि- अयं नाम-स्थापना-द्रव्यकुम्भा न सन्त्येवेति मन्यते, तत्कार्याकरणात्, खपुष्पवत्, न च भिन्न[लिङ्ग-वचनमेकम्], लिङ्ग-वचनभेदादेव, 5 स्त्री-पुरुषवत् कुट-वृक्षवद्, अतो घट: [कुट:] कुम्भ इति स्वपर्यायध्वनिवाच्यमेवैकमिति गाथार्थः । ___ वत्थूओ गाहा । वस्तुनः सङ्क्रमणं भवति अवस्तु नये समभिरूढे, वस्तुनः घटाख्यस्य सङ्क्रमणम् अन्यत्र कुटाख्यादौ गमनं भवति अवस्तु, असदित्यर्थः, नये पर्यालोच्यमाने, कस्मिन् ? नानार्थसमभिरोहणात् स्म्भिरूद्ध्स्त्स्मिन्। 10 इयमत्र भावना- घटः [कुट:] कुम्भ इत्यादिशब्दान् भिन्नप्रवृत्तिनिमित्तत्वाद् भिन्नार्थगोचरानेव मन्यते, घट-पटादिशब्दानिव । तथा च घटना घटः, विशिष्टचेष्टावानर्थो घट इति, तथा कुट कौटिल्ये [pA0dhA0 1454], कुटनात् कुटः, कौटिल्ययोगात् कुट इति, तथा उभ उम्भ पूरणे [pA0dhA0 1405-1406], कुम्भनात् कुम्भ:, कुत्सितपूरणादित्यर्थः । ततश्च यदा घटार्थे कुटादिशब्दः प्रयुज्यते तदा वस्तुन: कुटादेस्तत्र 15 सङ्क्रान्ति: कृता भवति, तथा च सति सर्वधर्माणां नियतस्वभावत्वादन्यत्र सङ्क्रान्त्योभयस्वभावापगमतोऽवस्तुतेत्यलं विस्तरेण । उक्तः समभिरूढः । __ वंजण इत्यादि, व्यज्यते व्यनक्तीति वा व्यञ्जनं शब्द:, अर्थस्तु तद्गोचरः, तच्च तद् उभयं च तदुभयं शब्दार्थलक्षणम् एवम्भूतो नय: विशेषयति । इदमत्र हृदयम्- शब्दमर्थेन विशेषयति, अर्थं च शब्देन, घट चेष्टायाम् [pA0 dhA0 812] 20 इत्यत्र चेष्टया घटचेष्टं (घटशब्दं?) विशेषयति, घटशब्देनापि चेष्टाम्, न स्थान भरणक्रियाम्, ततश्च यदा योषिन्मस्तकव्यवस्थितश्चेष्टावानर्थो घटशब्देनोच्यते तदा स घट:, तद्वाचकश्च शब्दः, अन्यदा वस्त्वन्तरस्येव चेष्टाऽयोगादघटत्वं तद्धवनेश्चावाचकत्वमिति गाथार्थ्ः। इत्थं तावदुक्ता नयाः, भेद-प्रभेदास्तु विशेषश्रुतादवसेया: / 25 साम्प्रतं एत एव ज्ञान-क्रियाधीनत्वाद् मोक्षस्य ज्ञान-क्रियानयद्वयान्तर्भावद्वारेण For Private & Personal use only Page #340 -------------------------------------------------------------------------- ________________ 630 अनुयोगदारसूत्रम् [ sU0 606] समासत: प्रोच्यन्ते- ज्ञाननय: क्रियानयश्च । तत्र ज्ञाननयदर्शनमिदम्- ज्ञानमेव प्रधानमैहिका-'ऽमुष्मिकफलप्राप्तिकारणम्, युक्तियुक्तत्वात् । तथा चाह- णायम्मि त्ति ज्ञाते सम्यक् परिच्छिन्ने गेण्हितव्वे ति ग्रहीतव्ये उपादेये अगिहियव्वम्मि त्ति अग्रहीतव्ये अनुपादेये, हेये इत्यर्थः । चशब्दः खलुभयोर्ग्रहीतव्याऽग्रहीतव्ययोर्ज्ञातव्यत्वानुकर्षणार्थ: उपेक्षणीयसमुच्चयार्थो वा । एवकारस्त्ववधारणार्थः, 5 तस्य चैवं व्यवहितः प्रयोगो द्रष्टव्यः-ज्ञात एव ग्रहीतव्ये [अग्रहीतव्ये च,] तथोपेक्षणीये च ज्ञात एव नाज्ञाते, अत्थम्मि त्ति अर्थे ऐहिका-'ऽमुष्मिके । तत्र ऐहिक: ग्रहीतव्यः सक्-चन्दना-'ङ्गनादिः, अग्रहीतव्यो विष-शस्त्र-कण्टकादिः, उपेक्षणीयस्तृणादिः; आमुष्मिको ग्रहीतव्य: सम्यग्दर्शनादिः, अग्रहीतव्यो मिथ्यात्वादिः, उपेक्षणीयो विवक्षयाऽभ्युदयादिरिति । तस्मिन्नर्थे यतितव्यमेवेति अनुस्वारलोपाद् यतितव्यम् एवं 10 अनेन प्रकारेण, ऐहिका-'ऽमुष्मिकफलप्राप्त्यर्थिना सत्त्वेन प्रवृत्त्यादिलक्षण: प्रयत्नः कार्य इत्यर्थः । इत्थं चैतदङ्गीकर्त्तव्यम्, सम्यगज्ञाते प्रवर्त्तमानस्य फलविसंवाददर्शनात् । तथा चान्यैरप्युक्तम् - विज्ञप्ति: फलदा पुंसां, न क्रिया फलदा म्ता। मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् ॥ 1 ॥ [ 15 तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि ज्ञान एव यतितव्यम्, तथा चाऽऽगमोऽप्येवमेव व्यवस्थितः । यत उक्तम् - पढमं नाणं तओ दया, एवं चिट्ठति svvsNje। अण्णाणी किं काहिति किं वा नाहिति छेय-पावयं ॥ 1 ॥ [दशवै0 4 / 10] इतश्चैतदेवमङ्गीकर्त्तव्यम्, यस्मात् तीर्थकर-गणधरैरगीतार्थानां केवलानां 20 विहारक्रियाऽपि निषिद्धा । तथा चाऽऽगम: - गीयत्थो य विहारो बीओ गीयत्थमीसिओ भणिओ । एत्तो तैयविहारो णाणुण्णाओ जिन्न्व्रेहिण्॥1॥क्ल्प्भा0688, ओघनि0121] न ह्यन्धेनान्ध: समाकृष्यमाण: सम्यक् पन्थानं प्रतिपद्यत इत्यभिप्राय: / एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तम्, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं 25 .] Page #341 -------------------------------------------------------------------------- ________________ 631 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् तस्यैव विज्ञेयम्, यस्मादर्हतोऽपि भवाम्भोधितटस्थस्य दीक्षाप्रतिपन्नस्योत्कृष्टचरणवतोऽपि न तावदपवर्गप्राप्ति: सञ्जायते यावज्जीवा-'जीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्माद् ज्ञानमेव प्रधानमैहिका-'ऽमुष्मिकफलप्राप्तिकारणमिति स्थितम् । इति जो उवएसो सो यो णामं ति, इति एवमुक्तेन न्यायेन यः उपदेशः 5 ज्ञानप्राधान्यख्यापनपर: स नयो नाम, ज्ञाननय इत्यर्थः । अयं चतुर्विधेऽपि सम्यक्त्वादिसामायिके सम्यक्त्वसामायिक-श्रुतसामायिक द्वयमेवेच्छति, ज्ञानात्मकत्वादस्य, देशविरति-सर्वविरतिसामायिके तु तत्कार्यत्वात् तदायत्तत्वाच्च नेच्छति, गुणभूते वेच्छतीति गाथार्थः । उक्तो ज्ञाननय:, अधुना क्रियानयावसर: - तद्दर्शनं चेदम् - क्रियैव प्रधानमैहिका10 'ऽमुष्मिकफलप्राप्तिकारणम्, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह - णायम्मि गिण्हितव्वे इत्यादि । अस्याः क्रियानयानुसारेण व्याख्याज्ञाते ग्रहीतव्ये [अग्रहीतव्ये] चैवार्थे ऐहिका-'ऽमुष्मिकफलप्राप्त्यर्थिना यतितव्यमेव, न यस्मात् प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिर्दृश्यते । तथा चान्यैरप्युक्तम् - 15 क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यत: स्त्री-भक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥ 1 ॥ [ ] तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि क्रियैव कर्तव्या, तथा च मुनीन्द्रवचनमप्येवमेव व्यवस्थितम् । यत उक्तम् - चेइय-कुल-गण-संघे आयरियाणं च पवयण-सुए य । / 20 सव्वेसु वि तेण कयं तव-संजममुज्जमतेणं ॥ 1 ॥ [आवश्यकनि0 1114] इतश्चैतदेवमङ्गीकर्त्तव्यम्, यस्मात् तीर्थकर-गणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तम् । तथा चाऽऽगमः - सुबहु पि सुतमहीतं किं काहिति चरणविप्पमुक्कस्स ? / .. अंधस्स जह पलित्ता दीवसतसहस्सकोडी वि ॥ 1 ॥ [आवश्यकनि0 98] 25 दृशिक्रियाविकलत्वात् तस्येत्यभिप्राय: / एवं तावत् क्षायोपशमिकं Page #342 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ sU0 606] 632 चारित्रमङ्गीकृत्योक्तम्, चारित्रं क्रियेत्यनर्थान्तरम्, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव ज्ञेयम्, यस्मादहतोऽपि भगवत: समुत्पन्नकेवलज्ञानस्यापि न तावन्मुक्त्यवाप्तिः सञ्जायते यावदखिलकर्मेन्धनानलभूता ह्रस्वपञ्चाक्षरोदिरणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति । तस्मात् क्रियैव प्रधानमैहिका-'ऽमुष्मिकफलकारणमिति स्थितम् । इति जो उवएसो सो णओ णामन्ति, इति एवमुक्तन्यायेन 5 य उपदेश: क्रियाप्राधान्यख्यापनपर: स: नयो नाम, क्रियानय इत्य्र्थ्ः। अयं च सम्यक्त्वादौ चतुर्विधेऽपि सामायिके देशविरति-सर्वविरतिसामायिकद्वयमेवेच्छति, क्रियात्मकत्वादस्य, सम्यक्त्वसामायिक-श्रुतसामायिके तु तदर्थमुपादीयमानत्वादप्रधानत्वाद् नेच्छति, गुणभूते वेच्छतीति गाथार्थ: / उक्त: क्रियानय: / __ इत्थं ज्ञान-क्रियास्वरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह- 10 किमत्र तत्त्वम्, पक्षद्वयेऽपि युक्तिसम्भवात् ? / आचार्यः पुनराह- सव्वेसि पि गाहा, अथवा ज्ञान-क्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाह- सव्वेसि पि गाहा, सर्वेषामिति मूलनयानाम्, अपिशब्दात् तद्भेदानां च नयानां द्रव्यास्तिकादीनां बहुविधवक्तव्यतां सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपाम्, अथवा नामादीनां नयानां क: कं साधुमिच्छतीत्यादिरूपां निशम्य श्रुत्वा तत् सर्वनयविशुद्धं 15 सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात् सर्वनया एव भावनिक्षेपमिच्छन्तीति गाथार्थः । ॥ समाप्तेयं शिष्यहिता नामानुयोगद्वारटीका ॥ ॥ कृति: सिताम्बराऽऽचार्यजिनभटपादसेवकस्याऽऽचार्यहरिभद्रस्य ॥ कृत्वा विवरणमेतत् प्राप्तं यत् किञ्चिदिह मया कुशलम् । 20 अनुयोगपुरेशत्वं लभतां भव्यो जनस्तेन ॥ 1 ॥ [he0 606] अथ नयद्वारमभिधित्सुराह - से किं तं नए इत्यादि । अथ कोऽयं पूर्वोक्तशब्दार्थो नय: ? तत्रोत्तरोत्तरभेदापेक्षया सप्तव मूलभूता नया मूलनयाः, तद्यथा नैगम इत्यादि । तत्र नैगमं व्याचिख्यासुराह- णेगेहिमित्यादि गाथा, व्याख्या- न 25 एकं नैकं प्रभूतानीत्यर्थः, नैकैर्मानैः महासत्ता-सामान्यविशेषादिज्ञानैर्मिमीते मिनोति वा Page #343 -------------------------------------------------------------------------- ________________ 633 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् वस्तूनि परिच्छिनत्तीति नैगमः, इतीयं नैगमस्य निरुक्ति: व्युत्पत्तिः, अथवा निगमा लोके वसामि तिर्यग्लोके वसामीत्यादय: पूर्वोक्ता एव बहवः परिच्छेदास्तेषु भवो नैगमः । शेषाणामपि नयानां सङ्ग्रहादीनां लक्षणमिदं शृणुत वक्ष्येऽहमिति गाथार्थः । .. यथाप्रतिज्ञातमेवाह- संगहियगाहा, व्याख्या सम्यग् गृहीत उपात्त: सगृहीत: 5 पिण्डित एकजातिमापन्नोऽर्थो विषयो यस्य सङ्ग्रहवचनस्य तत् सगृहीतपिण्डितार्थ सङ्ग्रहस्य वचनं सङ्ग्रहवचनं समासत: संक्षेपतो ब्रुवते तीर्थकर-गणधराः, अयं हि सामान्यमेवेच्छति न विशेषान्, ततोऽस्य वचनं सगृहीतसामान्यार्थमेव भवति, अत एव सगृह्णाति सामान्यरूपतया सर्वं वस्तु क्रोडीकरोतीति सङ्ग्रहोऽयमुच्यते, युक्तिश्चात्र लेशत: प्राग्दर्शितैव । / 10 वच्चईत्यादि, निराधिक्ये, चयनं चय: पिण्डीभवनम्, अधिकश्चयो निश्चय: सामान्यम्, विगतो निश्चयो विनिश्चयो विसामान्यभावः, तदर्थं तन्निमित्तं व्रजति प्रवर्तते, सामान्याभावायैव सर्वदा यतते व्यवहारो नय इत्यर्थः, क्व ? सर्वद्रव्येषु सर्वद्रव्यविषये, लोके हि घट-स्तम्भा-'म्भोरुहादयो विशेषा एव प्रायो जलाहरणादिक्रियासूपयुज्यमाना दृश्यन्ते न पुनस्तदतिरिक्तं सामान्यम्, अतो 15 लोकव्यवहारानङ्गत्वात् सामान्यमसौ नेच्छतीति भावः, अत एव लोकव्यवहारप्रधानो नयो व्यवहारनयोऽसावुच्यते, युक्तिश्चात्रापि लेशत: प्रागुक्तैव । अथवा विशेषेण निश्चयो विनिश्चयः आगोपालाङ्गनाद्यवबोधो न कतिपयविद्वत्सम्बद्धः, तदर्थं व्रजति व्यवहारनय: सर्वद्रव्येषु, इदमुक्तं भवति- यद्यपि निश्चयेन घटादिवस्तूनि सर्वाण्यपि प्रत्येकं पञ्चवर्णानि द्विगन्धानि पञ्चरसान्यष्टस्पर्शानि तथाऽपि गोपालाङ्गनादीनां यत्रैव 20 क्वचिदेकस्मिन् स्थूले नीलवर्णादौ विनिश्चयो भवति तमेवासौ सत्त्वेन प्रतिपद्यते न शेषान्, लोकव्यवहारपरत्वादेवेति गाथार्थः । पच्चुप्पन्न गाहा, साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्तमानकालभावीत्यर्थः, तद् ग्रहीतुं शीलमस्येति प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधिंणितव्यः, तत्रातीतानागताभ्युपगमकुटिलतापरिहारेण ऋजु अकुटिलं वर्तमानकालभावि वस्तु 25 सूत्रयतीति ऋजुसूत्रः, अतीतानागतयोर्विनाशानुत्पत्तिभ्यामसत्त्वाद् असदभ्युपगमश्च कुटिल Page #344 -------------------------------------------------------------------------- ________________ 634 अनुयोगद्वारसूत्रम् [ sU0 606] इति भावः, अथवा ऋजु अवक्रं श्रुतमस्येति ऋजुश्रुतः, शेषज्ञानैर्मुख्यतया तथाविधपरोपकारासाधनात् श्रुतज्ञानमेवैकमिच्छतीत्यर्थः, उक्तं च - सुयनाणे य नेउन्नं केवले तयणंतरं । अप्पणो य परेसिं च जम्हा तं परिभावगं ॥ 1 ॥ [ ] ति, अयं च नयो वर्तमानमपीच्छन् स्वकीयमेवेच्छति परकीयस्य 5 स्वाभिमतकार्यासाधकत्वेन वस्तुतोऽसत्त्वादिति, अपरं च- भिन्नलिङ्गैर्भिन्नवचनैश्च शब्दैरेकमपि वस्त्वभिधीयत इति प्रतिजानीते, यथा तट: तटी तटमित्यादि, तथा गुरुर्गुरव इत्यादि, तथा इन्द्रादेर्नाम-स्थापनादिभेदान् प्रतिपद्यते, वक्ष्यमाणनयस्त्वतिविशुद्धत्वाल्लिङ्ग-वचनभेदाद्वस्तुभेदं प्रतिपत्स्यते नाम-स्थापनाद्रव्याणि च नाभ्युपगमिष्यतीति भावः इत्युक्त ऋजुसूत्रः । 10 अथ शब्द उच्यते, तत्र शप आक्रोशे pA0dhA0 1069, 1244], शप्यते अभिधीयते वस्त्वनेनेति शब्दः, तमेव गुणीभूतार्थं मुख्यतया यो मन्यते स नयोऽप्युपचाराच्छब्दः, अयं च प्रत्युत्पन्नं वर्तमानं तदपि ऋजुसूत्राभ्युपगमापेक्षया विशेषिततरमिच्छति, तथाहि- तटस्तटी तटमित्यादिशब्दानां भिन्नान्येवाभिधेयानि, भिन्नलिङ्गवृत्तित्वात्, स्त्री-पुरुष-नपुंसकशब्दवदित्यसौ प्रतिपद्यते, तथा गुरुर्गुरव 15 इत्यत्राप्यभिधेयभेद एव, भिन्नवचनवृत्तित्वात् पुरुष: पुरुषा इत्यादिवदिति, नामस्थापना-द्रव्यरूपाश्च नेन्द्राः, तत्कार्याकरणात्, खपुष्पवदिति, प्राक्तनाद्विशुद्धत्वाद्विशेषिततरोऽस्याभ्युपगमः, समानलिङ्ग-वचनानां तु बहूनामपि शब्दानामेकमभिधेयमसौ मन्यते यथेन्द्रः शक्रः पुरन्दर इत्यादि, इति गाथार्थः । वत्थूओ इत्यादि, वस्तुनः इन्द्रादे: सङ्क्रमणमन्यत्र शक्रादाविति दृश्यम्, 20 भवति अवस्तु असंभवीत्यर्थः, क्वेत्याह- नये समभिरूढे, समभिरूढनयमतेनेत्यर्थः, तत्र वाचकभेदेनापरापरान् वाच्यविशेषान् समभिरोहति समभिगच्छति प्रतिपद्यत इति समभिरूढः, अयमत्र भावार्थ:- इन्द्र-शक्र-पुरन्दरादिशब्दान् अनन्तरं शब्दनयेन एकाभिधेयत्वेनेष्टानसौ विशुद्धतरत्वात् प्रत्येकं भिन्नाभिधेयान् प्रतिपद्यते, 1. अथ ऋजु je2 pA1 मामू0 ॥ 2. अवस्त्वसंभवतीत्यर्थः खं0 विना ॥ Page #345 -------------------------------------------------------------------------- ________________ 635 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् भिन्नप्रवृत्तिनिमित्तत्वात्, सुर-मनुजादिशब्दवत्, तथाहि इन्दतीति इन्द्रः, शक्नोतीति शक्रः, पुरं दारयतीति पुरन्दर:, इह परमैश्वर्यादीनि भिन्नान्येवात्र प्रवृत्तिनिमित्तानि, एवमप्येकार्थत्वे अतिप्रसङ्गः घट-पटादिशब्दानामप्येकार्थताऽऽपत्तेः, एवं च सति यदा इन्द्रशब्दः शक्रशब्देन सहैकार्थ उच्यते तदा वस्तुन: परमैश्वर्यस्य शकनलक्षणे वस्त्वन्तरे 5 सङ्क्रमणं कृतं भवति, तयोरेकत्वमापादितं भवतीत्यर्थः, तच्चासम्भवित्वादवस्तु, न हि य एव परमैश्वर्यपर्याय: स एव शकनपर्यायो भवितुमर्हति, सर्वपर्यायसाङ्कर्यापत्तितोऽतिप्रसङ्गादित्यलं विस्तरेण । उक्तः समभिरूढः । वंजणात्थेत्यादि, यत्क्रियाविशिष्टं शब्देनोच्यते तामेव क्रियां कुर्वद्वस्त्वेवंभूतमुच्यते, एवं य: शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तमैवं भूतं 10 प्राप्तमिति कृत्वा, ततश्चैवंभूतवस्तुप्रतिपादको नयोऽप्युपचारादेवंभूतः, अथवा एवं यः शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तद्विशिष्टस्यैव वस्तुनोऽभ्युपगमात्, तमेवं भूत: प्राप्त एवंभूत इत्युपचारमन्तरेणापि व्याख्यायते । स एवंभूतो नय: किमित्याह- , व्यज्यतेऽर्थोऽनेनेति व्यञ्जनं शब्द:, अर्थस्तु तदभिधेयवस्तुरूप:, व्यञ्जनं चार्थश्च व्यञ्जनार्थो, तौ च तौ तदुभयं चेति समासः, व्यञ्जनार्थशब्दयोर्व्यस्तनिर्देश: 15 प्राकृतत्वात्, व्यञ्जनार्थतदुभयं विशेषयति नैयत्ये स्थापयति, इदमत्र हृदयम् शब्दमर्थेनार्थं च शब्देन विशेषयति यथा घट चेष्टायाम् [pA0dhA0812], घटते योषिन्मस्तकाद्यारूढश्चेष्टत इति घट इति, अत्र तदैवासौ घटो घटः यदा योषिन्मस्तकाद्यारूढतया जलाहरणचेष्टावान् नान्यदा, घटध्वनिरपि चेष्टां कुर्वत एव तस्य वाचको नान्यदेत्येवं चेष्टावस्थातोऽन्यत्र घटस्य घटत्वं घटशब्देन निवर्त्यते, 20 घटध्वनेरपि तदवस्थातोऽन्यत्र घटेन स्ववाचकत्वं निवर्त्यत इति भावः इति गाथार्थः । उक्ता मूलनया: / एषां चोत्तरोत्तरभेद-प्रभेदा आवश्यकादिभ्योऽवसेयाः । एते च सावधारणा: सन्तो दुर्नयाः, अवधारणविरहितास्तु सुनया:, सर्वैश्च सुनयैर्मीलितैः स्याद्वाद इत्यलं बहुभाषितया । / अत्राह कश्चित्- ननूक्ता एते नया:, केवलं प्रस्तुते किमेतैः प्रयोजनमिति 1. स्तमेव je1, जेमूर, pA2 ॥ 2. प्राकृतत्वात्तद्वयंजनार्थ je2 विना ॥ Page #346 -------------------------------------------------------------------------- ________________ 636 अनुयोगद्वारसूत्रम् [ sU0 606] नावगच्छामः, उच्यते, उपक्रमेणोपक्रान्तस्य निक्षेपेण च यथासम्भवं निक्षिप्तस्यानुगमेनानुगतस्य च प्रक्रान्तसामायिकाध्ययनस्य विचारणाऽमीषां प्रयोजनम् । पुनरप्याह- नन्वेषा नयैर्विचारणा किं प्रतिसूत्रमभिप्रेता सर्वाध्ययनस्य वा ? यद्याद्यः पक्ष: स न युक्तः प्रतिसूत्रं नयविचारस्य न नया समोयरंति इह [आवश्यकनि0 762] मित्यनेन निषिद्धत्वाद्, अथापर: पक्ष: सोऽपि न युक्तः, समस्ताध्ययनविषयस्य नयविचारस्य 5 प्रागुपोद्घातनिर्युक्तौ नए समोयारणाणुमए इत्यत्रोपन्यस्तत्वात्, न च सूत्रव्यतिरिक्तमध्ययनमस्ति यन्नयैर्विचार्यते, अत्रोच्यते, यस्तावत् प्रतिसूत्रं नयविचारनिषेधः प्रेर्यते तत्राविप्रतिपत्तिरेव, किं च आसज्ज उ सोयारं नए नयविसारओ बूया [आवश्यकनि0 761] इत्यनेनापवादिकः सोऽनुज्ञात एव, यदप्युच्यते समस्ताध्ययनविषयस्य नयविचारस्य प्रागुपोद्घातेत्यादि तत् समयानभिज्ञस्यैव वचनम्, 10 यस्मादिदमेव चतुर्थानुयोगद्वारं नयवक्तव्यताया मूलस्थानम्, अत्र सिद्धानामेव च तेषां तत्रोपन्यासः, यदप्युक्तम्- न च सूत्रव्यतिरिक्तमध्ययनमित्यादि, तदप्यसारम्, समुदायसमुदायिनोः कार्यादिभेदतः कथञ्चिद्भेदसिद्धेः, तथाहि- प्रत्येकावस्थायामनुपलब्धमप्युद्वहनसामर्थ्यलक्षणं कार्यं शिबिकावाहकपुरुषसमुदाये उपलभ्यते, एवं च प्रत्येकसमुदितावस्थयोः कार्यभेदः शिबिकावाहनादिषु सामर्थ्यासामर्थ्य लक्षणो 15 विरुद्धधर्माध्यासश्च दृश्यते, यदि चायमपि न भेदकस्तर्हि सर्वं विश्वमेकं स्यात्, ततश्च सहोत्पत्त्यादिप्रसङ्गः, तस्मात् कार्यभेदाद्विरुद्धधर्माध्यासाच्च समुदाय-समुदायिनोर्भेदः प्रतिपत्तव्यः, एवं सङ्ख्या-संज्ञादिभ्योऽपि तद्भेदो भावनीयः, तस्मात् कश्चित् क्वचित् सूत्रविषय: समस्ताध्ययनविषयश्च नयविचारो न दुष्यति, भवत्वेवं तथाऽप्यध्ययनं नयैर्विचार्यमाणं किं सर्वैरेव विचार्यते ? आहोस्वित् कियद्भिरेव ? यदि सर्वैरिति पक्ष: 20 स न युक्तः तेषामसङ्ख्येयत्वेन तैर्विचारस्य कर्तुमशक्यत्वात्, तथाहि- यावन्तो वचनमार्गास्तावन्त एव नया:, यथोक्तम् - जावैया वयणपहा तावैया चेव होंति नयवाया । .. जावैया नयवाया तावैया चेव परसमया ॥ 1 ॥ [सम्मति0 3 / 47] 1. sU0 604 // Page #347 -------------------------------------------------------------------------- ________________ 637 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् न च निजनिजाभिप्रायविरचितानां वचनमार्गाणां सङ्ख्या समस्ति प्रतिप्राणि प्रायो भिन्नत्वादभिप्रायाणाम्, नापि कियद्भिरिति वक्तुं शक्यम्, अनवस्थाप्रसङ्गात्, सङ्ख्यातीतेषु हि तेषु यावदेभिर्विचारणा क्रियते तावदेभिरपि किं नेत्यनवस्थाप्रेरणायां न नैयत्यावस्थापकं हेतुमुत्पश्यामः, अथापि स्यात् - असंख्येयत्वेऽप्येषां 5 सकलनयसङ्ग्राहिभिर्नयैर्विचारो विधीयते, ननु तेषामपि सङ्ग्राहिनयानामनेकविधत्वात् पुनरनवस्थैव, तथाहि- पूर्वविद्भिः सकलनयसङ्ग्राहीणि सप्त नयशतान्युक्तानि यत्प्रतिपादकं सप्तशतारं नयचक्राध्ययनमासीद्, उक्तं च- एक्केक्को य सयविहो सत्त नयसयां हवंति एमेवे [आवश्यकनि0 759] त्यादि, सप्तानां च नयशतानां सङ्ग्राहकाः पुनरपि विध्यादयो द्वादश नया: यत्प्ररूपकमिदानीमपि द्वादशारं 10 नयचक्रमास्ते, तत्सङ्ग्राहिणोऽपि सप्त नैगमादिनयाः, तत्सङ्ग्राहिणौ पुनरपि द्रव्य पर्यायास्तिको नयौ ज्ञान-क्रियानयौ वा निश्चय-व्यवहारौ वा शब्दा-'र्थनयौ वेत्यादि इति सङ्ग्राहकनयानामप्यनेकविधत्वात् सैवानवस्था । अहो अतिनिपुणमुक्तम्, किन्तु प्रक्रान्ताध्ययने सामायिकं विचार्यते, तच्च मुक्तिफलम्, ततो यदेवास्य मुक्तिप्राप्तिनिबन्धनं रूपं तदेव विचारणीयम्, तच्च ज्ञानक्रियात्मकमेव ततो ज्ञान-क्रियानयाभ्यामेवास्य 15 विचारो युक्ततरो नान्यः । तत्र ज्ञाननयो ज्ञानमेव मुक्तिप्रापकतया प्रतिजानीते, ततस्तन्मताविष्करणार्थमाह - णायम्मि गाहा । व्याख्या- ज्ञाते सम्यग् अवगते गिण्हियव्वे ग्रहीतव्ये, उपादेय इत्यर्थः, अग्रहीतव्ये अनुपादेये, स च हेय उपेक्षणीयश्च द्वयोरप्यग्रहणाविशेषात्, चशब्द उक्तसमुच्चये, अथवा अग्रहीतव्यशब्देन हेय एवैको गृह्यते उपेक्षणीयं 20 त्वनुक्तमप्ययमेव चकार: समुच्चिनोति एवो गाथालङ्कारमात्रे, अत्थंमि त्ति अर्थे ऐहिकामुष्मिके, तत्र ऐहिको ग्रहीतव्य: सक्-चन्दना-'ङ्गनादिः, अग्रहीतव्योऽहि-विषकण्टकादिः, उपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्य: सम्यग्दर्शनादिः, अग्रहीतव्यो मिथ्यात्वादिः, उपेक्षणीयस्तु स्वर्गविभूत्यादिः, एवंभूतेऽर्थे यतितव्यमेवेति, अत्रैवकारोऽवधारणे, तस्य च व्यवहित: प्रयोगः, तद्यथा ज्ञात एवेति, तदयमर्थः25 ग्राह्याग्राह्योपेक्षणीयेऽर्थे ज्ञात एव तत्प्राप्ति-परिहारोपेक्षार्थिना यतितव्यं प्रवृत्त्यादिलक्षण: Page #348 -------------------------------------------------------------------------- ________________ 638 अनुयोगद्वारसूत्रम् [ sU0 606] प्रयत्न: कार्य इति, इति एवंभूतः सर्वव्यवहाराणां ज्ञाननिबन्धनत्वप्रतिपादनपरो य उपदेशः, स किमित्याह- नय इति प्रस्तावाज्ज्ञाननयो नामेति शिष्यामन्त्रणे इत्यक्षरघटना । भावार्थस्त्वयम्- इह ज्ञाननयो ज्ञानप्राधान्यख्यापनार्थं प्रतिपादयतिनन्वैहिका-'ऽमुष्मिकफलार्थिना तावत् सम्यग्विज्ञात एवार्थे प्रवर्तितव्यम्, अन्यथा प्रवृत्तौ फलविसंवाददर्शनाद्, आगमेऽपि च प्रोक्तम्- पढमं नाणं तओ दये[दशवै0 5 4|10]त्यादि जं अन्नाणी कम्मं खवेइ[कल्पभा0 1170] त्यादि, तथा अपरमप्युक्तम् पावाओ विणियत्ती पवत्तणा तह य कुसलपक्खंमि । विणयस्स य पडिवत्ती तिन्नि वि नाणे समप्पंति ॥ 1 ॥ [ ] तथा अन्यैरप्युक्तम्विज्ञप्तिः फलदा पुंसां न क्रिया फलदा मता । 10 मिथ्याज्ञानात् प्रवृत्तस्य फलासंवाददर्शनाद् ॥ 1 ॥ [ ] इति । इतश्च ज्ञानस्यैव प्राधान्यं यतस्तीर्थकर-गणधरैरगीतार्थानां केवलानां विहारोऽपि निषिद्धः, तथा च तद्वचनम् गीयत्थो य विहारो बीओ गीयत्थमीसिओ भ्न्निओ। एत्तो तैयविहारो नाणुन्नाओ जिणवरेहिं ॥ 1 ॥ कल्पभा0 688, ओपनि0 121] न यस्मादन्धेनान्ध: समाकृष्यमाण: सम्यक् पन्थानं प्रतिपद्यत इति भावः । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तम्, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयम्, यस्मादर्हतोऽपि भवाम्भोधितटस्थस्य दीक्षां प्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्ति: संजायते यावदखिलजीवादि- 20 वस्तुस्तोमसाक्षात्करणदक्षं केवलज्ञानं नोत्पन्नम्, तस्माज्ज्ञानमेव पुरुषार्थसिद्धेर्निबन्धनम्, प्रयोगश्चात्र- यद् येन विना न भवति तत् तन्निबन्धनमेव, यथा बीजाद्यविनाभावी तन्निबन्धन एवाङ्कुरः, ज्ञानाविनाभाविनी च सकलपुरुषार्थसिद्धिरिति । ततश्चायं नयश्चतुर्विधे सामायिके सम्यक्त्वसामायिक-श्रुतसामायिके एवाभ्युपगच्छति, ज्ञानात्मकत्वेन प्रधानमुक्तिकारणत्वात्, देशविरति-सर्वविरतिसामायिके तु नेच्छति, 25 ___15 Page #349 -------------------------------------------------------------------------- ________________ 639 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् ज्ञानकार्यत्वेन गौणत्वात् तयोरिति गाथार्थः । विचारितं ज्ञाननयमतेन सामायिकम्, अथ क्रियानयमतेन तद्विचार्यते- तत्रासौ क्रियैव सकलपुरुषार्थसिद्धेः प्रधानं कारणमिति मन्यमानो ज्ञाननयमतव्याख्यातामेतामेव गाथामाह- नायम्मीत्यादि, इयं च क्रियानयमतेनेत्थं व्याख्यायते- इह ज्ञाते ग्रहीतव्ये 5 अग्रहीतव्ये चैवार्थे सर्वामपि पुरुषार्थसिद्धिमभिलषता यतितव्यमेव प्रवृत्त्यादिलक्षणा क्रियैव कर्तव्येति, एवमत्र व्याख्याने एवकार: स्वस्थान एव योज्यते, एवं च सति ज्ञातेऽप्यर्थे क्रियैव साध्या, ततो ज्ञानं क्रियोपकरणत्वाद्गौणमित्यत: सकलस्यापि पुरुषार्थस्य क्रियैव प्रधानं कारणमित्येवं य उपदेशः स नयः प्रस्तावात् क्रियानय, शेषं पूर्ववत्, अयमपि स्वपक्षसिद्धये युक्तीरुद्भावयति- ननु क्रियैव प्रधानं पुरुषार्थसिद्धिकारणम्, 10 यत आगमेऽपि तीर्थकर-गणधरैः क्रियाविकलानां ज्ञानं निष्फलमेव उक्तम्, सुबहु पि सुयमहीयं किं काही च्र्न्न्विप्प्मुक्क्स्स्?॥ अंधस्स जह पलित्ता दीवसयसहस्सकोडी वि ॥ 1 ॥ [आवश्यकनि0 98] नाणं सविसयनिययं न नाणमित्तेण क्ज्ज्ञिप्प्त्ती। .. मगण्णू दिलुतो होइ सचिट्ठो अचिट्ठो य ॥ 2 ॥ [आवश्यकनि0 1157] जाणतोऽवि य तरिउ~ काइयजोगं न जुंजई जो u। / सो वुज्झइ सोएणं एवं नाणी चरणहीणो ॥ 3 ॥ [आवश्यकनि0 1160] जहा खरो चंदणभारवाही[आवश्यकनि0 100]त्यादि तथा अन्यैरप्युक्तम् क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । 20, यतः स्त्री-भक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवेद् ॥ 1 ॥ [ ] इति । एवं तावत् क्षायोपशमिकी चरणक्रियामङ्गीकृत्य प्राधान्यमुक्तम्, अथ क्षायिकीमप्याश्रित्य तस्या एव प्राधान्यमवसेयम्, यस्मादहतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावद् मुक्त्यवाप्तिः संपद्यते यावदखिलकर्मेन्धनानलज्वालाकलापरूपायां शैलेश्यवस्थायां सर्वसंवररूपा चारित्रक्रिया न प्राप्तेति, तस्माद् 25 क्रियैव प्रधानं सर्वपुरुषार्थसिद्धिकारणम्, प्रयोगश्चात्र-यद् यत्समनन्तरभावि तत् Page #350 -------------------------------------------------------------------------- ________________ 640 अनुयोगद्वारसूत्रम् [ sU0 606] तत्कारणम्, यथा अन्त्यावस्थाप्राप्तपृथिव्यादिसामग्र्यनन्तरभावी तत्कारणोऽङ्कुरः, क्रियाऽनन्तरभाविनी च स्क्ल्पुरुस्सार्थ्सिद्धिरिति। ततश्चैष चतुर्विधे सामायिके देशविरतिसर्वविरतिसामायिके एव मन्यते, क्रियारूपत्वेन प्रधानमुक्तिकारणत्वात्, सम्यक्त्वश्रुतसामायिके तु तदुपकारित्वमात्रतो गौणत्वान्नेच्छतीति गाथार्थः । , ननु पक्षद्वयेऽपि युक्तिदर्शनात् किमिह तत्त्वमिति न जानीम इति 5 शिष्यजनसम्मोहमाशङ्कय ज्ञान-क्रियानयमतप्रदर्शनानन्तरं स्थितपक्षं दर्शयन्नाह - सव्वेसिपि गाहा, व्याख्या- न केवलमनन्तरोक्तनयद्वयस्य, किं तर्हि ? सर्वेषामपि स्वतन्त्रसामान्य-विशेषवादिनां नाम-स्थापनादिवादिनां वा नयानां वक्तव्यतां परस्परविरोधिनी प्रोक्तिं निशम्य श्रुत्वा तदिह सर्वनयविशुद्धं सर्वनयसम्मतं तत्त्वरूपतया ग्राह्यम्, यत् किमित्याह- यच्चरणगुणस्थितः साधुः, चरणं चारित्रक्रिया, गुणोऽत्र 10 ज्ञानम्, तयोस्तिष्ठतीति चरण-गुणस्थ:, ज्ञान-क्रियाभ्यां द्वाभ्यामपि युक्त एव साधु: मुक्तिसाधको न पुनरेकेन केनचिदिति भावः । तथाहि- यत्तावज्ज्ञानवादिना प्रोक्तं यद्येन विना न भवति तत्तन्निबन्धनमेवेत्यादि, तत्र तदविनाभावित्वलक्षणो हेतुरसिद्ध एव, ज्ञानमात्राविनाभाविन्या: पुरुषार्थसिद्धेः क्वाप्यदर्शनात्, न हि दाह-पाकाद्यर्थिनां दहनपरिज्ञानमात्रादेव तत्सिद्धिर्भवति, किन्तु तदानयन-सन्धुक्षण- 15 ज्वालनादिक्रियानुष्ठानादपि, न च तीर्थकरोऽपि केवलज्ञानमात्रान्मुक्तिं साधयति, किन्तु यथाख्यातचारित्रक्रियातोऽपि, तस्मात् सर्वत्र ज्ञान-क्रियाऽविनाभाविन्येव पुरुषार्थसिद्धिः, ततस्तदविनाभावित्वलक्षणो हेतुर्यथा पुरुषार्थसिद्धेनिनिबन्धनत्वं साधयति तथा क्रियानिबन्धनत्वमपि, तामप्यन्तरेण तदसिद्धेरित्यनैकान्तिकोऽप्यसाविति । एवं क्रियावादिनाऽपि यद् यत्समन्तरभावि तत् तत्कारणमित्यादिप्रयोगे 20 यस्तदनन्तरभावित्वलक्षणो हेतुरुक्त: सोऽप्यसिद्धोऽनैकान्तिकश्च तथाहि- स्त्री-भक्ष्यभोगादिक्रियाकालेऽपि ज्ञानमस्ति, तदन्तरेण तत्र प्रवृत्तेरेवायोगाद्, एवं शैलेश्यवस्थायां सर्वसंवररूपक्रियाकालेऽपि केवलज्ञानमस्ति, तदन्तरेण तस्या एवाप्राप्तेः, तस्मात् केवलक्रियानन्तरभावित्वेन पुरुषार्थस्य क्वाप्यसिद्धरसिद्धो हेतुः, यथा च 1. शिष्यकजन खमू0 पार ॥ 2. स्थितिप je2 pA1 mAM0 ॥ Page #351 -------------------------------------------------------------------------- ________________ 641 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0विवृति-la0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् तदनन्तरभावित्वलक्षणो हेतुः क्रियाकरणत्वं मुक्त्यादिपुरुषार्थस्य साधयति तथा ज्ञानकारणत्वमपि, तदप्यन्तरेण तस्य कदाचिदप्यभावादित्यनैकान्तिकताऽप्यस्येति, तस्माद् ज्ञान-क्रियोभयसाध्यैव मुक्त्यादिसिद्धिः, उक्तं च हयं नाणं कियाहीणं हया अन्नाणओ किया । पासंतो पंगुलो दड्डो धावमाणो य अंधओ ॥ 1 ॥ संयोगसिद्धीए फलं वयंति न हु एगचक्केण रहो पयाइ । अंधो य.पंगू य वणे समेच्चा ते संपउत्ता नयरं पविट्ठा ॥ 2 ॥ [आवश्यकनि0 101-102] इत्यादि । अत्राह- नन्वेवं ज्ञान-क्रिययोर्मुक्त्यवापिका शक्ति: प्रत्येकमसती समुदायेऽपि 10 कथं स्यात्? न हि यद् येषु प्रत्येकं नास्ति तत् तेषु समुदितेष्वपि भवति, यथा प्रत्येकमसत् समुदितेष्वपि सिकताकणेषु तैलम्, प्रत्येकमसती च ज्ञानक्रिययोर्मुक्त्यवापिका शक्तिः, उक्तं च पत्तेयमभावाओ निव्वाणं समुदियासु वि न जुत्तं । नाण-किरियासु वोत्तुं सिकतासमुदायतेल्लं व ॥ 1 ॥ 15 विशेषावश्यकभा0 1163] उच्यते- स्यादेतद् यदि सर्वथा प्रत्येकं तयोर्मुक्त्यनुपकारिताऽभिधीयेत, यदा तु तयोः प्रत्येकं देशोपकारिता समुदाये तु सम्पूर्णा हेतुता तदा न कश्चिद्दोषः, आह . च 20 देसोवगारिया वीसुं न सव्वहच्चिय सिकतातेल्लं व साहणाभावो । देसोवगारिया जा सा समवायंमि संपुण्णा ॥ 1 ॥ .. [विशेषावश्यकभा0 1164] अत: स्थितमिदं ज्ञान-क्रिये समुदिते एव मुक्तिकारणम्, न प्रत्येकमिति तत्त्वम् । तथा च पूज्या: Page #352 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [sU0 606 ] नाणाहीणं सव्वं नाणनओ भणइ किं व किरियाए ? | किरिया चरणनओ तदुभयगाहो य सम्मत्तं ॥ 1 ॥ [विशेषावश्यकभा0 3591] तस्माद्भावसाधुः सर्वैरपि नयैरिष्यत एव स च ज्ञान - क्रियायुक्त एवेत्यतो व्यवस्थितमिदं तत् सर्वनयविशुद्धं यच्चरण- - गुणव्यवस्थितः साधुरिति । तदेवं 5 समर्थितं नयद्वारम्, तत्समर्थने च समर्थितानि चत्वार्यप्युपक्रमादीनि द्वाराणि, तत्समर्थ चानुयोगद्वारशास्त्रं समाप्तम् ॥ प्रायोऽन्यशास्त्रदृष्टः सर्वोऽप्यर्थो मयाऽत्र संरचितः । न पुनः स्वमनीषिकया तथापि यत् किञ्चिदिह वितथम् ॥1॥ सूत्रमतिलङ्घय लिखितं तच्छोध्यं मय्यनुग्रहं कृत्वा । परकीयदोष- गुणयोस्त्यागोपादानविधिकुशलैः ॥2॥ छद्मस्थस्य हि बुद्धिः स्खलति न कस्येह कर्मवशगस्य ? | सद्बुद्धिविरहितानां विशेषतो मद्विधासुमताम् ॥3 ॥ कृत्वा यद् वृत्तिमिमां पुण्यं समुपार्जितं मया तेन । मुक्तिमचिरेण लभतां क्षपितरजाः सर्वभव्यजनः ॥ 4 ॥ श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः क्षोणीतलप्रथितकीर्तिरुदीर्णशाखः । विश्वप्रसाधितविकल्पितवस्तुरुच्चैश्छायाश्रितप्रचुरनिर्वृतभव्यजन्तुः ॥ 5 ॥ ज्ञानादिकुसुमनिचितः फलितः श्रीमन्मुनीन्द्रफलवृन्दैः । कल्पद्रुम इव गच्छः श्रीहर्षपुरीयनामास्ति ॥ 6 ॥ युग्मम् । एतस्मिन् गुणरत्नरोहणगिरिर्गाम्भीर्यपाथोनिधिस्तुङ्गत्वानुकृतक्षमाधरपतिः सौम्यत्वतारापतिः । 642 10 15 20 Page #353 -------------------------------------------------------------------------- ________________ 643 A.zrIjinadAsagaNiviracitacUrNi-हरिभद्रसूरिविर0 विवृति-मल0 हेमचन्द्रसूरिविर0वृत्तिभिः समेतम् सम्यग्-ज्ञान-विशुद्धसंयम-तपः-स्वाचारचर्यानिधिः शान्त: श्रीजयसिंहसूरिरभवन्निःसङ्गचूडामणिः ॥ 7 ॥ रत्नाकरादिवैतस्माच्छिष्यरत्नं बभूव तत् । स वागीशोऽपि नो मन्ये यद्गुणग्रहणे प्रभुः ॥ 8 ॥ श्रीवीरदेवविबुधैः सन्मन्त्राद्यतिशयप्रवरतोयैः । ट्ठम इव यः संसिक्तः कस्तद्गुणकीर्तने विबुध: ? ॥ 9 ॥ तथाहि - आज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं यं दृष्ट्वाऽपि मुदं व्रजन्ति परमां प्रायोऽतिदुष्टा अपि । यद्वक्त्राम्बुधिनिर्यदुज्ज्वलवच:पीयूषपानोद्यतैगीर्वाणैरिव दुग्धसिन्धुमथने तृप्तिर्न लेभे जनैः ॥ 10 ॥ कृत्वा येन तप: सुदुष्करतरं विश्वं प्रबोध्य प्रभोस्तीर्थं सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणैः । शुक्लीकुर्वदशेषविश्वकुहरं भव्यैर्निबद्धस्पृहं यस्याऽऽशास्वनिवारितं विचरति श्वेतांशुगौरं यश: ॥ 11 ॥ यमुनाप्रबाहविमलश्रीमन्मुनिचन्द्रसूरिसम्पर्कात् । अमरसरितेव सकलं पवित्रितं येन भुवनतलम् ॥ 12 ॥ विस्फूर्जत्कलिकालदुस्तरतमःसन्तानलुप्तस्थिति: सूर्येणेव विवेकभूधरशिरस्यासाद्य येनोदयम् । सम्यग्ज्ञानकरैश्चिरन्तनमुनिक्षुण्णः समुयोतितो मार्गः सोऽभयदेवसूरिरभवत्तेभ्य: प्रसिद्धो भुवि ॥ 13 ॥ 15 Page #354 -------------------------------------------------------------------------- ________________ 644 अनुयोगद्वारसूत्रम् [ sU0 606] तच्छिष्यलवप्रायैरवगीतार्थाऽपि शिष्टजनतुष्टयै । .. श्रीहेमचन्द्रसूरिभिरियमनुरचिता प्रकृतवृत्तिः ॥ 14 ॥ ॥ अनुयोगद्वारवृत्तिः समाप्ता । / अत्र प्रत्यक्षरगणनया ग्रन्थाग्रम् 5700 / शिवमस्तु श्री चतुर्विधसंघस्य ॥ 888888888888 1. अयं पार मध्ये पाठः ॥ 2. इतः परं पार मध्ये मौलिलालित इति पाठो वर्तते, ततः परं त्रुटितं पत्रम् ॥ __ ग्रन्थाग्रं 5700 / संवत् 1301 वर्षे आषाढ सुदि 10 शुक्रे अद्येह धवलक्ककनगरनिवासिना प्राग्वाटवंशोद्भवेन vya0 पासदेव सुत गन्धिक zre0 धीणाकेन बृहद्माता सीद्धाश्रेयोऽर्थ ससूत्रा मलधारिश्रीहेमचन्द्रसूरिविरचिता अनुयोगद्वारवृत्तिलेखयांचक्रे ॥ch॥ मंगलं महाश्रीः । शुभं भवतु चतुर्विधश्रीश्रवणसंघस्य ॥ch। - खं0 ॥ ग्रंथाग्रं 5888 / संवत् 1480 वर्षे कार्तिकवदि 12 रवौ महं भीमासुतहरिदासेन लिखित्ण्। शुभं भवतु कल्याणमस्तु मंगलमस्तु श्रीसंघस्य भद्रं भूयात् ॥ch॥shriiH॥ch|shriiH||ch||shriiH||ch|| shriiH||ch||shriiH|| - pA1 / इतः परं pA1 मध्ये 43 श्लोकप्रमिता महती प्रशस्तिवतेते । ग्रंथाग्रं 5800 / मंगलमस्तु श्रीसंघस्य ॥ch॥ श्री श्रीमालकुले सुधांशुविमले जातः पुरा विश्रुतो मन्त्रीशः सौंराभिधो जिनपदाम्भोजइकभृङ्गः सुधीः । जायाऽजायत तस्य निर्मलमतिर्जासीति राशीकृतश्रेयांसौ भुवि रत्ल-सामल इति ख्यातौ तदीयौ सुतौ ॥ 1 ॥ सामलस्य गृहिणी किल सीता devybhuudkuttilaashysaumyaa| बाल्यतोऽपि जिनधर्मवासिता भासितोभयकुला सुनिर्मला ॥ 2 ॥ पुत्री तयोर्गुणवती ........ श्रीजैनशासनसुधारसतृप्तचित्ता वारु इति स्फुटतपोनियमादिपुण्यसंसाधनेऽतिनिपुणप्रगुणस्वभावा ॥ 3 ॥ अनुजौ जयतस्तस्याः काला-कर्माभिधावुभौ । श्रीमद्देव-गुरूपास्तिपुण्यकर्मणि कर्मठौ ॥ 4 ॥ गिरिमा ध्वारौपशारदशशिभ्यः । ज्ञानाराधनपुण्यं श्रुत्वा श्रीअमरसिंहसूरिभ्यः ॥ 5 ॥ अनुयोगद्वाराणां वारुनाम्न्या विशुद्धभावेन । भुज-बाणरत्नवर्षेषु पुस्तकोऽलेख्यताषाढे ॥ स्वस्त्यस्तु निर्मलधियां भविनां जिनेन्द्रवाणीरसप्रणयिनां दृढभक्तिभाजां । ये पाठयन्ति च पठन्त्यपि लेखयन्ति ये वाचयन्ति च जिनागममेकचित्ताः ॥ 7 ॥ शुभं भवतु । संवत् 1452 वर्षे आषाढसुदि 9 गुरौ Page #355 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयभागस्य अथ प्रथमं परिशिष्टम्- सूत्रपाठान्तरादि [sU0 313-329] 1. चूर्णिकृता विभंगनिप्फण्णे य इति पाठानुसारेण व्याख्यातमस्ति, नोपलब्धोऽयमत्र पाठः कस्मिंश्चिदप्यादर्श ॥ 2. जाव दसपएसिए संखिजपएसिए असंखिजपएसिए अणंत संवा0 vI0 ॥ 3. विभंग je0 / चूर्णी विभंगनिप्फण्णे पाठ आदृतोऽस्ति ॥ 4. धन्नमाणे य रसमाणे य । से किं तं धनमाणे ? संवा0 ॥ 5. कुलवो, चत्तारि कुलवा saM0 ॥ 6. पत्था आ संवा0 ॥ 7. दोणे saM0 संवा0 ॥ 8. आढगाणि saM0 ॥ 9. द-ओवारि saM0 De0 / 'दउव्वारि je0 ॥ 10. निव्वत्ति saM0 संवा0 ॥ 11. विवड्डीए खं0 vA0 ॥ 12. णे भवैचौस स्ण्वा0॥ 13. या 4 चौपलपमाणा, बत्ती vA0 ॥ 14. या माणी अद्धमाणी । दो चौ saM0 ॥ 15. देग्या, चत्तारि चउभातियाओ मान्नी। एएणं रस saM0 ॥ 16. saM0 विनाऽन्यत्रवारग-घडग-कलसग-कक्करि-दैय-कुंडिय-करोडिसंसि vA0 संवा0 / वारक-घडक-कलसियगग्गरि-दैय-करोडि-कुंडियसंसि' खं0 ॥ 17. निव्वत्ति saM0 संवा0 ॥ 18. माणप्पमाणे । saM0 ॥ 19. पलं, चत्तारि करिसा पलं दो अद्धपलाइं, पंचु saM0 ॥ 20. पंचपलसतिया vI0 mu0 ॥ 21. पत्ता-'गुरु-त' vA0 vI0 saM0 ॥ 22. अगरु' संवा0 ॥ 23. 'गुड संवा0 ॥ 24. ओमाणि खं0 vA0 / उवमिणिजइ स्ण्वा0॥ 25. चूर्णिकृता हत्थेण वा इति पाठो नादृतोऽस्ति ॥ 26. धणुणा वा saM0 संवा0 ॥ 27. नालियं च अ संवा0 ॥ 28. ण तोमाण' खं0 vA0 ॥ 29. भूमिम्मि हत्थ je0 vA0 / वत्थम्मि हत्थ संवा0 ॥ 30. छित्ते खं0 संवा0 ॥ 31. देग्ण तोमाण खं0 vA0 ॥ 32. खत्त-चित-कर sN0॥ 33. करकचिय-कड' संवा0 vI0 ॥ 34. एगो दस सयं संवा0 ॥ 35. दस जाव कोडी saM0 ॥ 36. एएणं कमेणं ग ne0 / एएणं कमेणं गणयप्प dde0॥ 37.भयग-भै-भत्त' संवा0 ॥ 38. 'यनिस्सयाणं संवा0 ॥ 39. देग्णनिव्वत्ति saM0 संवा0 ॥ 40. कागिणी संवा0 vii0॥ 41. देगो, चत्तारि कागिणीओ संवा0 ॥ 42. चउक्कओ क संवा0 vI0 ॥ 43. देग्सओ, कागण्यपेक्षया इत्यर्थः । खं0 vA0 ॥ 44. देग्यालीसओ मंड je0 / देग्यालीस कागणीओ मंड vA0 ॥ 45. "सट्ठीओ सुवण्णो । khN0॥ 46. रयत-तंब-मणि संवा0 ॥ 47. 'लाइयाणं संवा0 vI0 ॥ 48. विभंगणिप्फण्णे je0 / चूर्णिकृतैष एव पाठ आदृतोऽस्ति । [sU0 330-332] 1. 'गाढे जाव दसपदेसोगाढे संखे संवा0 vI0 / 'गाढे जाव असंखि sN0॥ 2. विभंगणिप्फण्णे je0 / चूर्णिकृतैष एव पाठ आदृतोऽस्ति ॥ 3. वितत्थि je0 vA0 ॥ sU0 333-338] 1. तं खेत्तप्पमाणेणं आयं saM0 ॥ 2. जे अ जया saM0 ॥ 3. मणूसा sN0॥ 4. तेसिं तया संवा0 ॥ 5. अप्पाप्पणो खं0 vA0 / अप्पप्पणो संवा0 ॥ 6. देग्लायं मुहं खं0 ॥ 7. "हाई पमाणजुत्ते पुरिसे, दोणिए संवा0 ॥ 8. 'माणजुत्ता खं0 विना ॥ 9. णमुव्विद्धा संवा0 vii0॥ 10. चउत्तरं मज्झि vA0 / चउत्तरा मज्झि संवा0 vI0 ॥ 11. अवस्स पेसत्तण खं0 vA0 vI0 / अवसा दासत्तण संवा0 ॥ 12. देग्लायं पाओ, खं0 ॥ 13. देगो धणू, दो धणु सर्वास्वपि प्रतिषु ॥ 14. एएणं आयंगुलेणं किं खं0 vA0 je0 saM0 / एएणं अंगुलप्पमाणेणं किं संवा0 ॥ 15. Page #356 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् जे जया संवा0 ॥ 16. मणूसा sN0॥ 17. तेसिं तया संवा0 ॥ 18. saM0 विनाऽन्यत्र-तया आरामुजाणकाणण-वण-वणसंड-वणरातीओ अगड-तलाग-दह-नदि-वावि-पुक्खरिणि-दीहिय-गुंजालियातो सरा सरपंतीओ सरसरपंतियाओ देउल-सभा-पवा-थूभ-खातिय-फरिहातो पागार-'द्यालय-चारियदार-गोपुर-संघाडग-तिय-चउक्त-चच्चर-चउमुह-महापह-पहा सकड-रह-जाण-जुग्ग-गिल्लि-थिल्लिसिबिय-संदमाणियाओ घर-सरण-लेण-आवणा आसण-सयण-खंभ-भंड-मत्तोवगरणा लोहीलोहकडाह-कडच्छुयमादीणि अजकालियाई खं0 vA0 संवा0 vI0 / किञ्च-संवा0 vI0 आदर्शेषु किञ्चित् पाठभेदो दृश्यते, तथाहि-वण नास्ति । नईओ । खातिय स्थाने चेइया मत्तो भोयणोवगरणा । कडुलय vA0 कडिल्लय mu0| सरसरपंतियाओ बिलपंतीओ देवकुल' vii0| तलाग स्थाने तडाग, देउल स्थाने देवकुल, फरिहातो स्थाने परिहाओ, सिबिय स्थाने सीय, तथा 'आवणाऽऽसण संवा0 ॥ 19. 'तडाग' sN0॥ [sU0 339-357] 1. 76 एतच्चिह्नमध्यवर्ती पाठः vA0 एव वर्तते ॥ 2. saM0 विनाऽन्यत्र-तत्थ णं जे सुहुमे से ठप्पे । तत्थ णं जे से वावहारिए से णं अणंताणं (अणंताणताणं vA0) सुहुमपरमाणु' खं0 vA0 / तत्थ सुहुमो ठप्पो । सुहुमाणंताणं परमाणु' संवा0 vI0 De0 ॥ 3. गमेणं वाव स्ण्वा0॥ 4. निप्फजति स्ण्वा0॥ 5. इणमटे स्ण्वा0॥ 6. नो इजाव कमति संवा0 ॥ 7. नो इणमढे समढे जाव कमति संवा0 ॥ 8. नो इण जाव कमति संवा0 vI0 ॥ 9. तत्थ परियावजेज ? णो संवा0 / / 10. कुहेज saM0 ॥ 11. णो ति जाव कमति स्ण्वा0॥ 12. तिणढे समढे0 / से किं तं सुहमे परमाणू ? सत्थेण सुति saM0 ॥ 13. AI saM0 / आइं संवा0 ॥ 14. देघारियाणं पर saM0 ॥ 15. से सुहुमे एगे sN0॥ 16. मणूसाणं je0 ॥ 17. मणुस्साणं संवा0 / मणूसाणं sN0॥ 18. ह्रिवास्-rsN0॥ 19. मणूसाणं sN0॥ 20. 76 एतचिह्नमध्यवर्ती सोपयोगः सूत्रपाठः saM0 एव वर्तते ॥ 21. मणसाणं sN0॥ 22. रविदेहम sN0॥ 23. रविदेहम sN0॥ 24. मणुस्साणं संवा0 ॥ 25. एतच्चिह्नमध्यवर्ती सोपयोगः सूत्रपाठः संवा0 एव वर्तते ॥ 26. एगे अंगुले संवा0 ॥ 27. छन्नउई अंगुलाई दंडे त्ति वा धणु त्ति वा जुए त्ति वा ना संवा0 ॥ 28. मुसलए ति वा saM0 ॥ 29. "स्साणि गा' saM0 ॥ 30. 'मणुस्स saM0 संवा0 ॥ 31. देग्णा मवि saM0 vI0 विना ॥ 32. पन्नरस धणूइं दोन्नि रयणीओ बारस अण्गुलाई। एवं सव्वाणं दुविहा भवधारणिजा-जहण्णेणं अंगुलस्स असंखेजइभागो, उक्कोसेणं दुगुणा दुगुणा । उत्तरवेउव्विया जहण्णेणं अंगुलस्स संखेजइभागं उक्कोसेणं दुगुणा दुगुणा । एवं असुरकुमाराईणं जाव अणुत्तरविमाणवासीणं सगसगसरीरावगाहणा भाणियव्वा । 356. से समासओ तिविहे पण्णत्ते संवा0 vI0 / पण्णरस धणूई अड्ढाइजातो रयणीओ y। एवं सव्वपुढवीणं पुच्छा। सव्वासिं भवधारणिजा जहण्णेणं अंगुलस्स असंखेजर्3अभागं, उत्तरवेउब्विया य जहण्णेणं अंगुलस्स संखेजतिभागो । दोण्ह वि उक्कोसकं इमं-सक्करप्पभाए भवधारणिजा पण्णरस धणूणि अड्ढाइजातो रतणीओ, उत्तरवेउब्विया एगत्तीसं धणूणि एगा र्य्न्नी। वालुतप्पभाए भवधारणिजा एगत्तीसं धणूणि एगा रयणी, उत्तरवेउब्विया बावट्ठी धणूणि दो रयणीओ । पंकप्पभाए भवधारणिजा बावष्टिं धणूणि दो रयणीओ, उत्तरवेउविता पणवीसं Page #357 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् ध्न्नुस्त्ण्। धूमप्पभाए भवधारणिजा पणुवीसं धणुसतं, उत्तरवेउब्विया अड्ढातिजाइं ध्न्नुस्याति। तमाए भवधारणिजा अड्ढाइजाइं धणुसयाणि, उत्तरवेउव्विया पंच धणुसताइं । अहेसत्तमाए भवधारणिजा पंच धणुसयाइं उत्तरवेउव्विया धणुसहस्सं । 348. असुरकुमाराणं saM0 ॥ 33. एवं जाव थणितकुमाराणं । 349[1] पुढवि saM0 ॥ 34. उक्कोसेण वि अंगु0 असं0 / एवं जाव वाउकातिय । वणस्सतिकातियाणं पुच्छा, go0 ! जह0 अंगु0 असं0, उक्को0 सातिरेगं joynnshssN। [अग्रे सूत्रं त्रुटितम्] saM0 ॥ 35. एतद् द्वीन्द्रियादिविषयं समग्रमपि सूत्रं saM0 प्रतौ लेखकप्रमादात् त्रुटितम् । / 36. सम्मुच्छिमतिरिक्खजोणियाणं एवं चेव । एवं गब्भवक्कंतियाण वि । जलयराणं ओहियाण एवं चेव । सम्मुच्छिम गम्भवक्कंतियाण वि चउप्पयथलयराणं पुच्छा, go0 ! जह0 अंगु0 असं0, उक्को0 छग्गाउयाणि । सम्मुच्छिमचउप्पताण पुच्छा, जह0 अंगु0 असं0 उक्को0 गाउयपुहुत्तं । गब्भववंतियचउप्पयपुच्छा, go0 ! जह0 अंगु0 असं0, उक्को0 छ गाउताणि । उरपरिसप्पथलयराणं पुच्छा, go0 ! जह0 अंगु0 असं0, उक्को0 joynnshssN। सम्मुच्छिमौरपरिसप्पाणं पुच्छा, go0 ! जह अंगु0 असं0, उक्को0 जोयणपुहुत्तं । भुयपरिसप्पाणं पुच्छा, go0 ! जह0 अंगु0 असं0, उक्को0 गाउयपुहुत्तं । एवं गन्भवक्वंतियाण वि । सम्मुच्छिमाणं पुच्छा, go0 ! जह0 अंगु0 असं0, उक्को0 धणुपुहुत्तं । खहयराणं ओहियाण सम्मुच्छिमाणं गब्भवक्वंतियाणं एतेसिं तिण्ह वि जह0 अंगु0 असं0, उक्को0 धणुपुहुत्तं । [5] एत्थं saM0 / अस्मिन् पाठभेदे सूत्रमिदमारम्भे किञ्चित् खण्डितं वर्त्तते ॥ 37. मणूसाणं भंते ! je0 / मणूसाण ओहियाणं गम्भवक्वंतियाण य जह0 अंगु0 असं0, उक्को0 तिण्णि गाउयाणि । [2]. सम्मुच्छिममणूसाणं जह0 अंगु0 असं0, उक्को0 अंगुलस्स असंखेजति' saM0 ॥ 38. 76 एतच्चिह्नान्तवर्ती सूत्रपाठो je0 प्रतौ मुद्रितादर्श चैव वर्त्तते ॥ 39. वाणमंतराणं भंते ! देवाणं केवतिया सरीरोगाहणा paM0? go0! दुविहा paM0 taM0-भवधारणिज्जा उत्तरवेउव्विया य । तत्थ णं जा सा भवधारणिजा सा जह0 अंगु0 असं0, उक्को0 सत्त रयणीओ; तत्थ णं जा सा उत्तरवेउब्विया सा जह0 अंगु0 असं0, उक्को0 जोयणसहस्सं । एवं जोइसियाण वि सोहम्मीसाणाण वि उत्तरवेउव्विया जाव अच्चुओ कप्पो ताव । एवं चेव भवधारणिजे सणंकुमारमाहिदेसु जह0 अंगु0 असं0, उक्को0 छ रतणीओ, बंभलोग-लंतएसु पंच रतणीओ, महासुक्कसहस्सारेसु चत्तारि रयणीओ, आणय-पाणय-आरण-अच्चुएसु तिण्णि रयणीओ, सव्वेसिं जह0 अंगु0 असं0 / गेवेजयदेवाणं पुच्छा, go0! गेवेजयदेवाणं भवधारणिजे सरीरए से जह0 अंगु0 असं0, उक्को0 दो रयणीओ । अणुत्तरोववातियाण जह0 एवं चेव, उक्कोसेणं एगा रयणी । से समासतो तिविधे paM0 taM0 सूतियंगुले पयरंगुले घ्न्न्ण्गुले। अंगुलायता एगपदेसिया सेढी सूतीअंगुले, एवं जहेव आयंगुले । अप्पाबहुगं पि तहेव । से तं उस्सेहंगुले । 358. से किं तं पमाणं sN0॥ [sU0 358-362] 1. कागिणि संवा0 vI0 ॥ 2. गुणियं paM0 संवा0 saM0 / गुणियं पमाणंगुलं लम्भै । vI0 ॥ 3. पादो, दुवालस अंगुलाई विहत्थी, खं0 je0 वा ॥ 4. पाया विहत्थी, saM0 संवा0 ॥ 5. वितत्थीओ saM0 संवा0 विना ॥ 6. देग्वलीणं खं0 je0 vA0 ॥ 7. कुंडाणं sN0॥ 8. Page #358 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्व द्वितीयविभागस्य प्रथमं परिशिष्टम् उच्चत्तुव्वेह संवा0 ॥ 9. लोगा, अणंतेणं लोगो गुणिओ अणंता लोगा । एतेसिं mu0| लोगा। अप्याबहुयं तं चेव । से तं पमाणं संवा0 vI0 / लोगा । से तं पमाणं' saM0 ॥ 10. विभंग' je0 cuu0॥ [sU0 363-367] 1. पयेस संवा0 ॥ 2. विभंग saM0 je0 / चूर्णिकृत्सम्मतोऽयं पात्थ्ः॥ 3. देगे जाव दससमयद्वितीए संखेजसमयद्वितीए असंखेज संवा0 / ए जाव असंखेज sN0॥ 4. विभंग' saM0 je0 / चूर्णिकृत्सम्मतोऽयं पाठः ॥ 5. समहो saM0 संवा0 ॥ 6. संवत्सर sN0॥ 7. देगे केति तुण्णा' saM0 ॥ 8. "ल-फलिहणिभ saM0 ॥ 9. 'बाहू घणणिचियबट्टपाणिखंधे चम्मेदृग' संवा0 vI0 ॥ 10. 'समाहितचियकातगत्ते उर' saM0 ॥ 11. महं पड saM0 संवा0 vii0॥ 12. हत्थमते संवा0 ॥ 13. 'वतं एवं वदासि vaa0॥ 14. सगराह saM0 ॥ 15. "e have? no yaNamaTe kh0|| 16. iNaTre स्ण्वा0॥ 17. निष्फजइ संवा0 ॥ 18. उपरिल्ले taM0 saM0 स्ण्वा0| हारिवृत्तिसम्मतोऽयं पाठः ॥ 1920. काले स्थाने समए संवा0 vI0 ॥ 21. "e भवै ? णो तिणढे समढे, कम्हा ? संवा0 ॥ 22. पम्हे अ संवा0 vii0॥ 23-24. काले स्थाने समए स्ण्वा0॥ 25. "e भवै ? नो इणढे समटे, कम्हा स्ण्वा0॥ 26-27. काले स्थाने समए संवा0 ॥ 28. एत्तो सुहु संवा0 vI0 ॥ 29. आवलिया ति प sN0॥ 30. देग्य त्ति वु स्ण्वा0॥ 31. णिस्सासो saM0 ॥ 32. वुच्चए saM0 ॥ 33. सयाणि बावत्तरं च saM0 / सयाई तेवत्तरिं च ऊसासा संवा0 ॥ 34. संवत्सरं, पंच sN0॥ 35. संवत्सरिए saM0 / संवत्सरे जुए संवा0 ॥ 36. जुयए, vii0॥ 37. वैक्रमीयषोडशशताब्दीलिखितास्मत्सविधवर्तिप्राचीनपत्रान्तः एतत्सङ्ख्याताङ्कक्रमान्तर-स्वरूपान्तरनामान्तराण्युपलभ्यन्ते । तज्ज्ञानार्थं तद्गतः पाठोऽत्रोल्लिख्यते - "चतुरशीतिलक्षवषैः पूर्वाङ्गम् । पूर्वाङ्गं पूर्वाङ्गेण गुणितं पूर्वम् । पूर्वं चतुरशीतिगुणं पर्वाङ्गम् । पर्वाङ्गं चतुरशीतिलक्षगुणं [पर्व । पर्व चतुरशीतिगुणं नियुताङ्गम् । नियुताङ्गं चतुरशीतिलक्षगुणं] नियुतम् । नियुतं चतुरशीतिगुणं कुमुदाङ्गम् । कुमुदाङ्गं चतुरशीतिलक्षगुणं कुमुदम् । कुमुदं चतुरशीतिगुणं पद्माङ्गम् । पद्माङ्गं चतुरशीतिलक्षगुणं [पद्मम् । पद्यं चतुरशीतिगुणं] नलिनाङ्गम् । नलिनाङ्गं चतुरशीतिलक्षगुणं न्लिन्म्। नलिनं चतुरशीतिगुणं कमलाङ्गम् । कमलाङ्गं चतुरशीतिलक्षगुणं कमलम् । कमलं चतुरशीतिगुणं तुटिटाङ्गम् । तुटिटाङ्गं चतुरशीतिलक्षगुणं तुटिटम् । तुटिटं चतुरशीतिगुणं अटटाङ्गम् । अटटाङ्गं चतुरशीतिलक्षगुणं अटटम् । अटटं चतुरशीतिगुणं अममाङ्गम् । अममाङ्गं चतुरशीतिलक्षगुणं अममम् । अममं चतुरशीतिगुणं हाहाहूहूअङ्गम् । हाहाहूहूअङ्गं चतुरशीतिलक्षगुणं हाहाहूहू । हाहाहूहू चतुरशीतिगुणं मृदुलताङ्गम् । मृदुलताङ्गं चतुरशीतिलक्षगुणं मृदुलता । मृदुलता चतुरशीतिगुणा लताङ्गम् । लताङ्गं चतुरशीतिलक्षगुणं लता । लता चतुरशीतिगुणा महालताङ्गम् । महालताङ्गं चतुरशीतिलक्षगुणं महालता । महालता चतुरशीतिगुणा शीर्षप्रकम्पितम् । शीर्षप्रकम्पितं चतुरशीतिलक्षगुणं हस्तग्रहेलिका । हस्तप्रहेलिका चतुरशीतिगुणा अचलात्मकम् । ततः परमसङ्ख्यम् । " __38-39. रासीई संवा0 ॥ रासीती De0 ॥ 40. खं0 vA0 विनाऽन्यत्र- तुडिए एवं अडडंगे अडडे अपपंगे अपपे हूहुयंगे हूहुए उप्पलंगे उपपले पउमंगे पउमे णलिणंगे गलिणे अत्थणीपुरंगे Page #359 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् अत्थणीउरे औअंगे औए णौअंगे णौए पौतंगे पडते चूलियंगे चूलिया चौरासीतिं चूलिया saM0 / तुडिए एवं अडडे 2 अपपे 2 हुहुए 2 उप्पले 2 पउमे 2 नलिणे 2 अत्थिणिउरे 2 अजुए 2 पजुए 2 नउए 2 चूलिया 2 सीसपहेलियंगे 2 संवा0 vI0 ॥ 41. औए पौयंगे पौ णौयंगे णौए चूलि saM0 je0 विना ॥ 42. संवा0 विनाऽन्यत्र - एतावता चेव गणिए खं0 vA0 / एतावए चेव गणिए je0| एताव ता गणिए saM0 ॥ 43. je0 vA0 विनाऽन्यत्र - एतावदे च गणि खं0 / एताव ता गणि saM0 / एताव ताव गणि संवा0 ॥ 44. e, तेण परं saM0 संवा0 ॥ 45. ए पवत्तति । खं0 ॥ [sU0 368-404] 1. देगे से इमे से जहा इति पाठानुसारेण हारिवृत्तिः । नोपलब्धोऽयं पाठः क्वचिदादर्शे । / 2. परिक्खेवेणं खं0 vA0 je0, चूर्णिकृदादृतोऽयं पाठः ॥ 3. 'एणं, से पुण पल्ले एगा खं0 vA0 je0 ॥ 4. तेहियाणं जाव खं0 vA0 je0 ॥ 5. ते णावि अग्गी डहेज्जा णावि वाऊ saM0 / हारिवृत्तिसम्मतोऽयं पाठः सम्भाव्यते ॥ 6. नो विद्धंसेज्जा संवा0 / हारिवृत्तिसम्मतोऽयं पाठः ॥ 7. पूइदेहत्ता इति चूर्णिकृत्सम्मतः पाठः, नोपलब्धोऽयं क्वचित् ॥ 8. संवा0 विनाऽन्यत्र - णं समए 2 गते एग खं0 vA0 je0 / णं समए गए गए एग saM0 ॥ 9 देगे णिम्मले गिट्ठि saM0 ॥ / 10. एतच्चिह्नमध्यगतः पाठः saM0 संवा0 नास्ति ॥ 11. नत्थि किं पिप संवा0 / / 12. 'णा कज्जति । सेत्तं संवा0 vI0 ॥ 13. सिया जाव भरिते वालग्गकोडीणं, saM0 संवा0 vI0 ॥ 14. णं जाव भरि वालग्ग संवा0 ॥ / 15. 'यणं उव्वेहेणं तं मुद्रिते ॥ 16. कजंति, sN0| कीर, संवा0 vI0 ॥ 17. सुमपण saM0 ॥ / 18. ते णावि अग्गी डहेज्जा जाव णो पूतित्ताए हव्वमागच्छेज्जा, सेसं तव जाव निट्ठिए भवति । से तं saM0 ॥ 19. 'जा जाव निट्ठिए भवति संवा0 ॥ 20. पूइदेहत्ताए cU0 ॥ 21. णं समए समए गए एग खं0 je0 ॥ 22. एएसिं णं प saM0 विना ॥ 23. 'स्स खं0 vA0 ॥ 24. उद्धारो संवा0 ॥ 25. 'रसुहुमसमया संवा0 ॥ 26. य बायरे य । तत्थ खं0 vA0 ॥ 27. सिया जाव णो पूतित्तो संवा0 vI0 ॥ 28. णं जाव णो पूतित्ताए saM0 ॥ 29. तते णं वासस गते गते saM0 ॥ 30. 'णं जाव निट्ठिए saM0 ॥ 31. पल्ले खीणे भवै । से त्तं संवा0 vI0 ॥ 32. 'णिया ववहारद्बुदहिस्स उ एगस्स संवा0 vI0 ॥ 33. ' हारियाद्धा' संवा0 ॥ 34. 'यणं ? जाव पनवणा कज्जइ । से त्तं वाव' संवा0 vI0 / / 35. सिया जोयणं जाव वालग्गकोडीणं, तत्थ णं एगमेगे वालग्गे असंखेज्जाई खंडाई जाव सुहुमस्स पणगजीवस्स सरीरोगाहणाओ असंखेज्जगुणा, वि अग्गी हेजा जाव ततो णं वाससए वाससए गते एगमेगं वालग्गं अवहाय जावतिएणं निट्ठिए भवति । से तं saM0 / सिया जाव एगमेगे वालग्गे असंखेज्जाई खंडाई कज्जइ, तए णं सेवालग्गा दिट्ठीओगाहणाओ असंखेज्जइभागमेत्ता जाव तओ वाससए वाससए गए एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले निट्ठिए भवै । से त्तं संवा0 vI0 / / 36. तं सुहुमद्बुदहिस्स एगस्स संवा0 vI0 ॥ 37. सुहुमद्धाप संवा0 ॥ 38. 'मणुस्स' saM0 ॥ 39. आउताइं मविज्जंति खं0 je0 saM0 ॥ 40. तेत्तीसं सागरोवमाइं जहा पण्णवणाए ठिईपए सव्वसत्ताणं । से तं Page #360 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् अद्धाप्लिओव्मे। 41. से किं तं संवा0 vI0 ॥ 42. देग्व्माइण्। अपजत्ताणं [रयणप्पभापुढवि] णेरतियाणं पुच्छा, go0 ! जहन्नेणं दसवाससहस्साई उक्कोसेणं सागरोवमं, अपजत्ता0 रयण पुच्छा, go0 ! जहं0 अंतो0 उक्को0 अंतोमुहुत्तं, पजत्ता0 रयण पुच्छा, go0 ! दस वाससहस्साई अंतोमुहुत्ताई (देग्मुहुत्तूणाई) उक्कोस0 सागरोवमं अंतोमुहुत्तूणं । एवं सव्वपुढवीणं अपज्जत्ताणं जहन्नेणं वि उक्कोसेण वि अंतोमुहुत्तं, पजत्ताणं जा जस्स ठिती सा अंतोमुहुत्तूणा कायव्वा । सक्करप्पभाते पुच्छा, go0! जहन्नेणं सागरोवमं उक्को0 तिण्णि सागरोवमाइं । वालुतप्पभाते पुच्छा, go0 ! जहं0 तिण्णि उक्को0 सत्त साग्रोव्मान्नि। पंकप्पभाते पुच्छा, go0 ! जहं0 सत्त सागरोवमाइं उक्को0 दस साग्रोव्माइण्। धूमप्पभाए पुच्छा, go0 ! जहं0 दस सागरोवमाई उक्को0 सत्तरस साग्रोव्माई। तमाए पुच्छा, go0 ! जहं0 सत्तरस सागरोवमाई उक्को0 बावीसं साग्रोव्माइण्। अहेसत्तमाए पुच्छा, go0 ! जहं0 बावीसं सागरोवमाई उक्को0 तेत्तीसं सागरोवमाइं saM0 ॥ 41. सागरोवमं । [अपजत्ताणं असुरकमाराणं पुच्छा, go0! जहं0 अंतो0 उक्को0 अण्तो0]| पजत्ताणं असुरकुमाराणं पु, गोयमा ! जहं0 दस वाससहस्साइं अंतोमुहुत्तूणाई उक्को0 सातिरेगं सागरोवमं अंतोमुहुत्तूणं । सव्वदेवाणं सव्वदेवीणं य अपजत्ताणं जहन्नेण वि अंतोमुहत्तं उक्कोसेण वि अंतोमुहुत्तं । पजत्ताणं पुच्छा, जा जस्स ठिती सा अंतोमुहुत्तूणा भान्निय्व्वा। असुरकुमाराणं भंते ! देवीणं पुच्छा, go0 ! जहं0 दस वाससहस्साणि उक्को0 अद्धपंचमाणि पलितोवमाणि । णागकुमाराणं पुच्छा, go0 ! जहं0 दस वाससहस्साणि उक्को0 देसूणातिं दो पलिओवमातिं । णागकुमारीणं भंते ! देवीणं पुच्छा, go0 ! जहन्नेण saM0 ॥ 42. पुढविकायियाणं भंते ! पुच्छा, go0 ! जहन्नेणं अंतो0 उक्को0 बावीसं वाससहस्साई । अपजत्तपुढविकाइयाणं पुच्छा, go0 ! जहं0 अंतो0 उक्को0 अंतो0 / पजत्तपुढविकाइयाणं पुच्छा, [जहं0] अंतो0 उक्को0 बावीसं वाससहस्साइं अंतोमुहत्तूणाई । सुहुमपुढविकाइयाणं भंते ! पुच्छा, go0 ! जहं0 अंतो0 u0 अंक, अपजत्ताणं एवं चेव, पजत्तयाणं एमेव । बायरपुढविकातियाणं पुच्छा, go0 ! जहं0 अंतो0 उक्को0 बावीसं vaasshssaaiN। अपजत्तबायरपुढविकाइयाणं पुच्छा, go0 ! जहं0 अंतो0 उक्को0 अंतो0, पजत्तबायरपुढविकाइयाणं पुच्छा, go0 ! जहं0 अंतो0 उक्को0 अंतोमुहुत्तूणाई । बायरआउक्कातियाणं ओहियाणं अपजत्तयाणं पजत्तयाणं [..........] तं जहाओहियतेउक्काइयाणं पुच्छा, go0 ! जहं0 अंतो0 उक्कोसेणं तिन्नि राइंदियाई, एवं णव गमा भाणियव्या जधा आउक्काइयाणं । वाउक्काइयाणं पुच्छा, go0 ! जहं0 अंतो0 उक्को0 तिण्णि वाससहस्साई [अग्रे पाठः पतितः) saM0 ॥ 43. बेइंदियाणं पुच्छा, go0 ! जहं0 अंतो0 उक्को0 बारस संवच्छराई । अपजत्तबेइंदियाणं पुच्छा, go0 ! जहं0 अंतो0 उक्को0 अंतो0, पजत्तबेइंदियपुच्छा, go0 ! जहं0 अंतो0 उक्को0 बारस संवच्छराइं अंतोमुहुत्तूणाई । एवं तेइंदियाण वि तिण्णि गमा, णवरं एगूणपण्णं राइंदियाणि । चौरिंदियाण वि एवं चेव, णवरं छ्म्मासा। saM0 ॥ 44. पंचेंदियतिरिक्खजोणियाणं भंते ! पुच्छा, go0 ! जहं0 अंतो0 उक्को0 तिण्णि प्लितोव्माई। [अपजत्तयाणं पुच्छा, go0 ! जहं0 अंतो0 उक्को0 अंतो0], पजत्तयाणं पुच्छा, go0 ! जहं0 अंतो0 उक्को0 तिण्णि पलितोवमाणि अंतोमुहत्तूणाई । सम्मुच्छिमपंचिंदियतिरिक्खजोणियाणं पुच्छा, Page #361 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् [go0 ! जहं0 अंतो0 उक्को0 पुव्वकोडी । अपजत्तयाणं पुच्छा, go0 ! जहं0 अंतो0 उक्को0 अंतो0, पजत्तयाणं पुच्छा, go0 ! जहं0 अंतो0 उक्को0 पुव्वकोडी अण्तोमुत्तून्ना। गम्भवक्कंतियपंचिंदियतिरिक्खजोणियाणं पुच्छा, go0 ! जहं0 अंतो0 उक्को0 तिण्णि प्लिओव्माइण्। अपजत्तयाणं पुच्छा, go0! जहं0 अंतो0 उक्को0 अंतो0, उक्को तिण्णि प्लिओव्माइण्। अपजत्तयाणं पुच्छा, go0 ! जहं0 अंतो0 उक्को0 अंतो0, पजत्तयाणं पुच्छा,] go0 ! जहं0 अंतो0 उक्को0 तिन्नि पलिओवमाइं अंतोमुहुत्तूणाई । saM0 ॥ 45. जलयरपंचेंदियतिरिक्खजोणियाणं पुच्छा, go0 ! जहं0 अंतो0 उक्को0 पुव्वकोडी । एवं जहा ओहियाणं णव गमा तहेव भाणियव्वा, णवरं सम्मुच्छिमाण व्कोद्दी। एवं सव्वत्थ णव गमा भान्निय्व्वा। चउप्पदथलयरपंचिंदियतिरिक्खजोणियाणं जहं0 anA0 उक्को तिण्णि पलितोवमाणि । सम्मुच्छिमाणं जहं0 अंतो0 उक्को0 curaasiitivaasshssaanni| उरपरिसप्पाणं ओहियगम्भववंतियाणं जहं0 अंतो0 उक्को0 पुव्वकोडी, सम्मुच्छिमाणं तिपण्णं वाससहस्साणि । भुयपरिसप्पाणं ओहियगम्भववंतियाणं पुव्वकोडी, सम्मुच्छिमाणं बायालीसं वाससहस्साणि । खहयराणं ओहियगम्भववंतियाणं पलिओवमस्स असंखेजतिभागं, सम्मुच्छिमाणं बावत्तरिं वाससहस्साणि । संगहणिगाहाओ-सम्मुच्छ पु sN0॥ 46. मणूसाणं पुच्छा, go0 ! जहं0 अंतो0 उक्को0 तिण्णि पलिओवमाणि । अपजत्तगगब्भवक्वंतियमणूसाणं पुच्छा, go0 ! जहं0 अंतो0 उक्को0 अंतो0, पजत्तमणूसाणं पुच्छा, go0 ! जहं0 अंतो0 उक्को तिण्णि पलिओवमाणि अण्तोमुत्तून्नान्नि। सम्मुच्छिममणुस्साणं पुच्छा, go0 ! जहं0 अंतो0 उक्को0 अंतो0, अपजत्तपजत्तया ण पुच्छिति। गम्भववंतियमणूसाणं पुच्छा, go0 ! जहं0 अंतो0 उक्को0 तिण्णि पलिओवमाणि, अपजत्तगब्भवक्कंतियमणूसाणं पुच्छा, go0! जहं0 अंतो0 उक्को0 अंतो0, पजतगब्भवक्कंतियमणूसाणं पुच्छा, go0 ! जहं0 अंतो0 उक्को तिण्णि पलिओवमाणि अंतोमुहुत्तूणाई saM0 ॥ 47-48. णं पुच्छा, go0 ! saM0 ॥ 49. अस्मिन् ज्योतिष्कसूत्रे सर्वत्र जाव इत्यस्य स्थाने saM0 आदर्श पुच्छा, go0 ! इति पाठो व्र्त्त्ते॥ 50. जहं0 अट्ठभाग sN0| जहं0 पलिओवमट्ठभागो उक्को0 प्रज्ञा0 सूत्र 101 पत्र 174-2 ॥ 51. जोतिसिणीणं sN0॥ 52. अब्भहियं saM0 je0 ॥ 53. जाव go0 ! जहं0 saM0 / / 54. जहं0 अट्ठभाग saM0 प्रज्ञा0 ॥ 55. उक्को0 अट्ठभागपलिओवमं साहियं । saM0 ॥ 56-57. दोन्नि सास्ण्0॥ 58. लंतए कप्पे देवाणं पच्छा. गोयमा ! जहं0 sN0॥ 59. सुक्के पुच्छा, go0 ! जहं0 saM0 ॥ 60. स्सारे पुच्छा, go0 जहं0 saM0 ॥ 61. देगे पुच्छा, go0! जहं0 sN0॥ 62. एगूण sN0॥ 63. देगे पुच्छा, go0! जहं0 sN0॥ 64. आरणे पुच्छा, go0 ! जहं0 saM0 ॥ 65. ए पुच्छा, go0! जहं0 sN0॥ 66. जगदेवाणं पुच्छा, go0 ! saM0 ॥ 67. व्मान्नि। एतेणाभिलावेणं एकेकं सागरोवमं आरोवेतव्वं जाव उवरिमौवरिमगेवेजगदेवाणं पुच्छा, go0 ! जहं0 तीसं सागरो" saM0 ॥ 68. राजियदेवाणं पुच्छा, go0! saM0 ॥ 69. सव्वट्ठसिद्धणिलयाणं देवाणं पुच्छा, go0 ! अजहण्णमणुक्कोसं तेत्तीसं सागरोवमाणि, सव्वट्ठापजत्ताणं जहण्णेण वि उक्कोसेण वि अंतोमुहुत्तं, पजत्तयाणं जा जस्स ठिती सा तेसिं अंतोमुत्तूणा कायव्वा । से तं सुहुमे sN0॥ 70. सिया जाव णो पूइत्ताए संवा0 vI0 ॥ 71. भेणं जाव भरिए वाल' saM0 / / Page #362 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् 72. 'यणं उव्वेहेणं तं मुद्रिते ॥ 73. जावइयेणं कालेणं से पल्ले जाव निट्ठिए से तं वावहारिए [खेत संवा0] जाव पण्णवणा कज्जइ । से तं वावहारिए खेत्त [sU0 395] संवा0 vI0 ॥ 74. सिया जाव असंखे संवा0 vI0 ॥ 75. देग्यामेणं जाव भरिए वाल saM0 ॥ 76. कीरति जाव सरीरोगा saM0 ॥ 77. ते णो वि अग्गी दुहेजा जाव नो पूतित्ताते हव्व saM0 ॥ 78. "जा जाव हव्व' संवा0 ॥ 79. खीणे जाव णिट्ठिए saM0 ॥ 80. 397. एवं वयंतं पण्णवर्ग चोयए एवं वयासी स्ण्वा0॥ 81. "मते मंचे सिया खं0 je0 vaa0॥ 82. णं गुम्मा पक्खि khN0॥ 83. माया, एवं बिल्ला आमलगा बयरा चणगा [मुग्गा] सरिसवा गंगावालुया पक्खि संवा0 vI0 ॥ 84. माया, एवमेव संवा0 ॥ 85. तं सुहुमखेत्तसागरस्स उ एगस्स संवा0 vI0 ॥ 86. सुहुमखेत्त संवा0 / / 87. देग्वमेहिं दिट्ठिवाए संवा0 vI0 ॥ 88. हा दव्वा पन्न' स्ण्वा0॥ 89. अत्रेदमवधेयं धीधनैःमुद्रितक्रमानुसारी पाठः केवलं saM0 आदर्श एव वर्त्तते, शेषप्रतिषु पुनः प्रथमं जीवसूत्रं तदनन्तरं च अजीवसूत्रं लिखितमास्ते । अपि च श्रीहरिभद्रसूरिभगवता श्रीमलधारिपादैश्च स्वस्ववृत्तौ saM0 आदर्शवत् प्रथममजीवसूत्रं तदनन्तरं च जीवसूत्रं व्याख्यातमस्ति, किन्तु भगवता चूर्णिकृता शेषप्रतिगतपाठवद् जीवसूत्रव्याख्यानानन्तरमजीवसूत्रं विवृतमस्तीति । अपि च vI0 आदर्शे-"जीवदव्वा णमित्यादि जीवदव्वा णं नो संखेज्जा नो असंखेज्जा अणंता इत्येतदन्त आलापकः अजीवदव्या णं भंते! इत्यादि ते णं णो संखेजा नो असंखेजा अणंता इत्यन्तालापकानन्तरं दृश्यः, वृत्तौ तथैव दर्शनात् । " इति टिप्पण्यपि व्र्त्त्ते॥ 90. अरूवीअ संवा0 vI0 विना ॥ 91. रूवीअ संवा0 vI0 विना ॥ 92. अरूवीअ संवा0 vI0 विना॥ 93. देसे धम्मत्थिकायस्स पदेसे, एवं अधम्मत्थिकाए 3 आगासत्थिकाए 3 अद्धा संवा0 vI0 ॥ 94. खंधा देसा पदेसा पर खं0 ॥ 95. वुच्चै जाव अणंता संवा0 ॥ 96. जाव दसपएसिया खंधा संखिजपए0 असंखिजपए0 अणंतपए0 संवा0 vI0 ॥ 97. से तेणट्टेणं go0 saM0 संवा0 ॥ 98. जा जाव अणंता saM0 संवा0 ॥ 99. व्वा जाव अणंता संवा0 ॥ 100. रा असंखेजा णागकुमारा असंखेजा सुवण्णकुमारा असं0 विजुकु0 असं0 अग्गिकु0 असं0 दीवकु0 असं0 उदहिकु0 असं0 दिसाकु0 असं0 वायुकु0 असं0 थणियकुमारा असंखेजा पुढविकाइया असंखेजा आउक्काइया असंखेजा तेउक्काइया असंखेजा वाउक्काइया अणंता वणस्सैकाइया असंखेजा बेंदिया असंखेजा देया असंखेज्जा चौरिदिया असं0 पंचेंदियतिरिक्खजोणिया sN0॥ 101. जाव थणि स्ण्वा0॥ 102. देग्या, एवं Au0 teu0 vAu0, अणंता वणस्सैकाइया जाव असंखिज्जा बेंदिया तेंदिया चौरिंदिया पंचिंदिय[तिरिक्खजोणिया] मणुस्सा असंखेजा वाणमंतरा, एवं जोइसिया वेमाणिया, अणंता सिद्धा से तेणटेणं संवा0 vI0 ॥ sU0 405-413] 1-2. सरीरगा saM0 संवा0 ॥ 3-4. सरीरगा saM0 ॥ 5. कम्मए । एवं असुरकुमाराणं । पुढविकाइयाणं पुच्छा, go0 ! ततो सरीरगा paM0 / taM0- ओरालिए तेयए क्म्मे। एवं वाउक्कायवजाणं जाव चौरिंदियाणं । वाउक्कातियाणं पुच्छा, गोयमा ! वाउकातियाणं चत्तारि सरीरगा paM0 taM0- ओरालिए वेउव्विए तेयए कम्मए । एवं पंचिंदियतिरिक्खजोणियाण वि । Page #363 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् मणूसाणं पंच वि । वाणमंतर-जोइसिय-वेमाणियाणं जहा नेरइयाणं । 413. केवतिया णं भंते ! sN0॥ 6. कैविहा णं भंते ! saM0 विना॥ [sU0 414] 1. अणंता जहा ओरालियमुक्केल्लगा तहेव भाणि saM0 ॥ 2. सेसं पि जहा स्ण्वा0॥ [sU0 415] 1-2. सिय saM0 संवा0 ॥ 3. हत्तं । तत्थ णं जे ते मुक्केल्लया ते णं अणंता जहा ओरालियमुक्केल्लगा । 416. के sN0॥ [sU0 416-417] 1. व्वओ सव्वसि vA0 ॥ 2. अणंता जाव खेत्तओ saM0 ॥ 3. भागो। एवं कम्मगसरीरा वि । 418. [1] नेरतियाणं saM0 ॥ [sU0418] 1. ते णं अणंता जहा ओरालियमुक्किलगा तहा saM0 ॥ 2. जहा ओरालिय्मुक्किल्गा। [3.] रतियाणं saM0 ॥ 3. 76 एतचिह्नमध्यवर्ती पाठः खं0 je0 vA0 नास्ति ॥ 4. य । दो वि जधा एतेसिं चेव ओरालियबद्धेल्लग-मुक्केल्लगा । तेया-कम्माई जहा एतेसिं चेव वेउव्विया। 419.[1] असुर' संवा0 ॥ 5. तेय-कम्मसरीरा संवा0 ॥ [sU0 419] 1. go0 ! दुविधा pN0| taM0- बद्धेल्लगा य मुक्केल्लगा य, दो वि जधा नेर्तियान्न्ण्। वेउब्वियाण पुच्छा, go0! दुविहा saM0 ॥ 2. असंखेजा जहा नेरतियाणं जाव पयरस्स saM0 संवा0 vI0 ॥ 3. जहा एएसिं चेव ओरा संवा0 / जहा ओरालिया आहारगा जहा ओरालिया तेसिं (एएसिं) चेव दुविहा वि । तेया-कम्माणं जहा एतेसिं चेव वेउव्विया । एवं जाव थ्न्निय्कुमारा। 420. [1] पुढ saM0 ॥ 4. [3] आहारगा जहा ओरालिय तेसिं चेव दुविहा वि । [4] तेय' स्ण्वा0॥ [sU0 420] 1. देग्या तोरालि' खं0 vA0 ॥ 2. जहा ओरालिया बद्धेल्लगा तहा भास्ण्0॥ 3. सरीरपुच्छा, go0 ! saM0 ॥ 4. जहा ओरालियमुक्केल्लगा । आहारगस saM0 ॥ 5. व तेयाकम्माइं जहा saM0 संवा0 ॥ 6. "लिया । एवं आउक्काइयाणं तेउक्काइयाणं । वाउकातियाणं णवरं इमो विसेसो-वेउब्वियस्स पुच्छा, go0 ! दुविधा paM0 / saM0 ॥ 7. सिया, अवसिढे जहा पुढविकातियाणां वणस्सतिकातियाणं जहा पुढविकातियाणं । नवरं तेया-कम्मगा जहा ओहिया। 421. [1] बेंदियाणं saM0 ॥ 8. -6 एतच्चिह्नमध्यवर्ती पाठः संवा0 vI0 एव वर्त्तते ॥ [sU0 421-422] 1. जा जहा रतियाणं वेउव्वियसरीरा जाव पयरस्स असं0 ॥ 2. 'ए असं0 saM0 संवा0 ॥ 3. पलिभा cU0 संवा0 ॥ 4. जहा ओरालियमुक्केल्लगा । वेउव्वि saM0 ॥ 5. जहा ओहिया ओरालिया मुकिल्लगा । तेय-कम्माइं जहा saM0 / / 6. 'रालिया । एवं जाव चुरिण्दिया। 422. [2] पंचें saM0 संवा0 ॥ 7. देग्ण वि एवं चेव, णवरं वेउविएसु णाणत्तं । वेउब्वियाणं पुच्छा go0 ! saM0 ॥ 8. 76 एतचिह्नमध्यवर्ती पाठः संवा0 एव वर्तते ॥ 9. रा तहा भाणि vI0 ॥ 10. "जा जहा असुरकुमाराणं, गवरं तासि णं सेढीणं विक्खंभसूयी अंगुलपढमवग्गमूलस्स अस्ण्खेज्तिभागो। मुक्केल्लगा तहेव । 423. [1] मणूसाणं sN0॥ 11. खेत्तओ असंखेजाओ सेढीओ पयरस्स असंखिजइभागो तासि णं सेढीणं विक्खंभ mu0 ॥ Page #364 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् 10 [sU0 423] 1. संखेजाओ कोडाकोडीओ saM0 संवा0 / प्रज्ञापनोपाङ्गेऽप्ययमेव पाठः । व्याख्यातं च तत्र मलयगिरिपादैः "सङ्ख्येयाः कोटीकोट्यः' इति । पत्र 28देग् ॥ 2. कोडीओ एगूणतीसं ठाणाइं तिजम संवा0 vii0| सम्मतोऽयं वाचनाभेदः चूर्णिकृतां श्रीहरिभद्रपादानां चापि ॥ 3-4. अहवण छ sN0॥ 5. अवसप्पि संवा0 ॥ 6. उक्कोसेणं रूसंवा0 ॥ 7. रति, तीसे सेढीए काल-खेत्तेहिं अवहारो मग्गिजइ- कालओ असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरति, खेत्तओ संवा0 vI0 ॥ 8. जहा ओरालिय्मुक्केल्ल्गा। वेउव्वियपुच्छा, go0 ! दु saM0 ॥ 9. "या णं मुक्केल्लया । [3] मणू' संवा0 / या । आहारगसरीरा जहा ओहिया । तेया-कम्मगा जहा एतेसिं चेव ओरालिया। 424. [1] वाणमंतराणं जहा नेरतियाणं ओरालिता आहारगा य । वेउव्वियसरीरं पि जहा रतियाणं, णवरं तासि णं सेढीणं विक्खंभसूयी संखेजजोयणसयवग्गपलिभागो पयरस्स । मुक्केल्लगा जहा ओहिया ओरालिया । [तेया-]कम्मगा जहा एतेसिं चेव वेउव्विया । 425. [1] जोतिसियाणं एवं चेव । णवरं तासि णं सेढीणं विक्खंभसूयी बेछप्पण्णंगुलसतवग्गपलिभागो पयरस्सा 426. [1] वेमाणियाणं एवं चेव । नवरं तासि णं (426. [2]) saM0 // [sU0 424] 1. +6 एतचिह्नमध्यवर्ती पाठः संवा0 vI0 एव वत्तते ॥ [sU0 426] 1. mo0! दुविहा पन्नत्ता । तं जहा-जहा ने संवा0 ॥ 2. देग्लबीयव स्ण्वा0॥ 3. अधवणं संवा0 vI0 / अहवण अं saM0 ॥ 4. देग्त्ताओ सेढीओ । सेसं तं चेव । से तं सुहुमे sN0॥ 5. विभंग je0 saM0 cuu0॥ [sU0 427-434] 1. संखापमाणे संवा0 vI0 ॥ 2. 'प्पमाणे 5 / से तं संवा0 ॥ 3. सुब्भिगंध saM0 / सुन्भिगंधे य दुब्भिगंधे य । से तं संवा0 vI0 ॥ 4. दुब्भिगंध saM0 ॥ 5. 'प्पमाणे कडुय0 कसाय0 अंबिल0 महुररसगुणप्पमाणे । से तं रसगुणप्पमाणे । एवं फासे अट्ट, तं जहाकक्खड0 मौय0 गरुय0 लहुय0 सीय0 उसिण0 णिद्ध0 लुक्ख0 / से तं फासे । 434. से किं तं संठाणए ? 2 पंचविहे पण्णत्ते । taM0-परिमंडल0 वट्ट0 तंस0 चौरंस0 आयए । से तं संठा' संवा vI0 ॥ 6. 'प्पमाणे मौयफासगुणप्पमाणे गरुयफासगुणप्पमाणे लहुयफासगु0 सीयफासगु0 उसिणफासगु0 णिद्धफासगुणप्पमाणे लुक्खफास saM0 ॥ [sU0 440-457] 1. कायी पसं0 ॥ 2. खतेण वा मसेण वा । से तं खं0 vA0 / खतेण वा मसेण वा लंछणेण वा तिलकालएण je0 ॥ 3. अत्र द्वयोरपि वृत्तिकृतोः वा लंछणेण वा मसेण वा तिल' इति क्रमेण पाठोऽभिमतः, न चोपलब्धोऽसौ कुत्रापि ॥ 4. लक्खेण [लक्खणेण] वा कालतिलएण saM0 ॥ 5. ढेकिएणं saM0 / ढक्किएणं mu0॥ 6. कंकाइएणं संवा0 / किंकाइएणं je0 mu0 ॥ 7. हेसिएणं saM0 संवा0 vI0 ॥ 8. हत्थिं गुल संवा0 saM0 ॥ 9. तंतू पडकारणं saM0 ॥ 10. कारणं, एवं vI0 संवा0 ॥ 11. कडकारणं saM0 ॥ 12. कारणं, मप्पिंडो संवा0 vI0 ॥ 13. घडो मपिंड संवा0 vI0 ॥ 14. निघसेणं, उप्पलं गंधेणं, लवणं रसेणं, मतिरं आसातिएणं sN0| निहसेणं, पुष्पं संवा0 ॥ 15. आसाएणं saM0 ॥ 16. छीहाए saM0 ॥ 17. "विषाणं तु शृङ्गे कोलेभदन्तयोः" इति हैमानेकार्थसंग्रहोक्तेर्दन्तार्थोऽपि vissaannshbdH॥ 18. हारिवृत्तौ सीहं दाढाए इति Page #365 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् पाठानुसारेण "सिहं दंष्ट्रया" इति व्याख्यातं दृश्यते । नोपलब्धोऽयं वाचनाभेदः क्व्चित्॥ 19. चमरी saM0 / चमरिं vI0 ॥ 20. वालगंडेणं, वाणरं गंगूलेणं, सीह केसरएणं, महिलं वलय संवा0 vI0 / वालगंडेणं, दुपयं माणुसमादि, चउप्पतं वसहमादि, बहुप्पदं गोम्मिमादि, गंगोलि वाणरमादि, केसरिं सीहमादि, कवुधिं वसभमादि । परियरबंधेण भडे जा' saM0 ॥ 21. कवुधेणं vA0 ॥ 22. णियत्येण saM0 संवा0 vI0 ॥ 23. वुटिं संवा0 vI0 ॥ 24. 'यारेणं, गेज्झतंतग्गतो मणो saM0 ॥ 25. पद्यमिदं saM0 संबा0 नास्ति॥ 26. हम्मे ? खं0 vA0 je0 / "हम्मवे ? संवा0 vI0 ॥ 27. दुविहे पण्णत्ते saM0 संवा0 vI0 ॥ 28. पुरिसो। से तं साम saM0 / पुरिसो, एवं करिसावणो । से तं साम संवा0 vii0॥ 29. पुरिसे बहूणं पुरिसाणं मज्झे पुव्वदिदं पुरिसं पच्च saM0 संवा0 vI0 ॥ 30. पुरिसे, एवं क्रिसाव्न्ने। तस्स saM0 संवा0 vii0॥ 31. उत्तणाणि saM0 संवा0 ॥ 32. पणसव्वसस्सं संवा0 vI0 ॥ 33. मेतिणी saM0 ॥ 34. देग्सर-णदि-दह-तला saM0 je0 संवा0 / 'सराणि दह-तला vI0 ॥ 35. ura'NNa-पाणं खं0 vA0 De0 vI0 ॥ 36. साहिजा जहा संवा0 ॥ 37. सुभिक्खं saM0 स्ण्वा0॥ 38. तिरियं vA0 khN0॥ 39. विवज्जासेणं ति saM0 / विवच्चासेणं ति संवा0 ॥ 40. 'णयी-दह' संवा0 ॥ 41. दुब्भिक्खे je0|. 42. गहणं ? गहणं? धूमायंति दिसाओ सज्झाविति मेतिणी अपडिबद्धा । वाया णं णेरुतिया कुवुट्टिमेते पकुव्वेति ॥ 1 ॥ अग्गेयं saM0 vA0 / किञ्चात्र vA0 आदर्श सज्झाविति स्थाने संचिक्खि]य इति, णं स्थाने खलु इति मेते पकुव्वेंति स्थाने 'मेवं निवेयंति इति च पाठभेदा दृश्यन्ते । अपि च नेयं गाथाऽऽदृता वृत्तिकृदादिभिरपीति न स्थापिता मूले ॥ 43. अग्गिं वा वायं वा अण्ण' खं0 vaa0॥ 44. हम्मं । से तं अणु' खं0 vA0 ॥ [sU0 458-466] 1. ओवमे खं0 vA0 je0 ॥ 2. साहम्मोवणीए पायसाहम्मोवणीए सव्वसाहम्मोवणीए । 460. से किं तं किंचिसाहम्मे ? 2 जहा मंदरो तहा सरिसवो एवं समुद्दगोप्पओ आइच्च-खजोओ चंद-कुंदो । से तं संवा0 vI0 / / 3. 'प्पतो जहा गोप्यतो तहा sN0॥ 4. खज्जोगो जहा खजोगो तहा saM0 ॥ 5. "हम्मोवणीए ? 2 यथा गौस्तथा गवयः । से तं पाय संवा0 vI0 ॥ 6. हम्मं नत्थि तहा वि तस्स तेणं ओवम्मं कीरै । तं जहा-अरहंतेहिं अरहंतसरिसं कयं, एवं चक्कवट्टि0 बलदेव0 वासुदेव0 साहुणा संवा0 vI0 ॥ 7. तहा वि तस्स उवमं कीर्ति। तं जहा-अर saM0 ॥ 8. ओवमं खं0 saM0 vA0 ॥ 9. जहा- चित्तं अर' खं0 ॥ 10. वैहम्मो saM0 ॥ 11. सामलेरो तहा बहुलेरो जहा बहुलेरो तहा saM0 je0 ॥ 12. वायसो तहा पायसो जहा पायसो तहा saM0 je0 ॥ 13. हम्मे ओवम्म नत्थि mu0 ॥ 14. ओवमं खं0 saM0 vA0 ॥ 15. नीचेण नीचसरिसं संवा0 vI0 ॥ 16. कदं दा saM0 ॥ 17. 76 एतच्चिह्नान्तर्गतः पाठः खं0 saM0 vA0 संवा0 नास्ति ॥ [sU0 467-470] 1.यणं हंभिमासुरुक्खं कोडिल्लयं जाव saM0 ॥ 2. "e आगमे ? आगमे जं संवा0 ॥ 3. भगवंतेहिं जाव दरिसीहिं पणीयं saM0 संवा0 vI0 ॥ 4. आयारो सूयगडो जाव sN0॥ [sU0 471] 1. चक्खुदरिसण saM0 ॥ 2. चक्खुदंसिस्स संवा0 ॥ 3. पडमाइएसु संवा0 Page #366 -------------------------------------------------------------------------- ________________ 12 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् vI0 ॥ 4. 'रधमादि saM0 ॥ 5. देग्दव्वेसु न पुण सव्वपजवेसु, केव' संवा0 vI0 ॥ 6. देग्दव्व-पजवेहिं । से तं vI0 ॥ [sU0 472] 1. छेओवट्ठाव0 परिहार0 सुहुमसंपराय0 अहक्खायचरित्त' संवा0 vI0 ॥ 2. "प्प्मान्ने। से किं तं सामातियचरित्तगुणप्पमाणे ? 2 दुविहे paM0 / saM0-[इत्तरिए य] आवकहिए य । से [त्तं] सामाइयचरित्तगुणप्पमाणे । से किं तं छेओवट्ठावणियचरित्तगुणप्पमाणे ? 2 दुविहे paM0 / taM0 -सातियारे य निरतियारे य । [सेत्तं छेओवट्ठावणियचरित्तगुणप्पमाणे । से किं तं परिहारविसुद्धियचरित्तगुणप्पमाणे ? दुविहे paM0 / taM0- निविसमाणे य निविट्ठकाए य । [से तं परिहारविसुद्धियचरित्तगुणप्पमाणे |] से किं तं सुहमसंपरागचरित्तगुणप्पमाणे ? 2 दुविहे pN0| taM0- संकिलिस्समाणयं च विसुद्धमाणयं च-पडिवाति य अपडिवाति य । [से तं सुहुमसंपरायचरित्तगुणप्पमाणे । ] से किं तं अहक्खायचरित्तगुणप्पमाणे ? 2 दुविहे paM0 / taM0- छउमत्थे य केवले य । [से तं अहक्खायचरित्तगुणप्पमाणे |] से तं चरित्त saM0 / 'प्पमाणे सामाइयचरित्तगुणप्पमाणे दुविहे पन्नत्ते । तं जहा- इत्तरिए य आवकहिए य । छेओवट्ठावे दुविहे पन्नत्ते । तं जहा-साइयारे य निरइयारे य । परिहारे दुविहे पन्नत्ते । तं जहा-निविस्समाणे य निविट्ठकाए य । सुहुमसंपराए दुविहे पन्नत्ते । तं जहा-पडिवाई य अपडिवाई य । अहक्खायचरित्तगुणप्पमाणे दुविहे पन्नत्ते । तं जहा-छउमत्थे य केवली य । से तं चरित्त संवा0 vii0॥ 3. 'हारे दुविहे संवा0 ॥ 4. व्विस्समाणे य णिविट्ठकाए य । संवा0 ॥ 5. 'पराए दुविहे संवा0 ॥ 6. 'हा-पडिवाई य अपडिवाई य । अहक्खायचरित्तगुणप्पमाणे दुविहे पन्नत्ते । तं जहाछउमत्ये य केवलिए य । खं0 vA0 संवा0 vii0| यद्यपि हरि0 वृत्ति-मल0 वृत्तिसम्मतोऽत्र मूले स्थापितः सूत्रपाठोऽखण्डतया नोपलभ्यते कस्मिंश्चिदप्यादर्श तथापि saM0 आदर्शगतं पाठं [दृश्यतां 179 पत्रं Ti0 8] किञ्चित् परावृत्त्यात्रोपन्यस्तोऽयं पाठ इत्यवधेयं विद्वद्भिः । अपि च चूर्णिकृत्सम्मतो वाचनाभेदो यद्यपि कचिदप्यादर्श नोपलभ्यते तथापि स इत्थंरूप आभाति- "तं जहा- संकिलिस्समाणयं च विसुज्झमाणयं च । अहक्खायचरित्तगुणप्पमाणे दुविहे पन्नत्ते । तं जहा- छउमत्थे य केविलिए य । " इति ॥ [sU0 473-474] 1. "प्पमाणे ? 2 सत्तविहे पण्णत्ते । तं जहा-णेगमे 1 संगहे 2 ववहारे 3 उजुसुए 4 सद्दे 5 समभिरूढे 6 एवंभूए 7 / से किं तं गमे ? 2 तिविहे [sU0 473] संवा0 vI0 ॥ 2. सदिटुंतेण य । 474. से खं0 vA0 ॥ 3. देगे य पुरि saM0 ॥ 4. विहुत्तं ग' संवा0 / 'विसमहुत्तो ग mu0 ॥ 5. कहिं भसंवा0 / कत्थ गच्छसि saM0 ॥ 6. छिंदति sN0॥ 7. विसुद्धतरो णेगमो स्ण्वा0| विसुद्धो नेग mu0, मल0 वृत्तावयमेव पाठ आदृतोऽस्ति, नोपलब्धोऽयं क्वचिदादर्श । हारिवृत्तौ पुनः मूलगत एव पाठः सम्मतः ॥ 8. तच्छिज्जमाणे पेहाए वदे संवा0 / तत्थेमाणं पासित्ता खं0 saM0 vA0 ॥ 9. तच्छसे saM0 / तच्छसि संवा0 ॥ 10. तच्छामि saM0 ॥ 11. अत्र मलधारिपादानां विलिहमाणं विलिहसि विलिहामि इतिरूपः सूत्रपाठः सम्मतः, न चोपलभ्यतेऽयं kvcidaadshaiN। चूर्णिकृतां हरिभद्रपादानां च पुनः विउपसर्गरहित एव पाठो मान्यः ॥ 12. लिहति sN0| Page #367 -------------------------------------------------------------------------- ________________ __ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् 'लिहिसि संवा0 ॥ 13. देग्द्धस्स गम खं0 vA0 saM0 je0॥ 14. उडियस्स प स्ण्वा0॥ 15. एवामेव saM0 ॥ 16. पत्थयस्स अत्थाहिगा saM0 संवा0 विना ॥ [sU0 475] 1. "e कंचि वएजा संवा0 ॥ 2. पुरिसं पासित्ता व saM0 ॥ 3. वससि? तं अवि vA0 / वसति ? अवि saM0 je0 संवा0 ॥ 4. जहा- अहेलोए तिरियलोए उड्ढलोए saM0 संवा0 vI0 ॥ 5. एतेसु saM0 vI0 De0 / / 6. वसति saM0 / एवमग्रेऽपि ॥ 7. एतेसु sN0॥ 8. एरवए जाव विदेहे, एएसु सव्वेसु संवा0 vI0 ॥ 9. रम्मवासे देवकुरु उत्तरकुरु saM0 ॥ 10. भरहे दु' De0 vI0 / भरहवासे दु संवा0 ॥ 11. य, एएसु दोसु भवं संवा0 vI0 ॥ 12. देग्णभरहद्धे अदेग् संवा0 vI0 ॥ 13. णभरहद्धे असंवा0 vI0 ॥ 14. गामाऽऽगर-णगर je0 mu0॥ 15. र जाव सण्णिवे संवा0 ॥ 16. 'वेसायं, तेसु खं0 ॥ 17. तेसु वि स खं0 je0 ॥ 18. गाई घरसयाई, तेसु saM0 je0 संवा0 vI0 ॥ 19. तेसु वि स खं0 je0 ॥ 20. वससि ? तं विसुद्धणेगमो saM0 ॥ 21. गाई कोट्टगाई संवा0 vI0 ॥ 22. तेसु वि स खं0 je0 ॥ 23. "स्स संथारसमारूढो वसति । एवमेव ववहारस्स वि। संगहस्स वसमाणो वसति । उज्जसं0 ॥ - [sU0 476] 1. i-जन्नं भ" संवा0 / / 2. खरो कीओ सो य दासो मे से य खरो मे saM0 संवा0 vI0 ॥ 3. "एसो जाव खंधप संवा0 ॥ 4. जम्हा पंचण्हं गोच्छियाणं खं0 ॥ 5-6. भणेहि संवा0 ॥ 7. 'पदेसो जाव खंधप" संवा0 ॥ 8. भविस्सति saM0 ॥ 9. 'पदेसो जाव खंधप' स्ण्वा0॥ 10. सद्दो भण' saM0 संवा0 ॥ 11. वि सिया धम्मपदेसो सिया अधम्म saM0 संवा0 vaa0| हारिवृत्तिमान्योऽयं वाचनाभेदः ॥ 12. सिया एवं जाव खंधप स्ण्वा0॥ 13. 'पदेसो सिया अधम्मपएसो सिया आगास saM0 vA0 संवा0 / हारिवृत्तिसम्मतोऽयं पाठः ॥ 14. देग्पएसो सिया आगासपएसो सिया जीव saM0 vaa0| हारिवृत्तिसम्मतोऽयं पाठः ॥ 15. देग्पएसो सिया जीवपएसो सिया खंध saM0 vA0 / हारिवृत्तिसम्मतोऽयं पात्थ्ः॥ 16. 'पएसो सिया जाव खंधपएसो 5 एवं अण' saM0 vA0 संवा0 / हारिवृत्तिसम्मतोऽयं पाठः ॥ 17. धम्मे, जाव खंधे पदेसे De0 vI0 ॥ 18. वयंतं संपतिसैं समभि' saM0 संवा0 vI0 हारि0॥ 19. णसि एवं-धम्मे खं0 je0 vaa0॥ 20. धम्मे, अधम्मे पदेसे से पदेसे अधम्मे, आकासे पदेसे से पदेसे आकासे, जीवे पदेसे से पदेसे णोजीवे, खंधे पदेसे से पदेसे नोखंधे saM0 ॥ 21. इत्थं खलु दो mu0॥ 22. धम्मे जाव खंधपएसे खंधे । एवं भणंतं समभिरूढं संवा0 vI0 ॥ 23. भणंतं समभि saM0 / वयंतं समभिरूढं संपइएवंभूओ mu0 ॥ sU0477-496] 1. संखपामाणे स्ण्वा0॥ 2. saM0 विनाऽन्यत्र- भाव्स्ण्खा। नाम-ठवणातो पुव्ववन्नियातो जाव से तं भवियसरीरदव्वसंखा । से किं तं जाणयसरीर-भवियसरीरवैरित्ता दव्वसंखा? खं0 je0 vA0 / भावसंखा । से किं तं नामसंखा ? 2 जस्स णं जीवस्स वा जाव से तं नामसंखा । से किं तं ठवणसंखा ? 2 जण्णं कट्ठकम्मे वा पोत्थकम्मे वा जाव से तं ठवणसंखा । नाम-ठवाणाणं को पइविसेसो? नामं पाएणं आवकहियं, ठवणा इत्तिरिया वा होजा आवकहिया वा । से किं तं दव्वसंखा ? 2 दुविहा pN0| taM0- आगमओ य नोआगमओ य जाव से किं तं जाणगसरीरभवियसरीरवैरित्ता दव्वसंखा संवा0 vI0 ॥ 3. वा जाव से तं Page #368 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् 14 ना संवा0 ॥ 4. वा जाव से तंठ संवा0 ॥ 5. नामं पाएणं आव संवा0 ॥ 6. तित्तिरिया संवा0 विना । / 7. वा होज्जा । 481. से स्ण्वा0॥ 8. 482 तः 486 सूत्रपर्यन्तपाठस्थाने केवलं जाव इत्येव संवा0 ॥ 9. एगा saM0 ॥ 10. एवमेव saM0 विना ॥ 11. आसी saM0 ॥ 12-13. मगोदे saM0 / मगोए संवा0 ॥ 14. -6 एतच्चिह्नान्तर्वर्ति निगमनवाक्यं मुद्रित एव वर्त्तते ॥ 15. ओवम्मसंखा संवा0 vii0॥ 16. कवाडेहिं saM0 संवा0 ॥ 17. वच्छेहिं saM0 संवा0 ॥ 18. 'कवाडाभवच्छा sN0॥ 19. वच्छा वंदामि जिणे चउव्वीसं संवा0 vI0 ॥ 20. देग्मणुस्स-दें saM0 / मणुय-दें संवा0 ॥ 21. पज्जर? रि]यापेरंतं saM0 ॥ 22. 'प्पत्तं पवडयमाणं भणइ संवा0 ॥ 23. जह अम्हे तह तुन्भे तुम्भे वि je0॥ 24. तुझे saM0 / तुम्हे संवा0 vI0 ॥ 25. तुझे saM0 / तुन्भे संवा0 vI0 ॥ 26. होहिया जहा je0 saM0 विना॥ 27. आलावो खं0 ॥ 28. "तएहिं उव खं0 je0 vA0 ॥ 29. विसाणं, जहा ससविसाणं तहा ख्र्विसान्न्ण्। से तं je0 saM0 ॥ 30. ओवम्मसंखा संवा0 vI0 ॥ 31. संखायसंखा je0 / संखेयसंखा खं0 / संघायसंखा इति vI0 नास्ति ॥ 32. गाहासंखा संखायसंखा सिलोग' संवा0 ॥ 33. संखा अक्खरसंखा संखेयसंखा जाव खं0 je0 vA0 / किञ्चात्र-संखायसंखा इति je0 vA0 पाठः ॥ 34. अणुतोगद्दार' saM0 ॥ 35. 76 एतन्मध्यगतः पाठः je0 saM0 एव वर्तते ॥ 36. वायसमयपरि saM0 ॥ 37. गाणियओ संवा0 vI0 / गाणितिओ je0 saM0 ॥ 38. विजयं saM0 संवा0 ॥ [sU0 497-506] 1. देगे । एवं जुत्तासंखेजए वि 3 / एवं असंखेजासंखेजए वि 3 ॥ 503. से किं तं अणंतए ? संवा0 vI0 ॥ 2.देगे। एवं जुत्ताणंतए 3 / 506. से किं तं अणंताणंतए? संवा0 vii0॥ [sU0 507-508] 1. केत्तिल्लयं vA0 vI0 kha0 ॥ 2. देग्णुक्कोसाइं saM0 संवा0 ॥ 3. केवैयं kha0 vA0 ॥ 4. जोयणलक्खाई0 जंबुद्दीवप्पमाणं भाणियव्वं । से णं पल्ले सिद्ध संवा0 vI0 ॥ 5. द्धत्थेहिं saM0 ॥ 6. उद्धारो संवा0 ॥ 7-8. एक्के sN0॥ 9. समुद्दे एवं saM0 विना । समुद्दे एगे दीवे एगे समुद्दे, एवं संवा0 / / 10. द्धत्थेहिं saM0 ॥ 11. तत्थ अन्ने आमलगा पक्खित्ता ते वि माया अन्ने वि पक्खित्ता ते वि माया एवं पक्खिप्पमाणेहिं 2 होहिय से आमलगे जंसि पक्खित्ते से मंचे भरिजिहिड, होहिय से आमलए जे तत्थ न माहिई । संवा0 vii0॥ 12. णं अण्णे आ saM0 ॥ 13. 'माणेहिं 2 होहिति से saM0 ॥ 14. भरिजाहिय जे खं0 ॥ sU0509-514] 1. एवमेव खं0 vA0 ॥ 2. रूवे पक्खित्ते खं0 vA0 ॥ 3. कोसाइं saM0 संवा0 vI0 / एवमग्रेऽपि क्वचित् क्वचित् ॥ 4. रूतूणो खं0 ॥ 5. रूतूणं खं0 ॥ 6. केत्तिल्लयं खं je0 vA0 ॥ 7. होति सं* संवा0 ॥ 8. 'णुक्कोसाई saM0 संवा0 ॥ 9. केत्तिल्लयं खं0 je0 vaa0॥ 10. रूतूणो खं0 ॥ 11. रूतूणं खं0 ॥ 12. 'याए अण्ण संवा0 ॥ 13. भवै संवा0 ॥ 14. णुकोसाइं संवा0 ॥ 15. केत्तिल्लयं खं0 je0 vA0 ॥ 16. रूतूणो khN0॥ sU0 515-519] 1. केत्तिल्लयं खं0 je0 vA0 ॥ 2. अन्नुन्नम्भासो vA0 ॥ 3. भवै स्ण्वा0॥ 4. केत्तिल्लयं खं0 je0 vA0 ॥ 5. रूतूणो khN0॥ 6. भवै संवा0 ॥ 7. रूतूणं खं0 ॥ 8. केत्तिल्लयं Page #369 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् खं0 je0 vA0 ॥ 9. देग्या होंति, तेण खं0 vA0 ॥ 10. `णुक्कोसाइं saM0 संवा0 vI0 ॥ 11. केत्तिल्लयं खं0 je0 vA0 ॥ 12. रूतूणो खं0 ॥ 13. रूतूणं खं0 ॥ 14. केत्तिल्लयं खं0 je0 vA0 ॥ 15. "णुक्कोसाइं saM0 संवा0 vI0 ॥ [sU0 520] 1. 'माणे ति saM0 / 'माणे इति पदं परिसमाप्तम् je0 ॥ [sU0521-524] 1. अग्घवि vA0 De0 vI0 ॥ 2. saM0 je0 विनाऽन्यत्र- जति विनविजति परू खं0 vA0 / जति परूविजति विनविजति दंसि संवा0 vii0॥ 3. उवदंसिज्जति इति पदं श्रीहरिभद्रपादैः मलधारिभिश्च नास्त्यादृतम् । चूर्णी व्याख्याऽभावान्न सम्यग् निर्णय इति ॥ 4. देग्या । एवं परसमए वि, ससमयपरसमए वि । से तं ससमयपरसमयवत्तव्यया [सू. 524] संवा0 vI0 / / 5-6. अग्यवि vaa0॥ sU0 525] 1. इयाणिं इति saM0 संवा0 नास्ति ॥ 2. तत्थ इति saM0 संवा0 नास्ति ॥ 3. णेगम-संगह-ववहारा संवा0 vI0 ॥ 4. तिण्हं सद्दणयाणं ससमयवत्तव्वया, नत्थि पर चूर्णिकृदादृतः सूत्र्पात्थ्ः। नोपलब्धमिदं वाचनान्तरं कस्मिंश्चिदपि सूत्रादर्श ॥ 5. देग्णया सव्वं ससमय खं0 saM0 je0 vA0 ॥ 6. "या, नत्थि ससमयपरसमयवत्तव्वया । कम्हा ? खं0 ne0 संवा0 ॥ 7. देग्म्भावे उम्मग्गे अणुवदेसे अकिरिया मिच्छा" इत्येवंरूपः पाठश्चूर्णिकृत्सम्मतः, नोपलभ्यतेऽसौ क्वचिदादर्शे ॥ [sU0526-533] 1. गारो । सामाइयस्स अत्थाहिगारो- सावज संवा0 vI0 ॥ 2. रती गाहा । से तं खं0 je0 vA0 / रती इत्यादि । से तं saM0 ॥ 3. 'गारे त्ति पयं समत्तं saM0 / / 4. खं0 vA0 विनाऽन्यत्र- "यारे । से किं तं णामसमोयारे ? णाम-ठवणाओ पुव्ववण्णिताओ, [जाव] जाणगसरीरभवियसरीरवतिरित्ते दव्वसमोयारे तिविहे saM0 / 'यारे । नाम-ठवणाओ गयाओ, जाव जाणगभवियसरीरवैरित्ते दव्वसमोयारे तिविहे संवा0 vI0 ॥ 5. [परसमोयारेणं] परभावे जहा संवा0 ॥ 6. खंभो je0 संवा0 vI0 ॥ 7. 76 एतचिह्नमध्यवर्त्तिपाठस्थाने एवं चउन्माइया तदुभयसमोयारेणं माणीए स्मोय्र्ति। से तं दव्वसमोयारे संवा0 / एवं जाव अद्धमाणी तदुभयसमोयारेणं माणीए समोयरै आयभावे य । से तं जाणयसरीर निगमनपदानि ज्ञेयानि vI0 ॥ 8. आयभावे य । लोए वि एवं चेव, णवरं अलोए समोयरति आयभावे य । से तं खेत्तसमोयारे । एवं कालसमोयारे वि । नवरं समए आयसमो saM0 vI0 ॥ 9. खं0 vA0 विनाऽन्यत्र- य । आवलिया आयसमोतारेणं आयभावे समोतरति, तदुभयसमोयारेणं आणापाणूए समोयरति आतभावे त । एवं जाव सागरोवमे आषसमोयारेणं saM0 संवा0 vI0 ॥ 10. ओसप्पिणीए समोयरै आयभावे य । एवं उस्सप्पिणिपोग्गलपरिय-अतीतद्ध-अणागयद्ध-सव्वद्धाए समोयरै आयभावे य । से तं काल संवा0 vI0 ॥ 11. य । एवं कोह-माण-माया-लोभे णेयव्वं । कोहे माणे माया लोभे रागे य मोहणिजे का । पगडी भावे जीवे जीवत्थिय सव्वभावा य ॥ 1 ॥ एसा गाहा भासेयव्वा । से तं भावसमो' संवा0 vii0॥ 12. एवमंगिल्लकाहिगारेणं इमाइं पयाइं णेयव्वाइं । कोहे माणे माया लोभे रागे य मोहणिजे य । पगडी भावे जीवे जीवत्थिय सव्वदव्वा व ॥ 2 ॥ एसा गाहा भासेयव्वा । से तं भावसमो saM0 ॥ 13. देग्डीओ उदइए भावे आयसमो इति cuu0| नोपलभ्यतेऽसौ पाठः क्वचिदादर्शे ॥ Page #370 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् 16 14. -6 एतच्चिह्नान्तर्वर्त्ति समाप्तिवाक्यं खं0 je0 vA0 एव वर्त्तते ॥ [sU0 534-592] 1. नाम-ठवणाओ गयाओ । जाव जाणगसरीरभवियसरीरवैरित्ते दव्वज्झयणे पत्तय-पोत्थयलिहिए । से तं दव्वज्झयणे saM0 संवा0 vI0, नवरं गयाओ स्थाने पुव्ववण्णियाओ saM0 ॥ 2. ज्झीणे । दो गयाओ । 549. से किं तं दव्व संवा0 vI0 ॥ 3. 'याओ। जाव जाणगसरीरभवियसरीरवतिरित्ते दव्वज्झीणे सव्वाकाससेढी । से तं दव्वज्झीणे [sU0 554] saM0 // 4. य । जाव जाणगसरीरभवियसरीरवतिरित्ते दव्वज्झीणे सव्वागाससेढी । [sU0 554] संवा0 vI0 ॥ 5. पयिप्पती, सो य दिप्पती दीवो saM0 स्ण्वा0| पयप्पई, सो य दिप्पई दीवो vI0 / / 6. देग्णाओ गयाओ जाव जाणगसरीरभविय [sU0 565] saM0 संवा0 vI0, नवरं गयाओ स्थाने पुव्ववन्नियाओ sN0॥ 7. 'याओ जाणगसरीरभवियसरीरवतिरित्ते दव्वाए तिविहे पण्णत्ते [sU0 565] saM0 संवा0 vii0॥ 8. 'ल-रयणाणं saM0 संवा0 ॥ 9. [ ] चतुरस्रकोष्ठकगतः पाठः सर्वैरपि चूर्णिवृत्तिकृद्भिरादृतोऽस्ति, न चोपलब्धः कस्मिंश्चिदप्यादर्श इति । किञ्च चूर्णिकृता संतसारसावतेजस्स इति पाठ आदृतोऽस्ति ॥ 10-13. आये इति संवा0 नास्ति ॥ 11. अस्साणं संवा0 / / 12. जालंकाराणं sN0॥ 14. लोतिए । एवं कुप्पावयणिए तिविहे तव्वे । से तं कुप्पाव saM0 संवा0 vI0 ॥ 15. सिस्साणं सिस्सीणं । से तं संवा0 ॥ 16 ते ? 2 वत्थाणं पत्ताणं । से तं स्ण्वा0॥ 17. सिस्साणं सिस्सियाणं संवा0 ॥ 18. सभण्डात्तोवकरणाणं saM0 संवा0 vI0 ॥ 19. ए द्व्वाए। से तं जाण' saM0 संवा0 ॥ 20. णाम-ट्ठवणज्झवलो पुव्ववनियाओ saM0 / नाम-ठवणाओ गयाओ संवा0 vii0॥ 21. देग्याओ ! जाव जाणगसरीरभवियसरीरवीरत्ता दव्वझवणा जहेव आए तहेव तिविहेण वि भेदेण भान्निय्व्वा। णवरं झवण त्ति अभिलावो । भावज्झवणा दविहा पण्णत्ता । तं जहा- पस था sU0 590] saM0 संवा0 vo0, नबर अभिलावो स्थाने आलावो संवा0 ॥ 22. पसत्था य अप्पमन्था य । से किं तं पसत्था ? 2 कोहे 4 झवणा । से तं पसत्था । से किं तं अपसन्था? णाण' saM0 : पसत्था भावज्झवणा य अपसत्था भावज्झवणा य । से किं तं पसत्था नावग्झवणा? 2 कोहस्स माणस्स मायाए लोभस्स ज्झ्व्न्ना। से तं पसत्था भावज्झवणा । से किं त अपसन्था भावज्झवणा? नाण [sU0 592] संवा0 vI0 ॥ 23. 'त्था भावज्झवणा । से तं ना आगम sa0 सवा0 jI0 ॥ मु. 593-600] 1. 'पणे निक्खेवे ? 2 saM0 संवा0 vI0 ॥ 2. देगिए नाम-ठवणाओ पुवन्नियाआ saM0 / इए। दो गयाओ संवा0 vI0 ॥ 3. 'याओ। जाव जाणगसरीरभवियसरीरवतिरित्ते दवसामाइए पत्तय-पोत्थयलिहिए । से तं दव्वसामाइए । से किं तं भावसामाइए ? 2 duvihe pnnnntt| तं जहा-आगमओ य नोआगमओ य । आगमओ जाणए उवउत्ते । [sU0 598] saM0 संवा0 bii0॥ 4. एहिं taM0 saM0 ॥ 5. भोति saM0 ॥ 6. एयं के संवा0 ॥ 7. सव्वसत्ताणं saM0 संवा0 / / 8. वेती सम saM0 ॥ 9. व सत्तेसु saM0 / देग्व दव्वेसु संवा0 ॥ 10. चूर्णिकृता उदग इति पाठः स्वीकृतोऽस्ति, नोपलब्धोऽयं क्वचिदादर्शे ॥ 11. जलय-सा khN0॥ 12. देग्र-णभतलतरु' ja0 vI0 / देग्र-गगण-तरु cU0 / / 13. देग्मिय-ध संवा0 / मित-ध khN0॥ 14. यतो स संवा0 vI0 Page #371 -------------------------------------------------------------------------- ________________ 17 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् saM0 ॥ 15. प्फण्णे णिक्खेवे saM0 संवा0 ॥ 16. 76 एतच्चिह्नमध्यगतः पाठः saM0 संवा0 vI0 नास्ति॥ 17. अओ अत्थि तइओ अणुओगदारो संवा0 ॥ 18. अणुगमो saM0 संवा0 ॥ 19. तहिं वा णि' saM0 संवा0 je0॥ 20. तत्थ णि saM0 विना ॥ 21. व णिक्खिप्पिही संवा0 / व णिक्खिप्पिहति vii0॥ [sU0 601-605] 1. दोहिं दारगा je0 vI0 / दोहिं मूलगा संवा0 ॥ 2. कहं स्ण्वा0॥ 3. कहिं संवा0 ॥ 4. 'मुक्कं वायणोवगयं, तओ तत्थ संवा0 ॥ 5. पदं वा, एवं बंध-मोक्खसामाइयपदं वा, तओ तम्मि संवा0 vI0 ॥ 6. केवतिया अत्था saM0 ॥ 7. णट्टयाए पदं पदेणं वत्तव्या? व]इस्सामि संवा0 ॥ 8. वत्तैस्सामो हारिवृत्तौ । वत्तवैस्सामि cU0 ॥ 9. चूर्णिकृता विद्धिलक्खणं इत्येकपदत्वेन व्याख्यातं वर्तते । तथाहि-"वर्धनं वृद्धिः, व्याख्या इत्यर्थः, जम्हा सुत्तं अत्थो य विकप्पेहि अणेगधा वक्खाणकरणतो वद्धति । " इति । तथा आचाराङ्गचूर्णावपि "पंचहा [छविहं] वृद्धिलक्षणम्" इत्येवं निष्टङ्कितं दरीदृश्यते ॥ sU0606] 1. सुणे वो vA0 विना । मलधारिटीकायाः खं0 आदर्श एतत्पाठानुसारिणी टीका दृश्यते ॥ 2. "सितत्तं पच्चु saM0 ॥ 3. अवत्थू saM0 संवा0 vI0 ॥ 4. "यव्वे य इत्थ अत्थम्मि । स्ण्वा0॥ 5. खं0 vA0 विनाऽन्यत्र- ॥ch॥1800 ॥ch|| सम्मत्ताणि अणुयोगद्दाराणि saM0 / अनुयोगद्वाराणि समाप्तानि De0 ne0 / 1400॥ch|| इति श्रीअनुयोगद्वारसूत्रं समाप्तम् ॥vii0॥ 6.16 एतचिह्नमध्यगतः पाठः saM0 je0 संवा0 नास्ति ॥ 7. एतस्या गाथायाः प्राग् vA0 De0 प्रत्योः गाथैकाऽधिका दृश्यतेअणुओगद्दाराणं सुत्ते एयं सिलोगपरिमाणं । सव्वक्खरगणणाए सहसो य सयाणि चत्तारि ॥ 1 ॥ अस्यां गाथायां सहसो य सयाणि स्थाने सहसोलसयाणि De0 / सम्भाव्यते किल-इयं गाथा सङ्क्षिप्तवाचनासत्कश्लोकसङ्ख्याप्रमाणवेदिका स्यादिति ॥ 8. राणि होति उ इमम्मि गाहाणं । दुसवा0 mu0 ॥ 9. इव उवक्कमदाराणु mu0 ॥ 10. "र-बिंदुग-मत्ता mu0 ॥ 11. एतदनन्तरं vA0 प्रतौ अणुयोगद्वारसूत्रं सगाहा 1604 ग्रंथाग्रं श्लोक 2000 ॥ch॥ इति वर्त्तते । अनुयोगद्वारसूत्रं ग्रं0 1899 ॥ इति De0 / ग्रन्थाग्रम् 1400 ne0 vI0 ॥ खं0 प्रतौ किमपि नास्ति ॥ Page #372 -------------------------------------------------------------------------- ________________ 18 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अथ द्वितीयं परिशिष्टम् अनुयोगद्वारसूत्रान्तर्गतगाथानामकारादिक्रमः गाथा सूत्राङ्कादि । गाथा सूत्राङ्कादि अक्खरसमं पयसमं 260 गा.50 | एएसिं पल्लाणं..... 379गा.109 अग्गि 1 पयावै 2 सोमे 3 286 गा.89 / उत्तरार्धम् तं वावहारियस्स अद्धासागरो0] अज्झप्पस्साऽऽणयणं 546 गा.125 एएसिं पल्लाणं... 394गा.113 अब्भस्स निम्मलत्तं 453 गा.118/ [उत्तरार्धम् तं वावहारियस्स खेत्तसागरो0] अब्भुयतरमिह एत्तो 262[4]गा.69 | एएसिं पल्लाणं... 397गा.114 अभिई 20 सवण 21 धणिट्ठा 22 285गा.88 [उत्तरार्धम् तं सुहुमस्स खेत्तसागरो0] अवणय गिण्ह य एत्तो 261गा.61 एएसिं पल्लाणं.... 381गा.110 असुइ-कुणव-दुईसण 262[7]गा.74 [उत्तरार्धम् तं सुहुमस्स अद्धासागरो0] असुइमलभरियनिज्झर 262[7]गा.75 एतेसिं पल्लाणं... 374गा.108 अह कुसुमसंभवे काले 260[3]गा.29/ [उत्तरार्धम् तं सुहुमस्स उद्धारसागरो0] अंकारंतं धनं 226गा.23 कत्तिय 1 रोहिणि 2 मिगसिर 3 285गा.86 अंगुल विहत्थि रयणी 332गा.95 कम्मे 1 सिप्प 2 सिलोए 3 302गा.92 अंति य इं ति य उ ति य 226गा.20 / किं 13 कैविहं 14 आकारता माला 226गा.22 कस्स 15 कहिं 16 604गा.134 आकारतो राया 226गा.21 किं लोइयकरणीओ 26246]गा.73 आदिमौ आरभंता 260[10]गा.45 कुरु-मंदर-आवासा 169गा.14 आभरण-वत्थ-गंधे 169गा.13 केसी गायति महुरं 260[11]गा.54 आवस्सगस्स एसो 74गा.7 कोहे माणे माया 533गा.124 आवस्सयं अवस्सकरणिज्ज 29गा.2 गण काय निकाय खंध . 72 गा.5 इजिताकारितै यैः 447गा.117 | गब्भम्मि पुव्वकोडी 387[5]गा.112 इच्छा 1-मिच्छार-तहकारो 3 2062] गा.16 | गंधारे गीतजुत्तिण्णा 260[5]गा.34 उत्तरमंदा रयणी 260[8]गा.40 चौचलणपतिट्ठाणा 260[4]गा.31 उद्देसे 1 निद्देसे य 2 604गा.133 | चंडाला मुट्ठिया मेता 260[5]गा.38 उर-कंठ-सिरविसुद्धं 260[10] गा.49 / छ दोसे अट्ठ गुणे 260[10गा.46 उरग-गिरि-जलण-सागर 599गा.131 जत्थ य जं जाणेज्जा 8गा.1 एए णव कव्वरसा 262[10]गा.82 जस्स सामाणिओ अप्पा 599गा.127 एएसिं पल्लाणं... 372गा.107 | जह तुब्भे तह अम्हे 492[4]गा.121 [उत्तरार्धम् तं वावहारियस्स उद्धारसागरो0] |जह दीवा दीवसतं । 557गा.126 Page #373 -------------------------------------------------------------------------- ________________ 19 गाथा हम पि दुक्खं बुवाओ खलु बुव सुराल जोयणसहस्स गाउयपुहत्त जोयणसहस्स छग्गाउयाई जो समोसव्वभूएसु क्खत्त-देव-कुले णत्थि य से कोइ वेसो णवि अत्थि णवि य होही णामाणि जाणि काणि वि णायम्मि गिहियव्वे गेहिं माणेहिं ततिया करणम्मि कया तत्थ पढमा विभत्ती तत्थ परिच्चायम्मि य तत्थ पुरिसस अंता तं पुण णामं तिविहं तिण्णि सहस्सा सत्त य तो समणो जै सुमणो दंडं धणू जुगं गालिया दंदे य बहुवीही वयसरमंता उ नगरमहादारा इव नंदी य खुड्डिमा पूरिमा नासा पंचमं बूया से पढमा होत निद्दोसमणसमाहाण निद्दोसं सारवंतं च पचपन्ना पज्झातकिलामिययं श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य द्वितीयं परिशिष्टम् सूत्राङ्का । T 599गा. 129 परमाणू तसरेणू 169गा.12 परिजूरियपेरंतं 169गा. 11 परियरबंधेण भडं 249गा. 24 पंचमसरमंता उ 351[5]गा.101 पंचमी य अपायाणे 351[5]गा.102 पासुत्तमसीमंडिय 599गा. 128 पियविप्पयोग-बंध - वह 284गा. 85 पुणं रत्तं च अलंकिय 599गा. 130 पुरवरकवाडवच्छा 492[4]गा. 122 भयजणणरूव- सद्दंधकार 209गा.17 भिउडीविडंबियमुहा 60 6गा. 140 भीयं दुयमुप्पिच्छं 606गा. 136 मज्झिमसरमंता उ 261गा. 60 महुरं विलासललियं 261गा. 59 मंगी कोरव्वीया 262[2]गा. 64 माणुम्माण - पमाणे 226गा. 19 माता पुत्तं जहा नहं मित्तो 15 226गा. 18 इंदो 16 णिरिती 17 367गा.106 |रिसहेणं तु एसज्जं 599गा. 132 रूव-वय- वेस - भासा 324गा. 93 वत्थुम्मि हत्थ मिज्जं 294गा. 91 वत्थूओ संकमणं 260 [5] गा. 37 विणयोवयार-गुज्झ-गुरु 606गा. 143 विम्हयकरो अपुव्वो 260[9]गा.41 वीरो सिंगारो अब्भुओ 260[2]गा. 27 सक्कया पायया चेव 261गा. 57 सज्जेण च अग्गजीहाए 262[10]गा.80 सज्जं रवै मयूरो 260 [10]गा. 51 सज्जं रवै मुयंगो 606गा. 138 सज्जेण लहै वित्तिं 262[9] गा. 79 सज्जे 1 रिसभे 2 गंधारे 3 सूत्राङ्कादि 339gA. 99 492[4]gA. 120 271gA.84,446 gA. 116 260[5]gA. 36 261gA. 58 262 [8]gA. 77 262 [9]gA. 78 260 [10] gA. 48 492 [2]gA. 119 262[5]gA. 70 262[5]gA.71 260 [10]gA. 47 260[5]gA. 35 262[3]gA. 67 260 [7]gA. 39 334gA. 96 286gA. 90 260[5]gA. 33 262[8] gA.76 324gA. 94 606gA. 139 262 [6]gA. 72 262 [4]gA. 68 262[1]gA.63 260 [9]gA. 53 260[2]gA. 26 260 [3]gA. 28 260 [4] gA. 30 260[5]gA. 32 260 [1]gA. 25 Page #374 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य द्वितीयं परिशिष्टम् 20 गाथा सत्त पाणूणि से थोवे सत्त सरा नाभीओ सत्त स्सरा कतो संभवंति सत्त स्सरा तयो गामा सत्येण सुतिक्खेण वि सब्भावनिम्विकारं समणेण सावएण य समयाऽऽवलिय-मुहुत्ता समं अद्धसमं चेव सम्मुच्छ पुव्वकोडी सव्वेसि पि नयाणं संगहियपिंडियत्थं संतपयपरूवणया... सूत्रातादि गाथा सूत्राङ्कादि 367गा.105 |संतपयरूवणया... अप्पाबहुं नत्थि 122गा.9 260[10]गा.44 संहिता य पदं चेव 605गा.135 260[10]गा.43 सामा गायति महुरं 260[11]गा.55 260[11]गा.56 सावज्जजोगविरती 73गा.6,526गा.123 343[5]गा.100 सिंगारो नाम रसो 262[3]गा.66 262[10]गा.81 सिंगी सिही विसाणी 271गा.83 29गा.3 सुजुत्तरमायामा 260[9]गा.42 365गा.103 सुय सुत्त गंथ सिद्धंत 51गा.4 260[10]गा.52 सो णाम महावीरो 262[2]गा.65 387[5]गा.111 सोलससयाणि चौरुत्तराणि 606गा.142 606गा.141 हट्ठस्स अणवगल्लस्स 367गा.104 606गा.137 हत्थो 11 चित्ता 12 सादी 13 285गा.87 105गा.8,149गा.10, हवति पुण सत्तमी तं 261गा.62 190गा.15 हीणा वा अहिया वा 334गा.98 होति पुण अहियपुरिसा 334गा.97 Page #375 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य ___ अथ तृतीयं परिशिष्टम् अनुयोगद्वारसूत्रान्तर्गतविशिष्टशब्दानामकारादिक्रमः [ शब्दादौ 0 ईदृक् चिह्न सामासिकपदान्त्यशब्दसूचकम्, शब्दान्ते 0 ईदृक् चिह्न सामासिकपदाद्यशब्दसूचकम्, शब्दादौ + एतादृक् चिह्न लुप्तविभक्तिपदसूचकम्, शब्दस्यादौ अन्ते आद्यन्तयोश्चएतादृक् चिह्न पृथक्कृतस्वरसन्धिसूचकम् । 0-, -0, +-, एतानि चिह्नानि तत्तत्सङ्केतद्वयलक्षणसूचकानि । अव्ययव्यतिरिक्ता विभक्तिरहिताश्च शेषशब्दाः सामासिकवाक्यमध्यगता ज्ञेयाः । ] मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि औए 202[2],367, 532 -अग्ग 366,374,379, | 0-अग्गेहिं 397 औयंगे 202[2],367,532| 381,394,396 अग्नी 230 अकरेमाणे 28 | अग्गजीहाए 260[2]गा.26 अग्रं 231 अकसिणखंधे 65,67 अग्गयं 339गा.99 अचक्खुदंसणगुणप्पमाणे 471 अकिरिया 525[3]]-अग्गहत्थे 366 अचक्खुदंसणलद्धी 247 अकुलिया 2650-अम्गं 374,379,381 471 अकुंतो 265/0-अग्गा 374,379 0अचक्खुदंसणावरणे 244 +अक्ख 324गा.93 अग्गि0 286 अचक्खुदंसणिस्स 471 अक्ख0 335 अग्गि 286गा.89 | अचित्तदव्वखंधे अक्खर0 606गा.143 अग्गिए 286 | अचित्तदव्वोवक्कमे अक्खरसमं 260[10]गा.50 अग्गिआकुमारे] 216[13] | अचित्ते 61,78,273,275, अक्खरसंखा 494 अग्गिदासे 286 566,568,570 0-अक्खरं 14 | अग्गिदिण्णे 286 572,573 0-अक्खरिए 210,212 अग्गिदेवे 173,249 अक्खलियं अग्गिधम्मे 391[7] अक्खे 11,479 अग्गिम0 64 अच्चुतए 216[16] अक्खे अग्गिरक्खिए 286 0अच्चुतेसु 355[3]] अक्खेण 324 अग्गिसम्मे 286 अच्चुयकप्पो 355[3] अखलियं 605 अग्गिसेणे । अच्छिण्णे 366 अगड. 336 | अग्गिं 447/0-अच्छियं 262[9]गा.79 अगणिकायस्स 343[2] अग्गी 267,372,374,379 अच्छिं 226गा.23 अगलु 323 381,394,396 | अजह 498, अगिव्हियव्वम्मि 606गा.1400-अग्गे 374,381,396 500 तः 502, अगोए 244 अग्गेयं 457 504 तः 506 286 | accue 14 345 Page #376 -------------------------------------------------------------------------- ________________ 552 367 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्गादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि अजहण्णमणुक्कोसयाई 507,509 अज्झयणे 535,536,539, अट्ठविहा 261 511,513,515,517,519 | 541,542 अट्टविहे 122,223,433,477 अजहण्णमणुक्कोसं 3911] 0-अज्झवसाणे 28 | अट्ठसतं 334गा.97 अजहण्णमणुक्कोसेणं 195[2-3] 0-अज्झवसिते 0-अट्ठाए 492[4]गा.122 अजिए 203[2] अज्झीण0 अट्ठारस 391[7]] अजीवगुणप्पमाणे 428,429 अज्झीणे 535,547,550, अट्ठावीसं 39148], 508 434 557गा.126 |-अढे 343[1,5],366 अजीवणिस्सिया 260[4] -अट्टालग 336 अटेणं 403,404 अजीवदव्वा 399,400 अट्ठ 101,260[10]गा.46, -अटेणं 403,404 0अजीवदव्वा 400तः 402 260[10]गा.48,344 अडड0 367 अजीवदव्वे 216 (2,19] अट्ठ0 115taH117 अडडंग0 अजीवनामे 213,215 अट्टआढयसतिए 318 अडडंगे 202[2], 367,532 अजीवस्स 10,31,53 अट्ठकण्णिए 358 अडडे 20[2],367,532 283,478 | अट्ठकम्मपगडीओ 533 अडयालीसं 345 अजीवाण 10,31 अट्ठगुण 339गा.99 | अडयालीसाए 283,478 अट्ठणामे 208 अडविहुत्ते 474 अजीवोदयनिष्फन्ने 236,238 अट्ठण्हं 235,243 अआइजाई 347[5] अज्जकालिगाई अट्ठपदपरूवणया 184 | अड्डाइजाओ 3472-3] +अजम 286गा.89 अट्ठपयपरूवणया 98,99/ अड्डाइजाणं 367 अजाए 115taH117,142,143, अणच्चक्खरं अज्झप्पस्स 546गा.125 183,184,199,200 अणढे 525[3] अज्झयण0 541 अट्ठपयपरूवणयाए 100,117, अणणुसय0 / 262[2]गा.64 अज्झयणछक्कवग्गो 29गा.2 144,185 -अणती 599गा.129 अज्झयणसंखा 494 अट्ठभाइया 320,530[2] अणप्फुण्णा 396,397 अज्झयणस्स 526 / अठ्ठभाइयाए 530[2] | अणवगल्लस्स 367गा.104 अज्झयणं 6,7,74गा.7 अट्ठभाइयाओ 320 अणवत्था 476 अज्झयणं- 546गा.125 अट्ठभागपलिओवमं 390[1,6] अणहिगया 605 -अज्झयणं 75 अट्ठभातिया 320 अणहिगयाणं 605 अज्झयणाई 6 अट्ठमी 261गा.62 अणंतए 497, 503 अज्झयणाणं 71 अट्ठमी 261गा.58 अणंत0 367गा.106,403 अट्ठविह 302गा.92 413,416 328 336अध्पदपकवण 21 Page #377 -------------------------------------------------------------------------- ________________ श्री अनुयोगदारसूत्रस्थ द्वितीयविभागस्य तृतीयं परिशिष्टम् 22 मूलशब्दः सूत्राशदि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि अणंतगच्छगयाए 138,204[4] अणागतद्धा 202[2-3] अणुओगदारसंखा 494,495 अणंतगुणकक्खडे 2250अणागतद्धाओ 532 अणुओगद्दारा 75 अणंतगुणकालए 0अणागतद्धासु 532 अणुओगद्दाराई 606 अणंतगुणतित्ते - 225 अयागय 50,469 अणुओगद्दारे 600 अणंतगुणनीलए 225 अणागय0 453,457,469 0अणुओगवरदारा 606गा.143 अणंतगुणसुरभिगंधे 225 अणागायकालगहणं 453,454 अणुओगो 2 तः 6 अणंतगुणा 413,416 457 अणुगमे 75,98,105,114[3], अणंतगुणाई 114[2-3] अणाणाए । 115,122,130,142,149, अणंतती 20312] अणाणुपुब्बि0 104[2-3], 158[3],190,199,600, अणंतनाणीहिं 367गा.106 109[1-2],110[1], 601,605 गा 135. अणंतपएसिए 63,99,136 11141-2],113[2],193 -अणुगमेणं 188 137,216[19],249 अणाणुपुव्वी 99,101,103, | अणुगंतव्वे 604 अणंतपएसिया 116,118,120,131,134, अणुगाम 300 अणंतपदेसिए 67,315 135,138,143,145,147, | अणुचरियं 300 अणंतपदेसिया 403 160,164,167,168,171, -अणुड्डभ 606 गा.142 अणंतभाग-0 416 172,175,176,179,184, | अणुणदीयं 300 अणंतभागूणा 186,188,201[1,4], अणुण्णविजंति अणंतभागो 413,416 202[1,4],203[1,4], | अणुण्णा 2,3,4 अणंतराए 244 204[1,4],205[1,4], अणुत्तरविमाणा 173 अणंतरागमे 470 2061,4],207[1,4] अणुत्तरोववाइए 216[17,18] अणंतं 1141,3] |भणाणुपुव्वी0 104[1], अणुत्तरोववाइय0 355[5] अणंता 403,404,413, 106[2],108[2],112[2], अणुत्तरोववाइयदासओ 50 414,416 113[2],114[1-2-3],121, अणुत्तरोववाइयदसा[धरे] 247 अणंताई 107[1],124,151, 148[1],152[2],153[2] अणुत्तरोववाइयदेवाणं 355[5] 192 15841-2] अणुत्तरोववाइया 249 अणताणं 342,344,366 भणाणुपुल्वीओ 103,143,147 | -अणुनासं 260[10] गा.47 अणंताणतए 503,506 184,188 अणुप्पेहाए 14,482 अणंताणतयं 518,519 अणादिपारिणामिए 248,250 | अणुफरिहं 300 अणंताहिं 413,414,416 अणादियसिद्धतेणं 263,269 |-अणुमए 604गा.133 अणाउए 244 अणामे 244 | अणुमाणे 436,440,457 अणागतकालगहणं 450,453 अणावरणे 244 अणुराहा 285गा.87 416 Page #378 -------------------------------------------------------------------------- ________________ मूलशब्दः अणुवउत्ता अणुव ओ अणुवचओ अणेग0 अणेग - 0 सूत्राङ्कादि मूलशब्दः 15[1,3],57[1,3] अण्णमण्णब्भासो 483[1,3],539,561 525 [3] | अण्णम्मि 14,482,561 अण्णयरं 546गा. 125 | अण्णाणिएहिं 244,260[5]गा. 36 अण्णाणी 210, 212 | अण्णे 10, 212 - अण्णे 65, 68 अण्णे अगविहा 494,495 | ati0 अणेगविहे 62 तः 64, 211, अतिक्रान्तम् 214,215,225,237, अतो 239,41,244,249 अत्तागमे 11,15[3],57[2] | अत्ताणुसट्ठिकारे 475,479,483[3] अत्थ अक्खर अगदविखंधे अणेगा अगाई अगो अणोवणिहिया श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि । मूलशब्दः 134,167, 0 अत्थि 171,175,510तः 519 - अत्थि 366 अणोवणहिया [त्ताणुपुवी] अणोवणिहिया 95,97,98 अत्थम्मि 181,182 अत्थस्स अत्था अणोवणिहिया कालाणुपुव्वी 183,198तः 200 अत्थागमे अणोवणिहिया 158[3] | अत्थाणं 475 अत्थनिउरंगे . 539 अत्थनिउरे 159 अत्थाहिगारा अत्थाहिगारे 141 | अत्थाहिगारो दव्वाणुपुवी 98,114[3], 115,130 अण्णत्थ 28 अण्णमण्ण0 167,171, 175, 201[4],202[4],203[4] 453,457 | अत्थि[त्थ] निउरंगे 49,468 | अत्र 237 अदिती 260[5]गा. 34 अद्दा 260[5]गा.38 | अद्दाग[de0 ] 508 अधम्मत्थिकाए 470 अद्धतुला 262[4]गा. 69 अद्धपलं 470 अद्धपलाई 605 अद्धपलिओवमं 262[5]गा. 71 533 367 अधम्मत्थिकायस्स 470 | अधम्मपदेसो 308 - अधिकार 606गा. 139 अधियं 202[2],367 अधोलोए 202[2],367 | अद्धकरिसा 606गा. 140 अद्धकरिसो 73, 605 92,526 | अद्धपंचमाई 526 अद्धभारं अत्थि 101,106[1-3], अद्धभारो 111[1-3],118,123, 145, अद्धमाणी 150,186,191,252, 254 अद्धमाणीए 256,258,264[4]गा. 69 अद्धमाणीओ 397,415,423[3],492[1] अद्धसमं 492[4] गा.122,600 अद्धंगुलयं 24 सूत्राङ्कादि 122गा. 9,123 128,150,155, 191,196[2-3] 532 229 286गा. 89 285गा. 86 20 132,133, _216[19],218 250, 269,401 401 476 17 390 [3] 475 322 322 322 322 322 389 390 [2-5] 384[1] 334 322 320,530[2] 530[2] 320 260 [10]गा. 52 508 Page #379 -------------------------------------------------------------------------- ________________ 25 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् अद्धंगुलं मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्रादि 358 अपजत्तय 2166,13taH18], अप्पाबहुं 105गा.8,122गा.9, 0-अद्धा 127,154, 3862,3] 130,149 गा. 10 1951-3,20242-3] अपज्जत्तय0 216/6,7,9taH12], 190 गा.15,198 0-अद्धाओ 532 35113],385[1-4] अप्पाहेति 492[4] गा.121 अद्धापलिओवम0 380,382 386[1],3872-4] | अप्पे 338,357,362 अदापलिओवमं 379 388[3] अप्फुन्ना 394,396,508 अद्धापलिओवमे 369,377, अपज्जत्तयाणं 349[1-2], अबीयवावए 265 380,379 तः 381,391[9] | 350[1-3],35142-4], अब्भ0 अद्धासमए 132,133, 385[1-5] अब्भरुक्खा 249गा.24 216[19],218,250 अपज्जत्ता 216[10] अब्भस्स 453गा.118 269,292,401 अपडिवाइ 472 अब्भहियं 390[1-2] अद्धासागरोवमस्स 379गा.109, अपयाणं 19,82,567 |-अब्भहियं 390[1] 381,गा.110 अपराजित 391[9] | अब्भा 249गा.24 0-अद्धासु ___ 532 अपराजियए 216[18] अब्भास 262[7] गा.74 अनिष्फण्ण 455 अपरिग्गहियाणं 392-3]|-अब्भासो 134,138,163 -अन्तर्गतम् 447गा.117 |अपवारि 167,171,175,201[4], अन्नमन्त्र0 163,204[4] अपसत्थे 89,90,279 202[4],203[4],204[4], 205[4],206[4] 281,579 205[4],206[4],207[4], 207[4] अपायाणे 261गा.58, 510 तः 5519 अन्नमन्नब्भासो 138,163 261गा.61 अभिंतर 320 204[4], 205[4] अपुव्वो 262[4]गा.68 अब्भुओ 26241] गा. 63, 206[4],207[4] 0-अपेक्षया 328 262[4] 262[4]गा.69 अप्प-0 366 अब्भुतो 262[4] गा. 68 अनो 599गा.130 अप्पडिहय0 अब्भुतरं . 262[4]गा.69 अपए 82 अप्पणो 334,336 अभवसिद्धिएहिं 413 अपएसठ्याए 114[2-3], | अप्पसत्थं । अभवसिद्धिया 158[2-3] | अप्पसत्था 590,592 517taH519 अपजत्तए । 216[4] अप्पसत्थे 577 अभिई 285गा.88 अपजत्तग0 35142-3], अप्पा 114[1],158[1] अभिगमणत्थाए 605 352[3],382[2]] 599गा.127 अभिणंदणे 203[2] अप्पातंके 366 अभिमुहणामगोत्तं 491 अन्नं 250, Page #380 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् 26 569 +अय मूलशब्दः सूत्राकादि मूलशब्दः सूत्राङ्गादि मूलशब्दः सूत्राशादि अभिमुहणामगोत्ते 487 अलभमाणं 456 अवत्थू 15[5],57[5], अभिमुहनामगोतं 491 | अलंकार 260[5]गा.33 476,483[5] अभिमुहनामगोत्ते 490 अलंकियं 260[10]गा.48 / 0अवमाणेसु 599गा.132 अभिलावो 200 260[10]गा.51 अवयवेणं 263,271 -अभिलास 262[3]गा.66 / 0-अलंकियाणं 442,446 अभीरू 260[8]गा.40 अलाउए 267 अवरण्हे -अमच्च 90 अलालं 265 / 0अवरविदेहाणं 344 अमातिवाहए . 265 अलिंद 319 अवरविदेहे 475 अमिलियं 14,605 अलोए 250,531 अवव0 367 अमुग्गो 265 अलोगे 332गा.95 अववंग0 367 अमुद्दो 265 अवकरए 290 अववंगे 202[2],367,532 अमोहा 249 अवचओ 546गा.125 अववे 20242,367,532 अमोहे 244 अवचिते अवसा 334गा.98 अम्हे 4924]गा.121 अवचनामे 310 अवसाणे 260[10]गा.45 286गा.90 अवच्चामेलियं 14 | अवस्स0 29गा.[2-3] अयणं 367 / 0-अवच्चेण 302गा.92/+अवस्सकरणिज्ज 29गा.2 अयणाई 367 अवणय 261गा.61 | अवहाय 372,374,379 अयणे 202[2],532 अवत्तव्वए 99,101,103, | 381,394,396 17,18,37,38,60 | 118,120,143,145,147, अवहिया 420[3],423[2] 450,485,486 | 184,186,188 अवहीरै 421[1] 541,542,586 अवत्तव्वग 106[3],108[3], अवहीरति 423[1] अरहंत0 462 109[3],111[3],11[3] अवहीरमाणा 420[3],423[2] अरहंता 492[2] 114[3],152[3],196[3] अवहीरंति 413,414,416, अरहतेहिं 50,462,469 अवत्तव्वगाई 99,143,147 418/2],419[2] अरहा 244 अवत्तव्वय 193 420[3],421[1], अरिट्ठणेमी 203[2] अवत्तव्वय0 104[1-3], 422[2],423[1-2], अरुणवरे 169गा.11 114[1-2],121,148[1]/ 424[2],426[2] अरूवि0 400,401 153[2],158(1-3] अविकार0 262[10]गा.80 अरे 203[2] अवत्तव्ययाइं 101,103,184, |-अविघुटुं 260[10]गा.48 अलत्तए 267 188 अविच्चामेलियं 605 अवत्) 606गा.139 अविरए 237 अयं Page #381 -------------------------------------------------------------------------- ________________ 27 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् 21 366 अश्वः मूलशब्दः सूत्रातादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि -अविरहितं 604गा.134 असंखेज्जइभाग 347[2,6] असंखेजसमयट्टितीयाओ 184 अविरुद्ध ____348[1],349[2], | असंखेनं 110[1],154,155, अविसंघातिए - 350[1-3],35141-2], 195[1],196[2-3] अविसुद्धो 474,475 ____352[1],355[1],387[4] असंखेजा 361,404, अविसेसिए 216 [1-19] असंखेज्जइभागे 152[1] | 413,475 अविसेसिय0 216[13taH18] | असंखेजइभागो 414,418[2], असंखेजा 403,404,413, अविसेसिये 216[14] 419[2],421[1], | 414,418[2],419[2], अविहिंसा 262[7]गा.74 422[2],424[2]/ 420[3],421[1],422[2], अवेयणे 244 असंखेज्जए 244 | असखज्जए 497,499| 423[1],424[2],426[2] अव्वईभावे 294गा.91,300 असंखेजएणं 361 असंखेजाइं 107[1],124, अव्वाइद्धक्खरं 14 | असंखेज्जगच्छगयाए 171, 151,192,374,381, अश्वमहिषम् 295 179,201[4] 396,421[1] 232,295 असंखेज्जगुणा 374,381,396 असंखेजाओ 361,414, असति 265 असंखेजगुणाई 114[1-3], 418[2],419[2],421[1], असतीओ - 318 158[1-3]| 424[2],426[2] असब्भावठवणाए 11,479 असंखेजगुणे 338,357,362 असंखेज्जाणं 367 असब्भावे 525[3] असंखेजतिभाग0 374,381 असंखेज्जासंखेज्जए 499,502 असंखैमा 169गा.12 असंखेजतिभागं 153[1], असंखेजासंखेजयं 512तः 515 0-असंखभागो 387[5]गा.112, 347[1,3-5],349[1],350 असंखेजाहिं 413,414, असंखयं 266] [1-3],351[2], 355[4-5] | 418[2],419[2],421[1] असंखिज्जपएसिए 136,137 | असंखेजतिभागे 125,129, 422[2],423[1], असंखिज्जपएसिया 116 152[2] 424[2],426[2] असंखिजपएसोगाढा 143 असंखेजतिभागो 419[2] असंखेजे 109[1-2], असंखेज0 364 असंखेजपएसिए 126,153[1] असखेज्जइ0 108[1-2], असंखेजपएसोगाढे 143,117, | असंखेजेसु 108[1-2]. 1091-2],11241-2], 178 112[1-2],125,129, 396,42141],42222], असंखेजपदेसिए । 152[1-2],193 424[2],426[2] असंखेज्जपदेसोगाढे _331 असंतएणं 492[1,3,5] असंखेज्जइभाग0 396,420[3], असंखेजसमयट्ठिईए 364 असंतएहिं 492[2-3] 421[1] | असंखेजसमयट्टितीए 184, | असंतयं 492[1,4,5] 201[2-3] असंलप्पा 508 3 99 Page #382 -------------------------------------------------------------------------- ________________ सूत्राकादि श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीय शिष्टम् मूलशब्दः सूत्राङ्कादि मूलशब्दः असायवेयणिज्जे 244| 244 अहव 4182 अंगबाहिरस्स 3,4 -असि 262[5]गा.71 अहवणं 423[1],426[2] अंगसंखा 494 असिद्धे 237 | अहवा 40,49,65,92,101 अंग असिधारं 343[1] 103,118,120,135,147, -अंमं असिवा 267 175,202[1],213,21661,277, अंगाई असीति0 ___ 318 | 278,470,510 taH519,53012] अंगुल0 418[2],419[2], असुइ0 262[7]गा.74,गा.75 अहं 261गा.59 4241],422[2], -असुभ 244 | अहिकार 485,552,563, 423[1],4262] 0-असुभणामे 244 585,589,598 -अंगुल 336,425[2] असुर0 262[5]गा.71 अहिगया 605 +भंगुल 332गा.95 असुरकुमार 348[2] | अहिगरणिसंठाणसंठिए 358 | अंगुलपमाणेणं 335,345 असुरकुमारा ___404 |-अहिगार 59,474,541 अंगुखापयरस्स 42141] असुरकुमाराणं 348[1],353, अहिनकुलम् 295 अंशुलप्पमाणेणं 345 384[1],407, |-अहिय 372 अंगुलस्स 347[1-6], 419[1,3,5], 424[3] अहिय0 334गा.97 __ 348[1],349[1-2], असुरकुमारीणं 384[1] 0-अहियं 39 (- 350[1-3],35141-3],352 असुरकुमारे 216[13] अहिया 334गा.18 [1],353[1],355[4-5] असोगवणे 268 | अहिः 295 अंगुलस्स] 351[4], -असोय 20 अहीणक्खरं 35242-3],355[3] अस्सिओ 260[5]गा.35 अहेऊ 525[श अंगुलाई 334,335,345, अस्सिणि 285गा.88 अहो ! 17,37,485,541 347[2],359,508 -अस्सिता 260[5],गा.38 अहोनिसिस्स 29गा.3 अंगुलाण 334गा.97 अस्सिलेसा 285गा.86 अहोरत्त 365मा.103 अंगुले 333 अस्सोकंता 260[8]गा.40 | अहोरत्ता 333,334,338 अह 20,260[3]गा.29 अहोरत्ते 202[2],367,539 अंगुलेणं 334,336 अहउत्तरायता 260[9]गा.42 | अहोलोए 161,162 -अंमोवंग 244 अहक्खाय0 472 अहोलोयखेत्ताणुपुब्वी 164 -अंजलि अहक्खायचरित्तगुणप्पमाणे 472 | अं 226गा.20 अंड्यं 40,41 अहम0 ___ 334गा.97 अंकारंत 229गा.23 अंतगडदसाओ अहम्मपएसो 476 |-अंकिय 49श्मा .119 अंसगडदसा[धरे] 247 476 | अंगपविठ्ठस्स ग डे 244 27 50 अहम्मे Page #383 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्गादि । मूलशब्दः सूत्राङ्कादि अंतम्मि 226गा.18 अंबिलं 267 |-आगच्छेज्जा 343[4]372, -अंतर366 /0-अंसिए 358 | 374,379,381,394,396 अंतरं 105,गा.8,1111-3], अंसुए 43|-आगतं 442गा.115 122गा.9,128, आ 226गा.19 आगता 231 149गा.10,1961-3] |-आइ 84 आगम0 209गा.17 -अंतरं 1111],155 आइक्खगाणं 15[1,3,5,78, अंतराइयकम्मविप्पमुक्के 244 आइच्चो 460 | 481,482,483[3,5],538, अंतराइयस्स 246 आइडे 508 539,561,589 0-अंतराए 244 | 0AiyAI 20,27 आगमतो 13,14,15[4],23, अंता 226गा.19,0-आइयाए 138 24,34,35,46,47,56, 226 गा.20,226गा.22, | 0-आइयाणं 57[1,5],69,70,87,88, 226गा.23 / 0-AINaM 83,90 483[1],529,539,544, अंतो 29 गा[3] | 0-आईया 169गा.12 545,549,550,555,556, अंतोमुहुत्तं 383[2], | 0 -आउए 244 / 5560,561,575,576,582, 385[1-3],387[2], आउकाइए 216[6] 583,588,597,598 388[1-3],488 तः 490 आगकाइयाण] 408[2] आगमे 51गा.4,436 अंतो0[मुहुत्त] 385[4-5], आउकाइयाणं 385[2],420[2] आगमेणं 227,228 3861-3],387[1-4], -आउज्ज 569 1-आगय0 262[9]गा.79 ___3882]] 0-आउडितओ 474 |-Agara 20,267,475 अंतोमुहतूणं 3832],387[4] आउयकम्मविप्पमुक्के 244 | +-आगरिस 604गा.134 अंतोमुत्तूणा 3863,387[2] AuyAI 382,492[3] | आगारा 260[10]गा.43, अंतोमुहुत्तूणाई 383[2], 0-आउसो ! 366 260[10]गा.44, 385[1-5],386[1-2, -AU 387[5]गा.112 260[10]गा.45 387[3-4],388[3] आजादे0] 286गा.90 आगास0 396,397 अंधकार 262[5]गा.70 Ae 535,558,561, आगासत्थिकाए 132,133, अंधा 260[11]गा.55 567,572 , 216[19],218, अंबए 291 आकारता 226गा.22 269,401 अंबाडगाणं 82,567 आकारतो 226गा.21 आगासत्थिकायस्स अंबाणं 82,567/0-आकारितैः 447गा.117 आगासपएस 394 अंबिल 225 +आकुल 72गा.5 आगासपएसा 397 अंबिलरसणामे 222 आख्यातिकम् 232 आगासपएसेसु 475 401 Page #384 -------------------------------------------------------------------------- ________________ 30 434 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि आगासपदेसं 396 | आणुपुव्वी0 123 तः 130, |आमलया 397 आगासपदेसा 394,396 148[1],151, | आमंतणी 261गा.62 आगासपदेसो 476 153[1] तः 158[1-2] -आमंतणी 261गा.58 आगासे 476 आणुपुव्वीओ 99,101,103, आय 327 आघविज्जइ 524 143,147,184,188 Aya0 563 आवविज्जति 522,523 | 0-आतंके 366 | आयतसंठाणनामे 224 आपवितं 485 | आदत्तएणं 18,38,486,542 / 0-AyatA 337,356 आघवियं 17,39,59,541 / 0-Adi 41,42,45,446 | आयत्तएणं 586 आडंबरो 260[4]गा.31 | आदिमौ 260[10]गा.45 | आयभावे 471,475, आढय 318 | आदियाई 5301-2],531taH533 आढयसतं 318 / 0-आदियाए 134,201[4], आयय0 आढयं 318 202[4],203[4], आययसंठाणगुणप्पमाणे 434 आढयाई 318 204[4],205[4], आयरिया 557गा.126 आण 51गा.4 206[4],207[4] | आयसमोयारे 530[1-2], आणए 391[7] आदी 343[5]गा.100 531taH533 आणत0 355[3] 0-AdI 49,67 | आयंगुलप्पमाणेणं 336 ANate 173,249 / 0-आदीणं 83 आयंगुले 333,334,338 आणयए 216[16] | 0-आदीणि 336 आयंसग 84 -आणयणं 546गा.125 / 0-आदीया 475 | आयाणपदेणं 263,266 आणापाणू 202[2],532 / 0-आदीहिं 85,86 आयाम0 360,372,374, आणुपुचि 207[4] +आधार 261गा.62/ 379,381,394,396,508 आणुपुब्वि0 104[2-3], आपुच्छणा 206[2]गा.16 आयारधरे 247 109[1],110[1],111[1] | -आभरण 169गा.12 AyAro 50,469 121,158[2-3],189,191 तः । आभरण. 169गा.13 / Aye 568,569,572,574 193,195[1],196[1],197 | आभिणिबोहियणाणलद्धी 247 | आरण 355[3] आणुपुव्वी 92,93,99,101, | आभिणिबोहियणाणं 1|आरणए 216[16] 103,116,118,120,143, | आभिणिबोहियिणाणावरणे 244 | AraNe 173,249,391[7] 147,184,186,188 आभिप्पाउय0 284गा.85 आरभंता 260[10]गा.45 आणुपुव्वी0 104[1],106[1], आभिप्पाउयनामे 291 आराम-0 336 107[1],108[1-2], आमलए 508 112[1],113[1],114[1], |आमलगाणं 508 आराहणा 29गा.2 आराम 20 Page #385 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः आलवंते 267 | आसायिएणं 445 | इड्डरदे0] 319 आवकहिए 472 Asi 451,485 | इण 343[1] आवकहियं 12,33,55,480 | AsI 17,37,455,541 /-इणमो 606गा.136 आवकहिया 12,33,55,480 आसे 286गा.90 | इणं 343[5],366 -आवजेजा 343[4] आहत्तधिजं 266 इति 232,533 आवण 336 | आहारए 237 | -इति 14,232,264,265, 0-आवरणे 244 405,411 312,482,525[3], आवरिसण 21 | आहारगसरीरा 415,418[3], | 561,582 -आवलिय 365गा.103 / 419[3],420[1],424[3] इतो 261गा.61,600 आवलिया 202[2],367, | आहारगसरीरा 420[4], इत्तरिए 472 511 तः 513 421[1] इत्तिरिया 12,33,55,480 आवलियाए 4211],532 आहारगं 238 | इत्थियाए 226गा.19 आवलियाओ __ 367 | आहारयसरीरा 420[3],422[2], इत्थी । 226गा.18 आवसिया 206[2]गा.16 423[3],425[3],426[2] इत्थीओ 260[5]गा.33 आवस्सए 11,14,17,18 |i 31,32,37,38,54, इत्थीणं 226गा.22 आवस्सगवैरित्तस्स 57[1],59,60,345 इत्थीवेदए 237 आवस्सगसुयक्खंधे 71 | ई 599गा.127 | इदं 231 आवस्सगस्स 5,6,22,73, | इक्खागे 287 | इदाणिं 600 74गा.7 | इङ्गित-0 447गा.117 | इब्भ आवस्सयं 7,9,28,29, | इच्चाइ 81,82 इन्भे 29गा.2,29गा.3 | इच्छइ 606गा.138 | इमम्मि 261गा.62 आवस्सयं -इच्छइ 15[4] | इमस्स 261गा.61 आवस्सये 10 | इच्छति 491,525[2] | इम 3,4,5,28,49,50, आवंती 266 -इच्छति 57[4],525[1]/ 261गा.59,468,469 आवासा 169गा.14 | इच्छंति 491,525[1], | इमाहिं 604 आसएणं 442,447 525[3] | इमे 20,21,22,27,29,51, आसण 336 -इच्छंति 546गा.125 / 72,73,75,230,252,254, -आसम 267 | इच्छा कारो] 206[2]गा.16, 256,258,520 आसं 446 206[3] इमेणं 17,18,37,38,485, आसाणं 81,567,569 इच्छावेइ 486,541,542 आसादी 84 | इज्जा-0 20 309 600 Page #386 -------------------------------------------------------------------------- ________________ मूलशब्दः इमो इमौ इय याणि इव - इव isi0 + इस्सरिय - इह इहं इं इंकारतं इंदगो इंदगी इंद इंदस्स इंद कारता ईकारंतो - ईसर ईसरियनामे ईसा सभा उ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि मूलशब्दः 260[5] गा. 36, उक्कोसेणं सूत्राङ्कादि मूलशब्दः 261गा. 59, 296 उ 230 | 260[5]गा. 37, 260[9]गा.41, 260[9]गा.42, 260 [10]गा. 53, 261गा.62,267[7],गा. 75, 334गा. 97, 374गा. 108 262[5]गा. 71 491,525 [1] 22,606गा. 143 इंदियपच्चक्खे इंदियाई 253, 255, 257, 259 इंदो 286गा. 90 I 226गा.19 उक्कोसए कुंभे 226गा. 22 उक्कोसयस्स 462,466,595 260 [10] गा. 53 उऊ 302गा. 92 उक्कालियस्स 262 [4]गा. 69 | उक्कावाया 600 + उक्कित्तण 226गा. 20 226गा. 23 | उक्कित्तणाणुपुव्वी 265 उक्किरमाणं 286गा. 89 उक्किरसि 249 उक्किरामि 21 उक्कुरुडए 265 उक्कोस0 437,438 उक्कोसए 226गा. 21 | उक्कोसयं 20 उक्कोसेण 231 29गा. 3,206[2]गा. 16, 367,532 |उक्को0 [से] 4,5 249 73गा. 6, 526गा. 123|0-उग्गतेण 93,203 [1,4] उग्गे 474 | 0- उग्घाओ 423[1] सूत्राङ्कादि 383 [-14], 384[1-2],385[1-3], 386[1-3],387[1-3], 388[1-3],389,390[2-5], 391[1-9],396,415, 474 उच्चत्त474 |उच्चत्तं 290 उच्चत्तेणं 423[3],488 तः 490 351[4], 352[2],385[4-5], 387[1,3-4],388[2], 390[2-6],391[3,5,7,8] 498,500,501, 0 उच्चागोए 502,504, 505,509,511, उच्चारिते 513,515,517,519 उच्चारेयव्वं 318 उच्छु 508 उजुसुओ 173, 249 355[2],391[3] 173,174,249 | 348[1],349[2],350 [1-3], 507taH518 |उजुसुयस्स 349[1], उज्जाणं 309 351[2],385[2] | उज्जुसुए 216[16] | उक्कोसेणं 110 [1],111[1-3], उज्जुसुओ 154,155,195[1], 196[1-3],347[16], उज्जुसुयस्स 32 351[1-3],352[1-3], उज्जुसुयं 355[1-5],372,374, उज्झियए 605 287 249 360 351[5]गा. 101 372, 374, 379, 381,394,396 244 605 605 268 * 491 474 20 606 476,525[2], 606गा. 138 15[4],57[4], 475,483[4] 476 290 Page #387 -------------------------------------------------------------------------- ________________ 33 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् 533 उद्दीहिं मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि उट्टवाले । उदैय0 251 | उन्नामियए 270 उट्टिए 44 | उदउल्ले 343[3] उपक्रम 274 | उदए 234,235,238, | उप्पण्णणाणदसणधरे 244 उट्ठियम्मि 253,255,257,259 | उप्पण्णणाणदंसणधरेहिं 469 उरेणू 344 | उदएणं 235 / 0-उप्पण्णो 262[6]गा.72 उडरेणूओ 344 उदकं 231 -उपपत्ति 262[4]गा.68 उड्डलोए 161,162,475 उदगबिंदु 343[5] | उप्पन्न उड्डलोगखेत्ताणुपुव्वी 172 | उदगमच्छा 249/0-उप्पन्नो 262[9]गा.78 उड्डे 372,374,379, | उदगावत्तं 343[5] -उप्पल 20 381,394,396 उदधिआकुमारे] 216[13] | उप्पल. 169गा.13 उण्णिए 44 | उदयनिप्फण्णे 234,236,238 उप्पलंगे 202[2],367,532 उत्तम0 334गा.96,334गा.98 | उदयिए 254 | उप्पले 202[2],367,532 उत्तरकुरा 475 | उदरं 295 | उप्पायं 453,457 उत्तरकुरुए 277 | उदू 202[2] -उप्पिच्छ(de0] 260[10]गा.47 उत्तरकुरुयाणं 344 | 0-उद्दाम 262[3]गा.67 | उभओकालं 22,28 उत्तरगंधारा 260[9]गा.41 उद्दामा 22 | उम्मग्गे 525[3]] उत्तरढभरहे 475 उद्दिस्संति -उम्माण 334गा.96 उत्तरमंदा 260[8]गा.40 | उद्देसगसंखा 494 | उम्माणजुत्ते 334 उत्तरवेउव्विया 347[1-6], | उद्देसगा 6 उम्माणपमाण 323 348[1],353,355[1,3] उद्देसगो उम्माणपमाणेणं 323 उत्तरा, 260[8]गा.40 | उद्देसे 604गा.133 उम्माणे 316,322 285गा.87 | उद्देसो 2,3,4,5/0-उम्मादणकरं 262[3]गा.67 उत्तरायसा[ता] 260[8]गा.40 | उद्धार0 376 | उम्मिणिजइ 322 -उत्तरियाए 134,138, | उद्धारपलिओवम0 375 / 0-उम्मिल्लियम्मि 201[4],202[4], उद्धारपलिओवमे 369,370, | ura0 260[10]गा.49 203[4],204[4], 372taH374,376 | उरग0 599गा.131 205[4],206[4],207[4] उद्धारसमया 376 | उरपरिसप्प 387[3] उत्तालं 260[10]गा.47 / उद्धारसागरोवमस्स 372गा.107, | उरपरिसप्प0 216[10], उत्तिणाणि 374गा.108,376 351[3],387[3] उदइए 113[1],207[2-3], उद्धारे । 375,508 | + उर-भुयग 387[5]गा.112 233,234,252 तः 259 उद्धारेणं 376 उरस्स0 366 20 Page #388 -------------------------------------------------------------------------- ________________ 241 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् 34 मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि उरेण 360[2]गा.26 | उवदंसिज्जति 522,523 | उवसमिया 241 उलूकः 312 | उवदंसियं 17,37,485,541 उवसमे 239,240 उल्लावो 492[4]गा.122 | उवदेसणे 261गा.57 | उवसमेणं 240 0-उल्ले 343[3] | उवदेसे 51गा.4,261गा.59 उवसंत0 241,262[10]गा.81 0-उवइटेणं 18,38 उवभोगालद्धी] 247 | उवसंतकसायछउमत्थवीतरागे 241 उवउत्ते 24,447,70,88, | 0-उवभोगतराए 244 | उवसंतकोहे 241 545,556,576,589,598 उवमा 492[4]गा.122 उवसंतचरित्तमोहणिजे 241 0-उवउत्ते 28. उवमिजइ 492[1-3] | उवसंतदसणमोहणिज्जे 241 उवएसो 606गा.140 | उवमिज्जति 492[4-5] | उवसंतदोसे 241 -उवक्कमणं 86 | उवमिजति 49242-3] उवसंतपेजे 241 उवक्कमे 75,76,80,81, -उवयार 262[6]गा.72 | उवसंतमोहणिजे 241 82,92,533 0-उवरागा 249 उवसंतलोभे 0-उवक्कमे 78,79, उवरिमौवरिमगेवेज0 3918] | उवसंता 253,255,257,259 82 तः 90 | उवरिमौवरिमगेवेज्जए 216[17] उवसंपया 206[2]गा.16, उवक्कामिति 85 उवरिमगेवेजए 216[17] 206[3]] 0-उवगए 366 | उवरिममज्झिमगेवेज0 39158] | उवासगदसाओ 50 0-उवगयं 605 | उवरिममज्झिमगेवेजए 216[17] / उवासगदसाधिरे] 247 उवघातनिजुत्तिअणुगमे 602, उवरिमहेट्ठिमगेवेज0 39148] उवेति 497 604 | उवरिमहेट्ठिमगेवेजए 216[17] -उवेंति 334गा.98 उवचिए 68 उवरिल्लम्मि ___ 366 | उव्विद्धा 334गा.97 उवचियाणं 546 गा.125 | उवरिल्ले 366/-उव्वेह 360 उवट्ठति 22 उवरिं 423[1] | उसभखंधे उवणिहिया 95,96 | -उवलब्भइ 260[10]गा.52 उसभे 2032-3] 0-उवणीए 459,462,463, उवलेवण 21 | उसिण 225 466 उववेया 334गा.96 उसिणफासणामे 0-उवणीते 458 | उवसम0 252 | उस्सण्हसण्हिया 344 उवणीयं 260[10] गा.51 उवसमनिप्फण्णे 239,241, उस्सण्हसण्हियाओ 0-उवदंसणया 98,102,103, 252,253 | उस्सप्पिणि0 414,416, 115,119,120,142,146, उवसमिए 113[1],207[2], 419[2],422[2],423[1], 147,183,187,188,199 / 233,239,241,252 तः 259 424[2],426[2] उवदंसिजइ 524 उवसमिय 251 उस्सप्पिणी 202[2] 223 344 | Page #389 -------------------------------------------------------------------------- ________________ 35 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् । एक्केक 358 ऊहते 231 मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि उस्सप्पिणी0 413,418[2], | ऊरणिए 274 | एक्कं 195[2],383[2],490 421[1] ऊरणीहिं 274 | एक्का 355[5] उस्सप्पिणीओ 532-ऊरु . 366 एक्काए 446गा.116 उस्सप्पिणीसु 532 ऊर्ध्वकर्णः 312 एक्कूणतीसं 3948] उस्ससियसमं 260[10]गा.50 ऊसास0 367गा.104 | एक्कूणवीसं 391[7] उस्सासा 260[10]गा.44, उसासा 260[10]गा.43 | एक्के 251,258 367गा.106 | ऊसासो 367 74गा.7 उस्सेहगुल. | एक्कक्के 79 उस्सेहंगुले 333,339, | एए 101,118,262[10]गा.82 | एक्केक्को 476 344,346,357 | एएण 599गा.130 | एक्को 204[2-3],326, 226गा.20 | एएणं 319,321,323,336, 423[3],479, उंकारत . 226गा.23, 345,346,360,397,404 483[1],497 उंदु0[de0] 27 एएसि 114[1],158[1], ega0 108[1-2], उंदुरुक्कादे0] 260[2], 260[5],357 | 109[1],152[1],154,193, ऊ 226गा.19 | एएसिं 71,226गा.18,372 | 195[2],196[1-2],364 ऊकारता 226गा.22 | गा.107,379गा.109,381गा. | एगक्खरिए 210,211 ऊकारतो 226गा.21/ 110,394गा.113,397गा. | एगगहणगहितं 476 0-ऊणं 153[1],383[2], 114,419[3],420[1], | एगगुणकक्खडे 225 387[4],510,512, 424[4],425[4], एगगुणकालए 225 514,516,518 426[4], 454 | एगगुणतित्ते 225 0-UNA ___386[3] | एएहिं 375,380,382,395 एगगुणनीलए 225 387[2],416 एका 483[1,4] | एगगुणसुरभिगंधे 225 0-UNAI 383[2], | एकूणपण्णासं 386[2] एगट्ठा 51गा.4 385[1-5],386[1-2], |एको 483[3] एगट्ठिया 29,51,72 387[3-4],388[3] | एक्कतीसं 347[4],3948-9] | एगणामे 208,209 0-उणे 152[1],193 | एक्कत्तीसं 152 347[3] | ...143 0-UNo 134,138,163, | एक्कभवियं 491 एगपएसोगाढाओ 147 167,171,175,201[4], | एक्कवीसतिं 26011]गा.56 | एगपएसोगाढे 143,147, 202[4],203[4],204[4], एक्कवीसं । 391[7] 177,178 205[4],206[4],207[4], | एक्कसमयठितीए 201[3] | एगपदेसिया 337,356 510,512,514,516,518 एक्कसेसे 294गा.91 एगपदेसोगाढे 331 Page #390 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् एगमेगा मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि एगभविए 487,488 | एगुत्तरियाए 201[4],202[4], | एयाए 187 201[4], एगमेगस्स 358 203[4], 204[4],205[4], 202[4],203[4], एगमेगं 372,374,379, 206[4],207[4] 204[4],205[4], 381,394,396 | एगूणपण्णासं 260[11] गा.56 206[4],207[4] 358 एगे 15[3],57[1,3-4], | एयावए 367 एगमेगे 374,381,396, 342,344,345,355[4-5], | एरण्णवए 277,475 एगसमयट्टितीए 184,188,364 | 366,367गा.104,508 | एरवए 277,475 एगसमयहितीयाओ 184,188 | एगो 11,15[1,3-4], | 0-एरवयाणं 344 एगसमयठितीए 201[1]| 57[3-4],124,301,415 एलइज्जं 266 एगसेसे 301 एताव 367 | -एव 68,73गा.6,159,197, 372गा.107, एते 230,407,408[2],414 | 198,260[10]गा.51,387[5] 374गा.108,379,गा.109, एतेणं 319,321,323,325, गा.111,476,606गा.140 381गा.110,394गा.113, 327,329,335,336, | एवैयाणं 508 397गा.114 358,360,367,403 एवतिए 508 एग 15[1,4],109[2], | एतेसि 260[6],338,362 | एक एवतिया 376 110[1],111[1-3],152[2], एतसिं 21614 तः 18. | एवमेव 15[2],57[2],474, 153[1],154,155,195[1-3] | 226गा.20,251,374गा.108, 475,539 196[3],366,508,525[3] / 387[5],418[4],419[4], एव 15[1],57[1], 344,367,483 421[1],423[4] 101,107[2],108[3], एगाइ 271गा.84 373,382,398 109[3],110[2], एगाइयाए 230 112[3],113[2], एगादियाए 134,163,167, 74गा.7,226गा.20, 118,121,123 तः 171,175,201[4],202[4], 261गा.61,262[4] 130,145,147,148[2], 203[4],204[4], गा.69,366 150,151,152[3], 205[4],206[4],207[4] | एत्थ 285,387[5],476 154,186,188, +एगाहिय-बेहिय-तेहिय 372 एत्थं 286,351[5],533 193,194,216 [4,7,10], ___374,381,394,396 एध 311 225,247,285,286,328, एगाहिय-बेहिय-तेहिया 379 / एमेव 599गा.129 347[5],348[2],349[1], एगिदिए 216[5,6] एयाई 200 350[1],351[2],366, एगुर्ता:याए 134,138, | | एयाए 100,102,117,134, 383[4],384[3], 163,167,171,175, 138,163,167,185, 385[2],391[7],397, 138 | एतौ Page #391 -------------------------------------------------------------------------- ________________ 37 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् 325 366 366 मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि एवं 403,404,407, ओगाहेजा 34141,5] ओवमिए 367,368 408[2],420[1-2,|-ओट्ठ 14 | ओवम्म 462,466 422[1],462,474 तः । 0-ओट्ठ! 262[5]गा.71 ओवम्मे 436,458,466 476,483[1],508,532,533 ओमाण 324गा.93, | ओष्ठौ 295 एवं247 324गा.94 ओसप्पि 365गा.103 एवंभूओ 476,606गा.139 ओमाणप्पमाण 325 ओसप्पिणि 532 एवंभूते 606 ओमाणप्पमाणेणं ओसप्पिणी 2022] एवामेव 397[2],483[2],509 ओमाणे 316,324 ओसप्पिणीहिं . 413,414, एस 253,255,257,259 ओमिणिज्जति 324 416,418[2],419[2], ___367गा.104, 367गा.105, ओरालिए 405, 421[1],422[2],423[1], 492[4]गा.122,508 408[1,3],411 424[2],426[2] एसजं 260[5]गा.33 ओरालिय0 420[3-4], ओसारिए एसा 285गा.88 423[2] ओसारेजा एसो 74गा.7,599गा.130 ओरालियसरीर0 238 ओहनिप्फण्णे 534,535,592 226गा.19 ओरालियसरीरस्स 415 ओहिणाणपच्चक्खे 439 ओअंताओ 226गा.21 ओरालियसरीरा __413, ओहिणाणावरणे 244 ओकार0 226गा.19 418[1-2],419[1-3], ओहिसण. 471 0-ओकिण्ण 262[5]गा.71 420[1,3],42141], | आहिदसणावरणे 244 0-ओगाढा 143 422[1],423[1],424[1], औहिदंसणिस्स 471 0-ओगाढाई 147 425[1],426[1] ओहिदंसणगुणप्पमाणे 0-ओगाढे 143,147,177, ओरालियसरीरेहिं 421[1] ओहिदसणलद्धी 178,331 ओरालियस्स 414 ओहिदसणं ओगाढो 475 ओरालियं 238 ओहिदसणावरणे 0-ओगाहणा 346, ओरालिया 418[1,3], | ओहिदंसणिस्स 471 347[1-4,6],348[1], 422[2],423[1-4], ओहिनाणं 349[1-2],352[1],355 424[2],426[2] ओहिय0 425[2] [1,4-5],374,381,396 /0ओरालिया 425[2] ओहिया 418[1-3], ओगाहणाओ 374,381, ओवणिहिया 131,135,136, | ___4192],420[1,3-4], 396 139,140,160,176,179 / 421[1],422[2],423[1-4], 0-ओगाहणाओ 374,381, तः 181,2011],202[1] 424[2],426[2] 396 ओवमसंखा 477,49221,5] ओहियाणं 349[1-2, 471 247 471 244 1 Page #392 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् कई कइणो ककुहेणं 20 मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि 385[1-5] | कण्णा 212 कप्पासियं औपसर्गिकम् 232 | 0कण्णिए 358 | कप्पिंदा 169गा.13 604गा.134 | कण्हलेसे 237 कप्पे 355[2],39142-7] kai0 112[1-2],197,399 कतरे 253,255,257,0कप्पो 355[3] 260[5]गा.34 | 259,338,357,362 कप्पोवगे 216[16] कैविधा 399 | कतरेणं 476 कब्बड 267,475 कैविहं 604गा.134 | कतरेहिंतो 338,357,362 कमति . 343[1-5] कई 446गा.116 | कति 405त:407,408[1] | कमल ककुही 271गा.83 कति0 108[1],125,129, 0कमलं 262[10]गा.81 446 152[1],156,260[10] | कमलागर0 कक्खड0 433 गा.43,400त: 402 कमसो 260[10]गा.47, कक्खडफासगुणप्पमाणे 433 | कतिविहा 400taH402 339गा.99 कक्खडफासणामे 223 | कतो 260[10]गा.43 कम्म 244 कक्खडे 225 कत्तिए 285 कम्मए 405taH407, कज्जइ 396 कत्तिदासे 285 408[1,3],411 कजति 53,146,185,187, कत्तिदिण्णे 285 कम्मगसरीरा 283,374,381,478 कत्तिदेवे 285/0कम्मगसरीरा 418[4], कज्जवए de0] 290 | कत्तिधम्मे 285 419[4],420[1,4], कजेणं 442 | कत्तिय 285गा.86 421[1],422[2],423[4], 14,482,525 कत्तियाहिं 285 424[4],425[4],426[4] कट्ठकम्मे 11,32,54,479 | कत्तिरक्खिए 285 कम्मगं 238 कट्ठकारे 304 कत्तिसम्मे 285 कम्मगा कड 325,471 कत्तिसेणे 285/कम्मणामे कडस्स 444 कत्थ 474 कम्मदार-0 606गा.143 कडी 275 कत्थइ 28 कम्मधारए 294गा.91,476 कडुगा. 298 कपित्थं 312 कम्मधारएणं 476 कडुच्छुय[de0] 336 कपिः 310 कम्मधारयसमासे कडुयरसणामे 222 | कप्पाणं 360 0कम्मपगडीओ 533 कडेण 275 0कप्पाणं 355[3] कम्पपगडीणं 235,243 कडो 215,444 | कप्पातीतए 216 [16,17] | कम्ममासओ 328 कणगसत्तरी 49 कप्पासिए 303 | कम्ममासया 328 417 412 303 297 Page #393 -------------------------------------------------------------------------- ________________ 39 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् 2 . कयं मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि कम्मयसरीरा 417 करिरए 291 कहं 57[5],604गा.134 0कम्मयसरीरा 420[3] | करेत्ता 20 कहा 262[5]गा.70 कम्मस्स 240 काति 21,27,28 कहिं 104[1-3],121, कम्माई 520 करोडि 321] 148[1],189,475,525[1], कम्माणं 546गा.125 करोति 312 604 गा. 134 कम्मे 302गा.92 कलहप्पिया 260[5]गा.37 | 491 कम्हा 14,15[5],35, | 0कलंबा 296 | कंचि 450,475 57[5],366,476,482, कलंबो 296 कंठ 260[10]गा.49 483[5],525[3],600 / 0कलाओ 49 | कंठ-0 कयरम्मि 113[1],130,157 | कलाहिया 260[5]गा.34 | कंठुग्गतेण 260 कयरे 114[1],158[1] कलिं 262[7]गा.75 | कंठोट्ठविप्पमुक्कं 14,605 कयरे 253,255 कलुणो 262[1]गा.63, कंडाणं 360 कयरेहिंतो 114[1],158[1]] 262[9]गा.78,262[9] | कंपण 262[8]गा.77 260[5]गा.32, | 0कलुसं 262[7]गा.75 | कंबलाणं 573 261गा.60,462,466 कलं 20,21 का 260[10]43 कया 261गा.57,261 कल्लाल0 267 / 0काईए 237 गा.60,4924]गा.12 कवाड ___492[2] गा.119 / 0काइयाणं 385[2] करग 321 कवाडएहिं 492[2] काई 441गा.115 करगचित 325 कविहसिया 249 काउलेसे] 237 करण 262[6]गा.72 कविं 271गा.84 | काउस्सग्गो 74 करणम्मि 261गा.57, कव्व0 262[1], | काक0 466 261गा.60 262[10]गा.82 काकस्सरं 260[10]गा.47 0करणीओ 262[6]गा.73 |कसाय 225 | काकेण 466 28 | कसायरसणामे 222 कागणिरयणे करिसा 322 कसाया 253,255,257,259 | कागणी करिसावणा 301,449 0कसायी 237 कागणी-0 328 करिसावणाणं 450 | कसिणखंधे 65,66 कागणीओ 328 करिसावणे 450कसिणं 476 | कागो करिसावणो 301,449 कसिणा 453गा.118 | काणण 336 करिसो 322 | कस्स 604गा.134 काणा 260[11]गा.55 करिस्सामि 366,508 कहगाणं 80 | काणि 209गा.17 0करणे 358 328 299 Page #394 -------------------------------------------------------------------------- ________________ 366 कारणं श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि काम0 262[2]गा.65 385[5],496,604गा.134 | कित्तैस्सामि 74गा.7 +काय 72गा.5 0कालं 383[2-4], किन्नरखंधे कायव्वयं 29गा.3 384[1],385[1], किमिरागे कायाणादे0] 80 387[3-4],388[1], | किर 343[5]गा.100 काये 389,391[2-4,7-9] | 0किलामिययं 262[9]गा.79 +कारण 604गा.133 | कालाणुपुव्वी 93,180,183, | किसल0 492[4]गा.122 कारणं 198 तः 201[1],202[1,4] | किसलयाणं 492[4]गा.121 444 कालाणुपुव्वीए 186,194,200 किं 3taH6,9taH11,13,14, कारणेणं 442,444 | कालियसुयपरिमाणसंखा 493, | 16taH28,30taH32,34taH39, +काल 261गा.62, 494 41taH50,52taH54,56taH64, 604गा.133 | कालियस्स 66taH71,76,78taH91, काल 450taH457|काली 260[11]गा.55 93,95,98taH102,104 0कालए 225 | काले 206[2]गा.16, तः 109[1],11241-2], कालओ 110[1],127, 260[3]गा.29,366 113[1],115taH126,129, 413,414,416,418[2], काले 18,38,60, 131taH134,136taH139, 42141],422[2],423[1],426[2] 486,542,586 142taH1521],153,159 0कालगहणं 456,457 | कालेणं 366,372,374, taH163,165taH167,169 कालतो 111[1-3], 379,381,394,396, taH171,173taH175,177 128,154,155,195[1-3], 420[3],423[2] | taH180,183,184,186taH193, 196[1-2],416,419[2], कालो 105गा.8,122 200taH212,214,215,217 424[2],488तः 490 गा.9,149गा.10 taH225,227taH251,260[1], कालनाणी 496 कालोय 169गा.11 261,262[1],262[4] कालप्पत्तं 492[4]गा.120 | कालोवक्कमे 76,86 गा.69,263taH318,320, कालप्पमाणे 313,363,426[4] | कावालियए 288 322,324,326,328,330 कालवण्णनामे 220 काविलं taH334,339,340,342,358, कालसमोयारे 527,532/किकिरि 360,363taH366,368taH370, कालसंजोगे 272,278 | किच्चिरं 604गा.134 373taH375,377,380taH382, कालस्स86 किट्टिसे 392,395,396,398,403, कालं 110[1],111[1-3], | किण्णरे 216[14] 404,427taH453,455त:469, 154,155,195[1], | किण्ह0 297 471taH479,481,482, 196[2-3],383[1-2], | किण्हो 484taH492[1],493taH506, 49 321 297 Page #395 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि कीरै मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि । मूलशब्दः 526taH536,538taH547, कुप्पावयणियं. 21,25,27 476,605 किं 549taH558,560taH580, कुप्पावयणिये 570 केकाइएणं 443 582taH593.593taH606/0कमारे 216[13] केण 403,404 किं । कुरु0 169गा.14 केणै 441गा.115 किंचि 373,380,395,459 कुल 334गा.96 केत्तियं 507,508,510taH519 किंचि0 459,460, | कुलओ 318 / केमहालिया 347[1-4,6], 463,464,508 | कुलनामे 287 ___348[1],349[1-2], किंपुरिसखंधे 62 कुलपुत्तं 447 35241],355[1,4-5] किंपुरिसे 216[14] कुलया 318 | केरिसी 260[11]गा.54 किंसुय 20 कुलिय 85 | केवै0 388[1],391[4,8-9] कीओ 476 / 0कुले 284गा.85 | केवैयं 385[5] कीडयं 40,43 | कुवुट्ठी 455,457 केवैया 415,417,418 100,102, कुसले 366 [2-3],419[3],420[1,3-4], 117,462,466 / 0कुसवरा 169गा.12 421[1],422[2], कीरए 10 कुसुमसंभवे 260[3]गा.29 | 423[1,3],424[2,4], कीरति 31,86,146 कुसुभए 425[1-2],426[2] 446 | कुंकुम 323 | केवचिरं 110[1],11141-3], कुक्कुडो 260[3]गा.28 260[3]गा.29 127,154,155, कुच्छी 332गा.95, कुंड0 451,455 195[1-3],196[1-2], 335,345,359 कुंडले 169गा.11 488त:490 335,359 कुंडानि 228 केवति0 383[2-4], कुच्छेज 343[5] कुंडिय 384[1],385[1], कुच्छेज्जा 372,374, 530[1] 387[3-4],389, 379,381,396 कुंथू 203[2] 391[2-3,7] कुडय0 296 कुंदो 460 केवतियं 383[1-2] 262[2]गा.65 318 | केवतिया 376,413,414, 262[7]गा.74 17,18,37,38,60, 416,418[1],419[1-2], कुणसु 261गा.59 485,486,541,586 420[3],423[2],426[1] 44 | कूडा 169गा.14 केवलणाणपच्चक्खे 439 कुप्पावयणिए 565 कूडाणं 360 केवलणाणं कुप्पावयणिते 450,474,475, 0केवलणाणावरणे 244 267 कुक्कुडं कुच्छीओ 321 कुणै कुणव कुतवे Page #396 -------------------------------------------------------------------------- ________________ केवलिए श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् 42 मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि केवलदसण 471 कोडाकोडीओ 361,42141] खइयं 253,255,257,259 केवलदसणगुणप्पमाणे 471 कोडिमा 260[9]गा.42 खए 242,243 केवलदसणं 471 कोडिलयं 49 |खएणं 243 केवलदसणावरणे 244 | कोडिसयाइं 204[2-3] | खओवसमनिप्पन्ने 252taH257 केवलदंसणिस्स 471 कोडी 204[2],326,358 | खओवसमनिप्फन्ने 247 केवलदंसी 244 | 0कोडीओ 204[2],423[1] खओवसमिए 207[2], केवलं 373,380,395 कोडीणं 374,379, 233,245,247,257taH259 केवलि 599गा.127, 381,394,396 खओवसमिय 251 599गा.128 | कोडीसयं 204[2] खओवसमिया 247 472 | कोडुबिए 309 | खओवसमियाई 253,257,259 केवली 244 कोडुंबिय 20 | खओवसमे 245,246 केसरी 271गा.83 कोमल 20 खओवसमेणं 246 केसरेणं 446 कोरव्वीया 260[7]गा.39 | खज्जोतो 460 केसिंचि 605 | कोरब्वे 287 | खतिए 207[2] केसी 260[11]गा.54 | कोलालिए 303 खतियं केसु 604गा.134 | कोसे 508/खतेण 441 को 12,17,18,33,37,38, कोह 262[2]गा.65 खत्तिए 287 55,60,397,476,480, | कोहकसायी 237 | खमणो 264 485,486,491,508, | कोहज्झवणा 591 | खमति 264 525[1],541,542,586 कोहंडाणं 397 | खयनिप्पण्णे 252 तः 255 कोइ 599गा.130 | कोहाए 579 खयनिप्फण्णे 242,244 कोइला 260[3]गा.29 कोही 281 खयोवसमनिप्पन्ने 253 कोट्टकिरियाए 21 कोहे 533,533गा.124 खयोवसमिए 252taH256 कोट्टिमकारे 304 0कोहे 241,244 खयोवसमियाई 253,255 कोट्ठए 397 कोहेणं 281 खरविसाणं 492[5]] कोट्ठगा 475 | कोंकणए 277 | खरं 260[11]गा.54, कोडंबिय कोंचवर-0 169गा.12 260[11]गा.55 कोडाकोडी 372गा.107, क्रियाभिः 447गा.117 | खरो 476 374गा.108,379गा.109, खइए 233,242,244, खलियस्स 73गा.6, 381गा.110,394गा.113, 252 तः 259 526गा.123 397गा.114 खइय 251 | खलु 169गा.12, 253 Page #397 -------------------------------------------------------------------------- ________________ 43 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नतीयं परिशिष्टम् 244 मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि 334गा.98,343[1-5], | णाणावरणे 244 खीणवेयणे 244 492[4]गा.122 | खीणउच्चागोए 244 खीणसुभनामे 244 खल्लादे0] 312 | खीणओहिणाणावरणे 244 | खीणसुयणाणावरणे 244 खस्य 312 खीणओहिदसणावरणे 244 खीणंतराए खहयर0 216[8,11], खीणकेवलणाणावरणे 244 | खीणाउए 244 351[4],387[4] | खीणकेवलदसणावरणे 244 | खीणावरणे 244 0खहयराणं 351[4] खीणकोहे 244 खीणासुभणामे 244 खंड 323 खीणगोए 244 खीणुवभोगंतराए 244 खंड-0 खीणचक्खुदंसणावरणे 244 | खीणे 372,374,379, खंडाई 374,381,396 खीणचरित्तमोहणिजे 244 381,394,396 खंदस्स 21 खीणणीयागोए 244 | खीरावर] 169गा.11 +खंध 72गा.5 खीणणेरइयाउए 244 | खुज्जे 205[2] खंधदेसा 402 | खीणतिरिक्खजोणियाउए __244 खुड्डिमा 260[9]गा.41 खंधपदेसो 476 खीणथीणगिद्धे 244 खुरधारं 343[1] खंधप्पदेसा 402 | खीणदंसणमोहणिजे 244 खुरी 271गा.83 खंध खीणदाणंतराए 244 खुरेणं 446 खधा 402,403 | खीणदेवाउए 244 खेड 267,475 खंधे 53,54,57[1],59,60, खीणदोसे 244 +खेत्त 105गा.8,122गा.9, 63,67,72,476 | खीणनामे 244 149गा.10,604गा.133 0खंधे 62taH71 | खीणनिद्दानिद्दे 244 खेत्तओ 414,418[2], 336 | खीणनिद्दे 244 421[1],422[2], खाइए 113[1] खीणपयलापयले 244 424[2],426[2] खाइय 336 खीणपयले 244 खेत्ततो 413,416,419[2], खाओवसमिए 113[1] खीणपेजे 244 421[1],423[1] खाय0 325 | खीणभोगंतराए 244 खेत्तपलिओवम0 395,398 खायती 260[5]गा.35 | खीणमणपज्जवणाणावरणे 244 | खेत्तपलिओवमे 369,392, खायं 324गा.94 | खीणमणुस्साउए 244 394taH396,426[4] खित्ते 324गा.94 खीणमोहे 244 | खेत्तप्पमाणे 313,330 खीणाचखुदंसणावरणे 244 | खीणलाभंतराए 244 | खेत्तसमोयारे 527,531 खीणासायवेयणिजे 244 | खीणलोभे 244 खेत्तसंजोगे 272,277 खीणआभिणिबोहिय- | खीणवीरियंतराए 244 खेत्तसागरोवमस्स 394गा.113, खंभ Page #398 -------------------------------------------------------------------------- ________________ खेत्ता 223 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् 44 मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि 397गा.114 गणहराणं 470 गयस्स 261गा.61 खेत्तं 1532] गणिए 367 गयं 443 475 गणिज्जति 326 गयं 17,37,456 खेत्ताई 85 | गणिपिडगं 50,469 गया 22,298 खेत्ताणुपुव्वी 93,139,142, गणिमप्पमाण 327 गयाए 134,138,163, 158[3],159, गणिमप्पमाणेणं 327 |167,171,175,179,201[4], 160,176,179 | गणिमाया 310 202[4],203[4],204[4], खेत्ताणुपुव्वी0 150,152[1] गणिमे 316,326,327 205[4],206[4],207[4] खेत्ताणुपुल्वीए 145,193,197 | गणियस्स 367 गयाओ . | ओ 200 गणियं 496 | गरुय 225 खेत्ते 508 गणिया 90 | गरुयफासणामे खेत्तोवक्कमे 76,85 गणी 247 गवमादि 446 खोयावर] 169गा.11 | गणे 284गा.85 गवयो गओ 260[3]गा.29 गति0 244 गवेलगा 260[3]गा.28 गच्छ 134,138,163,167 गते । 379,381,394,396 | गहणं 450taH457 171,175,179,201[4], गत्त 366 गहविमाणाणं 390[4] 202[4],203[4]204[4], | गब्भ 41 गहसमं 260[10]गा.50 205[4],206[4],207[4] गब्भघरे 475 गहाय 366,474 गच्छसि 474 | गब्भम्मि 387[5]गा.112 गहे 216[15] गच्छंति 20 गब्भवक्कंतिय 2169-12], | गंगा0 397 गच्छामि 474 387[2-4],388[3] गंगाए 343[4] गच्छेज्जा 474 | गब्भवक्कंति0 216[9-12], गंगावालुया 397 गजियं 249 35142-3],352[3], गंडेणं 446 गण 599गा.131 ___3872-4],388[3] +गंथ 51गा.4 72गा.5 गब्भवक्कंतिया 216[10] | गंथिकम्मे 479 गणणं 497 | गब्भवक्कंतियाण 351[4] गंथिमे गणणाणुपुव्वी 204[1,4] गमेणं 145,147, गंथे गणणानुपुव्वी 186,348[2] गंध 20,21,221 गणणासंखा 477,497,519 गमेसु 351[4] .226[7]गा.74 गणनामे 289 गयक्खंधे 66 गंध0 429,431 गणहर0 470 गयखंधे 62 गंधगुणप्पमाणे 429,431 +गण 266 Page #399 -------------------------------------------------------------------------- ________________ सूत्राङ्कादि गंधं श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि । मूलशब्दः गंधणामे 219,221 260[11]गा.55 गीयं 260[10]गा.49 गंधव्वणगरा 249गा.24 गावो 260[5]गा.32 गीवा 530[1] गंधव्वे 216[14] गाहं 492[4]गा.120 गुज्झ 262[6]गा.72 260[5]गा.33 गाहाए 271गा.84, गुड-0 गंधारग्गामस्स 260[9] 446गा.116 गुण 22,225,339गा.99, गंधारग्गामे 260[6] गाहाओ 351[5] 430 तः 436, 470 तः गंधारं 260[2]गा.26, गाहाण 606गा.142 472, 606गा.141 260[3]गा.28,260[4]गा.30 गाहासंखा 494 | गुण 427,428,472 गंधारे 260[1]गा.25 गाहाहिं 262[10]गा.82 गुणणामे 217,219,224 गंधारे 260[5]गा.34 604 गुणधारणा 76गा.6, गंधे 238 गाहिति 260[10]गा.46 526गा.123 गंधे 169गा.13,225 | गिज्जते 260[10]गा.49 गुणप्पमाणे 427,428, गंधेणं 445 गिजंते 260[10]गा.53 434,472 गंधो 225 गिण्ह 261गा.61 / 0गुणप्पमाणे 428taH436, गाउअ0 351[3] गिव्हियव्वे 606गा.140 471,472 गाउय0 35143],351[5] गिम्हए 278 गुणवओ 73गा.6,526गा.123 गा.101,351[5]गा.102 गिरि 599गा.131 / 0गुणं 394,396 गाउयं 332गा.95. गिरिणगरं 307 गुणा 260[10]गा.48,298 ___335,345,359 गिरिम्मि 296 / 0गुणा 374,381,396,416 गाउयाई 335,345, | गिरिस्स 307 | 0गुणाई 114[1,3], 350[2-3],351[3], गिरी 226गा.21,296 158[1-3] 352[1,3],359 453गा.118 गुणाण 209गा.17 -गाउयाई 351[5] | गिल्लिआदे0] 336 | गुणिओ 361 गा.102 गिहाई 475 गुणितं 337,361 गाणिओ 496 | गिहिधम्म 21 गुणिता 518 311 गीतजुत्तिण्णा 260[5]गा.34 | 0गुणिता 372गा.107 गाम0 475 गीतं 260[10]गा.44 गुणितो 361 गाम-0 267 गीयस्स 260[10]गा.43, गुणियं 356 गामा 249,260[6] 260[10]गा.44,260[10] गुणिया 337,356,361, 260[11]गा.56,298 गा.45,260[10]गा.47, 512,513,519 गायति 260[11]गा.54, 260[10]गा.48 0गुणिया 372गा.107, गाधृ Page #400 -------------------------------------------------------------------------- ________________ 46 गुणे गुणेहिं गुरु0 गुल 229 - 22 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि 374गा.108,379गा.109, 355[4],376,383[1-4], | 387[2],390[5], गुणिया 381गा.110, | go0[यमा] ! 384[1-2], | गोयमा ! 415,416, 394गा.113,397गा.114 385[1-5],386[1,3], 418[3],422[2],426[1] गुणे 260[10]गा.46 387[1-4],388[1-3], | गोयरग्ग0 452,456 338,357,362 389,390[6], गोरी 260[11]गा.55 गुणेणं 442,445 391[1-4,7-9],399, गोवयति 265 334गा.96 400,401,402,404 गोव्वतिय 262[6]गा.72 तः 407,408[1,3], गोहिया 260[4]गा.31 91,262[6]गा.73 410,411,413, गोहिं 274 गुरुवायणोवगयं 14,482,605 417,418[2],419[1,3], ग्रन्थे 311 323 420[1,3,4],422[2], घटो गुलगुलाइएणं 443 423[2-3],424[2,4], घट्ठा गुलो 249गा.24 __425[1-2],426[2],461 घड0 471 गुंजद्ध 20 गोट्ठियाणं 476 घडग 321 गुंजा 328 | गोण्णे 263,264 घडस्स 444 328 | गोतम 21 घडी 275 गुंजालियाओ 336 गोतमा! 114[1],347[1], घडे 530[1] गृह्यते 447गा.117 348[1],386[1-2], घडेण 275 गेवेज्जए 216[17] ___387[2,4],388[3],390[1], | घडो 215,444 गेवेज्जग0 355[4] 39142,5,6,8],403,404, घण 426[2] गेवेज्जगदेवाणं 355[4] 418[1],419[2],42141] | घणघणाइएणं 443 गेवेज्जय0 355[4] गोत्तकम्म 244 घणपमाण 418[2]] गेवेजयदेवाणं 355[4] 487,490 / 0घणंगुलाण 338,357,362 गेवेजविमाणा 173 336 घणंगुले 327,338,356, गेवेजविमाणेसु 391[8] गोप्पयं 460 357,361,362 गेवेजे 249 गोमिए 274 घय0 541 461 | गोमुही 260[4]गा.30 | घयकुंभे 17,18,37,38,60, गोघातगा 260[5]गा.38 गोम्हियादि[de0] 446 485,486,541,542,586 go0[यमा] ! 161[2], | गोयमा ! 158[1],347[2,6] घय[बर] 169गा.11 347[3-4],349[2], 349[1],35141-2], घयं 249गा.24 350[1-3],351[3-4], 352[1-3],355[1,5], घर गुंजाओ Page #401 -------------------------------------------------------------------------- ________________ 47 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि घोडमुहं मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः घरा 249 चौजमलपयस्स 423[1] चौरिंदियाण 42112] घरे 475,530[1] | चउणामे 208,231 चौरिदियाणं 350[3],386[3] घरेसु 267 | चउण्हं 246 / 0चौरिंदियाणं 409 घाइकम्माणं 246 चउत्थं 260[10]गा.52 +चौरुत्तर 334गा.97 पाणिंदियपचक्खे 438 चउत्थी 261गा.57,261गा.60 चौरुत्तराणि 606गा.142 घेप्पति 375,508 | चौथी 260[9]गा.41 चउवीसगच्छगयाए 203[4] 49 | चौपएसिए 99 चउवीसत्थओ घोससमं चौपयं 446 | चउवीसं ___345,391[8] घोसं 14,605 | चउप्पएसिया 116 | चउव्विहं 9,30 घोसा 492[2]gA.119 | cauppaya 216[10],387[3] | caubvihA 402,492[1] ca 101,103,122gA.9, | cauppaya0 216[10],351[3], | cauvvihA 580,591 209gA.17,226gA.23,232, 387[3] caubvihe 52,227,272, 260[2]gA.26,260[3]gA.29, +cauppaya 271gA.83 282,293,313,436, 260[10]gA.44,260[10] चउप्पयाणं 79,81,567 471,535,536,547, गा.47 तः 52,260[11]गा. | चउभाइया 320,530[2]] 558,579,593 54-55,271गा.84,295,311, चउभाइयाए 530[2] चउव्वीसं 492[2]गा.119 312,324गा.93गा.94,332 | चउभाइयाओ 320 चउसट्ठिया 320,530[2] गा.95,336,339गा.99, चउभागपलिओवमं 390[2-6] चउसट्ठियाओ 320 349[1],367गा.106, चउभागविवड्डिए 320 | चउसठ्ठीए 328 446 गा.116,447गा.117, चउमुह 336 चउसु 355[3] 448,455,474,508, चौरं 260[11]गा.54, | चौहत्थं 324गा.93 557गा.126| गा.55 | चक्कवट्टि 462 चैत 485,552 चौरंससंठाणणामे 224 | चक्कवट्टिणा 462 चैय 541,585 चौरासीइं 367 | चक्कवट्टिमाया cau0 260[4]गा.31 चौरासीई 367 | चक्खुदंसणगुणप्पमाणे 471 चउक्क 336 | चौरासीति0 387[3] चक्खुदसणलद्धी । 247 चउक्कयं 8गा.1 चौरासीति 367, चक्खुदंसणं 471 चउक्कसंजोएणं 251 387[5]गा.111 / 0चक्खुदंसणावरणे 244 चउक्कसंजोगा 251 चौरिदिए 216[5] | चक्खुदंसणिस्स चउक्कसंयोगा 256 | चौरिदिया 404 | चक्खुरिदियपच्चक्खे 438 चउक्को 328 / 0 चौरिंदिया 216[7] चच्चर 336 471 Page #402 -------------------------------------------------------------------------- ________________ चत्त 268 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्रातादि चणगा __397 | चंडाला 260[5]गा.38 | चूलियंगे 202[2],367,532 चतिय 37,563 169गा.14 चूलिया 367,532 चतुणामे __ 227 चंद0 249 चूलियासतसहस्साई 367 17,37,485,541, | चंद-0 249 चेव 18,38,66,67,71,84, 552,563,585 चंदपरिवेसा 249 105गा.8,113[2],134, चत्तारि 2,49,75,226गा.19, चंदप्पहे 203[2]/ 138,145,147,149गा.10, 318,328,335,345,350[3], चंदया 249 158[3],163,167,171, ___ 355[3],359,408[3],468 | चंदविमाणाणं 390[2] 175,186,188,190गा.15, चमर 446. चंदे 216[15] 194,201[4], चम्मखंडिय 21 चंदो 460 202[4],203[4],204[4], चम्मेट्टग0 366 | चंदोवरागा 249 205[4],206[4],207[4], चम्मेदृग-दुहणचंपकवणे 226गा.18,226गा.19, मुट्ठियसमाहय । चाउरंतचक्कवट्टिस्स 358 249गा.24,251,260[1]गा. निचियात्तकाये 366 चातुरंगिज्जं 266 25,260[10]गा.52,गा.53, चरग0 21,27 | चालणा 605गा.135 285गा.87,286गा.90, चरण 606गा.141 चाविय 35142,367,407, 0चरणे 26[2]गा.64 | चिक्खल्लादे0] 312 4082],418[4], चरित्त 472 चिण्हो 262[2]गा.64 419[3-4],420[1,3], चरित्त0 435,472 चित् 312 421[1],422[1],423[2,4], चरित्तगुणप्पमाणे 472 | चितो 474 424[4],425[4],426[4], चरित्तज्झवणा 592 चित्तकम्मे 11,479 454,486,511,517,539, चरित्तमोहणिजे 241,244 चित्तकारे 304 542,550,599गा.130, चरित्तलद्धी 241 चित्ता 285गा.87 605गा.135,606गा.140 चरित्ताए 578 चिंता 262[5]गा.70 चोदए 397 चरित्ताचरित्तलद्धी 247 चीणंसुए चोद्दस 391[7] चरित्ती 280 | चीरिग 21,27 चोद्दसपुव्वी 247 चरित्तेणं 280 | चुत 17,37,541, चोद्दसविहे 238 चरिय 552,563 चोयए 366 चलण 260[4]गा.31 चुय0 485,585 चोययादे0] 323 चलंत0 492[4]गा.120 268 | चोरा 260[5]गा.38 50,469 चूलिए 202[2] च्च 347[2] 17 चहियादे0] Page #403 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् छ 27 366 मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि 335,345,351[3] | छव्वीसं 101,145,147, | जति 483[5]] 355[3],359 | 186,188,391[8] जत्थ 8गा.1,522taH524 छ- 260[10]गा.46, | छंद 606गा.142 जप्प 260[10]गा.47,347[2], छंदणा 206[2]गा.16 | जमईयं 266 351[5]गा.102 | छिज्जइ 366/0जमलपयस्स 423[1] 0छउमत्थवीतरागे 241 छिज्जति 366 | जमे 286गा.90 छउमत्थे 237,472 छिज्जेज 343[1] जम्मण 18,38,60,486, छक्काय0 22 | छिण्णे 542,553,564,586 छगच्छगयाए 134,205[4], | छिंदमाणं 474 जम्मि 296,508 . 207[4] छिंदसि 474 | जम्हा 29गा.3,366, cha8 260[3]गा.29 छिंदामि 474 476,525[3] छट्ठा 260[9]गा.42 छेए 366| जयंत 391[9] छट्ठी 260[7]गा.39 | छेत्तुं 343[5]गा.100 जयंतए - 216[18] 261गा.58,261गा.61 | छेदोवठ्ठावणलद्धी । 247/जया 334,336 423[1 छेदोवट्ठावणिय0 472 | जलण 599गा.131 छणामे 208 | छेयणगदाइ 423[1] | जलणो 264 छण्णौति 334गा.97 जै 3,4,5,6,15[5],35, | जलति 264 छण्णौति0 423[1] 57[5],415,423[3],476, जलयर __ 216[9],387[2] छण्णामे 259 599गा.132 जलयर0 216[8,9], 351[2], छण्हं 71,476 | जइण 366 387[2] छत्तकारे 304 | जइयव्वं606गा.140 जलंते 20,21 छत्तले 358|जक्खस्स 21 जल्लाण de0] छत्ती 275 जक्खालित्ता 249 | जवमज्झे 344 छत्तेण 275 जक्खे 169गा.14,216[14] जवो 339गा.99 छनामे 233 जण 262[2]गा.64, जस्स 10,14,31,35,53, छन्नौती 345 492[4]गा.122 57[1],283,474,478 छप्पण्ण 425[2] जणण 262[5]गा.70 | 482,526,539,550,561, छम्मासा 386[3] जणे . 599गा.132 583,599गा.127 605गा.135 जणो 262[6]गा.73 जह 261गा.62,262[8] छविहे 76,92,218 जण्णइज्ज .266 गा.77,262[10]गा.81, 233,292,527,533 जण्णदत्तो 49264]गा.121,557 छट्टो छविह 214 Page #404 -------------------------------------------------------------------------- ________________ सूत्राङ्कादि श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः जह गा.126,599गा.129 जहन्नेणं 154,347[2-6], जहा 333,337,339,340, जहण्ण0 423[1] 348[1],349[1], 347[1-4,6],348[1], जहण्णए 498,500taH502, ___350[1-3],351[1-2], 351[4-5],355[1-3], 504taH506 35241-2],355[1,4-5], 356,361,363,368taH370, जहण्णएणं 512 383[1-3],384[1-2], 377,384[3],385[2], जहण्णपदे 423[1] 385[1-2,4-5],386[1-3], 387[5],392,397,399तः जहण्णय0 510,511, 387[1-2,4],388[1-3], 402,409taH419,420[2] 514taH517 | 389,390[1-6],391[2-8], taH442,448taH456, जहण्णयासंखेजा 423[3],490 458taH473,475 संखेजयं 514,515 | जहा 1,9,13,17,18,23, taH477,481,484taH487, जहण्णयपरित्ताणतयं 516,517 25,29,30,34,36,37, 491taH506,508,521, जहण्णयपरित्तासंखेजयं 510,511 38,40,48त:52,56,58, 525[1-2],526,527, जहण्णयं 507,509,510, 60taH65,69,72taH76,78, | 529taH536,538,540तः ___513taH519 79,87,89,92,93,95, 542,544,547,549तः जहण्णयं अणंताणतयं 519 97,98,105,115,122, 553,555,558,560, जहण्णयं असंखेजा 131,135,139,141,142, 562taH567,570,571, संखेजयं 149,153[2],156,159, 575,577taH580,582तः जहण्णयं जुत्ताणतयं 517 160,164,168,180,182, 588,590taH593,597, जहण्मयं परित्ताणतयं 515 183,190,193,197, 601taH603,606 जहण्णयं संखेजयं 507 199taH201[1],202[1], जहाणामए 366,396,450 जहण्णेण 385[2] 203[1],204[1],205[1], जहाणामते 397 जहण्णेणं 110[1],111[1-3], 206[1],207[1],208, जहानामए 372,374,379, 155,195[1],196[1-3], 210taH216[1],217तः 394,475,508 347[1,5-6],351[3,,4], 225,232taH234,236 जहानामते 381 352[3],355[3],383[4], taH239,241,242,244तः । जं गा .1,17,28,32, 39141,9],415,488,489, 249,260[1],261, 37,49,50,54,85,86, जहन्नए कुंभे 318 262[1-10],263,272, 260[10]गा.52,262[4]गा. जहन्नएणं 513,518,519 273,279,282,284, 69,262[6]गा.73, जहन्नयं 510,512 286,292taH294,301, 343[5]गा.100,468, जहन्नयं जुत्तासंखेजयं 511 | 313,314,316,317,320, 469,476,478,485, जहन्नेण 349[2] 322taH324,326,328,330, 496,541,552,563, Page #405 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् जंतुणो जाए मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि जं 585,606गा.141 जाणगसरीरभविय जाणि 209गा.17 जं- 11,322,324,326,328 सरीरवैरिते 58,61,65,68 जाणिज्जा 446गा.116 ___367गा.104 जाणगसरीरभविय । जाणिय 599गा.129 जंबुद्दीव-0 475 सरीरवतिरित्ता 484 | जाणेज्जा 8गा.1,271गा.84 जंबुद्दीवाओ 169गा.12 जाणगसरीरभविय जाति 244 जंबुद्दीवे 169गा.11,170 | सरीरवतिरित्ते 19,78,84 जामाउए 306 475,531 0जाणगस्स 17,59,485,563 जायं 2629]गा.79 226गा.22 जाणणासंखा 477,496 जाव 21,27,32,35,53, 181,182, जाणति 496 54,57[1],59,60,63,66, 347[1-4,6],348[1], जाणते 35,47 67,78,95,99,116,136, 355[1],525[2] 137,143,145,147, 285 जाणयसरीरदव्व 152[1],153[1], जाण 336,606गा.142 ज्झयणे 540,541 167,170,174,177, जाणई 496 जाणयसरीरदव्व 178,184taH189,200, जाणए 15[5],24,57[5], ज्झवणा 584,585 20112-3],20223],204[3], 70,88,483[5],545, जाणयसरीरदव्व 206[3],207[3],216[4,19], 556,576 ज्झीणे 551,552 225,237,241,244,247, 0जाणए 589,598 जाणयसरीरदव्वसंखा 484 249,292,315,331, 0जाणएहिं 50,469 जाणयसरीरदव्वसुयं 36,37 348[2],349[1], जाणओ 474 जाणयसरीरदव्वाए 562,563 352[2-3],355[3],364, जाणग0 वैरित्ता 138 जाणयसरीरभविय 372,379,380,381, जाणगसरीरदव्वखंधे 8,59 सरीरवैरित्तं 36,39,45 383[2],384[2-3],355[3], जाणगसरीरदव्वसंखा जाणयसरीरभविय- 487,491 364,372,37,380,381, जाणगसरीरभविय। सरीरवैरित्ता 584,587 383[2],384[2-3], सरीरवहितं 16,22 जाणयसरीरभविय 385[1-5],386[1-3], जाणगसरीरदव्वावस्सयं 16,17 | सरीरवैरित्ते 530[1-2], 387[1-4],3882-3], जाणगसरीरभविय 562,565,574,587 390[1-6],39141-6,8], सरीरवैरित्तं 16,22 जाणयसरीरभविय- 540,543, 394,396,403,404,407, जाणगसरीरभविय सरीरवैरित्ते 551,554,596 | 408[3],410,411,419[5], सरीरवैरित्ता 95 0जाणयस्स 37,541, 422[2],425[2],430, 552,585 , 432taH434,468,469, Page #406 -------------------------------------------------------------------------- ________________ 366 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् 52 मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि जाव 482,485,495,507, जीवनामे 213,214 जुत्ताणतए 503,505,519 509,511,513,515, जीवपदेसो 476 जुत्ताणतएणं 518,519 517,523,524,529, जीवलोगम्मि 262[4]गा.69 जुत्ताणतयं 516taH518 539,541,550,552, जीववग्गस्स 416 जुत्तासंखेज्जए 499,501,513 553,561,563,564, जीवविप्पजढं 17,485 जुत्तासंखेजएणं 512,513 570,583,585,587,595 / जीवस्स 10,31,53,283,478 जुत्तासंखेजयं 510taH512 जावइएणं 379,381,396 / 0जीवस्स 374,381 जुत्ते 334 जावैया 15[1],57[1],376, | 520 / 0जुत्ते 320 508,539,561 जीवाण 10,31,283,478 जुयल जावतिएणं . . 372,394 | 0जीवाणं 416,599गा.129 जुवाण ! 261गा.62 जावतितेणं 374 | जीविया0 284गा.85 जुवाणं 441गा.115 जावतिया 483[1] जीवियाहेडं 284गा.85,290 | जुवाणाणं 262[3]गा.67 जिण 17,37,264[4] जीवे 18,38,60,253, जुवाणे 366 गा. 69, 542,586 / 255,257,259,476,486, जूया 339गा.99,344 जिण-0 18,38, 533,533 गा. 124,542, जूयातो जिणदिटेणं 17,37,486, 553,564,586 जूवया 249 542,586 | जीवेसु 599गा.130 जे 18,20,21,22,27,38 492[2]गा.119 जीवेहिं 416 60,251taH253,256,258, जिणाणं 22 जीवोदयनिप्फने 236,237 | 260[5]गा.34,260[5]गा.38, 244 जुग0 365गा.103 | 267,334गा.98,336,341, जितं 14,539,550,583 | जुगवं 366 371,372,378,379,393, जिभिंदियपच्चक्खे 438 | जुगं 324गा.93 394,396,397,413तः जियं 35,57[1],482 | जुगाई 367 416,418[1-3],419[2], जीव0 37,260[3],399,404, जुगे 202[2],335 420[1-3],4241], 428,435,472,485 345,367,532 422[2],423[1-3],424[2], जीवगुणप्पमाणे 428,434,472 जुगेण 324 425[2],42642],508, जीवस्थिकाए 132,133,218, | जुग्ग 336 520,542,553,564,586 250,269,533 जुण्ण 249गा.24 जेट्ठा 285गा.86 +जीवत्थिय . 533गा.124 | जुत्तं 366 जीवदव्वा 399,404 0 जुत्तं 260[10]गा.51 जेसु 475 जीवदव्वे 2162,3] जुत्ता 334गा.96 | जो 260[10]गा.46, 344 जिणा जिणे 476 जेणं Page #407 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् जो 50 मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि 262[2]गा.65, झवेता 260[10]गा.45 ठवणावस्सयं 9,11 262[4]गा.68,262[10] | टंकाणं 360 | ठवणासंखा 479 गा.80,476,496,526, ट्रक 101 ठवणासामाइए 593 599गा.128,606गा.140 / 0ट्ठवणाओ 537 | ठवणासुयं 30,32 जोइसिए 216[13,15] ट्ठिईए 184,188 ठवणिज्जाई जोइसिया 404 | ट्ठिईए 364 | ठवणोवक्कमे जोइसियाणं 412,525[1-2] | ट्ठिईयाई 184 ठविज्जइ जोइसीणं 390[1] ट्ठिओ 606गा.141 ठविज्जति 32,54 जोग 73गा.6,526गा.123 / द्वितीए 184,188, | ठाणधरे 247 जोगी 201[2-3],364 | ठवेजति 479 जोणि 18,60, द्वितीयाई . 188 ठाणं जोणी 260[10]गा.43, द्वितीयाओ 184,188 ठाणाई 507,509,511, जोणी0 38,486,542,553, | ठप्पा 181 513,515,517,519 564,586 | ठप्पाइं 2 | ठिई 388[1] जोतिसियाणं 354,390[1] ठप्पे 341,371,378,393 ThiIe 184,188,364 जोयण 424[2] |ठवणज्झयणे 536 | ठिईपए 153 जोयण 348[1],349[2], | ठवणज्झवणा 580 ठिईयाई 184 351[1-3],351[5]गा.101, ठवणज्झीणे 547 / 0ठिओ 606गा.141 351[5]गा.102,355[1], | ठवणप्पमाणे 282,284,291 | ठितं 14,539,550, 361,4211],508 ठवणसमोयारे 527 561,583 जोयणं 335,345,359,372, ठवणसंखा 477 ठिती 383[1-4],384[1], 374,379,381,394,396 | ठवणा 11,12,32,33, 385[1,5],387[3-4], जोयणाई 336,350[1] 54,55,479,480 389,391[2-4,7-9] 0ज्झवणा 582 तः 592 | ठवणाए 558 ठिती0 200 447गा.117 0ठवणाए 11,479 0ठितीए 184,188,364 झल्लरी 260[4]गा.30 | 0ठवणाओ 77,94,528, | ठितीयाओ 184,188 झवण596 537,548,559,581,594 | 0ठितीयाई 188 झवणा 535,580,592 | ठवणाखंधे 52,54 ठियं 35,57[1],482 झवणा0 585,589 0ठवणाणं 12,13,55,480 | डहेज्जा 343[2],372,374, झवणा 583 |ठवणाणुपुव्वी । 379,381,394,396 0झवणा 582taH592 | ठवणानाम 284गा.85 डोडिणि0[de0] 90 ज्ञेयैः Page #408 -------------------------------------------------------------------------- ________________ 54 606 णए श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि ढंकिएणदे0] 443 | णपुंसगस्स 226गा.20 324,326,328,334, ण 15[5],35,38,106, णपुंसगं 226गा.18 de0a0] 336,338, 191,1962-3],366,444, णपुंसाणं 226गा.23 ___ 341,343[1-5], 476,483[5],507taH509, णमी 203[2] 347[1-4,6],348[1], 511,513,515,517, णमो[a0] 261गा.60 355[1],357,358,362, 542,586,599गा. | णय0 427,476 371,372,374,376,378, 129,599गा.132,600 णयप्पमाणे 427,476 379,381,3912-6,8], Na57[4], णयविही 606गा.138 393,394,396,397, __ 111[1-3],123,150,155 0णया 399taH405,413तः -ण 476 0णयाणं 474 418[1-3],419[2], Naue 367,532 णये 604गा.133 420[1-3],421[1], णौयंगे 367,532 णये 606गा.139 422[2],423[1-3], 75,606 णर 260[5]गा.36 424[2],425[2],426[2], Nao 491,525[1], | णरदावणिए 303 468,478,479,482, 606गा.138 णलिणंगे 202[2],532 485,488त:490, णक्खत्त0 284गा.85 | णलिणे 202[2],532 522taH524,525[2], 0णक्खत्तेसु 285 | णव 262[1],262[10]गा.82 530[1],539,541,550, णगर 267,475 णवणामे 208 561,583,600 307 | णवपुव्वी 247 | णंगूली 271गा.83 णगरा 249 णवरं 200 णागकुमाराणं 384[3] णग्गोहमंडले 205[2] णवविहे 105,149,190NANa 244,469 णज्जइ 476 | णवि 492[4]गा.122 NANa 435,436,470 णज्जति 262[4]गा.69 णवेसु 267 / 0णाणलद्धी 247 णज्जिहिति 605 णही 271गा.83 NANA0 108[2],109[1], मूलशब्दः सूत्राङ्कादि णदे0a0] 6,10,11,14,17, 152[1],153[1],154, णत्थि 373,420[1],462, 28,29,31,32,35,37,51, 155,1962-3] 52542-3],599गा.130 | 53,54,57[1],72,73,75, NANAI 2,578 Nadi 451,455 85,86,100,102,114[1], | णाणाए णदीओ 298 117,119,158[1],181, णाणाघोसा 0णदीओ 169गा.13 182,185,187,251taH259, णाणावरणिज्ज0 णपुंसगवेदए 237 260[2,5-9],283,322, णाणावरणिज्जकम्मविप्पमुक्के 244 णगरं 578 244 Page #409 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् णाते णामं मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि 0णाणावरणो 244 | णिक्खिवे 8गा.1/ 182taH189,191taH193, णाणावंजणा 29 णिक्खेवं 8गा.1 णेगम0 195taH198, 287 | णिक्खेवे 491,525[1] णाम 262[2]गा.65 णिग्धाया 249 / णेगम-ववहारा 525[1] NAma 55,537,594 | णिट्ठिए 374,396 णेगमस्स 15[1],57[1],747, णामकम्म मिट्टिते 372 475,483[1],606गा.136 0णामगोत्ते 487/णिद्ध 225 णेगमं 476 णामज्झयणे 536 |णिद्धफासणामे 223 णेगमे 606 णामज्झीणे 547 |णिद्धा 453गा.118 णेगमो 406,474,475 णामप्पमाणे 282 |णिभ 366 | णेगेहिं 606गा.136 णामसमं 14 0णिभा ! 262[5]गा.71 | णेच्छति 483[4] णामसमोयारे 527 णियमा 1061],110[1], णेयव्वा 159 णामसामाइए 593 113[1],150,152[1], Neraie 216[3-4],237 12,53,226gA.18, 153[1],156 0Neraie 216[4] NAma 283,478 Niyame 599gA.127 | Neraiya0 346 णामा 285 |णिरवसेसं 8गा.1 णेरइया णामाणि 209गा.17 |णिरंतराए 244 0णेरइयाउए 208,252त:257, |णिरावरणे 244 | णेरइयाणं 3471,4],383[1], 259,284गा.85 णिरिती 286गा.90 406,418[3] णायगा 260[5]गा.36 णिवसणेणं 446गा.116 0णेरइयाणं 347[3],38112], णायम्मि 606गा.140 णिव्वत्ति 383[3-4] णायव्वा 260[9]गा.42 | णिविट्ठकायिए 472 णेरतिय0 382 णायव्वो 262[10]गा.80 | णिव्विसमाणए 472 | णेसाए 260[1]गा.25 +णालिया 334गा.93 0णिस्सिया 260[3-4] | णेसायं 260[2]गा.27, णालियाए 324 णीएणं 260[3]गा.29 णाही 260[10]गा.46 | णीय0 466 | No 2,6,13,14, 0णिक्खंते 18,486,564,586 / 0णीयागोए 244 104[1-3],129, णिक्खित्ते 600 णेगम0 97taH104,108[1], 34362-5],372 णिक्खिप्पइ 600 1091-2],114[1-3], 374,381,394,396,470 णिक्खिप्पिस्सइ 600 142taH148,150taH15241], | णोआगमओ 538,543,588 णिक्खिविस्सामि 153[1],154taH158[1], णोआगमतो 23,36,45,58, 404 244 णामे 40, Page #410 -------------------------------------------------------------------------- ________________ मूलशब्दः णोआगमतो गोइदियपच्चक् खं णोजीवे णोसामाइयपयं तैया तओ तगर तगराए तगरायडं तच्चित्ते तच्छेमाणं तच्छेमि तच्छेसि तट्ठा ततिय0 ततिया तिये ततो तत्थ तत्तिया तत्तव्वज्झवणे तत्तो श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः 529,540,544, 579,590, 596 तत्थ 437,439 476 476 605 261गा. 57 372,396,407 355, 366, 371, 372, 374,378,379, तमपुढवि0 381,393,394,396, 397, तमप्पभा 413taH416,418[1-3], तमा 419[2],420[1,3], तमाए 421[1],422[2], |तमाए 423[1-3],424[2], तम्मणे 425[1-2],426[2], तम्मि 475,482,491,492[2], तम्हा 323 307 307 तदुभय 28 474 तदुभयसमोयारेणं 474 474 तदुभयस्स 286गा.890 तदुभयं 423[1],426[2] | तदुभयागमे 261गा. 60 तदुभयाण 600 तद्धित 20, 379, 381, तद्धितणामं 394,508,605 तद्धियए 511 तपणो 28 तपति 10,31,283,478 तया 606गा. 139 तयो 470 285गा.86, 351[5] + तप्पुरिस गा.101,351[5]गा.102 तप्पुरिसे 2, 8गा. 1,14,75, तप्पुरिसेणं 181,182,226गा. 19, तब्भावणाभाविते 251, 252, 254, 256, तमतमप्पभा 258,261गा.59,262 [2] तमतमा गा.64,341, 343[1-5], तमतमाए 347[1-4,6],348[1], तमतमापुढवि0 508,605,606 530[1-2], 531 तः 533 | तयज्झवसिते 530[1-2], | तयट्ठोवउत्ते 531,532 | तयप्पियकरणे 10,31,283,478 सूत्राङ्का 347[6],383[4] 383[4] 165 249 347[5] 216[4] 28 605 7,29गा. 3, 366, 525[2-3],546गा. 125, 600 28 28 28 334, 336 260[6], 260 [11]गा.56, 406, 408 308 599गा. 131 366 17,599गा. 131 366 293 | तरंगवतिकारे 302गा. 92 तरु0 302 तरुणे 264 तल 264 तल0 294गा. 91 | talajamalajuyala299,496 | परिघणिभबाहू 476 | तलव[ de0] 28 तलवरे[ de0 ] 165 तलाग 167,249 | 0 तलागाई 216[4] | तल्लेस्से 216[4], तव0 56 366 20 309 336 451,455 28 262 [2]गा. 64 Page #411 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् तवे मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि 599गा.127 | 116,118,120taH122, 582taH593,596taH606 तसकाइए 237/त 131taH134,136taH139, -तं 10,11,17,18,20, तसरेणू 339गा.99,344 142,143,145,147, 21,22,24,26taH29,31, तसरेणूओ 344 148[1],149,150, 32,35,37,38,41taH45,47, तसेसुं 599गा.128 159taH180,182taH184, 49,50,51,53,54,57[5], तस्स 29,51,68,72, 186,188taH190,200तः 59,60,62,63,64,66,67, 75,261गा.61,262[9]] 216[1],217taH251, 68,70,71,72,80taH86,88, गा.79,358,366,394, 2601-9],261,261गा. 90,91,99,101,103, 396,397,450,462, 59,261गा.62,263taH318, 104[3],114[3],130, 466,599गा.127, 320,322,324,326,328, 132taH134,136taH138, 599गा.128 330taH334,337,339, 143,145,147,148, तह 285गा.87, 340,342,343[5]गा.100, 158[3],159taH163, 492[4]गा.121 347[1-4,6],348[1], 165taH167,169taH171, तहक्कारो 206[2]gA.16 351[5],355[1],356,358, 173taH175,177taH179, 147,159,194, 361,363taH366,368 184,186,188,189,198, 198,200,301,351[4], taH370,372gA.107,374, 200,201[4],202[2-4],203 354,355[2-3], ___377,379,381, [2-4],204[2-4],205[2-4] 384[3],414,415,417, 387[5],392,394,394gA. 2062-4],207[2-4], 418[1-4],419[1-5], 133,396,397gA.114, 209,211,212,214,215, 420[1,3-4],42141-2], 399tH402,405tH| 21619],218,220taH226, 423[4],424[4], 408[1],408[3],411, 228taH232,235,237,238, 425[1,3-4],426[1,4], 413taH418[1-3], 240,241,243,244,246, 449,460taH462,464taH466, 419[2-3],420[3], 247,249,250,262[10], 492[5],508,552,583, 42141],422[2], | 264taH271,274taH278,280, 587,595 423[1-3],424[2], 281,283,286,288taH292, तहिं 600 425[2],426[2],427/ 295taH301,303taH312,315, तहेव 94,332गा.95 त:479,481,482,484| 319,321,323,325,327, तहेव- 260[10]गा.48 त:487,491,492[1-2], 329,357,362,364,372, 1,10,11,13,14, 493taH506,520taH524, 373,376,379,381, 16taH32,34taH54,56taH99, 526taH536,538taH547, 391[9],394taH396,426[4], 101,104[1],105,115, | 549taH558,560taH580, 430taH434,438,439,441, तहा Page #412 -------------------------------------------------------------------------- ________________ 476 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् 58 मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि 443taH447,449,451taH453, तालिएणं 443 260[10]गा.52, -तं 455taH457,460taH462, ताव 18,38,348[2], | तिण्णि 298,328,347[2], 464taH466,468taH472, 367,419[5],542,586 | 350[2],355[3],367,367 - 474taH479,483[5],485, |तावैया 561 गा.106,383[3-4], 486,491,492[5],494taH496, | तावैयाई 57[1],539 385[3-4],387[1,3], 519,520,522,530[5],532,533, तावतियाओ 483[1] 387[5]गा.112,388[1,3], 539,541taH543,545,546,550, तावसए 288 407,408[2],415, 552taH554,556,557,561, तासि 418[1],419[2], 423[3],491,508, 563,564,567taH570, 421[1],424[2], 525[3],570 572taH574,576,578,579, 425[2],426[2] | तिह 349[2],385[1-5] 583,585त:587,589,591, 53,26246]गा.73, | तिण्हं 15[5],57[5],226 592,595,596,598taH600,604 | 364,478,479,482, | गा.18,226गा.20,474,475 485,486,541 | तित्त 222,432 तंतवो 444 ti0 163,208,226,251, तित्तरसगुणप्पमाणे 432 [तंतिए 304 254,262[4]गा.69,298, | तित्तरसणामे 222 तंतु0 444 364,372,374,379, तित्ते 225 तंतुम्मि 394,396 | तित्थकागो 299 तंतुवाए 304 तिकडुगं 298 | तित्थगराणं 366 | तिकालजुत्ता 262[4]गा.69 | तित्थयरमाया 310 366 | तिगच्छगयाए 163 | तित्थे 299 तंतूणं 366 तिगसंजोगा 251,254 | तिनामे 217 0 तंदुला 249गा.24 तिगिच्छ 73गा.6 तिन्नि 157,35241,3], तंबोल 20 | तिगुणं 298,372,374, 260[10]गा.45,412, तंससंठाणनामे 224 379,394,396 ___ 483[1] 57[1] | तिजमलपयस्स 423[1] तिपएसिए 63,99,103, 15[1],158[3] तिणढे 343[2-4] 136,137 ताणा 260[11]गा.56 तिणामे 208,226 | तिपएसिया 99,116,120 तारारूवे 216[15] तिण्णि 15[1],51[1]148[2], तिपएसोगाढा । 143 ताराविमाणाणं 390[6] 155,156,189,191, तिपएसोगाढाओ 147 ताल 260[10]गा.49 192,195[1],260[10] तिपएसोगाढे 143,147 तालसमं 260[10]गा.50 ____ गा.44,260[10]गा.46, तिपदेसिया 366 470 तंतुस्स तंतू । ताई ताई Page #413 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् 298 22 मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि तिपहं 298 | 205[1],206[1],207[1], तुडिय0 367 तिपुक्खरं 298 | तिविहा 484,487,521, तुडियंग0 367 तिपुरं 525[2],584,592 तुडियंगे 202[2],367,532 तिभागं 489 | तिविहे 58,61,65,78,79, | तुण्णाए 304 तिभागे 217,273,333,337, तुण्णाग0 366 तिमहुरं 356,361,369,427,435, तुप्पोट्ठा तिय 439,440,459,463,470, तुब्भे 492[4]गा.121 तियसंजोएणं 251 473,475,498taH505, 492[4]गा.121 तिरिक्खजोणिए 216[3,5],237 530[1],534,540, तुरगा 298 तिरिक्खजोणिए 216[8-11] 551,562,565taH567, तुलमाणे 334 तिरिक्खजोणिय 492[3] | 570,571,578,602 तुला 322 तिरिक्खजोणिय0 346, 0-तिव्वज्झवसाणे 28 तुलाओ 322 492[3] तिसमयट्ठिईए 184,188 तुल्ला 114[1],158[1] 0तिरिक्खजोणियाउए 244 | तिसमयट्टितीए 20112],364 तुल्ले - 338,357,362 तिरिक्खजोणियाण 422[1] तिसमयद्वितीयाओ 184,188 | तुंबवीणियाणं तिरिक्खजोणियाणं 35152,4], | तिसरं 298 मूलशब्दः ____3872-4],422[2] तिसु 351[4] | तूणइल्लाणं तिरियजोणिय 382 तीत0 50,450,451, | ते 145,186,188, तिरियलोए 161,162,475 454,455, 226गा.19,229,252,254, 475,531 तीतकालगहणं 450,451, 256,334गा.98,372,374, तिरियलोयखेत्ताणुपुव्वी 168 454,455 379,381,396,397,403, तिलएण 441 | तीतद्धा 202[2],532 413taH416,418[1-3], तिलये 169गा.13 | तीय0 455,469 419[2],420[1,3], तिविधे 19 | तीयकालगहणं 421[1],422[2], तिविहं 16,25,36,226 | तीसं 367,3918] 423[1-3],424[2], गा.18,450,454, | तीसे 366 425[2],426[2], 491,525[1] तु 260[3]गा.28,260[5] | 476,561 तिविहा 131,135,160, गा.33,284गा.85, तेइंदिए 216[5] 164,168,172,176, 302गा.92,351[5]गा.101, तेइंदिय0 216[7] 201[1],202[1], 373,380,395 तेइंदियाणं 350[2],3862], 203[1],204[1], तुडिए 20[2],367,532 421[2] सूत्राङ्कादि 455 Page #414 -------------------------------------------------------------------------- ________________ तेण तेत्तिया 84 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि तेउकाइए 216[6] तसिं 209गा.17,605 थणियकुमारा 404 तेउकाइयाणं 385[3],408[2], तेसु __ 475 थणियकुमाराणं 384[3], 420[2] तेहत्तरं 367गा.106 407,419[5] तेउलेसे] 237 +तेहिय 372,374, | थणियकुमारे 216[13] तेण 261गा.60,470,509, 381,394,396 थणियं 453गा.118 511,513,515,517, 0तेहिया 379 थलयर 216[10], 519,599गा.129 तेहिं 394,396,397,508 3513],387[3] teNa462,466 | तेंदिय 409 थलयर0 216[8,10] 366,451taH453, तो 476,599गा.132,605 0थलयराणं 351[3] 455taH457 | तोरण 336 थंभो 530[1] 517 तोरणाणं 360 थावरेसु 599गा.128 तेत्तीस 383[1,4],39141,9] |-तं 260[11],261,285, थासग0 तेयए 405taH407, 287,379,380, थिर-0 366 408[1,3],411 384[2],529,531 | थिरग्गहत्थे 366 412 | त्ति 10,11,14,17, | थिल्लिआदे0] 336 तेयग0 418[4],419[4], 18,35,37,71, 0थीणगिद्धे 244 420[1,3-4],422[2], 348[2],189,207[4], थूभ 336 423[4],424[4], 253,255,257,259, थोवाई 158[1-3] 425[4],426[4]| 261गा.59,261गा.61,गा.62. थोवाणि 367गा.105 तेयगसरीरा 416,417 262[10]गा.80,283,312, थोवे 202[2], तेयगं 238 367,367गा.104,488तः । 367गा.105,357,362,532 तेयसा 20,21 490,520,539,541, | दैय 321 तेया0 421[1] 542,550,561,586,600 | दक्खवणे 268 508/त्ती 606गा.136 | दक्खे 366 तेलोक्क0 50,469 त्थत् 312 दढपाणि 366 तेल्ल 20 |त्थणिय . 492[2]गा.119 | दण्डस्य 231 तेवण्णं 387[3] 0त्थोवाई 158[1-3] दधि तेवण्णा 387[5]गा.111 0त्थोवे 357,362 दन्ताः तेवन्नं 387[3] थण 262[8]गा.77 | दन्तोष्ठम् तेवीसं 3918] थणितकुमाराणं 348[2] दरिसणावरणिज्जतेसि 334,336 थणिय ___492[2]gA.119 kammavippamukke teyaga terasa Wwwww 231 295 Page #415 -------------------------------------------------------------------------- ________________ 61 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य ततीयं परिशिष्टम् 476 मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि दव्वओ __ 413,416 | दव्वसंखाओ 483[1,3] | 574,587 दव्वखंधाई 51[1] दव्वसंजोगे 272,273,276 / 0दव्वाण 114[1],158[1], दव्वखंधाणि 57[3] | दव्वसामाइए 593,595,596 209गा.17 दव्वखंधे 52, | दव्वसुयं 30,34,35, दव्वाणं 323,325,327,329 53[3-4],56गा.65, 36,39,45 दव्वाणं 111[1] 571-5],58,61, दव्वस्स 476 | 0दव्वाणं 109[2],11142-3], 63,65,68 | दव्वं 109[2],110[1], 112[1-2],114[1], 0दव्वखंधे 1141-3],152[2], 129,152[2],156, दव्वजाए 153[1],155, 158[1],1961-3],197 दव्वज्झयणाई 539 195[1,3],238 / 0दव्वाणं 155 दव्वज्झयणे 536,538taH540, 0दव्वं 108[1-2], 0दव्वाणि 108[3],109[3], 543,550,552,553, 109[1],152[1],154, 112[3],113[2], ___ 563,583,585 | 193,195[2],196[1-2] | 152[3],153[2],193 दव्वज्झवणा 491,580, दव्वं- 14,482,561 दव्वाणुगमेणं 188 582,584,587 | दव्वा 399 दव्वाणुपुवि0 145,147,186 दव्वज्झीणे 547,549,550, 0दव्वा 399taH402, | दव्वाणुपुव्वी 93,95,130, 551,554 404,530[1], 131,135,136,138 दव्वट्ठ-पएसट्टयाए 114[1-3], 533गा.124 | दव्वाणुपुव्वीए 156 158[1,3] | दव्वाई 398 | दव्वाया 561 दव्वट्ठयाए 114[1,3], 0दव्वाई 104[1-3], | दव्वावस्सए 15[3],19,20 158[1,3] 106[1-3],107[1], | दव्वावस्सयं 9,13,14, दव्वणामे 217,218 108[1-2],109[1-2], 15[1,3-5],16,20,21,22 दव्वपमाणं 105गा.8,122गा.9, 110[1],111[1-3], | दव्वावस्सयाई 15[1],20,21 149गा.10 112[1-2],113[1], | दव्वावस्सयाणि 15[3] दव्वप्पमाणे 282,292,313, 114[1-3],121, दव्वे 216[2]] 314,329 123taH130,148[1],150, 0दव्वे 216[2,19] दव्वसमोयारे 527,529, 151,152[1], | दव्वेसु 471 530[1-2] 153[1-2],154,156, 0दव्वेसु 533 दव्वसंखा 477,481,482, 157,158[2-3],189, 0दव्वेसुं 606गा.137 483[1,3-5],484, 191taH195,197 0दव्वेहिं 104[1-3],121, 487,491 | दव्वाए 558,560taH562, | 148[1],471 Page #416 -------------------------------------------------------------------------- ________________ 62 दासेणं श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि । मूलशब्दः . सूत्राकादि । मूलशब्दः सूत्राङ्कादि दव्वोवक्कमे 76,78,79,83,84 दससहस्साई 326 / 0दारए 366 0दव्वोवक्कमे 83 दह 169गा.13,336,455 0दारएणं 366 दस 204[2],251,252, | दंडं 324गा.93,324गा.94, 0दारा 606गा.143 254,298,322,367, 335 दाराई 200 383[4],384[1-2], दंडे 345 | दाराणं 360 385,389,39146-7],475 दंडेण 275,324 दास 466 दस0 372गा.107, | दंतकारे 304 दासाणं 567,569 374गा.108,379गा.109, दंतपक्खालण दासीणं 567,569 381गा.110,38341-2],394 | दंतोट्टेण 260[2]गा.27 दासेण 476 गा.113, 397गा.114,401 दंदे 294गा.91,295 466 दसकोडिसयगच्छगयाए 204[4] | दंसण 50,244,469 | दासो 476 दसगच्छगयाए 206[4] दंसण. 435,471 | दाहिणभरहे 475 दसगं __ 326 | दंसणगुणप्पमाणे । दिगुसमासे 298 दसगुणिता 372गा.107 | दसणज्झवणा 592 दिग्गु 294गा.91 दसगुणिया 374गा.108, 0दंसणमोहणिजे 241,244 | दिट्ठसाहम्मवं 440,448,457 379गा.109,381गा.110, 0दसणलद्धी 247 | di8 450 394गा.113,397गा.114 | दसणाए 578 | दिट्टतेणं दसणामे दसणावरणिज्जस्स 246 | दिलुतो 17,18,37,38,60, 263,312 | दंसणी 397,476,485,486, दसनालियं 324गा.93 | दंसणेणं 508,541,542,586 दसपएसिए 63,99,136,137 | दंसिज्जति 522 दिहिवाए 398 दसपएसिया 116 | दंसियं 17,37 | दिहिवाओ 50,469 दसपएसोगाढा 143 / 0दंसी 244 दिट्ठिवायघरे 247 दसपएसोगाढे 143,177 दाएति 262[3]गा.67 | दिट्टिवायसुय0 495 दसपुरं 298 | दाघा 249 दिट्ठिवायसुयदसवाससहस्साई 38341-2] | दाढाए 446 परिमाणसंखा 493,495 दसविहा 93,206[2]गा.16 दाढी 271गा.83 दिट्ठी0 374,381,396 दसविहे 208,263 | दाणलद्धी 247 दिट्ठीयं 262[10]गा.81 दससतसहस्साई 326 / 0दाणंतराए 244 "दिटेणं 17,37,486, दससमयट्टिईए 184/0दामं 262[3]गा.67 542,586 दससमयहितीईए 201[2] | दार 262[6]गा.72,336 दिणयरे 387 20 दसनामे 280 280 20 Page #417 -------------------------------------------------------------------------- ________________ 63 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् दिहिया मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि दिप्पए 557गा.126 दुनामे 213,216[1], दुवालस 334,359 दिप्पंति 557गा.126 | दुनामे 216[19] दुवालसंग 50,469 दिवस0 365गा.103 दुपए 80 | दुवालसंसिए 358 दिवसे 202[2] | दुपएसिए 63,99,103,136, दुविहं 13,23,34,46,48, दिसा[कुमारे] 216[13]] 137,216[19],249,315 449,491,525[2] दिसादाघा 249 दुपएसिय-0 67 दुविहा 95,97,139,141, दीव0 375,376,475,508, | दुपएसिया 99,116, 180,182,347[1-4,6], 557गा.126 120,403 348[1],355[1],399, दीवाकुमारे] 216[13] दुपएसोगाढा 143 400,413taH417,418 दीवा 557गा.126 दुपएसोगाढाई 147 [1-3],419[2-3],420 दीवाणं 360 दुपएसोगाढे 143,147, [1-3],421[1],422[2], दीवे 508,531 177,331 423[1-3],424[2-3], दीवेंति 557गा.126 दुपदेसिए 103 425[2],426[2],481, दीवो 557गा.126 दुपदेसिया 493,525[2],544,549, 336,451 +दुपय 271गा.83 555,582,588,590, 364 दुपयं 446 दुविहे 56,69,78,87, 244 दुपयाणं 79,80,567 89,210,213,216[1], दुक्खक्खयट्ठाए 606गा.143 | दुप्पभिति 497 234,236,239,242, 599गा.129 दुब्बलयं 262[9],गा.79 245,248,279,314, दुगसंजोगा 251,252 दुभिक्खं 456 317,330,340,363, दुगुणकक्खडे 225 दुभो 226गा.21 368,370,377,392, दुगुणकालए 225 दुयसंजोएणं 251 428,431,437,458, दुगुणतित्ते 260[10]गा.47 467,475,506,529, दुगुणनीलए 225 | दुरभिगंधगुणप्पमाणे 431 530[2],531त:533, दुगुणसुरभिगंधे 225 दुरभिगंधनामे 221 538,560,575,577, 262[7]गा.75 | दुरभिगंधो 225 597,601 दुणामे 208,209 | दुरूव-0 163,167,171,175 | दुसमयट्ठिईए 184 दुण्णि 260[10]गा.53 दुरूवूणो 134,138,163,167, दुसमयट्टिईयाई 184 260[11]गा.54, 171,175,201[4],202[4], दुसमयद्वितीए । 188,364 269[11]गा.55 203[4],204[4],205[4], | दुसमयद्वितीयाई 188 दुइंसण 262[7]गा.74 206[4],207[4] दुसमयठितीए 2012] du0 दुक्ख दुक्खं दुग्गंधि Page #418 -------------------------------------------------------------------------- ________________ 64 दुसहस्सं 303 277 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्रातादि मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि 606गा.142 | देस-0 153[1],155[1], | दोनिआन0] 110[2],126, दुहण 366 | देस-0 193,384[2] दोनिआन0] 3912] दुंदुभित्थणियघोसा 492[2] देसपदेसो 476 | दोस 262[10]गा.82 गा.119 | देसा 401 -दोसा 260[10]गा.47 दूसमए 278 | देसूणं 153[1],384[2] 0दोसे 241,244 दूसमदूसमए 278 | देसूणाई 384[2] | दोसे 260[10]गा.46 दूसमसुसमए 278 | desUNe 152[1],193 | dossie deahe 304 | dese 68,476 | द्वारम् देती 260[5]गा.35 / 0देहं 19,37,485, धणाणि 260[5]गा.33 देयरं 262[8]गा.77 541,552,563,585 धणिट्ठा 285गा.88 देवकुरा 475 | दो 57[1],195[3], | धणु 332गा.95 देवकुरु0 344 196[2],322,335,359, धणु0 351[3-4],351[5] देवकुरुए 367,476,483[1] गा.101 देवकुल0 336 | do0 507 धणुएण 324 देवकुलं 20 | दोस्त्रिई0] 285गा.86, धणुप्पमाणेणं देवत 286 285गा.88,318,320, धणुसतं देवदत्तस्स 475 335,347[4-5], धणुसयं 347[5] देवदत्तो 214 355[4],359,483[1] धणुसयाई 347[1,6] देवय 284गा.85 | दोन0] 322,335, धणुसहस्सं 3471,6] देवयणामे 286 367,3913-5],415 धणुसहस्साई 335,345,359 देवयाहिं 286 | दोणपागं 271गा.84, | धज् 324गा.94 देवस्स 446गा.116 धणू 324गा.93 0देवाउए 244 | दोणमुह 267,475 335,345,359 देवाणं 390[1-6, | दोणिए 334 धणइं 347[2-5] 391[1-6-8-9] दोणो 318 धणूसयाई 347[6] देवाणं 346,355 दोण्णि 15[1],107[2], धणे 476 [1,3-5],238,492[3] 121,123taH125, धण्णमाणप्पमाण 319 देवीणं 384[1,3],389, 127taH130,150,151, धण्णमाणप्पमाणाओ . 320 390[1-6],391[1-3] 154,260[10]गा.46, धण्णमाणप्पमाणे- - 318 216[3,13],237 384[2],508 धण्णमाणप्पमाणेणं 169गा.14 दोण्हं 35115]गा.101 धण्णा 262[7]गा.75 345 508 Page #419 -------------------------------------------------------------------------- ________________ 65 मूलशब्दः धणाणं धणे धन्न0 धन्नमाणप्पमाणे धन्नं धम्मकहाए धम्मचिंतग धम्मत्थिकाए धम्मत्थिकायस्स धम्म धम्मपदेसो धम्मे धम्मो 0धरे 0धरेहिं धवल0 धवलो धाउए धातुए धायै0 0धारणा धावति धिति0 धीः धुव 216[19],218,250, 269,292,401 धूमप्पभा धूमप्पभाए धूमप्पभापुढवि0 धूमिया श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः 319 धूमेणं 447 नपुंसकं 476 धूव 20,21 | नमोक्कार 317 317 धेव 226गा. 23 वतं 14,482 धेवयसरमंता 21 धोयण 132,133, न 401 476 476 वयं 203[2],476 | नउए 266 नौयंगे 244, 247 नए 50, 469 नओ 297 | नकुलः 297 नक्खत्त 311 नक्खत्त0 293 169गा. 11 नक्खत्तनामे 73गा. 6 नक्खत्ते 232 | नगर0 262[2]गा.64 नट्टणं 211 नटुं 29गा. 2 नत्थि 165, 249 216[4],347[5] 260 [4] गा. 31 नय 260 [1]गा. 25 | नयप्पमाणे 260 [2]गा. 27 | 0 नयाणं 260[5]गा.36 20 नलिणंगे 8 गा. 1, 15[4], नलिणि 18,196[1],260[5] नलिणे गा. 32,260 [10]गा. 52, नव 343[5]गा.100,366, नवतुरगं 464,465,471,476, नवनामे 497,508,599गा. 129 नवरं 202[2] | नवाणं 202[2] | नहतल 606 नणं 606गा. 140 नंदी 383 [4] 249 नदी 295 286 नाओ 169गा. 14, नागकुमाराणं 285गा. 88 नागकुमारीणं 285 नाग[ कुमारे] 216[15] नागवणे 606गा. 143 | नागसुहुमं 80 नागस्स 441गा. 115 नागे 122गा. 9,128, 130, नाडग-0 380,395,415,418[1, 3], नाण 606गा. 141 473 15[5],606गा. 136, 606गा. 141 367 20 367 421[1],423[3],466, नाणज्झवणा 525 [3] नाणं 231, 336 | नाणा0 सूत्राङ्कादि 226गा. 23 27 298,391[3] 298 262[1,10] 153[2] 546गा. 125 599गा. 131 446 169गा. 11, 260[9]गा.41 29गा. 2 384[2] 384 [2] 216[13] 268 49 21 169गा. 14 49 50 592 1 108[1],109[2], Page #420 -------------------------------------------------------------------------- ________________ मूलशब्दः नाणा0 नाणाघोसा नाणावर णिज्जस्स नाणावंजणा नाणी 0 नाणीहिं नाणं नाभीओ नाम नाम0 सूत्राङ्कादि मूलशब्दः 110[1],111[1-3], नामावस्सयं 152[2],193, नामिकम् 195[1-3],196[1] |नामे 51,72 246 0 नामे 51, 72 नामेण 280 नामोवक्कमे 367गा.106 | नायधम्मकहाओ 280 | नायाधम्मकहा[धरे ] 260 [10]गा. 44 नारीणं 29गा.3,260 [7]गा.39, नालिया 262[3]गा.66,262[4] नालिया-0 गा.68,262[6]गा.72, नालियाए नामखंधे 0 नामगोत्ते नामज्झवणा नामज्जा नामनिष्फण्णे नामप्पमाणे नामसंखा नामसु नामं नामाए नामा 0नामा नामाउडिओ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि मूलशब्दः 9, 10 निज्जुत्तिसंखा 2320 निज्झर 251,253, निट्ठिए 257तः 259, 312 निण्णामे 606गा. 140 नावाए 12,33,77,94, नाविए 480, 528, नासाए 548,559, 581 निउणसिप्पोवगए 52, 53 निउ 490 निकसेणं 580 + निकाय 29,51, 72 निक्खते 534,593,599 निक्खेवनिज्जुत्ति 283 अणुग 477, 478 निक्खेवे 30,31 निगोए 10,31,33,55,92, निम्गमे 209गा. 17,4800 निग्धायणं 286 निचि 474 निच्छीरं 558 निज्जुत्तिअणुगमे 93, 94 445 72गा. 5 निप्पन्ने 38,60,542,553 0 निप्पन्ने निप्फज्जइ 602,603 0 निप्फणे 244 नित्तणाई 263, 270 निदंसणं 76 निदंसिज्जति 50 निदंसियं 2470 नाइ 260[5]गा. 320 निद्दे 335,345 निद्देसे 86 निद्दोस0 324गा. 94 निद्दोसं 276 | निप्पज्जइ 276 | निप्पज्जति 260 [2]गा. 27 निप्पज्जंति 366 निप्पण्ण0 366 0 निप्पण्णे 244 455 226गा. 20 522 17,37 244 244 261गा. 57,261गा. 59 362[10]गा. 80 260[10]गा.51 534, 600 244 | 0 निप्पण्णो 604गा. 133 0 निप्फन्ने 262 [2]गा. 65 366 निप्फावा 492[4]गा. 120 निप्फावो 601,602, निमंतणा 605गा. 135 निमित्तं 66 सूत्राङ्कादि 494 262 [7]गा. 75 379,381,394 366 342 251 451 352तः 355, 362, 363, 365 71 252तः 259 474 234,236,238, 242, 244,600 262 [7]गा. 74 236तः 238, 245, 247 328 328 206[2]गा. 16 496 Page #421 -------------------------------------------------------------------------- ________________ 67 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः 453गा. 118 निव्वेयणे 244 244 निसामेत्ता 606गा. 141 206[2]गा. 16 260[10]गा. 50 260 [9]गा. 42 निसीहिया 106[3],108[1-2], निस्ससिअ 0 109[1-2],112[1], निहसे 123taH126,129,130, निहि 151,152[2],191, 193 निंदणा 72.5 निंब 22 नीर 472 0 नील 360 नील[] 249 नीलवण्णनामे 360 0 नीसासे मूलशब्दः निम्मलत्तं निम्मोहे नियमो नियमा नियरे 0 निरणुकंपा निरतियारे निरय0 निरया निरयाणं निरयावलियाणं निरवसेसं निरंकुसा निरंतरा निराउ नरावरणे निरुत्तिए निरुत्त Paralega निल्लेवे निविसमा निव्वत्ति 0 निव्विकारं निव्वित्ति 0 निव्विसंसियाणं निव्वेय0 360 नीसासो 476 नेगम0 22 169गा. 12 नेगमो 244 नेत्र0 244 नेमित्तिओ 293,312 नेयव्वं 604गा. 134, नेरइय0 606गा. 136 0 नेरइयाउए 367गा. 104 | 0नेरइयाणं 372,374, 379, 0नेरयियाणं 381,396 सातं 267 नैपातिकम् 325,329 | नेरइयाणं 262[10] गा. 81 319,321,327 327 नो 262 [7]गा. 74 सूत्राङ्कादि 112[1-2],121,124तः 126, 209गा. 17 169गा. 13 73गा. 6,526गा. 123 291 372,374, 381, 396 225 237 220 367गा. 104 367 106[1-3], नोखंधे 107[1],108[2] | नोगोणे 474 | नोजीवे 148,151,152[5],192, 265,343[1-5],366, 372, 379,381,396,403, 404, नोआगमओ 447gA. 117 | paippae 420[3],423[2],482 16,22,25,28, 34,46,48,50,56, 68, 69, 71, 78, 84, 87, 89,91,481,484, 198 paue 492[3] | pauma0 491,530[2],546, 549, 551, 554,555, 557, 560,562, 574, 575, 577,582,584,587, 592,597,599 496 |paiviseso 244 umappabhe 383 [4] पउमंगे 347[6] | पउमे 260 [5] गा. 38 पौयंगे 232 पौर 347 [2],412, 0पए _418[1-2],424[1], पएस 425[1,3],426[1,3] पएस 129,104[1,3], |पएस0 107[1],108[2],109[2], पएसझ्याए. 476 263, 265 476 557गा. 126 12 202[2], 367,532 169गा. 13 203[2] 202[2], 367,532 202[2],367,532 202[2],367,532 452 423[1] 143, 147 177, 178 473 114[1-3], Page #422 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः । सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः 158[1-3] पगडीणं 235,243 पजत्ता । पएसदिट्ठतेणं 473 | पगतीए 230 पज्जवणामे 0पएसा 397 पगास 20 पज्जवसंखा 0पएसिए 63,99,136, पच्चक्खाणं 74/0पज्जवसाणा 137,216[19],249 / पच्चक्खे 436,437,439 पज्जवा 0पएसिया 99,116,403 पच्चभिजाणेजा 441गा.115, पजवाणं 0पएसोगाढा 450 0पज्जवेहि 0पएसोगाढे 143,177,178 +पच्चय 604गा.133 / 0पज्जवेहिं पओयणं 100,102,117, पच्चुप्पण्ण 469 पज्जाओ 119,146,147,317, पच्चुप्पण्णं 606गा.138 | पज्जाया 319,321,325,327, पच्चुप्पन्नग्गाही 606गा.138 पज्झात0 329,336,346,360, पच्छा 20 पटू 373,375,380,382,398 पच्छाणुपुव्वी 131,133,135, पटो 262[8]गा.76 137,160,162,164, 0पटो 365गा.103 168,170,172,174,176, पट्ट0 262[2]गा.65 | 178,20141,3],202[1,3], | पट्टकारे 367 203,[1,3],204[1,3], | पट्टणपक्खालण 20/205[1,3],206[1,3],207[1,3] पट्टसाडियं पक्खित्तं 509,511,513, पच्छिम0 . 64 | पट्टसाडियाए 515,517,519 पज्जत्तए 216[4] पट्टे पक्खित्ता 397 पज्जत्तग0 351[3], पट्ठवणं पक्खित्ते 508 - 383[2],387[4] पड पक्खित्तेहिं 423[1] पज्जत्तगाणं 349[2] पड0 पक्खिप्पमाणे 508 पजत्तय 216[13,18] पडसाडियं पक्खिप्पमाणेहिं 508|पज्जत्तय0 21646,7,9-12]. | पडसाडिया पक्खी 271गा.83 /351[2],352[3],385[1-5], पडसाडियाए पक्खीणं 387[5]गा.111 | 386[2],387[2-4],388[3] | पडस्स पक्खीसु 351[5]गा.102 पज्जत्तयाण 385[1,4-5] पडत पक्खे 202[2],532 पज्जत्तयाणं 349[1-2], | पडतं पक्खो 367 350[1-3],35142-4], पडिक्कमणं पगडी 533गा.124 385[2-3],386[1,3] | पडिग्गहाणं 68 सूत्राङ्कादि 21610] 217,225 494,495 475 51गा.4 209गा.17 471 471 599गा.130 72गा.5 26249]गा.79 230 229,297 297 366 पकास0 पक्ख 304 पक्खा 267,475 366 366 43 3,4,5 22,325,471 366 366 366 366 444 492[4]गा.120 492[4]गा.121 74 573 Page #423 -------------------------------------------------------------------------- ________________ 476 69 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राद्वादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राद्वादि पडिचंदया 249 पडेण 275 423,[1-3],425[2], पडिपक्खपदेणं 263,267 पडो 215,444 पण्णत्ता 426[2],475,487, पडिपुच्छा 206[2]गा.16 | पढम 418[2],4192], 492[1],493taH495, पडिपुण्णघोसं 14,605 422[2],423[1]/ 521,580,582,584,588, पडिपुण्णं 14,476,605 | पढम 590taH592,606 पडिपुण्णो 511,513,515, 0पढमवग्गमूलस्स 4192] पण्णत्ताओ 260[7],260[8], 517,519 पढमा 261गा.57, 260[9] *पडिबुद्धं 262[8]गा.77 261गा.59,508 पण्णत्ते 19,52,56,58, 0पडिभागेणं 421[1] पणगजीवस्स 374,381,396 | 61taH64,69,76,78,79, पडिमाणप्पमाण 329 पणपण्णं 391[1,3] 87,89,92,105,149, पडिमाणप्पमाणेणं 329 पणमिय 2628],गा.77 190,208,210taH216[1], पडिमाणे 316,328,329 पणीतं 50 217taH225,227,232, पडिमिणिज्जइ 328 पणीयं 233,234,236taH239, पडिवत्ती 73गा.6,526गा.123 पणुवीसतिविहो 241,242,248,249, पडिवाई 472 पणुवीसं 39118],347[5] | 263,272,273,279, पडिसूरया 249 / पण्णत्तं 1,9,13,16,23, | 292,314,317,337,339, पडिसोयं 343[4] 25,30,34,36,40,43, | 340,356,358,361,363, पडी 275 44,46,313,442,448 366,368taH370,377, पडुक्खेवं 260[10]गा.49 / पण्णत्ता 93,98,115,131, 392,427taH440,458, 3,4,5, 139,142,160,164,168, 459,463,467,470, 108[1-2,109[1-2], 172,176,180,182,183, 471taH473,475,477, 110[1],11141-3], 199,201[1],202[1], 498त:506,508,527, 152[1-2],153[1],154, 203[1],204[1],205[1], 529,5301-2],531, 155,193,195[1-3], 206[1],207[1],260[1], 533taH535,536,538, 1961-3] 347[3-4], 348[1], 540,544,547,549, पडुप्पण्णकालगहणं 450,452, 355[1],376,383[1], 551,555,558,560, 454,456 389,391[9],399taH402, 562,565taH567,570, 0पडुप्पण्णं 418/2],423[1], 405,407,408[1],413, 571,575,577taH579, 4262] 414,416,417, 593,597,601,602 0पडुप्पण्णो 423[1] 418[1-3],419[2-3], पण्णरस 34742-3],367 पडुप्पन्न 420[4],421[1],422[1], पण्णरसगच्छगयाए 175 पडुच्च 50 Page #424 -------------------------------------------------------------------------- ________________ 360 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् 70 मूलशब्दः सूत्राकादि । मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि पण्णवर्ग 366,397 | पत्थयो 474 352[1],355[1,4-5],376 +पण्णवण 51गा.4 | पत्थो 318 पन्नत्ता 383[4],385[1,5], पण्णवणा 373,380,395 पद 184,260[10]गा.49 387[3,4],3913-4,7], पण्णवयं 366 पदत्याधिकार 17,37 400,402,406,408[3], पण्णविज्जइ 395 पदत्थो 605गा.135 411,417,418[1-2], पण्णविज्जति 373,380,522 पदविग्गहो 605गा.135 419[1-3],420[1,3], पण्णवियं 17,37,59 पदसंखा 494 421[1],4231-3], पण्णा 260[5]गा.34 पदं 14,207[4],482,539, 424[2],426[1] पण्णासाए 390[1-2] 541,550,583,605, पन्नत्ते 65,122,245 पण्हावागरण[धरे] 247 605गा.135 पन्नासं 3912] पण्हावागरणाई 50 पदे 423[1] पप्पुय- 262[9]गा.79 पतरस्स 414,424[2] पदेणं 605 | पब्भाराणं पतरं 361/0पदेणं 267 | पभाए 20 पतरंगुले 338 पदेसणिप्पण्णे 330,331 0पभितयो *पतिट्ठाणा 260[4]गा.31 पदेसदिलुतेणं 476 /0पभितिओ पतिविसेसो 33,55,480 | पदेसनिप्पण्णे 363 | पमाण 418[2] पत्त0 323,600 पदेसनिप्फण्णे 314,315,364 पमाण0 334 पत्तट्टे 366 0पदेसं 396 पमाण 426[2] पत्तय0 39,543,596 पदेसा 401 |पमाणनामे 312 पत्तलक्खणे 6000पदेसा 396 पमाणं 92 492[4]गा.120 / 0पदेसिए 67,99,103,315 0पमाणं 105गा.8, 0पत्तं 492[4]गा.120 पदेसिया 103,403 122गा.9,149गा.10 पत्थओ 474 पदेसे 476 | पमाणंगुलं 358 पत्थग0 474/0पदेसा 396 | पमाणंगुले 333,358,362 पत्थगदिट्टतेणं 474 पदेसो 476 पमाणंगुलेणं 360 पत्थगस्स 474 | 0पदेसो 476 |पमाणाणं 343[5]गा.100 0पत्थडाणं 360 / 0पदेसोगाढे 331/0पमाणे 284,317, पत्थय474 | पद्यानि 228 428taH436, पत्थयदिडतेणं 473 पन्नत्तं 48 470त:472 पत्थयं 474 पन्नत्ता 97,135,141, 0पमाणे 334गा.96 पत्थया 318, 347[1-2,6],349[1-2, पमाणे 283,313,520 20 पत्तं Page #425 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् पम्हे पय मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि पमाणेणं 263,282,367 | पयहिऊण 262[2]गा.65 | परस्मैभाषा 311 0पमाणेणं 335336, |पयं 17,18,35,37,38, | परं 367,470,507,509, 345,359 57[1],59,60,312, | 511,513,515,517,519, पम्हम्मि 366 485,486,520,542, | 557गा.136 पम्हालेसे] 237 561,586,605 परं- 387[5]गा.112 पम्हाणं 366 पयाणम्मि 261गा.60 | परंपरागमे 470 366 / 0पयाराई 260[10]गा.52 | परि 232 98,99,100, | पयावै 286गा.89 | 0परिअट्टा 365गा.103 105गा.8,112गा.9, पयांसि 228 परिकम्मे 79 115taH117,142taH144, |पयोगपरिणामिए 238 परिक्खेव 325 149गा.10,150, पयोयणं 323,373,395 | परिक्खेवा 360 183taH185,190गा.15, | परक्कम 262[2]गा.64 | परिक्खेवेणं 374,379,381, 199,200 | परमाउं 387[5]गा.112 394,396,508 पयईए 227 | परमाणु0 402,403 | परिघ 366 पयत्थ-0 59,485 परमाणुपोग्गला 103,116, परिच्चायम्मि 262[2]गा.64 पयत्थ- 541,552,585, | 120,402,403 | परिजितं 14,539,550 589,598 / 0परमाणुपोग्गलाणं 342,344 परिजियं 35,482,583 पयत्थाहिगार0 59 | परमाणुपोग्गले 99,103, | परिजूरिय0 492[4]गा.120 पयरस्स 418[2],419[2], 136,137,216[19], 0परिणते 366 424[2],425[2], 249,315,342 / 0परिणामिए 238 426[2] परमा 339गा.99,340, | परिणामियनिप्पन्ने 253,254 0पयरस्स 421[1] 343[5]गा.1000परिणामियं 238 पयरं 332गा.95,337, परसमए 523,524,525[3] | परिणिव्वुए 244 356,4211] परसमयपयं 605 परित्ताणतए 503,504,517 पयरंगुल 338,357,362 | परसमयवत्तव्वयं 525[1-2] परित्ताणतयं 514taH517 पयरंगुले 521,523, परित्ताणतयं 517 357,361,362 525[2-3] परित्तासंखेजए 499,500,511 0पयलापयले 244 परसमयं 525[2] परित्तासंखेज्जयं 509taH511 0पयले 244 | परसमोयारे 530[1] | परिमंडलसंठाणगुणपयसम 260[10]गा.50 परसमोयारेणं 530[1] प्पमाणे 434 0पयस्स 423[1] | परसुं 474 | परिमंडलसंठाणनामे 224 Page #426 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् 72 मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि परिमाण 494,495 144,185 381गा.110,394गा.113, परिमाणओ 606गा.142 | परूवणं 226गा.18,366,508 | पल्लाणं 397गा.114 परिमाणसंखा 477,493 परूविज्जति 522 पल्ल 372,374,379,381, 0परिमाणसंखा 494,495 परूवियं 17,37,59, 394,396,508 परियट्टणाए 14,482| 209गा.17 पवगाणं परियर0 271गा.84, परूविया 209गा.17/पवण 366 446गा.116 | पलं 265,322 पवणो 264 परियावज्जेज 343[5] पलालं 265 पवित 264 परिरएणं 372 पलासए 291 पवत्तै 2,3,4 परिवंदै 262[6]गा.73 | पलासो 265 पवं - 20 परिवाडी 285gA88 पलिउवम-0 387[5]गा.112 पवा 336 0परिवेसा 249 पलिओवम0 398,492[3] | पवाल 568 परिव्वायगे 288 पलिओवमस्स 387[4], | पवालादीणं 329 परिसप्पथलयरपंचेंदिय 420[3] पवुच्चै 367 तिरिक्खजोणिए 216[10] | पलिओवमं 384[2],389, पव्वइओ 262[2]गा.65 परिहाओ 336 390[1-4],391[1-3] पव्वता 249 परिहारविसुद्धिय0 472/0पलिओवमं 390[1,6] | 0पव्वयाणं 360 परिहारविसुद्धियलद्धी 247 पलिओवमाइं 384[1], | पव्वाय 26249]गा.78 0परिहीणा 226गा.19, 387[1,3],387[5]गा.112, पविट्ठा 525[2] 334गा.98 388[1,3],3911,3] | पसती 318 परीमाणं 372गा.107,374 पलिओवमाति 384[2] पसतीओ 318 गा.108,379गा.109, पलिओवमे 202[2],368, पसत्थं 453 381गा.110,394गा.113, 369,426[4],532 पसत्था 260[10]गा.53, 397गा.114 /0पलिभागो 424[2],425[2] 590,591 परूढाणं 372,374,396 / 0पलिया 365गा.103 | पसत्थे 89,91,279, 0परूवणया 98,99,105गा.8, |पलिविद्धंसिज्जा 372,374, 280,577 115,116,122गा.9, 379,381,396 पसंत 262[10]गा.81 142,143,149गा.10, पलोयंती . 262[8]गा.77 पसंतभावेणं 262[10]गा.80 150,183taH185, | पल्लस्स 394,396,397 | पसंतो 262[1]गा.63, 190गा.15,199,200 पल्लाणं 372गा.107,374 262[10]गा.80 0परूवणयाए 100,117, | गा.108,379गा.109, |पसिद्धी 605गा.135 Page #427 -------------------------------------------------------------------------- ________________ 73 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः 262[5]गा. 71 334गा. 96 | पंचविहे 298 336 383[4] | पंचविहो 262[8]गा. 70 |पंचसवच्छरिए 244 पंचहिं 383[4] | पंचुत्तरपलसतिया 165, 249 पंचेंदिय 216[4],347[5] पंचेंदियतिरिक्ख 200,251,256,298, paMceMdiyatirikkha328,347[1,6], जोणिए 355[3],405,411 | पंचेंदियतिरिक्खजोणिया 367 | पंचेंदियतिरिक्ख 258 जोणियाण 251 पंचेंदियतिरिक्ख 251 जोणियाणं मूलशब्द: पसुं 0पसूया पहा 0 पहा * पहासु * पहासो पही पंभापुढ पंकप्पभा पंकप्पा पंच पंच0 पंचकसंजोगे पंचगसंजोएणं पंचगसंजोगे पंचणदं पंचनामे पंचह पंचनामे पंचम0 पंचमस्सरभंता पंचमं पंचविहं पंचविहा 142,183,199 219,220, 222, paM0 [णत्ता] 224,232,316,429,430, 260[5]गा. 36 260[2]गा. 27, पंडर0 260 [3]गा. 29, पंडरंग 260 [4] गा. 31 पंडरंगए 432, 434,438, 472 476 367 पंथम्म 298 208 0 पंचेंदियतिरिक्ख 476 जोणियाणं 232 423[1] | 0पंचेंदियाणं पंचमिया 260[9]गा. 41 | पंडियवीरियलद्धी पंचमी 261गा. 58, 261गा. 61 0पंडुपत्ताणं पंचमे 260 [1]गा. 25 पंडुयपत्तं 1,40,43,44,442 पंडुरे 98,115, paM0 [णत्ता] 390[3] | पाउप्पभायाए 322 0 पाउरणा 351[4] | पाउसए 387[4] | पागार 0 | पाडलिपुत्ते 216[8-11] | पाण0 [de0] 404 | पाणए पाणयए 351[1],387[1], | 0पाणं 410,422 [2] | पाणि पाणत 422[1] | पाणते पाणु 351[24], पाणि 387[2-4] | पाणेणं[ de0 ] 351[2-4], पात्रं 387[3] |0 पात्रं 22 पादसंखा 21 पादो 288 पाय0 सूत्राङ्कादि 384[1],388[1], 391[2,8],405तः 407,414taH416, 420[1],425[1-2], 439,481,484 324गा. 94 20, 21 22 278 336 247 492[4]गा. 122 | पायपुंछणाणं 492 [4] गा. 121 पायया 20 पायवेहम्मे 383[2-3], पायसमा 475 466 391[7] 355 [3] 173, 249 216[16] 452 366 367गा. 104 367गा. 105 466 295 295 494 335, 345, 359 459, 461, 463, 465 573 260[10]गा.53 463, 465 260 [10]गा. 44 Page #428 -------------------------------------------------------------------------- ________________ 270 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् - 74 मूलशब्दः सूत्राङ्गादि मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राकादि पायसाहम्मे 459,461 | पाहुडियासंखा 495 385[1-2] पायसो 465 / पि 198,216[13-14], पुढवि 38342-4] पाया 335,359 286,385[2],474, पुढविकाइए 2/ 50 216[6],237 पायाला 249 / 606गा.136,606गा.141 पुढविकाइयाणं 349[1], पायालाणं 360 | पिउपियामहस्स 420[1-4] पारिणामिए 113[1] पिओ 599गा.130/0पुढविकाइयाणं 385[1] पारिणामिए 207[2],233, | पिटुंतरोरुपरिणते 366 पुढवीकाइया 404 250,253,255, पिट्टि 366 पुढवीकाइयाणं 385[1], 257,259 पिति 286गा.89 408[1],409 पारिणामिए 248taH250 | पिय0 262[9]गा.78 पुढवीणं 347[4],360 पारिणामियनिप्पण्णे 252 | पियती 260[5]गा.35 पुण 3,4,5,74गा.7, पारिणामियनिप्पन्ने 252taH259 | पियं 599गा.129/ 226गा.18,260[4]गा.30, *पारिणामियाणं 251 पिलुयए 291 260[11]गा.54, पावै 507taH509, पिसाए 216[14] 260[11]गा.55, 511,515 | पिंगला 260[11]गा.55 261गा.59,261 पावकारिणो 260[5]गा.38 | पिंछेणं 446 गा.62,334गा.97, पावति 513,517/ +पिंड 72गा.5 441गा.115,471 पावमणो 599गा.132 पिंडत्थो 74गा.7 पुणव्वसू 285गा.86 पास 366 पिंडियत्थं 606गा.137 | पुण्णं . 260[10]गा.48 पासंड0 284गा.85 पीलुं 226गा.23 पुण्णाणि 451 पासंडत्था 21,27/ पीवर0 262[10]गा.81 पुत्तय ! 262[9]गा.79 पासंडनामे 288 पुक्खरणि 336 पुत्तं 441गा.115 पासाद 336 पुक्खरा 298 पुत्ता 260[5]गा.32 पासित्ता 17,451taH453, 0पुक्खरे 169गा.11 पुन्नागवणे 268 455taH457,474 पुक्खलसंवट्टयस्स 343[3] 20,21 पासुत्त0 262[8]गा.77/ पुच्छणाए 14,482 पुष्पं 445 203[2-3] पुच्छा 109[2],152[2], पुरवरकवाडवच्छा 4942] पासेत्ता 474 193,196[3],197, गा.119 पाहण्णयाए 263,268 347[5],350[1-3], पुरवरेहिं 4922] पाहुडपाहुडियासंखा 35141-3],352[3], पुरा 298 पाहुडसंखा 495 355[3],383[4], पुराणं पासे 495 Page #429 -------------------------------------------------------------------------- ________________ 75 पुरिसं श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि पुरिसैजं 266 136,160,161,164,165, 402,403 पुरिसवेदए 237 पुव्वाणुपुल्वी 168,169,172, 0पोग्गले 99,103 पुरिसस्स 226गा.19 173,176,177, 0पोत्तिं । 262[6]गा.73 पुरिसं 450,475 201[1-2],202[1-2], पोत्थकम्मे 11,479 226गा.18 203[1-2],204[1-2], | पोत्थकारे 304 पुरिसा 301,449 205[1-2,206[1-2], | पोत्थय 39,543,596 0पुरिसा 334गा.96, 207[1-2] प्पओयणं 380,395 ____334गा.97,334गा.98 पुव्वासाढा 285गा.86/0प्पत्तं 492[4]गा.120 पुरिसाणं 226गा.21,450 / 0पुव्वी 247|प्पमाण 426[2] 0पुरिसाणं 334गा.98 पुव्वे 202[2],367,532 0प्पमाणे - 284,317, पुरिसे 334,450,474, 285गा.86 428taH436,470taH472 475,604गा.133 +0पुहत्त 351[5]गा.101, 0प्पमाणेणं 336,345,359 पुरिसो 301,449 351[5]गा.102/0प्पयाराइं 260[10]गा.52 पुव्व0 441गा.115,450, पुहत्तं 15[4],57[4],483[4] प्पवाल 568 528,537,548,559, 0पुहत्तं 351[3-4], 0प्पवालादीणं 329 581,594 351[5]गा.101 0प्पसूया 334गा.96 पुव्वकोडी 387[2-3], पुहवीपती 260[5]गा.36/0प्पहासो 262[8]गा.76 387[5]गा.111, पुंजे 72गा.5 0प्पहीणे 244 387[5]गा.112,488 पूइएहिं 50,469 प्रतिष्ठा0 311 पुव्वकोडी0 __489 पूइत्ताए 372,374,379, पथमम् 533 पुव्वकोडीतिभागं 489 381,394,396 | फग्गुणीओ 285गा.86 26 पूरिमा 260[9]गा.41 फणिह[de0] 20 440,441 / पूरिमे 11,479 फलिह-0[de0] पुव्वविदेह0 344 पूसे 286गा.90 फलिह0 492[2]गा.119 पुव्वविदेहए 277 0पेजे 241,244 फलिहभुया 49[2]गा.119 पुव्वविदेहे 475 परंतं 492[4]गा.120 | फास 223 पुव्वसयसहस्साइं 367 पेसत्तणं 334गा.98| फास0 429,433 पुव्वसंखा 495 पोग्गलत्थिकाए 132,133, | फासगुणप्पमाणे पुव्वंग 367 216[19],218,250,269 +फासण 604गा.134 पुव्वंगे 202[2],367,532 | पोग्गलपरियट्टे 202[2],532 फासणामे 219,223 पुव्वाणुपुव्वी 131,132,135, 0पोग्गला . 99,103,116, | फासिंदियपच्चक्खे 438 पुव्वण्हे पुववं 42 Page #430 -------------------------------------------------------------------------- ________________ मूलशब्दः फासिंदियलद्धी फा फासे फुल्ल - 0 फुल्ला फुल्लिय0 फुसणा फुति बत्तीसा0 बत्तीसिया बत्तीसिया बत्तीसियाओ 105गा. 8,122गा. 9, बहुपय 149गा.10,153[2], 194 बहुया 109[12] | बहुविह0 126,153[1] | बहुव्रीहिसमासे बदराणि 0 बद्धं बद्धाउए बद्धाउयं बल्ल हिं बद्धेल्लयां श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् 76 सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः 247 | बलागाहिं 238 | हवे सूत्राङ्कादि 447 | बादरवणस्सैकाइयाणं 385 [5] 301,449 | 0बादरवणस्सैकाइयाणं 385 [5] 286गा.89 बादरवाउकाइयाणं 385 [4] 231 | 0बादरवाउकाइयाणं 445 बहस बबूलए बयरा बल बलदेव0 बलदेवेण बलदेवमाया बलवं 20 बहु 296 | बहुए 296 | + बहुपय 262[10]गा.82 बहुव्वीही 320,530[2] | बहुसो 530[2] बहूणं 320 बंध 530 [1] | बंधण 260[10]गा.49 बंधपयं 487,4890 बंधेण 491 421[1]] +बंभ 413तः 417, बंभलोए 418[1-3],419[2-3], बंभलोग0 420[1,3],421[1],422[2], बंभलोगए 423[1-3],424[2], बादर0 425[2],426[2] बादरआउकाइयाणं 291 | 0बादरआउकाइयाणं 397 बादरतेउकाइयाणं 366 | 0बादरतेउकाइयाणं 462 | बादरपुढविकाइए 462 | 0बादरपुढविकाइए 310 | बादरपुढविकाइयाणं 366 | 0बादरपुढविकाइयाणं 338,357, 362 0 बादरवाउकातियाणं 271गा. 83 | बादराणं 446 बाधृ 114[1],158[1]] बायाला 606गा. 141 बायालीसं 296 बारस 294गा. 91 262[9]गा.79 | बालपंडितवीरियलद्धी 450 बालवीरियलद्धी 262[9]गा. 78 | बावत्तरि0 244 बावत्तरं 605 बावत्तरिं 271गा.84, बावीसं 446गा. 116 286गा. 90 बासट्ठि 173,391[6] | बाह - 0 355[3] | 0 बाहाए 216[16] | बाहुलेरो 349[1-2] | 0बाहू 385 [2] बितिय 385[4] 385[4] 349[1] - 311 387[5]गा. 111 387[3] 328, 345, 350[1],385[1] 247 247 49 387 [4] 387[5]गा. 111 383[4],385[1], 391[7-8] 347[4-5] 262[9]गा.79 446 464 366 426[2] 426[2] 385[2] | बितिय0 385[3] बितिय0 418 [2] 385 [3] बितिया 261गा. 57,261गा. 59 216[6] | बिब्बोय 260[3]गा.86 216[6] | बिलपंतियाओ 385 [1] बिल्ला 385[15] बिंदुकारे 336 397 308 Page #431 -------------------------------------------------------------------------- ________________ 77 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् 379 बुद्धि 249 360 476 153 3 1.3.1 3. AFRIKARAN मूलशब्दः सूत्राङ्गादि । मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राद्वादि बिंदुया 298 भइयव्वो * 476 भरिते 374,508 बिंदू 606गा.143 भग 286गा.89 भरिय 262[7]गा.75 बीभच्छो 262[1]गा.63 | भगवओ 358|भरिया 508 बीभत्सो 262[1], भगवंताणं 605 भरिये 262[7]गा.74 भगवंतेहिं 50,469/ +भव 604गा.134 बीयवावए 265 भगिणीवती 306 भवै 35,321,366, बुद्धवयणं 49 भडं 271गा.84,446गा.116 394,476 49,468 भण 261गा.59/भवणपत्थडाणं 360 बुद्धे 244 भणइ 475,476, भवणवासी 216[13] बूया 260[2]गा.27 492[4]गा.120/भवणा be0 425[2] भणति 474,476 |भवणाणं बेइंदिए 216[5,7] भणसि 476 भवति 15[5],57[5], बेइंदिए 2165,7] भणाहि 260[8]गा.40,319, बेइंदियाईणं 350[1] भणिईओ 260[10]गा.53 325,327,329,334, बेइंदियाणं 350[1],386[1], भणिओ 367गा.106 358,366,372,379, 42141-2],422[2] भणितीओ 260[10]गा.46 381,396,450,454, बेछप्पण्णंगुलसय0 425[2] भणियं 261गा.60, 483[5],509,600 बेनाए 307 606गा.142 भवधारणिज्जए 355[4-5] बेनायडं 307/0भणियाओ 559,581,594 भवधारणिज्जा 347[1-6], बेहिय 372,374,379, भतियव्वो 476 348[1],353,355[1,3] 381,394,396 भत्त 327,452 भवसिद्दिया 250 492[4]गा.120 भद्दवया 285गा.88 भवं 474,475 606गा.137 भमुहक्खेवेण 260[2]गा.27 भवंति 29,51,72,73,75, 409 भय0 262[5]गा.70 294,334,336, बेंदिया 404 भर 262[8]गा.77, 35115],387[5],476,605 226गा.20 | भरणी 285गा.88 भविय0 492[4]गा.122 बोधव्वं 332गा.95 भरह-0 344 भवियसरीरदव्वखंधे 58,60 बोधव्वो 262[1]गा.63 भरहे 475,531 भवियसरीर0बोहए 20 भरिए 372,381,394, | दव्वज्झयणे 540,542 बोंडयं 40,42 396,397,508 भवियसरीरदव्व244 भरिजिही 508 ज्झवणा 584,586 बेंट बेति. बेंदिय0 बोद्धव्वा बोंदिआदे0] Page #432 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि । मूलशब्दः मूलशब्दः भवियसरीरदव्वज्झीणे 541, 553 भवियसरीरदव्वसमोयारे 529 भंगोवदंसणया भवियसरीरदव्वसंखा 484, 486 भवियसरीरदव्वसामाइए भवियसरीरदव्वसुय भवियसरीरदव्वाए भवियसरीरदव्वाये भवियसरीरदव्वावस्सयं भविस्स भविस्सति भवे भंग0 206[2]गा. 16, 261गा. 58, 261गा. 62, 351[5]गा.102,372गा. 107, भंग - 0 374गा.108,397गा. 109, 381गा.110,387[5]गा. 111 394गा.113,397गा. 194 98, 100, 101, 102, भंगसमुक्कित्ता 595 भंड भंगसमुत्तिया भंगा 36,38 | भंडवेतालिए 562 भंते ! 564 16,18 18,60,453, 457, 476 38, 486, 542,586 115,119,120,142, 146, 147, भागे 183,187,188,199 0भागे 101,115,117,118, 142,144, 145, 183, भाग 101,118,145, 147,186,188 भंगोवदंसणया 98,102,103, 115,117तः 119 0 भाइया 98, 102, 103, 0 भाइयाए 115,119,120 | 0भाइयाओ 98, 100, + भाग 336 303 114[1],158[1], 338,343[1-5], भागेसु 520,530[2] 530[2] 320 105गा. 8, 122गा. 9,149गा. 10 374,381,390[1,6], 185,186,199 396,416,420[1],421[1] 102, 0 भागमेत्ता 119,146 0 भागं 347[1,4,6],348[1], 349[1-2],351[1],] 0भागो 355[1-4-5],376, 418[2],419[2],421[1], 383[1-4],384[1], 422[2],424[2],426[2] 385[1,3],387[3-4], भाणितव्वा 194 388[1],389,390[1-6], भाणियव्वं 148[2],189, 391[1-6,8-9],399तः 408, 413taH418[1-2], 419[1-3],420[1,3-4], 421[1-2],423[1-3], 424[2,4],425[1-2], 426[1-2],488taH490 भाणियव्वा 374 78 सूत्राङ्का 355[1,4-5],387[4] 109[1-2],112[1-2], 125,126,129, 152[1-2],156,193, 197 112[1-2],125, 129,152[1],193 413,414,416, 153[1] 108[1-2], 238,348[2],349[1], 351[4],353,355[2], 384[3],385[2],391[7], 419[5],421[2], 539,550, 552,583 145, 147, 153,186,188, 216[6,7,13तः 18], 225, 109[1-2],153[1], 347[1-6],348[1], 349[1-2],350[1-3], भाणियव्वाणि 351[2],352[1], 285,286,347[5],350[1], 353[3],383[4],407, 408[2],412,414, 415, 417,418[1-4], 419[1-4],420[1-4], 421[1],422[1],423[4], 424[4],425[1,3-4], 426[1,4],587 109[3], 113[2],152[3], Page #433 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि 193,200 157,261गा.62,533 0भूएसु 599गा.128 भाणियव्वो 225 भावेण 599गा.132 | भूते 216[14] भातिया 320 भावेणं 17,18,37,38,486, भूयपुव्वो 262[4]गा.68 भारह 26,49,468 542,586 भूयस्स भारहे 277 भावो 198 भूये 169गा.14 भारो 322 भावोवक्कमे 76,87taH91 भेत्तुं 343[5]गा.100 +भाव 105गा.8, | भाषितेन 447गा.117/0भेदा 216[14,16,17,18] 122गा.9,149गा.10 0भासए 267 0भेदेहिं 216[6] भावखंधस्स 72गा.5 भासा 262[8]गा.76 0भेया 216[13,15] भावखंधे 52,69,70,71 भासियं 599गा.127, भेरिं 443 भावज्झयणे 536,544taH546 | 599गा.128 भोगालद्धी] 247 भावज्झवणा 580,588, 0भासिया 260[10]गा.53 0भोगंतराए 244 589,592 भिउडी0 262[5]गा.71 भोगे 287 भावज्झीणे 547,555taH557 भिक्खं ___456 भ्रमति 312 भावप्पमाणे 282,293,312, भिक्खू 288 भ्रमरः 313,427,520 | भिच्छुडग 21 मै भावसमोयारे 527,533 भिज्जेज 343[1] मौय0 225,260[10]गा.49 भावसंखा 477,520 भितग0 327 मौयफासणामे 223 भावसंजोगे 272,279,281 भिति 327 मए 261गा.60 भावसामाइए 593,597taH599 भित्ति 325 मगुंदस्स 21 भावसामाइय0 598 भीम0 262[5]गा.71 मग्गो 29गा.2 0भावसुय 30,46taH50 भीयं 260[10]गा.47 मग्गो 266 भावाए 558,574, | +0भुयग 387[5]गा.112 मघाओ 285गा.86 576,577,579 भुयगवर0 169गा.12 मच्छबंधा 260[5]गा.37 भावाणं 251 भुयगे 351[5]गा.102 मच्छंडियादीणं 323 भावाणुपुव्वी 93,207[1,4] भुयपरिसप्प 387[3] 0मच्छा 249 भावावस्सयं 9,23taH28 भुयपरिसप्प0 216गा.10, मज्झगारम्मिआदे0] 260[10] भावावस्सयाई 35143-4],387[3] गा.45 0भाविते 28 0भुया 492[2]गा.119 | मज्झजीहाए 260[2]गा.26 533गा.124 भू 311 मज्झमज्झेण 34342-3] भावे 113[1],130, भूए 170 0मज्झा 262[8]गा.77 312 49 भावे Page #434 -------------------------------------------------------------------------- ________________ 80 20 गेवेज्जए 289 289 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि मज्झिम0 64 मणुयाणं 344 मल्ल मज्झिमौवरिम मणुस्सा 334,336 मल्ल216[17] 0मणुस्साउए 244 | मल्लदासे मज्झिमौवरिममणुस्साणं 344,352[1], | मल्लदिने 289 गेवेजविमाणेसु 39118]] 388[1] मल्लदेवे 289 मज्झिमए कुंभे 318 0मणुस्साणं 35242-3], मल्लधम्मे मज्झिमगेवेजए 216[17] __388[3] | मल्लरक्खिए मज्झिमग्गामस्स 260[8] मणुस्से 216[3,12],237 | मल्लसम्मे 289 मज्झिमग्गामे 260[6] *मणुस्से 216[12] मल्लसेणे 289 मज्झिममज्झिमगेवेज0 391[8] मणूस 346,382,492[3] मल्लाणं मज्झिममज्झिमगेवेजए 216[7] | मणूसा 404 मल्ली 203[2] मज्झिमसरमंता 260[5]गा.35 मणूसाणं 344,411, मल्ले 289 मज्झिमस्सरं 260[5]गा.35 4231-3] मविनंति 336,346,360, मज्झिमहेट्ठिमगेवेजए 216[17] मणूसे 253,255,257,259 382,398 मज्झिमहेट्ठिम मणूसेहिं 423[1] मसी 262[8]गा.77 गेवेज्जविमाणेसु 3918] 0मणो 599गा.132 मसेण 441 मज्झिम 260[2]गा.26, मति 468 महर्ति 366 260[3]गा.28,260[4]गा.30 मतिअण्णाणलद्धी 247| महरट्ठए 277 मज्झिमिल्ला 334गा.97 0मत्ता 606गा.143 महा 26[2]गा.65 मज्झिमे 260[1]गा.25 मत्तोवगरण 336 महाणईए 343[4] मज्झे 450 मत्स्यंडीणं 83/0महादारा - 606गा.143 22 मदिरं 445 महापह मडंब 267,475 231 महाभेरी 260[4]गा.31 मण 262[10]गा.80 37,38 महामेहस्स 343[3] मण 26228]गा.76 | मनः 447गा.117 महावीरस्स 358 मणपज्जवणाणपच्चक्खे 439 599गा.129 महावीरो 26242]गा.65 मणपज्जवणाणलद्धी 247 | मयूरो 260[3]गा.28,299 महासत्तु 262|2]गा.65 मणपज्जवणाणं मरण ___ 262[3]गा.28,299 महासुक्क0 355[3] 0मणपज्जवणाणावरणे 244 मल 262[7]गा.75 महासुक्कए 216[16] 28 | मलए 43 महासुक्के 173,391[7] मणि 329,568 मलयवतिकारे 308 महिय 50,469 मट्ठा 336 | मम मणं Page #435 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्रा मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि महिया 249 मंडिते 84 मालवए 277 महिलं 446 मंडिय0 262[8]गा.77 | माला 212,226गा.22,312 महिलियं 271गा.84, मंदर 169गा.14 माले 230 446गा.116 मंदरो 460 मासा 367 महिषः 312 मा 476 | 0मासा 365गा.103 महिष:295 माउलुंगा 397 मासे 202[2],532 महिसं 446 मागहए 277 मासो 367 महिसीहिं 274 मागहाणं 80 माहणे 305 महिसो 299 माडंबिए 309 माहिति 508 महुकुंभे 17,18,60, माडंबिय 20 माहिसिए 274 541,542,586 माढरं 49 माहिंदए 216[16] महुर0 432 माण 317,334 | माहिंद 453 महुररसगुणप्पमाणे 432 माम-0 334गा.96, माहिंदे 173,355[3] महुररसणामे 222 599गा.132| 3915] महुरं 260[10]गा.48, माणजुत्ते 334 मिओ 474 260[11]गा.54, | माणज्झवणा 591 +मिगसिर 285गा.86 260[11]गा.55, माणाए 579 मिगो 297 262[3]गा.67,267 | माणी 320 मिगो 297 महुरं- 260[10]गा.51 माणी 281 | मिच्छदिट्ठीहिं 49 0महुरा 225 माणीए 530[2] मिच्छा[कारो] 206[2]गा.16 महुराणि 298 माणे 316,317,321 | मिच्छादसणलद्धी 247 226गा.23 533,533गा.124 मिच्छादसणं- 525[3] महोरगखंधे 62 | माणेणं 281 मिच्छादिट्ठी 237 महोरगे 216[14] माणेहिं 606गा.136 मिच्छादिठ्ठीएहिं 468 मह्याम् 312 माता 397,441गा.115 मिज्जसमारूढो 447 मंखाणं 80 मातिवाहए 265 मिजं 324गा.94,474 मंगी 260[7]गा.39 माते 508 मिणइ 606गा.136 मंचए 508 मायज्झवणा 591 मितं 14,539,550,583 508 माया 397,533,533गा.124 | मित्ता 260[5]गा.32 मंडण 262[3]गा.66 मायाए 281,579 मित्तो 286गा.90 मंडलओ 281 मिप्पिंडकारणं 444 328 मायी Page #436 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मियं 319 / 0मेत्तेणं मिश्रम् मीसा मुक्क मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि मिप्पिंडो 444 | मुत्तोली0 [de0] 319 514taH517 मियलोमिए 44 मुयंगो 260[4]गा.30 / 0मेत्ते 366 57[1], मुरव 420[3] 260[10]गा.51,482 मुसलं 312,324गा.93 | मेदिणिं 451 232 मुसले 345 | मेरा 262[6]गा.72 मीसए 61,78,84,273, 0मुसले 335 मेहला0 262[3]गा.67 276,566, मुसलेण 324 | मेहा 453गा.118 569taH571,574 | मुह 20 | मेहावी 366 मीसदव्वखंधे 64 मुह0 262[10]गा.81 मोक्खपयं 605 262[10]गा.82 मुहधोयण0 20 | मोत्तिय 329,538 22 मुहं 262[9]गा.79,334 | मोरं 443,446 मुक्केलगा 423[2] 0मुहा ! 262[5]गा.71 मोहणिज्जकम्मविप्पमुक्के 244 मुक्केल्लया 413taH417, 0मुहाई 334 मोहणिजस्स 240,246 418[1-3],419[2-3], मुहुत्तपमाणेणं 367 मोहणिजे 533,533गा.124 419[2-3],420[1-3], मुहुत्ता 367/0मोहणिज्जे 241 421[1],422[2],423[1-3], | 0मुहुत्ता 365गा.103 0मोहे' 244 424[2],425[2],426[2] | मुहुत्ते 202[2], य 2,3,4,8गा.1,13, मुग्गा 397 367गा.105,532 29गा.4,29गा.5,34,46, मुच्छणा 260[11]गा.56 मुहुत्तो 367गा.106 49,59,69,72गा.5, 260[7-9] मुहुर्मुहुः 312 73गा.6,78,79,87,89, मुच्छा 260[9]गा.41 मुंजकारे 304 95,97,101,103, मुट्ठिय 366 मूलणया 606 105गा.8,118,120, मुट्ठिया 260[5]गा.38 मूलो 285गा.87 122गा.9,131,139, मुट्ठियाणं 80 मे 476 141,147,149गा.10, मुणिणो 262[10]गा.81 मेखला 312 153[2],169गा.12taH14, मुणिसुव्वए 203[2] | मेता 260[5]गा.38 170,180,182, मुणेयव्वं 260[10]गा.47 | मेतिथि 455 206[2]गा.16,210, मुणेयव्वा 262[10]गा.82, | 0मेत्तं 366 213,216[1-2,4,6-13, 334गा.96 0मेत्ता 374,381,396 16,17,19],217,221, मुणेयव्वो 606गा.138 0मेत्ताओ 4182],426[2]] 222,226गा.18taH22, 244 0मेत्ताणं 234,236,239,242, मुच्छणाओ Page #437 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि 245,248,249गा.24, 533गा.124,534,538,544, रयणप्पभा 165,166,249 260[4]गा.31, य 546गा.125,549,555, रयणप्पभा0 383[2] 260[5]गा.32-33, 557,560,570,571,575 रयणप्पभाए 216[4] 260[5]गा.38,260[7],| 577,582,585,588,590, रयणप्पभापुढवि 383[2] गा.39,260[8]गा.40, 599गा.128taH132, रयणप्पभापुढवि0 216[4], 260[9]गा.41त:42, 600,601,604,605, 383[2]] 260[10]गा.44taH46, 605गा.135,606गा.136 रयणप्पभापुढवीए 347[2] 260[10]गा.51, | यल 37 रयणी 260[7]गा.39, 261गा.61taH62, 51गा.4| 260[8]गा.40,332गा.95, 262[2]गा.64,279, रक्खसे 216[14] 335,345, 284गा.85,285गा.86, रजत 329, 347[3-4],355[5],359 285गा.88,286गा.89-90, रज्जं 262[2]गा.65 रयणीए 20,21 294गा.91,314,317, रज्जु 324गा.93 रयणीओ 335,347[4-5], 330,332गा.95,339गा.99, रण्णो 306,358 347[2-3],348[1], 340,347[1-6],348[1], रति0 262[3]गा.66, 355[1,3],359 351[5]गा.101-102,353, 372,374 0रयणे 169गा.13 355[1],363,365गा.103, रत्त0 297 | रयत 568 367गा.106,368,370, रत्त-0 20 रयुग्घाओ 249 377,384[3],385[1,3-5], रत्तपटो 297 | रवै 260[3]गा.28, 387[5],गा.112,392, रत्तरयणाणं 568 260[4]गा.30 399,400,413taH418[1-3], रत्तं 260[10]गा.48 रस 222,432 4192-3],420[1-3], रत्ता 453गा.118 रस0 317,429 42141],422[2], | रत्तो 297 | रसगुणप्पमाणे 431 423[1-3],424[2], रथो 229 रसणामे 219 425[2],426[2],431, 0रधादिएसु 471 रसनामे 222 435,437,451,453, रमण 262[3]गा.66 रसमाणप्पमाण 321 455,459,467,468, रम्मगवस्से 475 | रसमाणप्पमाणे 317,320 470,472,475,481, 0रम्मगवासाणं 344 | रसमाणप्पमाणेणं 321 492[4]गा.121-122,506, रम्मयवस्सए 27 | रसमाणे 321 508,526गा.123, रम्मयवासाणं 344 0रसा 262[1], 530[1-2],531taH533, रय0 262410]गा.82 249 Page #438 -------------------------------------------------------------------------- ________________ 20 रसे 285 285 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि रसाणं 321 राया-0 516,518 रसिय! 262[5]गा.71 रासी 72गा.5,124 रेवति 285गा.88 238/0रासी 423[1] रोद्द! 262[5]गा.71 रसेणं 445/रासीणं 510,511,514taH517 रोद्दो 262[1]गा.63,262[5] रसो 262[2]गा.64, | रिभिय 260[10]गा.49 गा.70,262[5] 262[2],262[3]गा.66, रिसभं 260[3]गा.28 | रोद्दो 262[5]गा.71 262[3],262[4]गा.68, रिसभे 260[1]गा.25 रोहिणि 285गा.86 262[4], 262[5]गा.70, रिसहं 260[2]गा.26, रोहिणिए 285 262[5],262[6]गा.72, 260[4]गा.30 रोहिणिदासे 285 262[6],262[7]गा.74, रिसहेणं 260[5]गा.33 रोहिणिदिने 262[7],262[8]गा.76, रुक्कादे0] 27| रोहिणिदेवे 285 262[8],262[9]गा.78, रुक्खं 260[11]गा.54, रोहिणिधम्मे 262[9],262[10]गा.80, 260[11]गा.55 रोहिणिरक्खिए 285 262[10] रुद्दस्स 21 रोहिणिसेणे 285 336 रुद्दे 286गा.89 रोहिणिसम्मे रहरेणू 339गा.99,344 रुन्न0 262[9]गा.78 रोहिणीहिं रहरेणूओ 344 रुनजोणीयं 260[10]गा.44 रौति 312 443 रुयगे ___ 169गा.11 लक्खण. 334गा.96 रहिए 276 रुहिरमोकिण्ण! 262[5]गा.71 +लक्खण 604गा.133 रहेणं 276 रूव 262[5]गा.70 लक्खणं 319,321,323, रहो 215 रूव0 262[8]गा.76,423[1] 325,327,329, रंगमज्झम्मि 260[10]गा.46 रूव- 134,138,510, 605गा.135 राइण्णे 287 512,514,516,518 लक्खणं- 606गा.136 राइंदियाई 385[3],386[2] रूवं 509,511,513,0लक्खणे 600 राईसरे 309 515,517,519 0लक्खणो 262[4]गा.68, राग 20/रूवाई 507 262[7]गा.74, 533,533गा.124 रूवि 471 262[10]गा.80 रामायणं 26,49,468 रूविअजीवदव्वा 400,402 लच्छी 226गा.22 रायकुलं 20|रूवूणं 510,512, लज्जणियतरं 2646]गा.73 रायमाया 310 ___514,516,518 लजा0 26246]गा.72 राया 226गा.21 रूवूणो 510,512,514, लज्जिया 2626]गा.73 रह 285 285 Page #439 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् 25 0ललियं लवणं लसति 281 मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि लता 212 लिंगेण 441गा.115 126,153[1] लत्तए 267/ | लिंगो 262[3]गा.66, लोगा 361,413,416,508 लद्धी 241,247 262[5]गा.70, लोगुत्तरिए 467,469,565, लम्बते 312 262[6]गा.72, 571,574 लयसमं 260[10]गा.50 262[8]गा.76, लोगुत्तरियं 262[3]गा.67 262[9]गा.78 लोगे 472,475 445 | लीला 262[3]गा.66 लोगो 316 लवणे 169गा.11 लुक्खफासगुणप्पमाणे 433 | लोगोत्तरियं 22,28,50 लवाणं 367गा.105 लुक्खफासणामे 223 लोडने 311 लवे 202[2], लुक्खा 225 / लोभज्झवणा 591 367गा.105,532 336 लोभाए 579 312 लेप्पकम्मे 11,479 लोभी लहै 260[5]गा.32 लेप्पकारे 304 लोभे 533, लहुय 225 0लेसे 237| 533 गा.124 लहुयफासणामे 223 | लोइए 19,20, 0लोभे 241,244 लंखाणं 565taH570,19,20 लोभेणं 281 लंघण 366 लोइय0 262[6]गा.73 | लोयाययं लंछणेण 441 लोइयं 20,25,26,48,49 लोवेणं 227,229 173,391[7] लउत्तरिए 19 लोहकडाह 336 0लंतएसु 355[3] लउत्तरियं 48 लोहकसायी 237 लंतयए 216[16] लोए 152[1],193 | लोहिय0 225 लाउए 267 250,531, लोहियवण्णनामे 220 लाघवत्थं 600 0लोए 108[1-2],125, लोही लाभालद्धी] 247 152[1-2] व 261गा.59,261गा.61, 0लाभंतराए 244 +लोग 332गा.95 262[4]गा.68, लासगाणं 80 | लोगस्स 108[1-2], 262[10]गा.82, लिक्खा 339गा.99,344 109[1],125,126 343[5]गा.100, लिक्खाओ 344 लोगस्स 152[1], 599गा.130 लिप्सयोः311 153[1],193 वैज्जा 474 लिहियं 39,542,596 लोगं . 153[1] 0वैरित्तस्स लिहिया 606गा.143 0लोगं 109[1-2], 0वैरित्ता 487 80 49 लंतए 336 Page #440 -------------------------------------------------------------------------- ________________ मूलशब्दः वैसेसियं वक्कयं वक्क्रतिय वक्खार0 वक्खाराणं वक्त्र वग्ग +वग्ग वग्गमूल 0वग्गमूलं 475 0वग्गमूलस्स 0वग्गमूलाई 0वग्गस्स वग्गरिया वग्गो श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि 49 वणवराहो 299 वत्थ 169गा.13 40,45/वणसंड 336 +वत्थ 260[5]गा.33 2169-12] वणस्सैकाइए 216[6],237 वत्थं 445 169गा.13 | वणस्सैकाइया 404 वत्थाणं 573 360 वणस्सैकाइयाण 420[4] वत्थिए 304 447गा.117/0वणस्सैकाइयाण 408[2] | वत्थुम्मि 324गा.94. 423[1],424[2], वणस्सैकाइयाणं 349[2], वत्थुविणासे 425[2] 385[5],420[4] वत्थुसंखा 495 72गा.5 / 0वणस्सतिकातियाणं 349[2] | वत्थूओ 606गा.139 418[2],423[1], वणहत्थी 299 / वदंतं 366,476 426[2] वणाई 455 वदासि 366,397 418[2],423[1], वणाणि 451 वदिजा 426[2] वणे 299 वदेज्जा 474 419[2],422[2] वणेण 441 वद्धमाणे 203[2-3] 421[1] वण्ण 220 | वय 26228]गा.76 416वण्ण0 429,430व्य 327 260[5]गा.37 वण्णगुणप्पमाणे । 430 +वयण 51गा.4 423[1] वण्णणामे 219,220 | वयणविभत्ती 261 446 वण्णितो 74गा.7 | 0वयणं 385[2],606गा.137 606गा.137/0वण्णियाओ 528,537,548 0वयणेण 262[4]गा.69 492[2] वण्णे 238 वयंतं 366,476 492[2]गा.119 वतिक्कम- 262[6]गा.72 वयंति 343[5]गा.100 260[5]गा.34 वत्तैस्सामि 605 वयासि 366 304 वत्तव्वयं 525[1] वयासी 366 452,456 वत्तव्वयं525[1] वर 50 224 0वत्तव्वयं 525[1-3], वराडए 11,479 336 606गा.141 वराह 446 73गा.6 | वत्तव्वया 92,521,525[2-3] | वराहो 299 वत्तं 260[10]गा.48 वरुडे 304 299 वत्तुं 476 | +वरुण 286गा.90 336 वत्थ 20 वरुणे 169गा.11 वग्धं वच्चै वच्छएहिं 0वच्छा वज्जवित्ती वज्झकारे वट्टै वट्टसंठाणनामे वण 299 वणतिगिच्छ वणमयूरो वणमहिसो 0वणराईओ Page #441 -------------------------------------------------------------------------- ________________ 87 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् 295 247 मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि वलय0 - 446 | वसु 286गा.90 | वाणमंतराणं 353,354,389, वल्लहो 260[5]गा.32 वसेणं 474 वाणमंतराणं 412, ववगत0 541 वस्त्रं 424[1-2,4] ववगय0 17,37,485, | वह 262[9]गा.78 वाणमंतरिया 404 552,563,585 वहू 226गा.22 वाणमंतरीणं 389 ववहारस्स 15[2],57[2], वहू0 262[6]गा.73 वाणमंतरे 21613,14] 474,475,483,539 वंजण 334गा.96 वाताकुमारे] 216[13] ववहारं 476 वंजण0 606गा.139 वातो 394,396 0ववहारा 491 वंदणं 74/ वामणे 205[2] 0ववहाराणं 97taH104, | वा 10,11,12,15[3], वायए 106taH110,11141-3], 17,20,21,28,31,32,33, वायगमाया 310 112[1-2],113[1], 37,53,55,57[3],108[1], | | वायणाए 14,482 114[1-3], 109[1],114[1],115[1], वायव्वं 457 142taH148,150, 152[1],153[1],158[1], | वायसो 465 151,152[1],153[1], 193,238,261गा.60-61, 0वाया 249 154taH158,182taH189, 262[10]गा.82,283, वायाम 366 191taH193,195taH198 334गा.98,338, वायू 286गा.89 ववहारे 606 343[1-5],344,345, वारग0 321 ववहारो 476,606गा.137 357,362,366,396, वारिज्जम्मिदे0] 262[6] वसइ 475 415,423[3],450,451, वारुणं 453 वसणप्पत्तं 492[4]गा.120 453,557,574,576, वालगंडेणं 446 वसति 475 578,579,483[3], वालग्गकोडीणं 372,374,379, वसभं 443 539,600,605 381,394,396 वसमाणो 475 वाउकाइए 216[6] वालग्गं 372,374,379,381 वससि 475 वाउकाइया 404 वालग्गा 344,372,374,379, वसहं 446/वाउकाइयाणं 385[4], 381,394,396 वसहिदिटुंतेणं 473,475॥ 408[3],410,420[3] वालग्गे 344,374,381,396 वसहो 297/0वाउक्काइयाणं 349 वालग्गेहिं 394,396,397 0वसहो 297 वाउब्भामो 453गा.118 वालयं 40,44 वसंतए 278 वाऊ 372,374,379,381 वालस्स 339गा.99 वसामि 475 | वागरणं 49 / वाली 271 Page #442 -------------------------------------------------------------------------- ________________ 360 विकारेणं0 310 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि वालुयपभा0 383[4] | 0वाससहस्साई 383[1-2], 422[1],424[3-4],462, वालुयपभापुढवि0 384[4] 0वाससहस्साई 387[3] वि 466,470,474taH476, वालुयपभापुढवीए 347[4] वाससहस्साणं 367 483[2],492[2]गा.119, वालुयप्पभा 165,249 वाससहस्से 532 492[4]गा.121,508, वालुयप्पभाए 216[4]| वाससहस्सेहिं 390[1-2] 512,517,530[1],539, 0वालुया 397| वासहर0 169गा.13/ 570,595,599गा.130,600 वावहारिए 340,342,370, | वासहरपव्वयाणं 231,447 372,373,377,379, वासहराणं 360/0विकारैः- 447गा.117 380,392,394,395 | वासा 249 विक्खंभ 360 वावहारिएहिं 380,395 वासाणं 360 विक्खंभसूई 419[2], वावहारिय0 ___344,373 | वासारत्तए 278 424[2],426[2] वावहारियस्स 372गा.107, वासुदेव0 462 | विखंभसूची 418[2], 379गा.109, वासुदेवमाया 421[1],422[2] 394गा.113 | वासुदेवेण ___462 विक्खंभा 358 वावी 336 | वासुपुजे ___ 203[2] विक्खंभेणं 372,374,379, वास0 202[2] वासे 475,531 381,394,396,508 वासधरा 249 वाहि 262[9]गा.78 विगप्पियं 49,468 वाससएहिं 390[3] वाहे 318 | विगारेणं 227 वाससतसहस्स-0 390[2] वि 3,4,5,8गा.1,15[2], विग्गहो 605गा.135 वाससतसहस्स 367 57[2],107[2],108[2], | विच्छड्डिय0 452 वाससतसहस्सं390[1] 109[3],128,129,150, विजय0 391[9] वाससतसहस्से 532 151,152[3],154taH157, विजयए 216[18] वाससताई 367 200,209गा.17, | विजया 169गा.13 वाससते 379,381,532 260[9]गा.41, विजयाणं 360 वाससयसहस्साई 367 260[10]गा.45,332गा.95, | विज्जाकुमारे] 216[13] वाससयं 343[5]गा.100,349[2], विजू 249 वाससहस्स-0 390[3] 350[1-3],351[4], विडंबिय 262[5]गा.71 वाससहस्सं 367 35223],355[2-3],366, विणय-0 262[6]गा.72 वाससहस्सा 385[1] 384[4],385[1-5],397, विणस्सई 260[5]गा.32 वाससहस्साई 384[1-2], 408[2],414,417, विणासे 79,262[2]गा.64 385[2,4,5],387[4],389/ _ 420[1,4],421[2], विणिघायं 343[4] 367 Page #443 -------------------------------------------------------------------------- ________________ 89 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् 399 विद्धि मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि विणिच्छियत्थं 606गा.137| वियाहपण्णत्ती 50 विसाणेणं 446 विणिवाय 262[9]गा.78 वियाहिए 367गा.105 विसाय 262[5]गा.70 विण्हुदत्तो 214 | वियाहिया 260[1]गा.25 विसाय- 262[4]गा.68 विण्हू 226गा.21,286गा.90 | वियोगे 262[9]गा.79 विसाहा 285गा.87 वित्त 606गा.142 विरती 73गा.6,526गा.123 विसुज्झमाणयं 472 वित्त0 260[10]गा.52 विरुद्ध 21 विसुद्धतराओ 474,475 वित्ताणि 260[10]गा.46 | विलविय । 262[9]गा.78 विसुद्धतरागस्स 474 वित्तिं 260[5]गा.32 | विलंबणा 262[8]गा.76 | विसुद्धतरातो 475 विदिसाए 307 विलंबियं 260[11]गा.54, 475 विधा 260[11]गा.55 0विसुद्धं 260[10]गा.49, 605गा.135 विलास 262[3]गा.66 606गा.141 विप्पजढं 17,37,485 [वि]लिहमाणं 474 विसेसओ 476 विप्पमुक्क 14,605 [वि]लिहसि 474 विसेसदिह्र 448,450,457 विप्पमुक्के 244 [वि]लिहामि 474 विसेसाहिए 338,357,362 विप्पयोग 262[9]गा.78 विवच्चासे 454 0विसेसाहियं 508 विबोहण- 492[4]गा.122 0 विवड्डिए 320 विसेसाहिया 114[1],158[1] विभती 261गा.59 / विवड्डिया 339गा.99 विसेसाहियाई 114[1-3, विभंगणाणलद्धी 247 विवद्धी 286गा.90 158[1-3] विभागणिप्फण्णे 332,426[4] | विवरीय 262[8]गा.76 | विसेसिए 216[1taH19] विभागनिप्फण्णे 314,316, | विवलीय0 267 | विसेसिय 216[13taH18] __329,362,363,365 | विवागसुयधरे 247 | विसेसियतरं 606गा.138 विमले 203[2] | विवागसुयं 50 | विसेसेइ 606गा.139 विमाणपत्थडाणं 360 विवाहपण्णत्तिधरे 247 | विसोही 29गा.2 विमाणाणं 360 विसए 367 विस्सरं 260[11]गा.54, विमाणाणं 390[5] विसमं 260[10]गा.52 260[11]गा.55 विमाणावलियाणं 360 | विसं 267 विस्सो 286गा.90 विमाणेसु 3949] विसंघाडिजति 366 | विहत्थि 332गा.95 विमुंचंति 262[7]गा.75 | विसंघातिज्जइ 366 विहत्थी 335,345,359 विम्हयकरो 262[4]गा.68 | विसंघादिज्जइ 366 विहत्थीओ 335,359 वियाण 324गा.93, विसाणं 492[5] विहरिऊणं 22 324गा.94 | विसाणी 271गा.83 विहा 400taH402 Page #444 -------------------------------------------------------------------------- ________________ 276 265 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् 90 मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि विहि 262[10]गा.82 वेउव्विया 425[4] वोच्छं 226गा.18, विहिजति 320 वेजयंत 391[9] 606गा.136 विही 606गा.138 वेजयंतए 216[18] वोच्छामि 226गा.20 विहो 476 वेज्जियं 496 व्वय 327 वीणा 212 वेजो 496 शाले 230 0वीतरागे 241 वेढसंखा 494 | शेते . 312 वीतीवदेजा 343[2-3] वेढिमे 11,479 श्रीः 211 वीरणकारणं 444 0वेदए 237 | सकडेणं वीरणा 444 | वेदा 49,468 सय । 425[2] वीरियलद्धी 247 वेदिसं 307 | सकुलिया 265 वीरियं 266 वेति 520 | सकुंतो 0वीरियंतराए 244 वेमाणिए 216[13,16] सक्कया 260[10]गा.53 वीरो 262[1]गा.63, वेमाणिया 404| सक्करपभा0 383[3] 262[2],262[2]गा.64 वेमाणियाणं 391[1],412, | सक्करपभापुढवि0 383[3] 322,367,391[7] 426[1-2] सक्करप्पभा 165,249 वुच्चति 367गा.104,403 वेमाणीणं 391[1] सक्करप्पभाए .. 216[4] वुटुं 447| वेयण 327 | सक्करप्पभापुढवि0 347[3] बुढिं 175गा.10 वेयणिज्जकम्म 244 सक्का 343[5]गा.100 21/0वेयणे 244 सगड वुड्डसावग 21 वेलणओ 262[1]गा.63, | सगभद्दिआओ 49 वेइयाणं 360 262[6],262[6]गा.72 | सचित्तदव्वखंधे 62 वेउविए 405taH407, वेलंबगाणं 80 | सचित्तदव्वोवक्कमे 79,82 408[3],411 वेलाणं 360 सचित्ते 61,78,273,566, वेउव्विय0 412,421[1] वेस 262[8]गा.76| 567,570taH572,574 वेउब्वियसरीर0 238 वेसो 599गा.130 सच्चतिही 305 वेउब्वियसरीरा 414, वेसमणस्स । सच्छंद0 49,468 418[2,4],419[2,4], वेसियं 49 सच्छंद - 420[1,3],422[2], | वेहम्म-0 463,466 सजोगी 423[2],424[2,4], | 0वेहम्मे 463त:466 सज्जग्गामस्स 260[7]] 425[2],426[2,4] वेहम्मोवणीए 466 सज्जग्गामे 260[6] वेउब्वियं 238 वेहम्मोवणीते 458 सज्ज 260[2]गा.26, वीस 336 22 237 Page #445 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् 20 सटइइ मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि 260[3]गा.28, 260[10]गा.44, सत्तु0 262[2]गा.64,65 सज्ज 260[4]गा.30 | सत्त 260[10]गा.50, सत्थपारगा 260[5]गा.34 सज्जे 260[1]गा.25 26011गा.56. सत्थवाह सज्जेण 260[5]गा.32 294,298,334गा.98,, सत्थवाहे 309 सट्ठाणे 121,148[2],189 347[2],348[1],355[1], सत्थं 343[1-5] सट्ठितंतं 49 367गा.105,367गा.106, सत्थेण 343[5]गा.100 318 383[4],385[2], | सद्द 262[5]गा.70 सढुए de0] 306 39242,4-6],606/सद्द-0 262[3]गा.67 सण0 45 सत्त0 372,374,396 सद्दणयं 476 सणंकुमारए 216[16] सत्तगच्छगयाए 167 सद्दणया 491,525[3]] सणंकुमारे 173,355[3] सत्तगयं 298 सद्दणयाणं 57[5],474, सण्णा 209गा.17 | सत्तणामे 208 483[5] 324गा.93-94 | सत्तण्हं 260[2,5-6] सद्दनयाणं 15[5],475 सण्णिधाणत्थे 261गा.58 सत्तनामे 260[1] सदं 496 सण्णिवाइए 251 सत्तम 260[3]गा.29, सद्दिओ 496 सण्णिवेसाई 475 260[4]गा.30 सद्दे 606 सण्हसण्हिया 344 सत्तमा 260[7]गा.39, सद्देणं 443 सहसण्हियाओ 344 260[8]गा.40 सद्दो 606गा.138 सतण 336 | सत्तमी 261गा.58,261गा.62 | सन्निचिते 372,374,396 सतसहस्सं 326 सत्तमे 294गा.91 सन्निवाइए 113[1], 0सतसहस्सं 348[1],355[1] सत्तरत्त0 372,374,396 2072-3],233 0सतसहस्साई __367 सत्तरस 383[4],391[7] | 251,259 सतसहस्से 20[2],532 सत्तवण्णवणे 268 सन्निवातिए 233 326 सत्तविहं 284गा.85 0सन्निवेसेसु 0सतं 508,557गा.126 सत्तविहे 284 सप्पे 286गा.89 0सतिए 318 सत्तस्सर0 260[10]गा.49 सब्भाव0 . 262[10]गा.81 सतिभिसदा 285गा.88| सत्तहत्तरिए 367गा.105 सब्भावठवणाए 0सते 202[2],508,532 सत्तायां 311 सभं 118,260[1]गा.25, सत्तावीसं 391[8] सभंडमत्तोवकरणाणं 199 260[1-5],260[7-9], सत्तावीसे 508 सभंडोवकरणाणं 574 260[10]गा.43, सत्तु 2622]गा.65 सभा 336 सतं 267 सत्त Page #446 -------------------------------------------------------------------------- ________________ मूलशब्दः सभाव0 सभाव0 सम0 समए समए 372,374,394,396, समं समचौरंसे सम समण-0 समण0 समणए समणस्स समणाउसो ! समणी - समणे समणेण समणो श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः 262 [7]गा. 75, 0 समया 260 [10]गा. 43, 376 11,479 समयाणं 260[10]गा.49 | समवाओ 202[2-3],366,532 समवायधरे 0 समण्णागए समत्तं समयस्स समयं समया 420[3],423[2] 205[2-3 ] | समं 343[1-5],366 | 0 समं 599गा.130,599गा. 131, 366 0 समा 22 समागमेण 2880 समागमेणं 358 366 | समाणे 28 समाभरिय - 0 28,305 समायारेणं 29गा. 3 | 0 समारूढो 599गा. 129, समासओ 599गा. 132 | समासतो 367 | 0 समुक्कित्तणया 50 247 0 समुक्कित्तणयाए 260[10]गा. 48, समुग्गो 260 [10]गा. 52. समुदय0 599गा. 129 450 366 / समासा 294,476 + समूह 366 0 समो 207[4] समासे 294गा. 91, 299तः 301 समो 0 समत्थे 366 समासेणं समभिरूढे 606, 606गा. 139 | समाहय समय 184,188, 201[2-3], समाहाण 262 [10]गा. 80 समोतरंति 364,365गा. 103 समी 71 समोतारे 366 समिति 342, 344, 366, 367 समोयरति 110[1],111[1-3], समीवओ 154,155,195[2], समीवनामे 196[3],490 समीवे 302गा. 92 307 समोरंति 207 195 [13], 0 समुक्कित्तणया 196[1-2]] 14,260 [10] गा.50 0 समुद्दा 557गा. 126 समुद्दाणं 71 समुद्दिस्त 342,344, मुद्दे 366,367 | समुद्देस 605 मुद्दो सूत्राङ्कादि 118,142,144,145, 183,185, 186,199 569 | 0 समुप्पण्णा 447 सप्पन्न 474, 475 337, 356, 361, समुव्वहंता 593,606गा.137 0 समुस्सएणं 74गा. 7, 476 92 98, 100, 101,115,117, समोयारणा 2 508 2, 3, 4 265, 460 262[10]गा.82 262[5]गा. 70, 262[8]गा. 76 260 [10] गा.45 17,18,37,38, 485, 486, 541, 542 72गा. 5 599गा. 128, 599गा. 132 599गा. 131 532 183, 199 530[2], 531तः 533 102, 119 265 71, 342, 344, 366, 367 376, 475,508 360, 375,508 104[1-3],121, 148[1-2],189, 530[1],532,533 604गा. 133 Page #447 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि समोयारे 92,98,104[1], | सयवग्ग 424[2],425[2]| सराणं 260[2], समोयारे 115,121,142, | सयसहस्सं 204[2]| 260[5],260[6] 148,189,527, 0सयसहस्सं 508 सरिसवा 379 530[1-2],531taH533 / 0सयसहस्साई 204[2], |सरिसवो 460 0समोयारेणं 530[1-2], 367,508 0सरिसं 462,466 531,532 204[2],367 0सरिसे 20 समोसरणं 266 सयंभुरमण 475 सरीर0 17,18,37,38, सम्मजण 21 सयंभुरमणे 169गा.14,170 262[7]गा.75,485, सम्म? 372,374,396 सयाणि 367गा.106 486,541,542 सम्मत्तलद्धी 241 0सयाणि 606गा.142 सरीर-0 346,347[1-4,6], सम्मत्तं 253,255,257,259, | सर 451,455 348[1],349[1-2], 260[11]गा.56, | सर0 334गा.98 352[1],355[1,4-5], 312,520 | सरट्ठाणा 260[2], 374,381,396 सम्मत्ताई 606 260[2]गा.27 | सरीर 244 सम्मैंसणलद्धी 247 सरण 336 सरीरए 355[4-5]] सम्मामिच्छादसणलद्धी 247| सरदए 278 | सरीरगं 563 +सम्मुच्छ 387[5]गा.111 / सरपंतियाओ 336 सरीरयं 17,37,485, +सम्मुच्छिम 351[5]गा.101 सरमंडलम्मि 260[10]गा.53 | 541,552,582,585 सम्मुच्छिम 216[9-12], सरमंडलं 260[11]गा.56 सरीरं 238 __ 387[2-4] सरलक्खणा 260[5] सरीरा 405taH407, सम्मुच्छिम0 216[9-11], | सरसरपंतियाओ 336 | 408[1,3],411,412 25142-4],352[2], सरं 260[2]गा.26, 0सरीरा 420[2] 387[2-4] 260[3]गा.28,260[3] गा.29, सरे 260[1]गा.25 सम्मुच्छिममणुस्साणं 388[2]] 260[4]गा.30,260[4]गा.31 | सलागा सम्मुच्छिममणुस्से 216[12] सरं- 260[5]गा.38 | सलागाणं 518 सम्मुच्छिमा 216[10] सरा 260[1], | सलिलं 447 सम्मुच्छिमाणं 351[4] | 260[1]गा.25,260[3], | सवण 285गा.88 सम्मोह0 262[5]गा.70 260[4],260[10]गा.44, ज्जुया 453गा.118 सयणाणि ___ 260[5]गा.33) 260[10]गा.50,298,336 सविया 286गा.89 सयणे ___599गा.132 सरा 260[10]गा.43, सविसेसं 372,374,379, सयराह(de0] 260[11]गा.56 381,394,396 508 Page #448 -------------------------------------------------------------------------- ________________ मूलशब्दः सव्व0 सव्व0 सूत्राङ्कादि मूलशब्दः 108[12], सव्वासिं 109[1],125,126, सव्वे 193,244, 285, 289, 357,362,416,420[2], सव्वेसिं 459, 462, 466, 471, 530[1],533,533गा. 124, सव्वेसु 599गा.128,599गा. 129, सव्वेहिं सव्व-0 सव्वग्गं सव्व सिद्धए 606गा. 137,606गा. 141 | ससमए 127 | ससमयपयं सव्वसिद्धे सहिं सव्वत्थ सव्वथोवाई सव्वत्थोवे सव्वदरिसीहिं सव्वदंसी सव्वदुक्ख सव्वद्धा श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि मूलशब्दः 347[5] सहस्साइं 101, 251, 492[2]गा.1190सहस्साइं 216[13,17-18], सहस्सारए 599गा. 130,606गा. 141 सहस्सारे 475 सहारे 367गा. 106 | 0सहस्सारेसु 522,5240 सहस्से सव्वन्नूहिं सव्वलोए सव्वलोगं सव्ववेहम्मे सव्वसाहम्मे सव्वा सव्वागाससेढी 606गा. 142 ससमयपरसम216[18] | यवत्तव्वयं 391[9] | ससमयपरसमय469 वत्तव्वया 260 [10] गा. 52 ससमयवत्तव्वयं 114[1-3], ससमयवत्तव्वया 158[1-3] 338,357, 362 | ससमयं 50, 469 | ससविसाणं 195[1-3],202[2-3] 0सहस्स सव्वद्धाए 532 सव्वनयविसुद्धं 606गा. 141 सहस्सगुणं 244 ससुरए 2440 सस्सं 127,154, सस्सामिवायणे 554 सहस्सा 605 संकमणं । संका0 525[1] संकिलिस्समाणयं संख 521,524,525[3] संखगैनाम - गोत्ताइं 525[1-3] संखप्पमाणे 521, संखं 522,525 [2-3] संखा 50 सहसपुहत्तं 152[1-2] | सहस्सरस्सिम्मि 153[1] सहस्सं 463, 466 0 सहस् 459, 462 525[3] सूत्राङ्कादि 387 [5] गा.111, 94 508 204[2] 216[16] 173 391[7] 355[3] 202[2],532 606गा. 139 262 [6]गा. 72 472 329,568 520 427,477, 520 443,491 478, 479,482, 525 [2] 492[5] 0 संखा 306 | संखिज्जपएसिए 451,455 संखिज्जपएसिया 261गा. 58 | संखिज्जपएसोगाढे 351[5]गा. 101, संखेज्ज0 351[5]गा. 102 | संखेज्जइ0 358 485, 486 494तः 497 136, 137 116 143 424[2] 108[1-2], 109[1-2] 415,423[3] | संखेज्जइभागं 153[1], 347[13,5-6],348[1],355 [1] 20 204[2],326 | संखेज्जइभागे 349[2], संखेज्जए 351[1-3], संखेज्जएणं 351[5]गा.102,508 संखेज्जति0 125, 126,153[1] 367गा. 106 संखेज्जतिभागं 347[4] 152[1],193 497,498, 509 360 Page #449 -------------------------------------------------------------------------- ________________ 95 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि 20 मूलशब्दः सूत्राकादि । मूलशब्दः संखेजतिभागे 129,15222], | संगहस्स 193 संखेजपएसिए 63,99 संखेजपएसोगाढा 143 | संगह संखेजपदेसोगाढे 331 संगहिय0 संखेजयस्स 508 | संगहे संखेजय 507,508 संगहो संखेजसमयट्ठिईए 184 | संगोवंगा संखेजसमयट्टितीए 2012] | संघतण संखेजसमयद्वितीयाओ 184 | संघाइमे संखेज्जा 361,403, संघाए 404,423[1-2] संघात संखेज्जाई 107[1],124, संघाताणं 151,192 | संघाते संखेज्जाओ 367,423[1] संघाय संखेज्जाणं 366 +संघाय संखेजे 109[1-2], | संघायसंखा 126,153[1] संचारसमं संखेजेणं 423[2] संजणणो संखेज्जेसु 105,108[1-2], संजमे 112[1-2],125, संजूहनामे 129,152[1-2] संजूहे संखो 260[4]गा.30/0संजोएणं 491 +संजोग 606गा.137 संजोग संगहकत्तारो 260[5]गा.36 | संजोगसंगहणिगाहा 533 | संजोगनामे संगहणिगाहाओ 285,286, 0संजोगा __351[5],387[5] संजोगे । संगहस्स 15[3],57[3], संजोगे 97,115taH121,141,159, संजोगेणं सूत्राङ्कादि । मूलशब्दः 182,199,200, संझा 249गा.24,453गा.118 474,475, संठाण 224,358 483[3],539 संठाण 429,434 476 | संठाणगुणप्पमाणे 434 606गा.137| संठाणनामे 219,224 606 संठाणाणुपुव्वी 92,205[1-4] 476 0संठिए . 358 49,468 संड 244 संतएण 492[1] 11,479 संतएहिं 492[2] 366 संतपयपरूवणया 105गा.8, 244 122गा.9,149गा.10, 366 150,190गा.15 366 संतयं 492[2-3] 244 संतरं 604गा.134 72गा.5 संता 4922] 494 संताई 492[3] 260[10]गा.50 |संती 203[2] 262[3]गा.66 संथार0 17,37,475 599गा.127|संदट्ठ-0 262[5]गा.71 308 संदमाणिय 302गा.92 | संपतिसद्दणओ 476 251 संपयं समभिरूढं 476 302गा.92 संपयावणे 261गा.57 262[7]गा.74/ संभम 262[5]गा.70 262[3]गा.66 संभम- 262[9]गा.78 __ 306 संभवंति 260[10]गा.43, 251,252 260[10]गा.44 272 संभवे 203[2] 251/0संभवे 260[3]गा.29 __ 263,272 0संभवो 262410]गा.80 336 संगह संगह Page #450 -------------------------------------------------------------------------- ________________ मूलशब्दः संयतः संवच्छर 0 संवच्छराणि संवच्छरिए संवच्छरे संवाह संसारत्थे 0 संसिया सं संहिता सा साइपारिणामिए साइरेगं साइरेगाई साउणिया सायं साकडिए सागर0 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः 232 साण0 466 सारकंता 365गा. 103 | साणेणं 466 सारवंतं 0 साडियं 0 साडिया 386[1] | सातियारे 367 सातिरेगं 202[2],367,532 267,475 सातिरेगाई 237 | सादिपारिणामिए 319,321,325 311 सादी 181,182, सामण्णदिट्ठ 231,260[9]गा.42, सामण्णे 344,347[1-4,6], सामन्नदिट्ठ 348[1],355[1],367, सामलेरो 397,483[3],525[2] सामा 605गा. 135 113[1] 391[3] 391[5] | सामाइए 260 [5]गा. 37 472 सारसा 349[2],384[1], सारसी 390[1-5-6],391[3] सालए 391[3] सालवणे 130, 157, सालिणो 248,249 | साली 205[2], साव 285गा. 87 [0 सावएज्जस्स] 449 सावएण 476 सावग 28 51गा. 4 448 सावज्ज0 73गा. 6, 526गा. 123 464 | साविया 260[11]गा. 55, सासणे 262 [3]गा. 67, 0 साहम्मे 262[8]गा. 77 | साहम्मोवणीए 71,472, साहम्मोवणीते 459, 460तः 462 459, 462 458 261गा. 60 593,599 | साहा[a0] 247 साहिज्ज 451taH453, 456, 457 605 74,75, साहिज्जति 455 462 462 452, 456 606गा. 141 267 |सामाइयचरित्तलद्धी 276 | सामाइयपयं 365गा. 103 सामाइयं 599गा. 131 सागरोवमं 383[2-3],384[1] | सामाणिओ सागरोवमाइं 383[1,3-4], |सामायाराणुपुव्वी 391[1-9] | सामायारियाणुपुव्वी सागरोवमे 202[2],368,532 सामायारी सागरोवमेहिं 372,375, 380, सामासिए 382,395,398,492[3] सामिसंबंधे 366 0 सायवेयणिज्जे 366 सार 599गा. 127-128 साहु0 599गा. 127 | साहुणा 206[1,4] साहुं 93 साहू 206[2] गा. 16 सिक्ख 293,294,301 सिक्खति 261गा.61 सिक्खितं 244 334गा. 98 सिक्खियं 96 सूत्राङ्कादि 260 [7]गा. 39 260[10]गा.51 260[3]गा. 29 260 [7]गा. 39 306 268 301 301 28 568 29गा. 3 1 1 18,586 38, 542 14,482,539, 550, 561 35,57[1],583 Page #451 -------------------------------------------------------------------------- ________________ 27 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् 220 225 360 303 413 | सिंगेणं मूलशब्दः । सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि सिक्खिस्सइ 18,60 सिलोए 302गा.92 सुए 31,32,35,37,38 सिक्खिस्सति 38,486, सिलोगसंखा 494 सुक्कालेसे] 237 542,586 सिलोयनाम 305 सुक्काणि 455 सिक्खेस्सइ । सिवस्स __ 21 सुक्किलवण्णनामे सिणए 291 | सिवा 267/0सुक्किला सित्थेण 271गा.84, | सिस्सिणियाणं 572,574 | सुकिल्ल 430 446गा.116 सिहरी 226गा.21/ सुदुत्तरमायामा 260[9]गा.42 सिद्धत्थएहिं 508 सिहरीणं । सुणह 606गा.136 सिद्धत्थय 20 सिहा 320 सुत0 37 सिद्धत्थयाणं 508 सिहाए 446 सुतिक्खेण 343[5]गा.100 सिद्धसिला0 17,37 / सिही 271गा.83 +सुत्त 51गा.4 +सिद्धत 51गा.4 सिंगारो 262[1]गा.63, सुत्तप्फासियनिजुसिद्धतेणं 269 262[3]गा.66,262[3] त्तिअणुगमे 602,605 सिद्धा 343[5]गा.100,404 | सिंगी 271गा.83 सुत्तवेतालिए सिद्धाणं 446 सुत्तस्स 470 244 सिंघाडग 336 सुत्तं 40,605 . सिद्धेहिं 416 | सीत 225 सुत्तागमे 470,601 +सिप्प 302गा.92,366 सीतफासणामे 223 सुत्तालावगनिष्फण्णे 534,600 सिप्पनामे 304 | सीतले 203[2] सुत्ते 51गा.4 सिय 423[1,3] सीभरंदे0] 260[10]गा.49 सुद्धगंधारा 260[9]गा.41 सिया 343[3],366,372, सीय 336/ सुद्धसज्जा 260[7]गा.39 374,379,381, सीयलो 267 सुद्धा 262410]गा.82 394,396,397, सील0 447 | सुपासे 203[2] 415,476,508 सीसपहेलियंग0 367 सुप्पए 290 सिया 420[3],423[2] सीसपहेलियंगे 202[2], सुभ-0 244 सिर 260[10]गा.49 367,532 0सुभनामे 244 सिरिवच्छंकिय सीसपहेलिया 202[2], सुभासुभणामवच्छा 492[2]गा.119/ 367,532 कम्मविप्पमुक्के 244 226गा.22 सीसाणं 572,574 सुभासुभवेयणिजसिरीयं 262[10]गा.81 / 0सीसाणं 470 कम्मविप्पमुक्के 244 सिल 329,568 सीहं 446 सुभिक्खे 452 सिद्धे सिरी Page #452 -------------------------------------------------------------------------- ________________ मूलशब्दः सुमणो सुमती सुय + सुय अण्णाणलद्धी सुक्खधा सुक्खंधो सुध सुयणाणस्स सुयाणं सुणाणावर यं भगंधगुणप्पा भगंध * सुरभिगंध 0सुरा सुललियं सुवण्ण0 सुवण कुमारे] सुवणं सुवणे सुवणो सुविमलाए सुविही सुट्ठी सुसमए श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः 366 सूयी 599गा. 132 | सुहुमतराए 385 [3] सूयीए सुसमदूसमए सुसिक्खितो सुहजीविणो सुहुम0 सुहुमआउकाइयाणं 203[2] | सुहुमतेउकाइयाणं 20,495 सुहुमपुढविकाइए 51गा. 4 | 0सुहुमपुढविकाइए 247 मढविकाइयाणं 6 सुहुमवणस्स इकाइयाणं 6 | सुहुमवाउकाइयाणं 494 | सुहुमसंपराइयलद्धी 2, 3 सुहुमसंपराय 0 1 सुहुमसंपरायचरित्त 244 गुणप्पा 7,30,51 सुहुमस्स 431 221 225 सुहुमाणं 249.24 260 [10] गा. 48 329,568 216[13] 445 सुमेहिं 476 328 सुभए 20 सुइअंगुले 472 374, 374गा. 108, 381,381गा.110, 396, 397गा. 194 _349[1],385[5]] 340,341,370, 371, 374, 376तः 378, 381,391[9],392, 393,396,426[4] 203[2] | सूई 451,453 | सूईअंगुले 278 सूईए 278 सूचीअंगुल 0 260 [10]गा. 46 | सूतिअंगुल0 260 [5]गा. 35 सूतिअंगुले 342 385[2] | सूयगडो 216[6] | सूरपरिवेसा 216[6] | 0सूरया 385[1] सूरविमाणाणं 349[2] सूरा 385[4] | 0सूरा 247 सूरे 472 सरोवरागा 375, 381गा. 110,398 267 337 356 356, 357 356 357 338 337, 338 247 50 से 98 सूत्राङ्कादि 337 337 249 -249 390[3] 260[5]गा. 36 169गा. 14 20,216[15] 249 9,10,11,13,14, 16तः 32, 34तः 39, 41तः 54,56तः 64, 66तः 72,76, 78तः 91, 93,95,98,99,101, 103,104[1,3],105, 114[3],115,116, 118, 120 तः 122,130 तः 134,136तः 139,142, 143,145,147,148[1], 149,150,158[3], 159तः 163, 165तः 167, 169तः 171,173तः 175, 177तः 180,183,184, 186, 188तः 190, 200, 201, 201[4],202 [4], 203[4],204[4] 205[4],206[4],207[4], 208तः 212,214, 215, 216[19],217तः 251, 260[1],262[1], 263तः 318,320, 322, Page #453 -------------------------------------------------------------------------- ________________ 99 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् 362 361 मूलशब्दः सूत्राङ्कादि मूलशब्दः 324,326,328, 330taH334,33 340,342,358 363taH366, सेढीए 368taH370,374, 377,381, 392,396,427taH469, 471taH479,481, 482,484taH487, 492[1], 493taH506, 520taH524, सेढीओ 526taH530[1], 531taH536, 538taH547, 549taH558, सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि 423[1],554 | सेस0 112[1-2], 129, 156,197, 134,138, 383[4],385[2] 163,167, सेसया 169गा.12 171,175, सेसवं 440,442, 201[4], 447 202[4],203[4], सेसं 414,563, 204[4], 564,583,585 205[4],206[4], सेसाणं 606गा.136 207[4],361 सो 260[10]गा.46, 414,418[2], 261गा.59, 419[2], 262[2]गा.65, 421[1], 262[4]गा.68, 424[2], 262[10]गा.80, 426[2] 296,476,496, 418[2],419[2], 557गा.126, 421[1], 599गा.129, 42242], 599गा.131, 425[2], 606गा.140 426[2] सोइंदियपच्चक्खे 438 64 सोइंदियलद्धी 247 20 सोचिय0 262[9]गा.78 309 सोत्तिए 303 260[5]गा.33 | सोम 262[10]गा.81 297 सोमदत्तो 214 318 सोमे 286गा.89 318 सोयरिया 260[5]गा.37 297 | सोरट्ठए 277 18,542,586 सोलस 328,508 360 सोलस0 606गा.142 560taH580. सेढीणं me0 582taH593, 596taH606 38,60,486 सेजसे 2032] सेज्जागयं 17,37 | सेणाए सेट्टि 20 | सेणावै सेट्ठी 309 सेणावई सेढी 332गा.95,337, सेणावच्चं 356,361,423[1] सेतपटो सेढि0 421[1] सेतिया सेढिअंगुले 362 सेतियाओ सेढिवग्गमूलाई 4211] सेतो 332गा.95, सेय0 सेढी ___337,356,361, सेलाणं सेढी Page #454 -------------------------------------------------------------------------- ________________ स्त्री स्पर्ध श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् 100 मूलशब्दः सूत्राङ्कादि । मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि सोलसिया 320 हया 22 0हसिया 249 सोलसियाए 530[2] हरियालियादे0] 20 हंता . 343[1-5],397 सोलसियाओ 320 हरिवस्स 344 हंदि[a0] 261गा.60 सोवण्णिए 358 | हरिवस्सए 277 हंभीमासुरुक्कं . 49 सोवयारं 260[10]गा.51 हरिवस्से 475 हंसगब्भ0 सोवीरा 260[8]गा.40 हरिवास0 344 हंसो 260[3]गा.28 सोहम्मए 216[16] हरी 260[7]गा.39, हालिए 276 सोहम्मयदेवाणं 355[1,3] हरेज्जा 372,374,379, हालिद्द 225 सोहम्मे 173,174,249 381,394,396 हालिद्दवण्णनामे 220 355[2-3],39142] हल0 85 हास 2623]गा.66 स्तन-0 295 हलेणं 276 | हास 262[4]गा.68 स्तनौ 295 हवै 260[9]गा.41, | हासो 262[1]गा.63, 211 604गा.134 262[8]गा.76,2628] 311 हवति 29गा.3, हिहिल्ले 366 स्सरा 260[10]गा.43, 260[10]गा.43, हियय-0 2623]गा.67 260[11]गा.56 261गा.60, हिरण्णे 476 हट्ठस्स 367गा.104 261गा.62,511 हिंसिएणं 443 हणइ 599गा.129 हवंति 226गा.19, ही[a0] 262[8]गा.77 262[5]गा.71 260[5]गा.34-35-37, ही[a0] 260[10]गा.81 हणावेइ 599गा.129 262[10]गा.82 हीणा 334गा.98 +हत्थ 324गा.94 हवंती 260[5]गा.36 0 हुत्ते de0] 474 हत्थमेते 366 हविज 379गा.109 हुहुए 532 हत्थिं 446 हवेज 372गा.107, हुहुयंगे 532 299 374गा.108, 205[2]. हत्थीणं 81,567,569 394गा.113, हूहुए 202[2],367 0हत्थे 397गा.114 हूहुयंग0 367 हत्थेण 324 हव्वं-de0] 343[4], हुहुयंगे 202[2],367 हत्थो 285गा.87 372,374, हे! 261गा.62 हयक्खंधे 379,381, heu0 260[10]गा.51 हयखंधे 394,396 0हेडं 284गा.85 '443 हसति 262[8]गा.77 हेट्ठा . 423[1]] हणसि हत्थी 62 Page #455 -------------------------------------------------------------------------- ________________ 101 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् 27 मूलशब्दः सूत्राङ्कादि मूलशब्दः हेट्ठिमौवरिमगेवेज0 3958] हेट्ठिमौवरिमगेवेज्जए । 216[17]| हेट्ठिमगेवेज्जए 216[17]] हेट्टिममज्झिमगेवेजए 216[17] हेट्ठिममज्झिमगेवेजविमाणेसु 39158] हेट्ठिमहेट्ठिम0 39148] हेट्टिमहेट्ठिमगेवेज्जए 216[17] | हेट्ठिमहेट्ठिमगेवेजविमाणेसु 39148] होज्जा हेडिल्ले 366 277,475 हेमवय0 344 हेमंतए 278 0हेरण्णवयवासाणं 344 होज्जा होइ 11142], 262[1]गा.63, 262[2]गा.64, होती 262[4]गा.68, 262[7] गा.74, होती सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि 285गा.87, 262[8]गा.76, 351[5]गा.101, 488taH490, 507,508, 510taH515, 510,512taH514, 517त:519 516taH519, होम 599गा.127, होमो 262[6]गा.73 599गा.128- | होहिहा 492[4]गा.121 130-132, होही 492[4]गा.122,508 606गा.139 होति 110[1],127, 12,33,55, 154,1951-3], 108[1-2], 196[1], 1121-2], | 226गा.19,260[10] 113[1],125, होति गा.47-48, 129,130, 260[10]गा.53, 152[1-2], 285गा.88, 156,157, 334गा.97 193,197,480 | व्ही: 211 1141,3],128, 155,196[2], 261गा.57, हेमवए Page #456 -------------------------------------------------------------------------- ________________ विशेषनाम अच्चुअ अच्चुत अच्चुयकप्प अजिअ अणंतती अणिओगद्दारा ओ त्रविमाण अणुत्तरोववाइय अणुत्तरोववाइयदसाओ अत्ताणुस अत्ताणुसक अपराजित अभिनंदण अर अरिट्ठणेमी अरुणवर अवरविदेह अविरुद्ध असंखयं असुरकुमारी अंगदाओ आणा आणत आभरण आयार आरण श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अथ चतुर्थं परिशिष्टम् । (1) अनुयोगद्वारसूत्रान्तर्गतानां विशेषनाम्नां सूचिः सूत्राङ्कादि । विशेषनाम सूत्राङ्कादि । विशेषनाम 391[7] | आवस्सगसुयक्खंध 173, 355[3] आवंती 355[30] आवास 203[2] | आहत्तधिज्जं 203[2] इंद 72 ईसा 606 | ईसिपब्भारा 75 उत्तरकुरा 173 उत्तरड्डभरह 355[5] | उप्पल 50 | उवरिमहेट्ठिमगेवेज्ज 308 उवासगदसाओ 308 उसभ 391[9] | एरण्णवा 203[2] एरवा 203[2] | एरवय 203[2] | एलइज्ज 169 कणगसत्तरी 344, 475 कप्पासिय 21 कप्पिंद 266 करिसावण 384 काउस्सग्ग 50 कालोय 391[7] |काविल 173,355[3] | किन्नर 169 किंपुर 50, 469 | कुरु 391[7],173,355 [3] कुसवर 71 कुंडल 266 कुंथु 173,355[2],391[3] खंद 174 खीर 475 खोय 475 गंगा 169 गंधे 169 कूड 266 कोट्टकिरिया 21 कोंचवर 391 (8) गंध 50 गिरिणगर 203[2] | गिहिधम्म 475 गेवेज्जग - 0य 475 गेवेज्जविमाण गोतम 266 गोव्वतिय 49 घय 49 घोडमुह 169 | चउवीसत्था 301,450 चम्मखंडिय 74 चरग 169 चंद 49 चंद 62 चाउरंगिज्जं 62 चीरिग 169 चीरिय 169 जक्ख 102 सूत्राङ्कादि 169 203[2] 169 21 169 21 169 169 4 266 169 307 21 355[4] 173 21 21 169 49 74 21 21,27 169 203[2] 266 21 27 21,169 Page #457 -------------------------------------------------------------------------- ________________ 103 विशेषनाम जण्णइज्ज जमईयं जयंत जंबुद्दीव जोइसी जोतिसिय ठाण 266 णदी णमी णागकुमार तगरा तगरायड 307 तमतमप्पभा तमपुढवि तमप्पभा तरंगवतितरंगवतिकार तिलय थणितकुमार थणियकुमार दह दाहिणभरह दिद्विवाअ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य चतुर्थं परिशिष्टम् (1) सूत्राङ्कादि विशेषनाम सूत्राङ्कादि । विशेषनाम सूत्राङ्कादि 266 नंदी 169 भारह 26,49,468 266 | नाग 21 भिच्छंडग 21 3949] नाग 169 भुयगवर 169 169,475 नागकुमार 384[2] भूय 21 390 | नागकुमारी 384[2] भूय 169 354,390 नागसुहुम 49 भूअ 170 नाडग 49 मग्गो 169 |नायाधम्मकहाओ - 50 मज्झिमहेट्टिमगेवेज 39118] 203[2] निहि 169 मलयवति 308 384[3] |पउम 169 मलयवतिकार 308 |पउमप्पभ 203[2] मल्ली 203[2] 307 पच्चक्खाण 74 महावीर 358 165 पडिक्कमण 74 | महासुक्क 173,355[3],391[7] 383[4] पण्हावागरणाई 50 महोरग 62 165 पंडरंग 21 मंदर 169 308 पाडलिपुत्त 475 माढर 49 308 | पाणा 391[7] | माहिंद 173,355[3],391[5] 169 | पाणत ... 173,355[3] मुगुंद 348[2] | पास 203[2] | मुणिसुव्वा 203[2] 384[3] पुक्खर 169 रम्मगवस्स 169 पुक्खरसंवट्टय 343[3] | रम्मगवास 344 475 पुरिसइज्जं 266 रम्मयवास 344 50,469 पुव्वविदेह 344,475 | रयण 169 बंभलोअ 173,39146] | रयणप्पभा 165,347[2],383[2] 475 बंभलोग 355[3] रामायण 26,49,468 203[2] | बिंदुकार 308 | रुद्द 21 21 बुद्धवयण 49 | रुयग 169 266 बेन्ना 307 | लवण 169 169 | बेन्नायड 307 | लंता 173,355[3],391[7] 383[4] | भरह 344,475 लोयायय 169 | भारय 49 वैसेसिय 21 475 देव देवकुरा धम्मचिंतग धम्मो धायै धूमपभा नक्खत्त Page #458 -------------------------------------------------------------------------- ________________ 104 विशेषनाम वक्खार वत्थ 21 वद्धमाण वरुण वंदण वाणमंतर वाणमंतरी वालुयपभा वालुयप्पभा वासहर वासुपुज विजय विजय विमल वियाहपण्णत्ति विरुद्ध विवागसुय वीरियं श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य चतुर्थं परिशिष्टम् (1) सूत्राङ्कादि । विशेषनाम सूत्राङ्कादि । विशेषनाम सूत्राङ्कादि 169 वुड्ड 21 सामाइय 71,74 169 वेजयंत 3969] | सावग 203[2] | वेद 468 | सिव 169 वेदिस 307 सीतल 203[2] 74 | वेसमण 21 सुपास 203[2] 354,389 | वेसिय 49 | सुमती 203[2] 389 | सक्करपभा 383[3] | सुविही 203[2] 347[4],383[4] सगभद्दिया 49 | सूर 169 165 | सद्वितंत 49 सेज्जंस 203[2] 169 | सणंकुमार 173,355[3],3914] सोहम्म 173,355,3942] 203[2] | समवाअ 50 | हरिवस्स . 344,475 169 समोसरणं 266 हरिवास 344 391[9] सयंभुरमण 169,475 हंभीमासुरुक्ख 2032] सरमंडल 10 हेट्ठिमहेट्ठिमगेवेज 39148] 50 सव्वट्ठसिद्ध 391[9] | हेमवा 475 21 सहस्सार 173,355[3],391[7] | हेमवय 344 50 |संती . 203[2] हेरण्णवय 344 266 संभव 203[2] (2) अनुयोगद्वारसूत्रविवरणत्रयान्तर्गतानां विशेषनाम्नां सूचिः चूहा0he0 [= अनुयोगद्वारचूर्णि-हारिभद्रीटीका-मलधारिश्रीहेमचन्द्रसूरिविरचितवृत्ति] मध्ये उल्लिखितानां विशेषनाम्नां पृष्ठाङ्केन सह सूचिः । विशेषनाम पृष्ठाङ्कः । विशेषनाम पृष्ठाङ्कः । विशेषनाम पृष्ठाङ्कः अंजणा cU0he0218 अभयकुमार he045 आनन्दपुर hA031,he033 अड्डभरह hA0 40 अभयदेवसूरि he0643 | आवश्यक he018,23,613, अथर्ववेद he094 असोग hA0 41 614,622 अनुयोगद्दार cU0 2 असोगसिरि hA0 41 आवश्यकनियुक्ति-टीका he0617 अनुयोगद्वार hA03, he0 5 | आचाराङ्गादि he0 14 आवश्यकविवरण hA0 92 अनुयोगद्वारवृत्ति he0644 आचारादि he05,14,18,95 आवश्यकादि he0 15, 19 अनुयोगद्वाराध्ययन hA0 3 | आणंदपुर cU0 30 आयारादि cU0 7, hA0 10 अभय hA0 40 | आदित्यबन्धु he0581 | आवस्सगादि cU0 8 Page #459 -------------------------------------------------------------------------- ________________ 105 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य चतुर्थं परिशिष्टम् (2) विशेषनाम पृष्ठाङ्कः । विशेषनाम पृष्ठाङ्कः । विशेषनाम पृष्ठाङ्कः ऋग्वेद __ he094 | तन्दुलविचारणादि he0 15 | भरह cU0393,hA0378 ओघनियुक्ति he0255 | तमःप्रभा he0219 भारत hA0he075, 76, 84 औपपातिकादि he0 15 तमा he0219 भाष्यकार he0592,hA0627 उत्तरज्झयणादि cU07,hA010 दशवैकालिकादि he0 19 भाष्यसुधाम्भोनिधि he0623 उत्तराध्ययनटीकादि he0190 द्वादशारं नयचक्रम् he0637 | भौत hA0 67 उत्तराध्ययनादि he0 14, 19 / देवदत्त cU0 28 | मघा cU0he0218 उलूय hA0 47,627 धूमप्रभा he0219 | मलयविषय he089 u(o)ववादियादि cU07,hA010 नंदि cU0 22 | मलयविसय cU0 87 कणाद hA0 627 नंदिचुण्णी cU0 2 | महाडंडय cU0465,488 कप्पपेढ cU0 23 नन्दीविशेषविवरण hA0 93 | महादंडय hA0465,489,493 कल्प he0255 नन्द्यध्ययन hA03,he024,498 | महातमःप्रभा he0219 कुणाल hA0 41 नन्द्यध्ययनटीका hA0 3 महादण्डक he0489,491 गायत्री cU0 74, he076 निशीथ he0255 महामति he0592 गिरिणगर __ hA0 68 पइण्णग hA0 11 महावीर hA040he0374,399, गिरिनगर hA0344,he072,352 पइन्नय cU08, hA011 400, 521 गोयम he0168,223,412 पङ्कप्रभा he0219 माघवती चूल्हे0218 गौतम cU0 66, hA0 4,67 | पण्णवणा cU0hA0208 | माषतुष hA0 23 घम्मा cU0he0218 पनवणा he0199 | मुनिचन्द्रसूरि he0643 चंदगुत्त hA040, 41 पाडलिपुत्त hA0 40 | मोरियवंस hA0 41 चीणविसय cU0 87 | पाण्डुराङ्ग he0349 यजुर्वेद he094 चीनविषय he089 पार्श्वनाथ 521 | याज्ञवल्क cU0 66 चर्णि he05,222,233 पुरुषचन्द्र hA0502,he0505 याज्ञवल्क्य he069 चूर्णिकार he0 15 प्रज्ञापना he0209 युगादिदेव he0399,cU0445 जयसिंहसूरि he0643 प्रज्ञापनामहादण्डक he0466 रत्नप्रभा he0219 जिणभद्दखमासमण cU0492, प्रज्ञापनासूत्र he0168 राजगृह he045 (जिणभद्दगणिखमासमण) 445 प्रश्नवाहनकुल he0642 रामायण hA0he075, 76 hA0493 | बिंदुसार hA0 40, 41 रायगिह hA0 40 जिनभट hA0 632 बुद्धसासण cU0 66 | रिट्ठा cU0he0218 टीको he05,221,233 | बौद्ध he0620 | वंसा cU0he0218 तंदुलवेयालियादि cU08,hA011 भरत he0313,373,374,399 | वद्धमाणसामि cU0369,hA0371 1. जिनदासगणिविरचिता अनुयोगद्वारचूर्णिः । 2. हरिभद्रसूरिविरचिता अनुयोगद्वारटीका । Page #460 -------------------------------------------------------------------------- ________________ विशेषनाम वसंतर वसन्तपुर वालुकाप्रभा विशाखिलादि विशेषणवती वृद्धवैयाकरण वेसियायणपुत्त सियाणसु hA0371 समवायाङ्ग वीर cU0397, hA0 398, he04 सम्मत्यादि आ he0643 | सयंभुरमण hA0317 |सांख्य cU066 सामवेद वैदिश वैशेषिक शर्कराप्रभा शिष्यहिता श्रुतदेवता श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य चतुर्थं परिशिष्टम् (2) पृष्ठाङ्कः । विशेषनाम hA0 68 श्रेणिक हे 071 संपति he0 219 सगर he0 313 | सप्तशतारं नयचक्राध्ययनम् he0637 सेणिय he094 सेला he0203 सौगत पृष्ठाङ्कः विशेषनाम he045 सुगतशासन hA0 67 सामाइयादि hA0 344, he0352 सामादियादि he0620 सामायिकादि he0219 सिद्धशिलातल hA0 632 सीहग he0 4 सुगत hA0 41 सूत्रकृदङ्गप्रथमाध्ययन 0373 | सूत्रकृवृत्तिकार hA0366 सौधर्म he0620 स्तुतिकार he094 | स्वरप्राभृत cU0 8 हरिभद्र hA0 11 हर्षपुरीय गच्छ he0 15 हेमचन्द्रसूरि he056, 57 cU0hA028, he029 he094 106 पृष्ठाङ्कः hA0 67 he0578 he0578 hA0 40 cU0 he0218 he0 538 he030 he0538 he0313 hA0 632 0642 he0644 Page #461 -------------------------------------------------------------------------- ________________ 107 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अथ पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि । hA0 pR0 47 पं. 5, pR0 627 paM0 11 / "द्वाभ्यामपि द्रव्यार्थिक-पर्यायार्थिकनयाभ्यां प्रणीतं शास्त्रम् उलूकेन वैशेषिकशास्त्रप्रणेत्रा द्रव्य-गुणादेः पदार्थषट्कस्य नित्यानित्यैकान्तरूपस्य तत्र प्रतिपादनात् । .... तदेवमुलूकप्रतिपादितशास्त्रस्य मिथ्यात्वम् तदभिहितपदार्थानामप्रमाणत्वात् प्रमाणबाधितत्वाच्च । ...जं सविसय - इत्यादिना गाथापश्चार्धन हेतुमाह- यस्मात् स्वविषयप्रधानताव्यवस्थिताऽन्योन्यनिरपेक्षोभयनयाश्रितं तत्, अन्योन्यनिरपेक्षनयाश्रितत्वस्य मिथ्यात्वादिनाऽविनाभूतत्वात् ॥ " इति सन्मतितर्कस्य अभयदेवसूरिविरचितायां वृत्तौ 3 / 49 / अस्या गाथाया उत्तरार्धे उभयोरपि स्थानयोः hA0 मध्ये निरवेक्खो इति पाठो हस्तलिखितादर्शेषु वर्तते, इति ध्येयम् । hA0 pR0 47 paM0 5, pR0 627 paM0 9-12 / "यद् यस्मात् सामान्य-विशेषौ नैगमनयः परस्परमत्यन्तभिन्नौ मन्यते, वस्तुनोऽप्याधारभूताद् द्रव्य-गुण-कर्म-परमाणुरूपादत्यन्तभिन्नौ स ताविच्छति; जैनसाधवस्तु परस्परं स्वाधाराच्च कथञ्चिदेव तौ भिन्नाविच्छन्ति; अतो मिथ्यादृष्टिरेवाऽयम्, कणादवदिति; तथाहि- द्वाभ्यामपि द्रव्य-पर्यास्तिकनयाभ्यां सर्वमपि निजं शास्त्रं नीतं समर्थितमुलूकेन तथापि तद् मिथ्यात्वमेव, यद् यस्मात् स्वस्वविषयप्राधान्याभ्युपगमेनोलूकाभिमतौ द्रव्य-पर्यायास्तिकनयावन्योन्यनिरपेक्षौ, जैनाभ्युपगतौ पुनस्तौ परस्परसापेक्षौ, स्याच्छब्दलाञ्छितत्वादिति । " इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ 2194-2195 ॥ cU0 pR0 128, hA0 pR0187 / अत्र cU0 मध्ये समाणा इति पाठः, hA0 मध्ये समाणे इति पाठः, किन्तु समाणा इति पाठः समीचीनतरो भाति । cU0hA0he0 pR0 273,274 / "आगमौदनुबन्धः स्वरादन्त्यात् परः । 2 / 16 / प्रकृतिप्रत्यययोरनुपघाती आगम उच्यते । आगम उदनुबन्धोऽन्त्यात् स्वरात् परः परिभाष्यते । पद्यानि । पयांसि । ... उदनुबन्ध आगमस्य लिङ्गम् । .... एदोत्परः पदान्ते लोपमकारः । 12 / 27 / एदोद्भ्यां परोऽकारः पदान्ते वर्तमानो लोपमापद्यते । तेऽत्र । पटोऽत्र । ... द्विवचनमनौ । / 3 / 2 / द्विवचनान्तं यदनौभूतं तत् स्वरे परे प्रकृत्या तिष्ठति, औकाररूपं परित्यज्य रूपान्तरं प्राप्तमित्यर्थः । अग्नी एतौ । पटू इमौ । शाले एते। माले इमे । .... अनौभूतमिति किम् ? तावत्र । .... समानः सवर्णे दीर्धीभवति परश्च लोपमापद्यते । 1 / 2 / 1 / समानसंज्ञको वर्णः सवर्णे परे दीर्घाभवति, परश्च लोपमापद्यते । दण्डाग्रम् । साऽऽगता । .... .. धुट्स्वराद् घुटि नुः । 2 / 2 / 11 / धुटः पूर्वः स्वरात् परो नपुंसकलिङ्गस्य घुटि परे नुरागमो भवति । पद्मानि । प्याण्सि। ... ... इति दुर्गसिंहविरचितायां कातन्त्रव्याकरणवृत्तौ ॥ ___ sU0 pR0 302 paM0 3 / अस्य सर्वस्य स्वरप्रकरणस्य तुलना अभयदेवसूरिविरचितवृत्तिसहितस्य स्थानाङ्गसूत्रस्य सप्तस्थानके तृतीये उद्देशके विद्यमानेन स्वरप्रकरणेन सह कर्तव्या ॥ he0 pR0 348 / "सप्तमीपञ्चम्यन्ते जनेर्डः । 4 / 3 / 91 / सप्तम्यन्ते पञ्चम्यन्ते चोपपदेऽतीते वर्तमानाजने? भवति । जले जातं जलजम् । सरसि जातं सरसिजम् । ... " इति दुर्गसिंहविरचितायां कात्न्त्र्व्याक्र्न्न्वृतौ॥ Page #462 -------------------------------------------------------------------------- ________________ __ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि 108 hA0 371 paM0 6 / "उस्सेहंगुलमेगं हवै पमाणंगुलं सहस्सगुणं । उस्सेहंगुलदुगुणं वीरस्साऽऽयंगुलं होइ ॥ 1 ॥ एवं चायंगुलओ कहमट्ठसयं जिणो हवै वीरो ? / उस्सेहंगुलमाणेण किह व सयमट्ठसटुं सो ? ॥ 2 ॥ दो सोलसुत्तरसया उस्सेहंगुलपमाणओ एवं । अहवाऽऽयंगुलमाणेण होइ चुलसीइमुव्विद्धो ॥ 3 ॥ भरहायंगुलमेगं जै य पमाणंगुलं विनिद्दिष्टं । तो भरहो वीराओ पंचसयगुणो न संदेहो ॥ 4 ॥ तत्थ जं भणियं- उस्सेहंगुलं सहस्सगुणियं पमाणंगुलं हवै तं भरहस्स आयंगुलं ति, तत्थिमं का(क)रणं- भरहो किर आयंगुलेण वीसुत्तरमंगुलसयं, उस्सेहंगुलेण पंच धणुसयाई, तत्थ जै वीसुत्तरेणं पमाणंगुलसएणं 120 सपाएण धगुणा 1-1 पंच धणुसयाणि 500 लब्भामो तो एगेण किं लब्भामो ?, आगतं- सयाणि चत्तारि, एवं जमेगं पमाणंगुलं पमाणधणुं वा तमुस्सेहंगुलओ चउसयगुणं भवति सेढिगणिएणं, एअं चेव खेत्तगणिएणं सहस्सगुणं भवै, कहं ?, पमाणेगुलं उस्सेहंगुलबाहल्लं अड्डाइजंगुलविक्खंभं चउसयायामं, तत्थायामो चउसओ अड्डाइज्जंगुलेण विक्खंभेण गुणिओ सहस्समुस्सेहंगुलं हवै, एवं उस्सेहंगुलं सहस्सगुणियं पमाणंगुलं भवै ॥ भगवं पि वद्धमाणो वीसुत्तरमंगुलसयमायंगुलेण अट्ठसठ्ठसय 168 उस्सेहंगुलेणं, तत्थ जै वीसुत्तरेणायंगुलसएणं अट्ठसटुं अंगुलसयं लब्भामो एगेणं किं लब्भामो ?, आगयं- एगमुस्सेहंगुलं दो अ आयंगुलपंचभागा, सवण्णिआ सत्त पंचभागा, एवं भगवओ वीरस्स जमायंगुलं तमुस्सेहंगुलेण सत्त पंचभागा, बिउणं च सुत्ते भणियं, एयं पुण खेत्तगणियं पडुच्च बिउणं, सेढिगणिएण सत्त पंचभागा, कहं ?, इहायंगुलेण पंचहत्थो भगवं, उस्सेहंगुलपमाणेण सत्तहत्थो, एवं जाइं भगवओ पंच आयंगुलाई ताई सत्त उस्सेहंगुलाणि, एवं हत्थादओ वि, तत्थ समणे भगवं महावीरे सत्तहत्थो, एवं जा चौरंसपंचगमायंगुलं बाहापडिबाहागुणं खेत्तगणिएणं पणवीसं रूवाइं, समचौरंससत्तगमुस्सेहंगुलं भगवओ बाहापडिबाहागुणं खेतगणिएणं एगूणपण्णं रूवाई ति काउं किंचूणबिगुणमुस्सेहंगुलाओ, उण्हीसाइसाहिअत्तणओ वा पण्णासं चेव रूवाइं ति काउं बिगुणं चेव भण्णति, अहवा समचौरंसपंचगस्स उस्सेहंगुलस्स पण्णासकरणीओ कण्णो, एस महावीरायंगुलस्स बाहा बाहाए गुणिया गणियं ति काउं पण्णासा करणीए गुणिया जायाई पणवीसं सयाई 2500, एएसिं मूलं पण्णासं रूवाणि महावीरस्सायंगुलखेत्तगणिअं, एयस्स उस्सेहंगुलखेत्तगणियाओ पणवीससयाओ बिगुणं 2 / __इयाणि छेज्जणएणं पच्चक्खं दाइज्जइ, तत्थ ताव इमं समचौरंसं पंचसमुस्सेहंगुलं, इमं पुण समचौरंसं पण्णासकरणीयमायंगुलं भगवओ, ता इयाणि एयं चेव जहा उस्सेहंगुलकण्णाओ णिप्फज्जइ तमेवमालिहियत्ति, एवं जे उस्सेहंगुलप्पमाणंगुलाणं उस्सेहंगुलमहावीरायंगुलाण य विरोहाभिप्पाएणं पमाणविसंवायाइदोसा चोइआ ते परिहरिया भवंति 1 ॥ " इति आचार्यश्री जिनभद्रगणिक्षमाश्रमणविरचितायां विशेषणवत्याम् । Page #463 -------------------------------------------------------------------------- ________________ 109 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिणम् - विशिष्टानि टिप्पणानि hA0 pR0 388 paM0 6 / "दव्वं सत्थग्गिविसन्नेहबिलखारलोणमाइयं । भावो य दुप्पउत्तो वाया काओ अविरई या ॥ 11 ॥ 36 ॥ शस्त्रस्य निक्षेपो नामादिश्चतुर्धा, व्यतिरिक्तं द्रव्यशस्त्रं खड्गाद्यग्निविष-स्नेहा-'ऽम्ल-क्षार-लवणादिकम् । भावशस्त्रं दुष्प्रयुक्तो भाव: अन्तःकरणम्, तथा वाक्कायावविरतिश्चेति, जीवोपघातकारित्वादिति भावः । " इति शीलाङ्काचार्यविरचितवृत्तियुतायाम् आचाराङ्गनिर्युक्तौ । / cU0 pR0 433 paM0 17 / "कथंभूतं पुनः सामान्यं संग्रहो मन्यते, विशेषांस्तु कुतोऽसौ नाभ्युपगच्छति इति दर्शनार्थमाह- एकं सामान्यम्, सर्वत्र तस्यैव भावात्, विशेषाणां चाभावात् । तथा नित्यं सामान्यम्, अविनाशात् । तथा निरवयवम्, अदेशत्वात् । अक्रियम्, देशान्तरगमनाभावात् । सर्वगतं च सामान्यम्, अक्रियत्वादिति । विशेषास्तु न सन्ति, निःसामान्यत्वात्, सामान्यव्यतिरेकिणां तेषामभावात् । इह यत् सामान्यव्यतिरिक्तं तद् नास्ति यथा खपुष्पमिति" इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ __ he0 pR0 441 paM0 4 / "सप्तसु पृथिवीष्वियं यथासङ्ख्यमुत्कृष्टा स्थितिः, तद्यथा-रत्नप्रभापृथिव्यामेकं सागरोपममुत्कृष्टा स्थितिः, शर्कराप्रभायां त्रीणि सागरोपमाणि, वालुकाप्रभायां सप्त, पङ्कप्रभायां दश, धूमप्रभायां सप्तदश, तमःप्रभायां द्वाविंशतिः, तमस्तमःप्रभायां त्रयस्त्रिंशदिति ॥ 233 ॥ सम्प्रति सप्तस्वपि पृथिवीषु जघन्यां स्थितिमाह- या प्रथमायां रत्नप्रभाभिधायां पृथिव्यां ज्येष्ठा उत्कृष्टा स्थितिः सागरोपमलक्षणा सा द्वितीयस्यां पृथिव्यां शर्कराप्रभायां कनिष्ठा जघन्या भणिता । एष तरतमयोगो जघन्योत्कृष्टस्थितियोगः सर्वास्वपि पृथिवीषु भावनीयः । तद्यथा- या द्वितीयस्यामुत्कृष्टा सा तृतीयस्यां जघन्या । या तृतीयस्यामुत्कृष्टा सा चतुर्थ्यां जघन्या, एवं या षष्ठ्यामुत्कृष्टा सा सप्तम्यां ज्घ्न्या। दसवाससहस्स रयणाए इति प्रथमायां रत्नप्रभायां पृथिव्यां जघन्या स्थितिर्दश वर्षसहस्राणि । इयमत्र भावना- रत्नप्रभायां पृथिव्यां जघन्या स्थितिर्दश वर्षसहस्राणि, शर्कराप्रभायामेकं सागरोपमम्, वालुकाप्रभायां त्रीणि सागरोपमाणि, पङ्कप्रभायां सप्त, धूमप्रभायां दश, तमःप्रभायां सप्तदश, तमस्तमःप्रभायां कालादिषु नरकावासेषु द्वाविंशतिरिति ॥ 234 ॥ " इति मलयगिरिसूरिविरचितायां बृहत्संग्रहणीटीकायाम ॥ he0 pR0 453, चूहा0he0 pR0 465, 466 प्र्ज्ञ्याप्नाम्हाद्न्न्द्द्के...| "अह भंते सव्वजीवप्पबहुं महादंडयं वन्नैस्सामि सव्वत्थोवा गब्भवक्कंतिया मणुस्सा 1, मणुस्सीओ संखेजगुणाओ 2, बादरतेउक्काइया पज्जत्तया असंखेजगुणा 3, अनुत्तरोववाइया देवा असंखेजगुणा 4, उवरिमगेवेजगा देवा खेजगुणा 5, मज्झिमगेवेजगा देवा संखेज्जगुणा 6, हेट्ठिमगेवेजगा देवा संखेजगुणा 7, अच्चुते कप्पे देवा संखेजगुणा 8, आरणे कप्पे देवा संखेजगुणा 9, पाणए कप्पे देवा संखेजगुणा 10, आणए कप्पे देवा संखेज्जगुणा 11, अधेसत्तमाए पुढवीए नेरइया असंखेजगुणा 12, छट्ठीए तमाए पुढवीए नेरइया असंखेज्जगुणा 13, सहस्सारे कप्पे देवा असंखेजगुणा 14, महासुक्के कप्पे देवा असंखेजगुणा 15, पंचमाए धूमप्पभाए पुढवीए नेरइया असंखेजगुणा 16, लंतए कप्पे देवा असंखेजगुणा 17, चउत्थीए पंकप्पभाए पुढवीए नेरइया असंखेजगुणा 18, बंभलोए कप्पे देवा असंखेजगुणा 19, तच्चाए बालुयप्पभाए पुढवीए नेरइया असंखेजगुणा 20, माहिंदे कप्पे देवा असंखेजगुणा 21, सणंकुमारे कप्पे देवा असंखेजगुणा 22, दोच्चाए सक्करप्पभाए पुढवीए नेरइया असंखेजगुणा 23, सम्मुच्छिममणुस्सा असंखेजगुणा 24, ईसाणे कप्पे देवा असंखेजगुणा 25, ईसाणे कप्पे देवीओ संखेजगुणाओ 26, सोहम्मे कप्पे देवा संखेजगुणा Page #464 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि 110 27, सोहम्मे कप्पे देवीओ संखेजगुणाओ 28, भवणवासी देवा असंखेजगुणा 29, भवणवासिणीओ देवीओ संखेज्जगुणाओ 30, इमीसे रयणप्पभाए पुढवीए नेरइया असंखेज्जगुणा 31, खहयरपंचेंदियतिरिक्खजोणिया पुरिसा असंखेजगुणा 32, खहयरपंचेंदियतिरिक्खजोणिणीओ संखेजगुणाओ 33, थलयरपंचेंदियतिरिक्खजोणिया पुरिसा संखेजगुणा 34, थलयरपंचेंदियतिरिक्खजोणिणीओ संखेजगुणाओ 35, जलयरपंचिंदियतिरिक्खजोणिया पुरिसा संखेजगुणा 36, जलयरपंचेंदियतिरिक्खजोणिणीओ संखेजगुणाओ 37, वाणमंतरा देवा संखेज्जगुणा 38, वाणमंतरीओ देवीओ संखेजगुणाओ 39, जोइसिया देवा संखेजगुणा 40, जोइसिणीओ देवीओ संखेजगुणाओ 41, खहयरपंचेंदियतिरिक्खजोणिया नपुंसया संखेजगुणा 42, थलयरपंचेंदियतिरिक्खजोणिया नपुंसया संखेजगुणा 43, जलयरपंचेंदियतिरिक्खजोणिया नपुंसया संखेजगुणा 44, चौरिदिया पज्जत्तया संखेज्जगुणा 45, पंचेंदियपज्जत्तया विसेसाहिया 46, बेइंदिया पज्जत्तया विसेसाहिया 47, तेइंदिया पज्जत्तया विसेसाहिया 48, पंचिंदिया अपज्जत्तया असंखेज्जगुणा 49, चौरिदिया अपज्जत्तया विसेसाहिया 50, तेइंदिया अपजत्तया विसेसाहिया 51, बेइंदिया अपज्जत्तया विसेसाहिया 52, पत्तेयसरीरबादरवणस्सैकाइया पजत्तगा असंखेज्जगुणा 53, बादरनिगोदा पजत्तगा असंखेजगुणा 54, बादरपुढविकाइया पज्जत्तगा असंखेजगुणा 55, बादरआउकाइया पज्जतगा असंखेजगुणा 56, बादरवाउकाइया पज्जत्तगा असंखेजगुणा 57, बादरतेउकाइया अपज्जत्तगा असंखेजगुणा 58, पत्तेयसरीरबादरवणस्सैकाइया अपज्जत्तगा असंखेजगुणा 59, बादरनिगोदा अपज्जत्तगा असंखेजगुणा 60, बादरपुढविकाइया अपज्जत्तगा असंखेज्जगुणा 61, बादरआउकाइया अपज्जत्तगा असंखेज्जगणा 62. बादरवाउकाइया अपज्जत्तगा असंखेजगुणा 63, सुहुमतेउकाइया अपज्जत्तगा असंखेजगुणा 64, सुहमपुढविकाइया अपज्जत्तगा विसेसाहिया 65, सहमआउकाइया अपज्जत्तगा विसेसाहिया 66. सुहुमवाउकाइया अपजत्तगा विसेसाहिया 67, सुहुमतेउकाइया पज्जत्तगा संखेजगुणा 68, सुहुमपुढविकाइया पज्जत्तगा विसेसाहिया 69, सुहुमआउकाइया पज्जत्तगा विसेसाहिया 70, सुहुमवाउकाइया पजत्तगा विसेसाहिया 71, सुहुमनिगोदा अपज्जत्तगा असंखेज्जगुणा 72, सुहुमनिगोदा पजत्तगा संखेज्जगुणा 73, अभवसिद्धिया अणंतगुणा 74, पडिवडितसम्मद्दिट्ठी अनंतगुणा 75, सिद्धा अनंतगुणा 76, बादरवणस्सतिकाइया पज्जत्तगा अनंतगुणा 77, बादरपज्जत्तया विसेसाहिया 78, बादरवणस्सैकाइया अपज्जत्तया असंखेजगुणा 79, बादरापज्जत्तगा विसेसाहिया 80, बादरा विसेसाहिया 81, सुहुमवणस्सतिकाइया अपज्जत्तया असंखेजगुणा 82, सुहुमा अपज्जत्तया विसेसाहिया 83, सुहुमवणस्सैकाइया पजत्तया संखेजगुणा 84, सुहुमपज्जतया विसेसाहिया 85, सुहुमा विसेसाहिया 86, भवसिद्धिया विसेसाहिया 87, निगोदजीवा विसेसाहिया 88, वणस्सतिजीवा विसेसाहिया 89, एगिदिया विसेसाहिया 90, तिरिक्खजोणिया विसेसाहिया 91, मिच्छाद्दिट्ठी विसेसाहिया 92, अविरता विसेसाहिया 93, सकसाई विसेसाहिया 94, छउमत्था विसेसाहिया 95, सजोगी विसेसाहिया 96, संसारत्था विसेसाहिया 97, . सव्वजीवा विसेसाहिया 98 ॥ " इति प्रज्ञापनासूत्रे तृतीयपदे ॥ cU0 pR0 480 paM0 10, hA0 pR0 484 paM0 18 / "सूक्ष्मः श्लक्ष्णश्च भवति कालः, यस्माद् उत्पलपत्रशतभेदे समयाः प्रतिपत्रमसंख्येयाः प्रतिपादिताः, तथापि तत: कालात् सूक्ष्मतरं भवति क्षेत्रम्, कुतः? Page #465 -------------------------------------------------------------------------- ________________ 111 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि यस्मात् अङ्गुलश्रेणिमात्रे क्षेत्रे प्रदेशपरिमाणं प्रतिप्रदेशं समयगणनया अवसर्पिण्यः असंख्येयाः तीर्थकृद्भिः प्र्तिपादिताः। एतदुक्तं भवति- अङ्गुलश्रेणिमात्रे क्षेत्रे प्रदेशाग्रम् असंख्येयावसर्पिणीसमयराशिपरिमाणमिति गाथार्थः । " इति आवश्यकस्य हारिभत्र्यां वृत्तौ ॥ hA0he0 pR0 514 paM0 5,24 / "गाथेयं प्रायो निगदसिद्धैव । चालना-प्रत्यवस्थानमात्रं त्वभिधीयते, कश्चिदाह- अर्थोऽनभिलाप्यः तस्य अशब्दरूपत्वात्, अतस्तं कथमसौ भाषते इति ? उच्यते- शब्द एवार्थप्रत्यायनकार्यत्वात् उपचारतः खलु अर्थ इति, यथा आचारवचनत्वाद् आचार इत्यादि । निपुणं सूक्ष्म बह्वर्थं च, नियतगुणं वा निगुणं सन्निहिताशेषसूत्रगुणमिति यावत् । पाठान्तरं वा- गणहरा निपुणा निगुणा वा॥" इति आवश्यकस्य हारिभत्र्यां वृत्तौ । ___ "अर्थमेवाऽर्हन् भाषते, न सूत्रं द्वादशाङ्गरूपम् । गणधरास्तु तत् सूत्रं सर्वमपि निपुणं सूक्ष्मार्थप्ररूपकं बह्वर्थं चेत्यर्थः । अथवा नियताः प्रमाणनिश्चिता गुणा यत्र तद् नियतगुणं निगुणं ग्रनन्ति । ततः शासनस्य हितार्थ प्रवर्तते ही नियुक्तिगाथाक्षरार्थः ॥ 1119 ॥ " इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ hA0 pR0 514 paM0 12 / "कायेन निवृत्तः कायिकः, तेन कायिकेन योगेन योगो व्यापारः कर्म क्रियेत्यनर्थान्तरम् । सर्व एव हि वक्ता कायक्रियया शब्दद्रव्याणि गृह्णाति । ... गृह्णाति कायिकेनैव । निसृजति उत्सृजति मुञ्चतीति पर्यायाः । तथा इति आनन्तर्यार्थः, उक्तिर्वाक्, वाचा निर्वृत्तो वाचिकः, तेन वाचिकेन योगेन" इति आवश्यकस्य हारिभत्र्यां वृत्तौ ॥ ___"सर्व एव वक्ता कायिकेन योगेन शब्दद्रव्याणि गृह्णाति । ... तथेति ग्रहणानन्तरमित्यर्थः, ...... वाचिकेन योगेन निसृजति...... इति नियुक्तिगाथासंक्षेपार्थः । / 355 ॥ इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां कृतौ ॥ ____ hA0 pR0 516 paM0 17,he0 pR0 517 paM0 18 / "स्पृष्टमिति आलिङ्गितं तनौ रेणुवत् शृणोति गृह्णाति उपलभत इति प्र्यायाः। कम् ? शब्द्यतेऽनेनेति शब्दः, तं शब्दप्रायोग्यं द्रव्यसंघातम् । इदमत्र हृदयम्तस्य सूक्ष्मत्वाद् भावुकत्वात् प्रचुरद्रव्यरूपत्वात् श्रोत्रेन्द्रियस्य चान्येन्द्रियगणात् प्रायः पटुतरत्वात् स्पृष्टमात्रमेव शब्दद्रव्यनिवहं गृह्णाति । रूप्यत इति रूपम्, तद् रूपं पुनः पश्यति गृह्णाति उपलभत इत्येकोऽर्थः, अस्पृष्टमनालिङ्गितं गन्धादिवन्न सम्बद्धमित्यर्थः । तुशब्दस्त्वेवकारार्थः, स चावधारणे, रूपं पुनः पश्यति अस्पृष्टमेव, चक्षुषः अप्राप्तकारित्वादिति भावार्थः । " इति आवश्यकस्य हारिभत्र्यां वृत्तौ । "श्रोत्रेन्द्रियं कर्तृ, शब्दं कर्मतापन्नं शृणोति, कथंभूतमित्याह-स्पृश्यत इति स्पृष्टः, तं स्पृष्टं तनौ रेणुवद् आलिङ्गितमात्रमेवेत्यर्थः । इदमुक्तं भवति- स्पृष्टमात्राण्येव शब्दद्रव्याणि श्रोत्रमुपलभते । ...... चक्षुरिन्द्रियं त्वप्राप्तमेव विषयं गृह्णातीत्याह- रूवं पुण पासइ अपुढे त्विति । रूपं कर्मतापन्नं चक्षुरस्पृष्टमप्राप्तमेव pshyti। ..... इति नियुक्तिगाथार्थः ॥ 336 ॥ " इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ ___ he0 pR0 557 paM0 18 / "जम्बूद्वीपस्य परिधिः तिम्रो लक्षा: षोडश सहस्त्राणि द्वे शते Page #466 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि णानि 112 सप्तविंशत्यधिके कोशत्रिकं त्रीणि गव्यूतानि 3, अष्टाविंशं धनुःशतं 128 त्रयोदशाङ्गुलानि एकमर्धाङ्गुलम् 13 1 इति ॥ 8 ॥ " इति बृहत्क्षेत्रसमासस्य मलयगिरिसूरिविरचितायां वृत्तौ ॥ hA0he0 pR0 575, 576, 577 / "संति पंच महन्भूया इहमेगेसिमाहिया । पुढवी आउ तेऊ वा वाउ आगासपंचमा ॥ 17 ॥ सन्ति विद्यन्ते महान्ति च तानि भूतानि च महाभूतानि सर्वलोकव्यापित्वात् महत्त्वविशेषणम् । अनेन च भूताभाववादिनिराकरणं द्रष्टव्यम् । इह अस्मिन् लोके एकेषां भूतवादिनाम् आख्यातानि प्रतिपादितानि तत्तीर्थकृता.... तानि चामूनि, तद्यथा-पृथिवी कठिनरूपा, आपो द्रवलक्षणाः, तेज उष्णरूपम्, वायुश्चलनलक्षणः, आकाशं सुषिरलक्षणमिति, तच्च पञ्चमं येषां तानि तथा... "एए पंच महब्भूया तेब्भो एगो त्ति आहिया । अह तेसिं विनासेणं विनासो होति देहिणो ॥ 118 ॥ लोकायतिकैस्तु भूतपञ्चकव्यतिरिक्तं नात्मादिकं किञ्चिदभ्युपगम्यते.... यथा चैतत् तथा दर्शयितुमाहएए पंच महन्भूया इत्यादि । एतानि अनन्तरोक्तानि पृथिव्यादीनि यानि तेभ्यः कायाकारपरिणतेभ्य एकः कश्चिच्चिद्रूपो भूताव्यतिरिक्त आत्मा भवति, न भूतेभ्यो व्यतिरिक्तः ..... जीवाख्यः पदार्थोऽस्ति इत्येवमाख्यातवन्तस्ते.... अथ.... तेषामन्यतमस्य विनाशे अपगमे.... देहिनो देवदत्ताख्यस्य विनाशः अपगमो भवति । " इति शीलाङ्काचार्यविरचितायां सूत्रकृदङ्गवृत्तौ ॥ he0 pR0 592 paM0 9-14 / "अनुयोगद्वाराध्ययने षड्नाम्न्यौदयिकादयः षड् भावाः पठ्यन्ते । तत्र च क्षायोपशमिके भावे सर्वमप्याचारादि श्रुतं समवतरति, यत् यस्मात् सर्वमपि तत् श्रुतं श्रुतज्ञानावरणकर्मक्षयोपशमादेव जायते, नान्यत्, तस्मात् क्षायोपशमिक एव भावे समवतरति, नान्यत्रेत्यर्थादुक्तं भवति । इत्युक्तं संक्षेपतो नाम ॥ 945 ॥ साम्प्रतं प्रमाणमभिधित्सुराह- द्रव्य-क्षेत्र-काल-भाव-भेदाच्चतुर्विधं प्रमेयम्, प्रमेयचातुर्वैध्याच्च प्रमाणमपि चतुर्विधम्-द्रव्यप्रमाणम्, क्षेत्रप्रमाणम्, कालप्रमाणम्, भावप्रमाणं चेति द्रव्यादिकं चतुर्विधं प्रमेयं प्रमीयतेऽनेनेति कृत्वा । तत्रेदमध्ययनं श्रुतज्ञानविशेषत्वेन जीवपर्यायत्वाज्जीवभावत्वाद् भावप्रमाणे समवतरति । ....... 946 ॥ " इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ हे pR0 592 paM0 16 / "नत्थि नएहिं विहूणं सुत्तं अत्थो व जिणमए किंचि । आसज्ज उसोयारं नए नयविसारओ बूया॥761॥ नास्ति नयैर्विहीनं सूत्रमर्थो vA jinamate kinyciditytstrinyprigrhH| अशेषनयप्रतिषेधस्तु आचार्य-विनेयानां विशिष्टबुद्ध्यभावमपेक्ष्य इति । आह च- आश्रित्य पुनः श्रोतारं विमलमतिम्, तुशब्दः पुनःशब्दार्थे, नयान् नयविशारदो गुरुर्ब्रयादिति गाथार्थः । " इति आवश्यकस्य हारिभत्र्यां वृत्तौ । "सूत्रमर्थो वा नास्ति जिनमते नयैर्विहीनं किञ्चिदपि । तथाप्याचार्य-शिष्याणां मतिमान्द्यापेक्षया सर्वनयविचारनिषेधः कृत्ः। विमलमतिं श्रोतारं पुनरासाद्य नयविशारदः सूरिः समनुज्ञातमाद्यनयत्रयं शेषान् वा नयान् ब्रूयादिति नियुक्तिगाथार्थः ॥ 2277 ॥ " इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ __ he0 pR0 592 paM0 18, pR0 616 paM0 1 / "मूढा नया यस्मिन् तद् मूढनयम्, तदेव मूढनयिकम्, स्वार्थे ठक्, अथवा अविभागस्था मूढाः, मूढाश्च ते नयाश्च मूढनयाः, तेऽस्मिन् विद्यन्ते - 'अत इनि-ठनौ' [paa05।1।115] इति मूढनयिकं श्रुतं कालिकं तु कालिकमिति काले प्रथमचरमपौरुषीद्वये पठ्यत इति Page #467 -------------------------------------------------------------------------- ________________ 113 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि कालिकम् । न नयाः समवतरन्ति अत्र प्रतिपदं न भण्यन्त इति भावना । आह- व पुनरमीषां समवतारः ? अपुहत्ते समोतारो अपृथग्भावोऽपृथक्त्वं चरण-धर्म-संख्या-द्रव्यानुयोगानां प्रतिसूत्रमविभागेन वर्तनमित्यर्थः, तस्मिन् नयानां विस्तरेण विरोधा-'विरोध-संभव-विशेषादिना समवतारः । नत्थि पुहत्ते समोतारो, नास्ति पृथक्त्वे समवतारः, पुरुषविशेषापेक्षं वाऽवतार्यन्त इति गाथार्थः ॥ 762 ॥ " - आवश्यकहारिभद्री ॥ he0 pR0 592 paM0 20 / "मूढनयं चिरन्तनमुनिभिः शिष्यव्यामोहभयाद् निषिद्धनयविचारं सम्प्रति श्रुतम्, अतो नयप्रमाणे नाऽस्यावतार इति ॥ 949 ॥ " इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ ___ he0 pR0 593 paM0 7 / "यतः परसमय उभयसमयो वा सम्यग्दृष्टेः स्वसमय एव, यथावद् विषयविभागेन व्यवस्थापनात्, ततो यद्यपि केषुचिदध्ययनेषु परोभयसमयवक्तव्यतापि श्रूयते तथापि तानि सर्वाण्यपि स्वसमयवक्तव्यतानियतान्येव, सम्यग्दृष्टिपरिग्रहात् । एतच्च पूर्वमनेकशो भावितमेवेति । / 953 ॥ " इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ he0 pR0 613 paM0 7 / "अस्खलितादिगुणोपेतं सूत्रमुच्चार्य तत्पदच्छेदं चाभिधाय सूत्रानुगमोऽनुगमप्रथमभेदः कृतार्थोऽवसितप्रयोजनो भवति । सूत्रालापकन्यासस्तु निक्षेपतृतीयभेदरूपो नाम-स्थापनादिन्यासविनियोगमात्रं कृत्वा कृतार्थो जायते ॥ 1009 ॥ सुत्तप्फासियेत्यादि वक्ष्यमाणं प्रायोग्रहणमत्रापि संबध्यते । ततश्च प्रायः शेषः पदार्थ-पदविग्रह-चालना-प्रत्यवस्थानलक्षणव्याख्याचतुष्टयरूपः सूत्रस्पर्शिकनियुक्तेर्नियोगो व्यापारः, स एव च पदार्थादिः प्रायो नैगमादिनयमतगोचरो भवति, पदार्थादावेव कथ्यमाने नैगमादिनयप्रवृत्तेरिति ॥ 1010 ॥ " इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ hA0 pR0 613 paM0 12 / "एवं सुत्ताणुगमो सुत्तालावगगओ य निक्खेवो । सुत्तप्फासियजुत्ती नया य वच्चंति समयं तु ॥ 1001 ॥ तदेवं सूत्रानुगमोऽनुगमप्रथमभेदः, तथा सूत्रालापकगतश्च निक्षेपः निक्षेपद्वारतृतीयभेदः, तथा सूत्रस्पर्शिका नियुक्तिः निर्युक्त्यनुगमतृतीयभेदः, तथा नयाश्च चतुर्थानुयोगद्वारोपन्यस्ताः, समकं युगपत् प्रतिसूत्रं व्रजन्ति गच्छन्तीति ॥ 1001 ॥ " इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां कृतौ ॥ hA0 pR0 613 paM0 18 / "आदौ प्रकृतिबन्धः । उपात्तस्यावस्थानकालपरिच्छेदात् ततः स्थितिब्न्ध्ः। सत्यां स्थितौ फलदानक्षमत्वादनुभावबन्धः । ततः कर्मपुद्गलपरिमाणलक्षणः prdeshbndhH। स बन्धः [8 / 3] इत्यत्र बन्धस्य प्रस्तुतत्वात् तच्छब्देन परामर्शः । विधिविधानं भेदः । तस्य विधयः तद्विधयो बन्धभेदा इति|.... कृत्स्नकर्मक्षयो मोक्स्स्ः।8।3। कृत्स्नं संपूर्ण निरवशेषं... कर्म, तस्य क्षयः शाटः आत्मप्रदेशेभ्योऽपगमः कर्मराशेर्मोक्षः, आत्मनः स्वात्मावस्थानमिति । " इति सिद्धसेनसूरिविरचितायां तत्त्वार्थवृत्तौ ॥ hA0 pR0 613 paM0 22 / "धम्मो मंगलमुक्किटं अहिंसा संजमो तवो । देवा वि तं नमसंति जस्स धम्मे सया मणो ॥ 1 ॥ ..... धर्मः मङ्गलम् उत्कृष्टम् अहिंसा संयमः तपः देवा अपि तं नमस्यन्ति * यस्य धर्मे सदा मनः" - दशवैकालिकहारिभद्री ॥ Page #468 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि 114 hA0 pR0 614 paM0 4 / "वर्णानामतिशयितः सन्निधिः संहितासंज्ञः स्यात्|"- पाणिनीयव्याकरणसिद्धान्तकौमुदी ॥ he0 pR0 615 paM0 11 / "वैशाखशुद्धैकादश्यां पूर्वाह्नदेशकाले प्रथमपौरुष्यामिति भावार्थः. महसेनवनोद्याने क्षेत्रे अनन्तरनिर्गमः सामायिकस्य । परंपर सेसं ति शेषं क्षेत्रजातमधिकृत्य परम्परनिर्गमस्तस्येति । "- आवश्यकहारिभद्री । he0 pR0 615 paM0 14 / "गोयममाई सामाइयं तु किंकारणं निसामिति । नामस्स तं तु सुंदर-मंगुलभावाण उवलद्धी ॥ 745 ॥ गौतमादयो गणधराः किंकारणं तु किंनिमित्तं किंप्रयोजनमित्यर्थः, सामायिकं निशामयन्ति शृण्वन्ति, अत्रोच्यते- नाणस्स त्ति प्राकृतशैल्या चतुर्थ्यर्थे षष्ठी, ततश्च ज्ञानाय ज्ञानार्थम्, तादर्थ्य चतुर्थी, तेषां हि भगवद्वदननिर्गतं सामायिकं श्रुत्वा तदर्थविषयं ज्ञानमुत्पद्यते इति भाव्ना। तत्तु ज्ञानं सुन्दर-मगुलभावानां उवलद्धि त्ति उपलब्धये उपलब्धिनिमित्तमिति गाथार्थः ॥ "- आवश्यकहारिभद्री । "गौतमादयो गणधराः किंकारणं किंनिमित्तं किंप्रयोजनं सामायिकं निशमयन्ति शृण्वन्ति इत्याह-नाणस्स त्ति विभक्तिव्यत्ययाच्चतुर्थीह द्रष्टव्या, सा च तादर्थ्य, ततश्च ज्ञानार्थ ज्ञानायेत्यर्थः, तेषां भगवद्वदनारविन्दनिर्गतं सामायिकमिदं श्रुत्वा तदर्थविषयं ज्ञानमुत्पद्यत इति भावः । तत्तु ज्ञानं सुन्दरमङ्गुलभावानां शुभा-'शुभपदार्थानामुपलब्धये उपलब्धिनिमित्तं भवति । तस्याश्च शुभा-'शुभपदार्थोपलब्धेः सकाशात् शुभेषु प्रवृत्तिः इतरेभ्यस्तु निवृत्तिर्भवति ॥ 2125 ॥ " इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ he0 pR0 615 paM0 19 / "केवलज्ञानी अहमिति स्वप्रत्ययादर्हन् प्रत्यक्षत एव सामायिकार्थमुपलभ्य सामायिकं परिकथयति । तेषामपि श्रोतॄणां गणधरादीनां हृद्गताशेषसंशयपरिच्छित्त्या प्रत्ययः अवबोधः सर्वज्ञ इत्येवंभूतो भवति...... ततः संजातप्रत्यया निशामयन्ति शृण्वन्तीति गाथार्थः । " आवश्यकहारिभद्री । विशेषावश्यकभाष्ये 2132 तमीयं गाथा । "अत एव केवलज्ञानी अहम्' इति स्वकीयादेव केवललक्षणाद् भावप्रत्ययादर्हन् साक्षादेव सामायिकार्थमुपलभ्य सामायिकं परिकथयति, तेषामपि श्रोतृणां गणधरादीनां हृद्गताशेषसंशयपरिच्छित्त्या सर्वज्ञ इति प्रत्ययो बोधनिश्चयो भवति । ततो यस्मात् सर्वज्ञप्रत्ययात् ते निशमयन्ति शृण्वन्ति सामायिकम् । ....... ॥ 2132 // " इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ । he0 pR0 615 paM0 23 / "सद्दहण जाणणा खलु विरती मीसा य लक्खणं कहए । ते वि निसामिति तहा चौलक्खणसंजुयं चेव ॥ 753 / / इह सामायिकं चतुर्विधं भवति, तद्यथासम्यक्त्वसामायिकम्, श्रुतसामायिकम्, चारित्रसामायिकम्, चारित्राचारित्रसामायिकं च । अस्य यथायोगं लक्षणम् - सद्दहणं ति श्रद्धानं लक्षणमिति योगः सम्यक्त्वसामायिकस्य । जाणण त्ति ज्ञानं ज्ञा संवित्तिरित्यर्थः । सा च श्रुतसामायिकस्य, खलुशब्दो निश्चयतः परस्परतः सापेक्षत्वविशेषणार्थः । विरति त्ति विरमणं विरतिः अशेषसावद्ययोगनिवृतिः, सा च चारित्रसामायिकस्य लक्षणम् । मीसा य त्ति मिश्रा विरताविरतिः, सा च चारित्राचारित्रसामायिकस्य लक्षणम्, कथयतीत्यनेन स्वमनीषिकापोहेन शास्त्रपारतन्त्र्यमाह । भगवान् जिन Page #469 -------------------------------------------------------------------------- ________________ 115 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पण एवं कथयति, तस्य च कथयतः तेऽपि गणधरादयः निशामयन्ति शृण्वन्ति, तथा तेनैव प्रकारेण चतुर्लक्षणसंयुक्तमेवेति गाथार्थः । " - आवश्यकहारिभद्री । विशेषावश्यकभाष्ये 2148 तमीयं गाथा । "सद्दहणाइसहावं जह सामाइयं जिणो परिकहेइ । तल्लक्खणं चिय तयं परिणमए गोयमाईणं ॥ 2179 ॥ जीवादिपदार्थश्रद्धानं सम्यक्त्वसामायिकस्य लक्षणम् । आदिशब्दात् जाणण त्ति ज्ञानं ज्ञा जीवादिवस्तुपरिच्छित्तिरित्यर्थः । सा च श्रुतसामायिकस्य लक्षणम् । विरै त्ति विरमणं विरतिरशेषसावद्ययोगनिवृत्तिः । सा पुनश्चारित्रसामायिकस्य लक्षणम् । मीसं वत्ति मीसा व त्ति पाठान्तरं च, तत्र मिश्रं विरताविरतम्, मिश्रा वा विरत्यविरतिर्देशविरतिसामायिकस्य लक्षणम् । ततश्चैतद् यथा श्रद्धानादिस्वभावं श्रद्धानादिचतुर्लक्षणसंयुक्तं सम्यक्त्वादिसामायिकं जिनः श्रीमन्महावीरः परिकथयति तल्लक्षणयुक्तमेव तद् गौतमादिश्रोतॄणां परिणमतीति । ....... ॥ 2179 // " इति विशेषावश्यकभाष्यस्यश्रीमलधारिहेमचन्द्रसूरिविरचितायां वृत्तौ । he0 pR0 616 paM0 4 / " तापयतीति तपः, तपः प्रधानः संयमस्तपः संयमः, असौ अनुमतः अभीष्टो मोक्षाङ्गतयेति, निर्ग्रन्थानामिदं नैर्गन्थम् आर्हतमिति भावना । किम् ? प्रवचनं श्रुतमित्यर्थः, चशब्दोऽनुक्तसम्यक्त्वसामायिकसमुच्चयार्थः, ववहारो त्ति एवं व्यवहारो व्यवस्थितः । व्यवहारग्रहणाच्च तदधोवर्तिनैगम-संग्रहनयद्वयमपि गृहीतं वेदितव्यम् । ततश्चैतदुक्तं भवति - नैगम - संग्रह - व्यवहारास्त्रिविध सामायिकं मोक्षमार्गतयानुमन्यन्ते तपः संयमग्रहणाच्चारित्रसामायिकम्, प्रवचनग्रहणात् श्रुतसामायिकम् चशब्दात् सम्यक्त्वसामायिकम् । आह- यद्येवं किमिति मिथ्यादृष्टयः ? उच्यते यतो व्यस्तान्यप्यनुमन्यन्ते, न सापेक्षाण्येव, शब्दऋजुसूत्रयोः पुनः कारणे कार्योपचाराद् निर्वाणं संयम एवेत्यनुमतम्, ऋजुसूत्रमुल्लङ्घ्यादौ शब्दोपन्यासः शेषोपरितननयानुमतसंग्रहार्थः । एतदुक्तं भवति - ऋजुसूत्रादयः सर्वे चारित्रसामायिकमेव मोक्षमार्गत्वेनाऽनुमन्यन्ते, नेतरे द्वे, तद्भावेऽपि मोक्षाभावात् । तथाहि - समग्रज्ञानदर्शनलाभेऽपि नानन्तरमेव मोक्षः, किन्तु सर्वसंवररूपचारित्रावाप्त्यनन्तरमेव, अतस्तद्भावभावित्वात् तदेव मोक्षमार्ग इति गाथार्थः । " आवश्यकहारिभद्री । विशेषावश्यकभाष्ये 2361 तमीयं गाथा ॥ he0 pR0 616 paM0 6 / " जीवो गुणपडिवन्नो णयस्स दव्वट्ठियस्स सामइयं । सो पज्जवट्ठियनयस्स जीवस्स एस गुणो ॥ [ आवश्यकनि0792, विशेषावश्यकभा0 2643] जीव आत्मा गुणैः प्रतिपन्नः आश्रितः गुणप्रतिपन्नः, गुणाश्च सम्यक्त्वादयः खलु औपचारिकाः नयस्य द्रव्यार्थिकस्य सामायिकमिति, वस्तुत आत्मैव सामायिकम्, गुणास्तु तद्व्यतिरेकेणाऽनवगम्यमानत्वान्न सन्त्येव, तत्प्रतिपत्तिरपि तस्य भ्रान्ता, चित्रे निम्नोन्नतभेदप्रतिपत्तिवदिति भावना । स एव सामायिकादिर्गुणः पर्यायार्थिकनयस्य परमार्थतो यस्माज्जीवस्य एष गुण इति उत्तरपदप्रधानत्वात् तत्पुरुषस्य यथा तैलस्य धारेति, न तत्र धारातिरेकेणापरं तैलमस्ति, एवं न गुणातिरिक्तो जीव इति । तस्माद् गुणः सामायिकम् " - आवश्यकहारिभद्री । he0 pR0 616 paM0 7 / "सामाइयं च तिविहं सम्मत्त सुयं तहा चरितं च । दुविहं व चरितं अगारमणगारियं चेव ॥ [ आवश्यकनि0 796, विशेषावश्यकभा0 2673 ], सामायिकं प्राग्निरूपितशब्दार्थम्, चः पूरणे, त्रिविधं त्रिभेदम्, सम्यक्त्वम् अनुस्वारलोपात् श्रुतं तथा चारित्रम्, चशब्दः स्वगतानेकभेदप्रदर्शनार्थः, तत्र सम्यक्त्वमिति सम्यक्त्वसामायिकम् द्विविधमेव चारित्रं मूलभेदेन..... Page #470 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि 116 अगारो गृहस्थः, तस्येदमागारिकम् । इदं चानेकभेदं देशविरतेश्चित्ररूपत्वात् । अनगारः साधुः, तस्येदमानगारिकं चैव" - आवश्यकहारिभद्री ॥ he0 pR0 616 paM0 9 / "जस्स सामाणिओ अप्पा, संजमे नियमे तवे । तस्स सामाइयं होइ, ई केवलिभासियं ॥ [आवश्यकनि0 797, विशेषावश्यकभा0 2679], यस्य सामानिकः सन्निहितः, अप्रवसित इत्यर्थः, आत्मा जीवः क्व ? संयमे मूलगुणेषु नियमे उत्तरगुणेषु तपसि अनशनादिलक्षणे तस्य एवम्भूतस्याप्रमादिनः सामायिकं भवति, इति केवलिभिर्भाषितमिति गाथार्थः ॥ " - aavshykhaaribhdrii|| he0 pR0 616 paM0 10 / "खेत्तदिसाकालगइभवियसण्णिऊसासदिट्ठिमाहारे । पजत्तसुत्तजम्मट्ठितिवेयसण्णाकसायाऊ ॥ [आवश्यकनि0 804, विशेषावश्यकभा0 2692], क्षेत्रदिक्-काल-गति-भव्य-संज्ञि-उच्छ्वास-दृष्ट्याहारकानङ्गीकृत्याऽऽलोचनीयम्, किं क्व सामायिकम् ? इति योगः, तथा पर्याप्त-सुप्त-जन्म-स्थिति-वेद-संज्ञा-कषाया-'ऽयूंषि चेति ॥"-aavshykhaaribhdrii| he0 pR0 616 paM0 13 / "अथ केषु द्रव्येषु पर्यायेषु वा सामायिकमिति ? तत्र सर्वगतं सम्यक्त्वम्, सर्वद्रव्यपर्यायरुचिलक्षणत्वात् तस्य, तथा श्रुते श्रुतसामायिके चारित्रे चारित्रसामायिके न पर्यायाः सर्वे विषयाः, श्रुतस्याभिलाप्यविषयत्वाद्,..... देशविरतिं प्रतीत्य द्वयोरपि सकलद्रव्य-पर्याययोः प्रतिषेधनं कुर्यात्, न सर्वद्रव्यविषयं नापि सर्वपर्यायविषयं देशविरतिसामायिकमिति भावना ॥ 830 ॥ " - aavshykhaaribhdrii| विशेषावश्यकभा0 2751 ॥ he0 pR0 616 paM0 19 / "सम्यक्त्वस्य श्रुतस्य च षट्षष्टिः सागरोपमाणि स्थितिः । ...... शेषयोः देशविरति-सर्वविरतिसामायिकयोः पूर्वकोटी देशोना भवति, उक्कोस त्ति उत्कृष्टस्थितिकालः । " आवश्यकहारिभद्री 849 / विशेषावश्यकभा0 2761 / / he0 pR0 616 paM0 22 / "सम्यक्त्व-देशविरताः प्राणिनः क्षेत्रपलितस्यासंख्येयभागमात्रा एव्। इयं भावना- क्षेत्रपलितासंख्येयभागे यावन्तः प्रदेशास्तावन्त एव उत्कृष्टतः सम्यक्त्वदेशविरतिसामायिकयोरेकदा प्रतिपत्तारो भवन्ति... सेढीअसंखभागो सुए त्ति संवर्तितचतुरस्रीकृतलोकैकप्रदेशनिर्वृत्ता सप्तरज्ज्वात्मिका श्रेणिः परिगृह्यते, तदसंख्येयभागे इति तस्याः खल्वसंख्येयभागे यावन्तः प्रदेशास्तावन्तः एव एकदोत्कृष्टतः सामान्यश्रुते... प्रतिपत्तारो भवन्तीति... सहस्सग्गसो विरई सहस्राग्रशो विरतिमधिकृत्य उत्कृष्टतः प्रतिपत्तारो ज्ञेया इत्यध्याहारः । " - aavshykhaaribhdrii| विशेषावश्यकभा0 2764 ॥ ___ he0 pR0 617 paM0 1 / "एकं जीवं प्रति कालोऽनन्त एव ... श्रुते सामान्यतोऽक्षरात्मके उक्कोसं अंतरं होइ त्ति योगः । .... उपार्धपुद्गलपरावर्त एव देशोनः, किम् ? उत्कृष्टमन्तरं भवतीति योगः, केषाम् ? आशातनाबहुलानाम् । " - आवश्यकहारिभद्री । विशेषावश्यकभा0 2775 / pR0 617 paM0 5 / "सम्यक्त्व-श्रुता-'गारिणां सम्यक्त्वश्रुत-देशविरतिसामायिकानामित्यर्थः, नैरन्तर्येण प्रतिपत्तिकालः आवलिकाअसंख्येयभागमात्राः समया इति । तथा अष्टौ समया: चारित्रे निरन्तरं प्रतिपत्तिकाल इति । सर्वेषु सम्यक्त्वादिषु जघन्यः अविरहप्रतिपत्तिकालो द्वौ समयाविति गाथार्थः । " - आवश्यकहारिभद्री । विशेषावश्यकभा0 2777 ॥ Page #471 -------------------------------------------------------------------------- ________________ 117 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि he0 pra0 617 pN09| "सम्यक्त्व-देशविरतिमन्तः ...... क्षेत्रपल्योपमस्यासंख्येयभागमात्रे यावन्तः प्रदेशास्तावन्त उत्कृष्टतः प्रतिपत्तिभवाः । जघन्यतस्त्वेकः । अष्टौ भवा: चारित्रे, चारित्रे विचार्ये, उत्कृष्टतस्त्वादानभवाः खल्वष्टौ, ततः सिद्ध्यतीति..... अनन्तकालः अनन्तभवरूपः, तमनन्तकालमेव प्रतिपत्ता भवत्युत्कृष्टतः सामान्यश्रुतसामायिके, जघन्यतस्त्वेकभवमेव मरुदेवीवेति गाथार्थः । " - aavshykhaaribhdrii| विशेषावश्यकभा0 2779 ॥ __ he0 pR0 617 paM0 13 / "आकर्षणमाकर्षः प्रथमतया मुक्तस्य वा ग्रहणमित्यर्थः । तत्र त्रयाणां सम्यक्त्व-श्रुत-देशविरतिसामायिकानां सहस्रपृथक्त्वम्, पृथक्त्वमिति द्विप्रभृतिरानवभ्यः, शतपृथक्त्वं च भवति विरतेरेकभवे आकर्षा एतावन्तो भवन्ति ज्ञातव्या उत्कृष्टतः । जघन्यतस्त्वेक एवेति गाथार्थः । त्रयाणां सम्यक्त्व-श्रुत-देशविरतिसामायिकानां सहस्राणि असंख्येयानि, सहस्रपृथक्त्वं च भवति विरतेः । एतावन्तो नानाभवेष्वाकर्षाः । अन्ये पठन्ति-दोण्ह सहस्समसंखा, तत्रापि श्रुतसामायिकं सम्यक्त्वसामायिकनान्तरीयकत्वादनुक्तमपि प्रत्येतव्यम्, अनन्ताश्च सामान्यश्रुते ज्ञातव्या इत्यक्षरार्थः । इयं भावना-त्रयाणां ह्येकभवे सहस्रपृथक्त्वमाकर्षाणामुक्तम्, भवाश्च पल्योपमासंख्येयभागतुल्याः । ततश्च सहस्रपृथक्त्वं भवति तैर्गुणितं सहस्राण्यसंख्येयानीति । सहस्रपृथक्त्वं चेत्थं भवति- विरतेः खल्वेकभवे शतपृथक्त्वम् आकर्षाणामुक्तम्, भवाश्चाष्टौ, ततश्च शतपृथक्त्वमष्टभिर्गुणितं सहस्रपृथक्त्वं भ्व्तीत्य्व्य्वार्थ्ः॥"- आवश्यकहारिभद्री 857-858 / विशेषावश्यकभाष्ये 2780-2781 ॥ he0 pR0 617 paM0 19 / "सम्यक्त्वचरणसहिताः सम्यक्त्वचरणयुक्ताः प्राणिन उत्कृष्टतः सर्वलोकं स्पृशन्ति, किं बहिर्व्याप्त्या ? नेत्याह- निरवशेषमसंख्यातप्रदेशमपि, एते च केवलिसमुद्घातावस्थायामिति, जघन्यतस्तु असंख्येयभागमिति । तथा सत्त य चोहसभागे पंच सुय देसविरईए त्ति श्रुतसामायिकसहिताः सप्त चतुर्दशभागान् स्पृशन्ति अनुत्तरसुरेषु इलिकागत्या समुत्पद्यमानाः, चशब्दात् पञ्च तमःप्रभायां देशविरत्या सहिताः पञ्च चतुर्दश भागान् स्पृशन्तीति, अच्युते उत्पद्यमानाः चशब्दाद् व्यादींश्चान्यत्रेति, अधस्तु ते न गच्छन्त्येव घण्टालालान्यायेनापि तं परिणाममपरित्यज्येति गाथार्थः ॥ 859 ॥ ..... ..... 'सम्यक्' इति प्रशंसार्थः, दर्शनं दृष्टिः, सम्यगविपरीता दृष्टिः सम्यग्दृष्टिः, अर्थानामिति गम्यते । मोहनं मोहः, वितथग्रहः, न मोहः अमोहः, अवितथग्रहः । शोधनं शुद्धिः मिथ्यात्वमलापगमात् सम्यक्त्वं shuddhiH। सत् जिनाभिहितं प्रवचनम्, तस्य भावः सद्भावः, तस्य दर्शनमुपलम्भः सद्भावदर्शन मिति। बोधनं बोधिरिति औणादिक इत्, परमार्थसम्बोध इत्यर्थः । अतस्मिंस्तदध्यवसायो विपर्ययः, न विपर्ययो-'विपर्ययः तत्त्वाध्यवसाय इत्यर्थः । सुशब्दः प्रशंसायां शोभना दृष्टिः सुदृष्टिरिति एवमादीनि सम्यग्दर्शनस्य निरुक्तानीति गाथार्थः । " - आवश्यकहारिभद्री 859, 861 / विशेषावश्यकभाष्ये 2782, 2784 / he0 pR0 618 paM0 13 / "उत्पादव्ययाभ्यां ध्रौव्येण च युक्तं सतो लक्षणम्; यदुत्पद्यते, यद् व्येति, यच्च ध्रुवं तत् सत्; अतोऽन्यदसदिति । " इति तत्त्वार्थभाष्ये 5 / 29 ॥ he0 pR0 623 paM0 7-10 / "अस्खलितादिगुणोपेतं सूत्रमुच्चार्य तत्पदच्छेदं चाभिधाय सूत्रानुगमोऽनुगमप्रथमभेदः कृतार्थोऽवसितप्रयोजनो भवति । सूत्रालापकन्यासस्तु निक्षेपतृतीयभेदरूपो नामस्थापनादिन्यासविनियोगमात्रं कृत्वा कृतार्थो जायते । सुत्तफासियेत्यादि, वक्ष्यमाणं प्रायोग्रहणमत्रापि Page #472 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि 118 संबध्यते । ततश्च प्रायः शेषः पदार्थ-पदविग्रह-चालना-प्रत्यवस्थानलक्षणव्याख्याचतुष्टयरूपः सूत्रस्पर्शिकनिर्युक्तेर्नियोगो व्यापारः स एव च पदार्थादिः प्रायो नैगमादिनयमतगोचरो भवति, पदार्थादावेव कथ्यमाने नैगमादिनयप्रवृत्तेरिति । " इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ 1009-1010 ॥ he0 pR0 623 paM0 14 / "तदेवं सूत्रानुगमोऽनुगमप्रथमभेदः, तथा, सूत्रालापकगतश्च निक्षेपो निक्षेपद्वारतृतीयभेदः; तथा, सूत्रस्पर्शिका नियुक्तिनियुक्त्यनुगमतृतीयभेदः; तथा, नयाश्च चतुर्थानुयोगद्वारोपन्यस्ताः, समकं युगपत् प्रतिसूत्रं व्रजन्ति ग्च्छ्न्तीति|" इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ 1001 ॥ hA0 pR0 628 paM0 9-12 / "वा-अथवा, निश्चये निश्चयनयमते विचिन्त्यमाने भ्रमरादेः पञ्चवर्णद्विगन्ध-पञ्चरसा-'ष्टस्पर्शत्वे सत्यपि यत्र कृष्णवर्णादावर्थे जनपदस्य निश्चयो भवति स विनिश्चयार्थस्तं व्रजति 'व्यवहारनयः' इति प्रकृतम् । कोऽर्थः ? सत्स्वपि बहुषु वर्ण-गन्ध-रस-स्पर्शेषु यो यत्र जनपदस्य ग्राह्यः, तमेव व्यवहारनयो गमयति, मन्यते, प्ररूपयति च, सतोऽपि शेषान् वर्णादीन् मुञ्चति । कुतः ? स एव बहुतरः स्पष्ट इति कृत्वा । किं कुर्वन् ? / लोकव्यवहारमिच्छन् । कया ? व्यवहारपरतया व्यवहारप्रधानतयेति । तदेवमभिहितो व्य्व्हार्न्य्ः|" इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ 22202221 / / __hA0 pR0 630 paM0 18, he0 pR0 638 paM0 5 / "पढमं नाणमित्यादि, प्रथमम् आदौ ज्ञानं जीवस्वरूपसंरक्षणोपायफलविषयं ततः तथाविधज्ञानसमनन्तरं दया संयमस्तदेकान्तोपादेयतया भावतस्तत् प्रवृत्तेः, एवम् अनेन प्रकारेण ज्ञानपूर्वकक्रियाप्रतिपत्तिरूपेण तिष्ठति आस्ते सर्वसंयत: सर्वप्रव्रजितः, यः पुनः अज्ञानी साध्योपायफलपरिज्ञानविकलः स किं करिष्यति ? सर्वत्रान्धतुल्यत्वात् प्रवृत्तिनिवृत्तिनिमित्ताभावात्, किं वा कुर्वन् ज्ञास्यति ? छेकं निपुणं हितं कालोचितं पापकं वा अतो विपरीतमिति । " इति दशवैकालिकसूत्रे 4 / 10 / / hA0 pR0 631 paM0 19 / " चैत्यकुलगणसङ्ग्रेषु तथाऽऽचार्याणां च तथा प्रवचनश्रुतयोश्च, किम् ?, सर्वेष्वपि तेन कृतं, कृत्यमिति गम्यते, केन ? तपःसंयमोद्यमवता साधुनेति, तत्र चैत्यानि अर्हत्प्रतिमालक्षणानि, कुलं विद्याधरादि, गण: कुलसमुदायः, सङ्घः समस्त एव साध्वादिसङ्घातः, आचार्याः प्रतीताः, चशब्दादुपाध्यायादिपरिग्रहः, ..... प्रवचनं द्वादशाङ्गमपि सूत्रार्थतदुभयरूपम्, श्रुतं सूत्रमेव, चशब्दः स्वगतानेकभेदप्रदर्शनार्थः, एतेषु सर्वेष्वपि स्थानेषु तेन कृतं कृत्यं यस्तपःसंयमोद्यमवान् व्र्त्ते|"- आवश्यकहारिभद्री 1101 ॥ ___ hA0 pR0 631, paM0 23, he0 pR0 639 paM0 11 / "सुबह्वपि श्रुतमधीतं चरणविप्रहीणस्य अज्ञानमेव, अतस्तस्य फलशून्यत्वादकिञ्चित्करमेव । यथाऽन्धस्य दीपशतसहस्रकोट्यपि प्रदीप्ता न किञ्चित् करोति । दीपानां शतसहस्राणि लक्षा इत्यर्थः, तेषां कोटी, अपिशब्दात् तद्व्यादिकोटयोऽपि । इति नियुक्तिगाथार्थः । " - इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ 1152 ॥ Page #473 -------------------------------------------------------------------------- ________________ 119 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि __ he0 pR0 636 paM0 23 / "अनेकान्तात्मकस्य वस्तुन एकदेशस्य यद् अन्यनिरपेक्षस्याऽवधारणम् अपरिशुद्धो नयः, तावन्मात्रार्थस्य वाचकानां शब्दानां यावन्तो मार्गाः - हेतवो नयाः तावन्त एव भवन्ति नयवादास्तत्प्रतिपादकाः शब्दाः । यावन्तो नयवादास्तावन्त एव परसमया भवन्ति स्वेच्छाप्रकल्पितविकल्पनिबन्धनत्वात् परसमयानां परिमितिर्न विद्यते ॥ " इति सन्मतितर्कस्य अभयदेवसूरिविरचितायां वृत्तौ । 3 / 47॥ हे pR0 638 paM0 6 / "जं अन्नाणी कम्म, खवेइ बहुयाहि~ वासकोडीहिं । तं नाणी तिहिं गुत्तो, खवेइ ऊसासमेत्तेण ॥ 1170 ॥ यद् अज्ञानी जीवो नैरयिकादिभवेषु वर्तमानो बह्वीभिर्वर्षकोटीभिः कर्म क्षपयति 'तत्' कर्म ज्ञानी 'त्रिषु' मनोवाक्कायेषु गुप्तः सन् उच्छ्वासमात्रेणापि कालेन क्षपयति ॥ 1170 ॥ " इति बृहत्कल्पभाष्यस्य क्षेमकीर्तिसूरिविरचितायां वृत्तौ । / he0 pR0 638 paM0 15 / "गीयत्थो गीतार्थानां विहारः विहरणमुक्तम् । बीतो गीयत्थमीसिओ द्वितीयो विहारः द्वितीयं विहरणं गीतार्थमिश्रं गीतार्थेन सह, इतस्तृतीयो विहारो नानुज्ञातो नोक्तो जिन्व्रैः|" इति ओघनिर्युक्तेओणाचार्यविरचितायां वृत्तौ 121 / / __ he0 pR0 639 paM0 13 / "ज्ञानं प्रक्रान्तं स्वविषये नियतं स्वविषयनियतम्, स्वविषयः पुनरस्य प्रकाशनमेव, यतश्चैवमतः न ज्ञानमात्रेण कार्यनिष्पत्तिः, मात्रशब्दः क्रियाप्रतिषेधवाचकः । अत्रार्थे मार्गज्ञो दृष्टान्तो भवति, सचेष्टः सव्यापारः अचेष्टश्च अप्रतिपद्यमानचेष्टश्च । एतदुक्तं भवति- यथा कश्चित् पाटलिपुत्रादिमार्गज्ञो जिगमिषुश्च इष्टदेशप्राप्तिलक्षणं कार्यं गमनचेष्टोद्यत एव साधयति, न चेष्टाविकलो भूयसापि कालेन तत्प्रभावादेव । एवं ज्ञानी शिवमार्गमविपरीतमवगच्छन्नपि संयमक्रियोद्यत एव तत्प्राप्तिलक्षणं कार्य साधयति, नानुद्यतो ज्ञानप्रभावादेव । तस्मादलं संयमरहितेन ज्ञानेनेति गाथाहृदयार्थः । / 1143 ॥ .... .... .... .... जाननपि च तरीतुं य: काययोगं कायव्यापार न युङ्क्ते नद्यां स पुमान् उह्यते ह्रियते स्रोतसा पयः प्रवाहेण एवं ज्ञानी चरणहीनः संसारनद्यां प्रमादम्रोतसोह्यते इत्युपनयः । " - आवश्यकहारिभद्री ॥ he0 pR0 639 paM0 17 / "जहा खरो चंदणभारवाही भारस्स भागी न हु चंदणस्स । एवं खु नाणी चरणेण हीणो भारस्स भागी न हु सोग्गईए ॥ [आवश्यकनि0 100, विशेषावश्यकभा0 1158] गमनिका- यथा खरश्चन्दनभारवाही भारस्य भागी न तु चन्दनस्य । एवमेव ज्ञानी चरणेन हीनः ज्ञानस्य भागी, न तु नैव सुगतेः सिद्धिदयिताया इति गाथार्थः । " - आवश्यकहारिभद्री ॥ तुलना- 'यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य । एवं हि शास्त्राणि बहून्यधीत्य चार्थेषु मूढाः खरवद् वहन्ति ॥ 1 ॥ 44 ॥ " इति सुश्रुतसंहितायाम् । / he0 pR0 641 paM0 4-7 / विशेष्यावस्यकभाष्येऽपीदं गाथाद्वयं वर्तते 1160, 1165 ॥ हतं ज्ञानं क्रियाहीनं हताऽज्ञानतः क्रिया । पश्यन् पङ्गुर्दग्धो धावमानश्चान्धकः । / संयोगसिद्ध्या फलं वदन्ति न खल्वेकचक्रेण रथः प्रयाति । अन्धश्च पओण्श्च वने समेत्य तौ संप्रयुक्तौ नगरं प्रविष्टौ ॥ इति संस्कृते छाया॥ he0 pR0 641 paM0 13, 19 / "आह- ननु भवत्प्रतिपादितन्यायेन प्रत्येकावस्थायां ज्ञानक्रिययोनिर्वाणसाधकसामर्थ्याभावात् समुदिताभ्यामपि ज्ञान-क्रियाभ्यां निर्वाणं वक्तुं न युक्तम्, सिकतासमुदाये Page #474 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि 120 तैलवत् । अत्र प्रयोगः - इह यद् यतः प्रत्येकावस्थायां नोत्पद्यते तत् ततः समुदायेऽपि न भवति, यथा सिकताकणेषु प्रत्येकमभवत् तैलं तत्समुदायेऽपि न भवति, न जायते च प्रत्येकं ज्ञान-क्रियाभ्यां मोक्षः, अतस्तत्समुदायादप्यसौ न युज्यत इति । तदेतदयुक्तम्, प्रत्यक्षविरुद्धत्वात्; तथाहि मृत्-तन्तु चक्र - चीवरादिभ्यः प्रत्येकमभवन्तोऽपि तत्समुदायाद् घटादिपदार्थसार्थाः प्रादुर्भवन्तो दृश्यन्ते, अतोऽदृष्टस्य मोक्षस्यापि ज्ञानक्रियासमुदायात् प्रादुर्भूतिरविरुद्धैवेति ॥ न च विष्वक् पृथक् सर्वथैव सिकताकणानां तैल इव साध्ये ज्ञानक्रिययोर्मोक्षं प्रति साधनत्वाभावः, किन्तु या च यावती च तयोर्मोक्षं प्रति देशोपकारिता प्रत्येकावस्थायामप्यस्ति, सा च समुदाये संपूर्णा भवति, इत्येतावान् विशेषः, अतः संयोग एव ज्ञान-क्रिययोः कार्यसिद्धिः ॥ " इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ 1163-1164 ॥ he0 pR0 642 paM01 / "ज्ञानाधीनमेव सर्वमैहिकामुष्मिकं सुखम्, किमत्र क्रियया कर्तव्यम् ? युक्तिश्चेहानन्तरमेव वक्ष्यते । करणनयस्तु क्रियानयो वक्ष्यमाणयुक्तेरेव सर्वमैहिकामुष्मिकं सुखं क्रियाया एवाधीनमिति भति । उभयग्राहश्चेह सम्यक्त्वं स्थितपक्ष इति ॥ " इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ 3599 ॥ Page #475 -------------------------------------------------------------------------- ________________ 121 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अथ षष्ठं परिशिष्टम् । अनुयोगद्वारसूत्र-जिनदासगणिमहत्तरविरचितचूर्णि-हरिभद्रसूरिविरचितविवृतिमलधारिश्रीहेमचन्द्रसूरिविरचितवृत्त्यन्तर्गतानामुद्धृतपाठानामकारादिक्रमेण पृष्ठाङ्कनिर्देशेन सह सूचिः । अंगुलसेढीमित्ते ओसप्पिणीओ.... | अप्पक्खरमसंदिद्धं ...[आवश्यकनि0886] [आवश्यकनि0 37] he0413 he0621 अक्खे वराडए वा ... [आवश्यकनि01432] | अप्पागंथमहत्थं बत्तीसादोसविरहियं... hA032 [आवश्यकनि0 880] he0618 अगारमावसंता ... ... [सूत्रकृ0 1 / 1 / 19] अप्पाहण्णे वि... ...[पञ्चाशके 6 / 13] he065 cU0576,hA0577,he0578 अम्लोऽग्निदीप्तिकृत् स्निग्धः ... .... he0271 अज्जीवेसु वि... ... cU028,hA029 | अलियमुवघायजणयं... [आवश्यकनि0881, अद्वैव य कोडिसता,... ... cU0478,hA0483 कल्पभा0278] he021,315,331,618 अणुओगो य निओगो... [आवश्यकनि0 131, अवगाहलक्षणमाकाशम्... ... hA0183 कल्पभा0 187] he019 अविरुद्ध विणयकारी... ... hA067 अण्णोण्णसरविसेसा... ... cU0306,hA0308, अव्ययं विभक्ति-समीप [pA0 2 / 1 / 6] hA0343 he0313 अश भोजने [paa0धा01524,kaa0धा08|43] ... अतिसंकिलिट्ठकम्मा-... ... hA0288 he0498 अतिसंधयते ... ... | अशू व्याप्तौ [pA0 धा01265,kaa0धा04|22] अतीन्द्रिया: केवलिन: he0300 he0498 असंखयं जीविय मा पमायए अत्थं भासइ अरहा.... [आवश्यकनि0 92] hA0he0514 [उत्तरा0 4 / 1] he0345 असंखेज्जासु णं भंते ! ... ... he0412 अत्थि ति य गुरुवयणं... ... hA0148 असुरा 1 णाग 2 सुवण्णा 3,... ... cU0 387 अस्थि णं भंते ! ...[bhgvtii05/2|10] he0469 अस्थिष्वर्थाः सुखं ... ... hA0371,he0374 अत्यादय: क्रान्ताद्यर्थे द्वितीयया अहव अहोपरिणामो,... ... cU0215, [pA0 vA0 1336] he0498 hA0he0216 अथ प्रक्रिया-प्रश्ना-... ... hA025,he026 अहव विसेसो भण्णति,... ... cU0hA034 अदूरभवश्च [pA0 4 / 2 / 70] hA0344 अहवा चया... ... cU052,hA054 अनुर्यत्समया [pA0 21 / 15] hA0343 आगम उदनुबन्ध: स्वरादन्त्यात् परः अन्यथानुपपन्नत्वं यत्र ... ... hA0503,he0505 _[कातन्त्र0 2 / 1 / 6] cU0273,hA0274 अन्यथानुपपन्नत्वमानं ... ... hA0502,he0505 आगमश्चोपपत्तिश्च सम्पूर्णं ... hA0409,he0413 सङ्केतविवरणम् - sU0 = सूत्रम् । cU0 = चूर्णिः । hA0 = हारिभद्री विवृतिः । he0 = मलधारिश्रीहेमचन्द्रसूरिविरचिता वृत्तिः। Page #476 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य षष्ठं परिशिष्टम् 122 आगमसव्वणिसेहे,.... cU0hA050, he051 / उभयं जीवा-'जीवं-... ... cU028,hA029 आगारिंगितकुसलं... ... उरलं थेवपदेसोवचियं... ... hA0448 [विशेषावश्यकभा0933] hA0124,he0127 उवमारूवगदोसो...[आवश्यकनि0884] he0618 आदिल्लेसु वि एवं,... ... cU0187 उवरिमतुल्ल... ... he0190 आवन्ती केयावन्ती [आचारान्ग्ग्01।5।1।147] उवसमसेढी एक्को... ... hA0291 he0345 | उवसामगसेढिगतस्स होइ ... ... आवस्सगं ति णाम, ... ... cU0hA028 [विशेषावश्यकभा0 529, 2735, आवस्सतं अवस्सकरणिज्ज... ... कल्पभा0118] hA0291 [अनुयो.सूत्रम् 29; विशेषा0872] cU053 | ऊसरदेसं दवेल्लयं ...[विशेषावश्यकभा02734, आवस्सयं करेंतो,... ... . cU030,hA031 कल्पभा0 122] hA0291 आसज्ज उ सोयारं नए ...[आवश्यकनि0 761] एएसि णं भंते एगिदिय्-..[प्र्ज्ञ्याप्ना03|3] he0474 he0636,he0592 एएसिं णं भंते ! परमाणुपोग्गलाणं... ...he0168 इच्छित [a]ट्ठा ... .... cU0187 एएसि णं भंते ! परमाणुपोग्गलाणं संखेज... इच्छितम cU0240 [प्रज्ञापनासूत्रे तृतीयपदे sU0330] he0162 इह जो ठवणिंदकतो... ... cU0hA034 एक एव हि भूतात्मा,... ... hA099 ओदइय-खओवसमिय-... ... hA0291 एक्केक्को य सयविहो... [आवश्यकनि0 759] ओमत्थ[ग]हत्थमितं,... ... cU0357 he0637 [ओहे 1 दसहा 2] पदविभागे... ... एगं णिच्चं णिरवयव0 [आवश्यकनि0 665] hA0254 उर्छ ति उवरि जं ठिय... ... [विशेषावश्यकभा0 2206] cU0433 cU0215, एग एव हि भूतात्मा,... ... cU0579 hA0216,he0217 एगपदेसोगाढं सत्तपदेसा य... hA0146,he0153 उत्पन्नस्यानवस्थानाद् hA0581 उत्पादव्ययध्रौव्ययुक्तं सत् [त्त्त्वार्थ्05|29] एगम्मि खप्पदेसे,... ... cU0228,hA0229 he0618 एतावानेव लोकोऽयं ... ... he0619 उदधाविव सर्वसिन्धवः... ... एते छच्च समाणा cU0128 [सिद्धसेनद्वा0 4/6] एते छच्च समाणे NA?] hA0187 उद्देससमुद्देसे सत्तावीसं अणुण्णवणयाए [जीतक0 एते पंच महब्भूया,... ... [सूत्रकृ0 11117] gA0 22] he015 cU0576,hA0577,he0578 उद्धारसागराणं,... [जिन0संग्र0 gA080] एत्तो पुव्वंगाई,... ... cU0479,hA0483 cU0220,hA0 एत्थं पुण अहिकारो [आवश्यकनि0 79] cU023 उभ उम्भ पूरणे [pA0dhA0 1405-1406] | एदोत्परः पदान्ते लोपमकार: hA0629 [kAtantra01/2017] cU0273,hA0he0274 he053 7.95 Page #477 -------------------------------------------------------------------------- ________________ 123 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य " परिशिष्टम् एमेते पण्णरस he0301 | केवलिउग्घातो इव,... ... cU0200,hA0201 कज्ज करणायत्तं,... ... cU0305,hA0308 क्रियैव फलदा पुंसां, ... ... hA0631,he0639 कज्जम्मि समुप्पण्णे... ... hA0448 क्रुध कोपे... ... [pA0dhA0 1189]... hA0288 कटुर्गलामयं शोफ ... ... he0270 खंधो त्ति सत्थनामं ... ... cU023,hA025 कमभिन्नवयणभिन्नं...[आवश्यकनि0882] he0618 खंधो niyama'jjhayaNA,... ... cU023 कम्मविगारो कम्मणमट्ठ-... ... hA0449 खद खट्ट संवरणे [kA0dhA09/23 ] he0255 करेमि भंते ! सामाइयं... ... cU0612 खित्तमरूवं निच्चं...[विशेषावश्यकभा0924] he0121 कर्म चास्ति फलं चास्ति... ... he0619 खीणं खवित विणटुं,... ... cU0285 कर्मण्यण [ pA0 32 / 1 ] he06 | खीरमिव रायहंसा... ...[कल्पभा0366] he021 कह ण वि दविए... ... cU0199,hA0201 खेत्तदिसकालगइभवियसण्णिउस्सासदिट्ठिमाहारे... कारणमेव तदन्त्यं ... ... he0389 [आवश्यकनि0804] cU0hA034 कालकतोऽत्थ.. ... he0616 कालमणंतं च सुए ... [आवश्यकनि0 853] / गणिमं धरिमं मेज्जं ... ... hA061,he063 he0617 | | गावीहिं समं निग्गम... ... hA067,he069 कालजतिच्छविदोसो... [आवश्यकनि0883] गिण्हइ य काइएणं णिसरति ... ... _he0618 | [आवश्यकनि0 7] hA0514 कालपदेसो समयो,... ... cU0228,hA0230 | गीयत्थो य विहारो ... ... [कल्पभा0688, काश दीप्तौ [kA0dhA0 3 / 105, ओघनि0121] hA0630,he0638 pA0dhA0690,1238]... cU0180,181 | गुणदोसविसेसण्णू...[कल्पभा0365] he021 किंचिम्मत्तग्गाही... ...[कल्पभा0369] he022 | गुणवचनब्राह्मणादिभ्यः कर्मणि च किरियागमुच्चरंतो आवासं ... cU0hA050,he051 pA0 5/1 / 124] hA0129 किरियाऽऽगमो न... ... he076 | गुरुचित्तायत्ताई वक्खाणंगाई ... ... कुट कौटिल्ये [pA0dhA01454] [विशेषावश्यकभा0931] hA0124,he0127 cU0625,hA0629 गुर्वायत्ता यस्माच्छास्त्रारम्भा... hA0124,he0126 कृ अभ्युपगमे ... ... he069 cU0612 गृहाश्रमसमो धर्मो ... ... कृत्यल्युटो बहुलम् [pA0 3 / 3 / 113] he05 गोय[म]माई सामाइयं तु ..[आवश्यकनि0 745] he0615 कृत्स्नकर्मक्षयात् मोक्षः [तत्त्वार्थे 10 / 3] ... ... hA0613 गोशब्दः पशु-भूम्यंशु-... ... hA0543,he0544 कृष्णादिद्रव्यसाचिव्यात् ... ... hA078 | घट चेष्टायाम् [pA0 dhA0 812] केवलनाणि त्ति अहं ...[आवश्यकनि0 750] cU0625,hA0629,he0635 he0615 | घम्मा 1 वंसा 2... ... cU0218 Page #478 -------------------------------------------------------------------------- ________________ घम्मा वंसा सेला ... [जिन0 संग्र0239] hA0218 चंदगुत्तपवोत्तो, [कल्पभा0294 ] hA041 चैतं ति चावियं... cU052, hA054 चौ छ दो चौ एक्को,... ... चौरंगुलप्पमाणा सुवण्णवरकागणी नेया [ बृहत्सं0 302] चत्तारि परमंगाणि दुल्लहाणीह जंतुणो श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य षष्ठं परिशिष्टम् जं सामण्णग्गहणं... जं सामण्णविसेसे परोप्परं... चोतालीसं लक्खाई,.... [उत्तरा0 3|1] he0 345 चत्तारि य कोडिसता,.... cU0477, hA0481, he0486 cU052, hA054 [] विभत्ती छ त्तिण्णि त्तिण्णि... चुतमिति ठाणब्भहं.... चेइय-कुल-गण-संघे...[आवश्यकनि01114] cU0478, हा 0482, he0486 छप्पण्णा तिण्णि सता,... छव्विहनामे भावे... ... ... छत्तिसुं पत्ति च, ... he0400 hA0631 cU0477, hA0482, he0486 hA068 cU0478, hA0482, he0486 [विशेषावश्यकभा0 945 ] cU0478, hA0482, he0486 cU0478, hA0483 छायाएं नालियाए व... [विशेषावश्यकभा0 927] जं अन्नाणी कम्मं खवेइ [ कल्पभा0 1170 ] he0 122 he0638 जं वत्थुणोऽभिहाणं, [विशेषावश्यकभा0 944]... cU0hA0 258, he0259 hA0627 [विशेषावश्यकभा0 2194] म्हदुवा hA0148 जहा खरो चंदणभारवाही [आवश्यकनि0 100] he0638 जहियम्मि उ ..... hA0188, he0189 जस्स सामाणिओ अप्पा... [आवश्यकनि0797] he0616 जा खलु अभाविया... [ कल्पभा0 368 ] he021 जाणंतिया अजाणंतिया य... [कल्पभा0 364] he021 जाणतोऽवि य तरिउं... जावैया वयणपहा तावैया... he0636 hA0308 [ सम्मति 0 3 / 47] jiya'jIyaNissiya ती... जियपरिसो जियनिद्दो... [कल्पभा0 242] he020 जीवाण बहूण जधा... cU028, hA029 जीवो गुणपडिवण्णो णयस्स... [आवश्यकनि0 792] he0616 जुत्तं गुरुमयगहणं... [विशेषावश्यकभाष्ये 935 ] he0 126 जे सव्वं जाणइ से ... [AcA0 1/3/4/1] he088 he0592 | जे हुंति पगैमुद्धा... [कल्पभा0 367 ] he021 जो चिंते सरीरे णत्थि ... . hA0581, he0583 जो जहा वट्टए कालो... [कल्पभा0 295] hA042 ज्ञानमप्रतिघं यस्य... he094 hA0581 ज्ञानानुभवतो . ठितिबंधज्झवसाणा 7,... 124 hA0516, 0517 ... [ आवश्यकनि0 1160] he0639 जा पढमा जेट्टा... [ बृहत्सं0 234] he0441 ... .. cU0563, hA0565, he0569 Page #479 -------------------------------------------------------------------------- ________________ cU052 125 __ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य , परिशिष्टम् णाभिसमुत्थो तु... ... cU0305,hA0308 | दव्वाओ असंखेज्जे ... ... he0517 णिक्खेवेगट्ठ निरुत्त विही [कल्पभा0 149, | दसपाणपरिच्चत्त ... ... दशवैकालिकनि0 5]... ... hA018, he019 | दिग्भागभेदो यस्यास्ति... ...[विंशतिका णेगम संगह ववहारे... [आवश्यकनि0754] विज्ञप्तिमात्रतासिद्धिः 14] hA0,he0153 hA046,he048 | दिह उपचये [pA0dhA0 1085, तत्थोदारमुरालं उरलं ... ... hA0448 kA0dhA0 za62] he056 तत्पुरुषः समानाधिकरण:... [paa01।2।42] दृष्टान्ते सदसत्त्वाभ्यां ... ... he0505 hA0343,he0350 देसकुलजातिरूवी संघयण-.... [कल्पभा0 241] तत्र जात: [pA0 4 / 3 / 25] hA0342,he0348 he020 देहा-'ऽगम-किरियाओ ... ... तदस्य पण्यम् [paa04।4।51 ] hA0343,he0350 cU0hA036 दो य सता छण्णौया,... ...cU0477,hA0481, तद्धितार्थोत्तरपदसमाहारे c[paa02।1।51] hA0343 he0486 तवसंजमो अणुमओ ...[आवश्यकनि0 789] दोहिं वि णएहिं... [सन्मति0kA03,gA049, he0616 विशेषावश्यकभा02195] hA047,627 तस्माजगाद भगवान्... ... hA0112,he0114 द्विवचनमनौ [कातन्त्र0 1 / 3 / 2 ] तात्स्थ्यात् तद्व्यपदेशो ... ... hA0121 cU0hA0he0274 तिण्णि वि दव्वाऽणता,... ... cU0149 cU0149 | धम्मत्थिकाए, धम्मत्थिकायस्स... ... तिण्ह सहस्सपुहत्तं ... ... [प्रज्ञापनासूत्रे प्रथम पदे sU03] [आवश्यक ni0857] he0617. - cU0199,hA0200 तिण्ह सहस्समसंखा... धम्मा-'धम्मुवएसो कया-'कयं... ... he0583 [आवश्यकनि0858] he0617 | धम्मो मंगल [दशवै0 111] hA0613 तित्त-कटुभेसयाइं मा ...[कल्पभा0289] hA042 धम्मो मंगलमुक्छ8 [दशवै0 111]... he0621 तुल्लं वित्थरबहुलं ...[जिनसंग्र0176] hA0252 धीतुल्लिगादि... ... hA031 तेरेक्कारस नव सत्त पंच... ... धुट्स्वराद् घुटि नुः [कात्न्त्र्02।2।11] he0274 [बृहत्संग्रहणी0 253] he0401 धूमादेर्यद्यपि ... ... hA0502,he0505 तेषां कटतटभ्रष्टैगजानां मदबिन्दुभिः he0331,619 ध्रुवमपायेऽपादानम् [pA0 1 / 4 / 24]... hA0317 तेसीति सतसहस्सा,... ... cU0479,hA0483 ध्वांक्षेण क्षेपे [paa02|1142] hA0343,he0350 __ he0636 त्यागो गुणो ... नए समोयारणाणुमए he0326 दव्वं सत्थ-'ग्गि-विसं... ... नत्थि नएहिं विहूणं [आवश्यकनि0761]... ... he048 [आचाराङ्गनि0gA036] hA0388 | न नया समोयरंति इह [आवश्यकनि0762] ... दव्वाइचउन्भेयं पमीयए... ... विशेषावश्यकभा0 946] he0592 | he0636 Page #480 -------------------------------------------------------------------------- ________________ नमः - स्वस्ति - स्वाहा ... [ pA0 2/3/16] hA0317 नय कत्थ व निम्माओ...[कल्पभा0371] श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य षष्ठं परिशिष्टम् he022 नयास्तव स्यात्पदलाञ्छिता . hA0582, हे 0584 न हिंस्यात् सर्वभूतानि,... he0583 नाणं सविसयनिययं... [आवश्यकनि0 1157 ] he0639 नाणाहीणं सव्वं नाणनओ [विशेषावश्यकभा0 3591] नाम च धातुजमाह.... नारग - देवा तिरि - मणुय... hA0436 नाशां कण्ठमुरस्तालु he0310 निग्गंथ- सक्क- तावस ... [पिण्डनि0 bhA0445 ] he0349 he0583 | पढमदुगट्ठाणेसुं,... he0642 he0 275 नित्यं सत्त्वमसत्त्वं वा [ प्रमाणवा0 3 | 35]... hA0580 he0 185 निद्दोसं सारवंतं ... [आवश्यकनि0885] he0621 निमित्त कारण- हेतुषु सर्वासां नियमत्थि... निययणुकूलो जोगो निययवयणिज्जसच्चा सव्वणया hA0534 [ सन्मति0 gA0 28 ]... निर्विशेषं विशेषाणां ग्रहो दर्शनमुच्यते hA0516, he0517 ... cU0 148 he020 निवपुच्छिएण भणिओ... [विशेषावश्यकभा0 934] hA0124, he0127 निवबहुमओ पसिद्धो... हा 061, he063 निषीदन्ति स्वरा रैया असुराई नैगम-सङ्ग्रह-व्यवहार-... [ तत्त्वार्थ 0 1 / 33] hA0, he0132, he0171 पंचविहे आयारे... ...[कल्पभा0 243 ] he020 पंचाणउई लक्खा,... cU0477, hA0482, he0486 पज्जायंतरपत्तं,... cU052, hA054 पढमं नाणं तओ दया [ दशवै0 4 / 10] hA0630, he0638 cU0187 पत्तेयमभावाओ निव्वाणं... [विशेषावश्यकभा0 1163] पर: सन्निकर्षः संहिता [ pA0 1/4/109 ] परमाणुरप्रदेशः [प्रशम0 208 ] 126 ... 0641 परसमओ उभयं वा ..... [विशेषावश्यकभा0 953 ] he0593 परिणामो ह्यर्थान्तरगमनं . hA0289, he0297 परिमंडले य वट्टे,...[ उत्तराध्यननि038] cU0251 परियाय0... [ आवश्यकनि0 1128] hA0108, he0109 परिही तिलक्ख सोलस... [ बृहत्क्षेत्र0 6 ] he0557 पाणिदय- रिद्धिसंदरिसणत्थमत्थोवगणहेतुं ... hA0614 hA0 167, he0168 ... cU0445,hA0449 पासत्थादी... [आवश्यकनि0 1108 ] hA0108 पित्तं वातं विषं हन्ति he0 271 0619 पिब खाद च... पुट्ठे सुणेइ सद्दं रूवं... [आवश्यकनि05] hA0516 पुव्वंगे परिमाणं.... ... cU0 240 he0311 | पुव्वगहिएण छंदण ... [आवश्यकनि0 697] he0392 Page #481 -------------------------------------------------------------------------- ________________ 127 hA0 254, he0256] पुव्वस्स उ परिमाणं ...[जिन0संग्र0 316] he0247 पुव्वाणुपुविट्ठा cU0186, hA0187, he0 189 cU0187 पुव्वाणुपुव्वीइच्छित,... प्रकृति- स्थित्यनुभाव- प्रदेशास्तद्विधयः [तत्त्वार्थे 84] प्राणी प्राणिज्ञानं... प्राप्तराज्यस्य रामस्य फेनपिण्डोपमं रूपं ... बंधच्छेदत्तणतो,.. बहुतरओत्ति य... श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य षष्ठं परिशिष्टम् * [विशेषावश्यकभा0 2221] बाह्यार्थालम्बनो यस्तु भण्णइ य तहोरालं... भणति ह भमरादिपंचवण्णादिणिच्छए जम्मि [विशेषावश्यकभा0 2220] भागहितलद्धठवणा,... भावरहितम्मि दव्वे,... भावाभिख्याः पञ्च... [pA0 dhA01-5] मज्झणुभावं खेत्तं जं मणुयाण जहण्णपदे,... ... hA0613 hA0581 hA039 hA0581 cU052, hA054 ... भाविनि भूतवदुपचारः [ कातन्त्रपरि0 ] भावो विवक्षितक्रिया... *** hA0628 he0326 hA0448 cU0 148 भू सत्तायाम् [pA0dhA0 1] भूतस्य भाविनो वा .... hA0 36, he0 37, 58, 65 cU0341 भू सत्तायां परस्मैभाषः [pA0dhA0 1] hA0 344 भू सत्तायां परस्मैभाषा[ षः ] ... hA0628 cU0187 cU0hA0 34 he0 125 he062 he073 sU0339 cU0215, hA0216, he0217 cU0478, hA0483 महखंधापुन्ने वी,... माणुस्स खेत्त जाई कुलरुवारोग्ग [ आवश्यकनि0 831] मिदु-मधुर-रिभिय-... मूढनैयं सुयं कालियं तु ... मूढनयं तु न संपइ... cU0199, hA0200, he0203 [ आवश्यकनि0 762 ] he0592, he0616 [विशेषावश्यकभा0 949] he0616 cU0321, hA0323 यत्तु तदर्थवियुक्तं यद् वस्तुनोऽभिधानं रक्तदोषं कफं पित्तं रूपिष्ववधेः [ तत्त्वार्थ 01 / 28] रोलम्ब - गवल - व्याल - .... लक्ख कोडाकोडीणं ... ... मोहस्सेवोवसमो यती प्रयत्ने [kA0dhA0314, pA0dhA030] ... ... hA0 275 hA031, he032, 348 ... he027, hA028, 259 he0270 0592 he0293 cU0516, hA0516 he0506 cU0477, hA0482, he0486 लक्खाइं एक्कवीसं... cU0479, hA0483 ला आदाने [ pA0dhA01058] cU0340, hA0 341 लेप्पगहत्थी हत्थि...[आवश्यकनि01433] hA032 ... लोगागासपदेसा 1, .. cU0563, hA0565 he0569 लौकिक-परीक्षकाणां . [ न्यायसू0 1/1/25] hA055 वैसाहसुद्धएक्कारसीए~ ... [आवश्यकनि0 734] he0615 hA0389 ऐसितसरीराणं वस आच्छादने [pA0dhA0 1023, kA0dhA0 4/47 ] वस निवासे [pA0dhA0 1005, kA0dhA0 1/614] cU080 hA0, he026 Page #482 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य षष्ठं परिशिष्टम् 128 वायुः समुत्थितो ... ... he0310| सज्जादि तिधा गामो,... ... cU0306,hA0308, वायुः समुत्थितो नाभे... ... he0313 विज्ञप्ति: फलदा पुंसां, ... ... hA0630,he0638| सत्त य सुत्तणिबद्धा,... ... cU0305,hA0308 विविहा विसिट्ठगा... ... ___ hA0448 सद्दहण जाणणा खलु ...[आवश्यकनि0 753] विशेषणं विशेष्येण बहुलम् [paa02।1।57] he0615 ___ hA0343) सप्तमीपञ्चम्यन्ते जनेर्ड: [कातन्त्र0 4 / 3 / 91] / वीसुं न सव्वहच्चिय ... ... he0348 [विशेषावश्यकभा0 164] he0641 | सप्तम्यां जनेर्ड: [paa03।2।97] hA0342,he0350 शप आक्रोशे [pA0dhA01069,1244] ... ... | समयावलियमुहुत्ता...[अनुयोगद्वारे sU0365, hA0629,he0634 आवश्यकनि0663] he0184 शिल्पम् [pA0 4/4/55] hA0343| समानः सवर्णे दीर्घाभवति परश्च लोपमापद्यते... शूर वीर विक्रान्तौ...[kaa0धा09|215] he0326] [कातन्त्र0 112 / 1] cU0hA0274,he0275 शृङ्गार-हास्य-करुणा ... ... he0326| समुदाएणुभताणं,... ... cU028,hA029 श्रेयांसि बहुविघ्नानि भवन्ति hA03) सम्बन्ध[द्धामुपक्रमत:... ... hA0113 श्लेष्माणमरुचिं पित्तं ... ... he0270 | सम्मत्तचरणसहिया सव्वं ... षट् सहस्राणि युज्यन्ते, ... ... he0584| | [आवश्यकनि0 859] he0617 संख्यापरिमाणे hA0495 | सम्मत्तदेसविरया पलियस्स... संख्यापूर्वो द्विगुः[paa02|1152] hA0343,he0350 | [आवश्यकनि0 856]... he0617 संघिया य पदं... ... [कल्पभा0 302] he021 सम्मत्त-देसविरया पलियस्स असंखभागमेत्ता उ संज्ञायां कन्... ... [आवश्यकनि0850]he0616 [pA0 5/376,87] hA054,he056 | सम्मत्तस्स सुयस्स य... [आवश्यकनि0 849] संझाछेदावरणो तु ...[आवश्यकनि0 135] / he0616 hA0290,he0298 सम्मद्दिट्ठि अमोहो सोही... संति पंच महब्भूता,... ... [सूत्रकृ0 11117] | [आवश्यकनि0 861] he0617 cU0576,hA0577,he0578/ सरफलमव्वभिचारिं,... ... cU0306,hA0308 संबंध-'भिधेय-पओयणाई... ... he07| सरूपाणामेकशेष एकविभक्तौ [paa01।2।64] संयोगसिद्धीए फलं वयंति... hA0343 [आवश्यकनि0 102] he0641 सर्वं क्षणिकमित्येतद् ज्ञात्वा... ... hA0581, संहिता च पदं चैव ... ... he0143 he0584 स एव प्राणिति ... ... he0331] सर्वं पश्यतु मा ...[pramANavA01/33-35] he095 Page #483 -------------------------------------------------------------------------- ________________ 129 सव्वं सुन्नं ति जयं... सव्वगयं सम्मत्तं सुए... [ आवश्यकनि0 830] 0616 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य षष्ठं परिशिष्टम् ... he0583 | सुपां सुलुग्... [ pA0 7/1/39 ] hA039 सुबहु पि सुतमहीतं किं ... [आवश्यकनि098] hA0631, he0639 he0634 सव्वस्स उम्हसिद्धं, ससमय-परसमयविऊ.... [कल्पभा0 244] he020 hA0497, he0272 he094 सहवर्तिनो गुणा:,... सहसिद्धं चतुष्टयम् सागरमेगं तिय सत्त ...[बृहत्सं0 223] he0441 सामाइयं च तिविहं संमत्त... cU0445,hA0449 | सुयनाणे य नेउन्नं... [ आवश्यकनि0 736 ] he0616 सामायारी तिविहा ... [आवश्यकनि0665] he0255 सामायिकं गुणानामाधारः... ...hA0 112, he0114 सिद्धा 1 णियोयजीवा 2,... cU0571, hA0572, he0574 [विशेषावश्यकभा0 1001] hA0613, he0623 सुत्तत्थो खलु पढमो [आवश्यकनि024]... सुत्तप्फासियनिज्जुत्तिणिओगो... [विशेषावश्यकभा01010] hA0613,he0623 he0 20 यह दुखे सुहपडिबोहो निद्दा *** ... [निशीथभा0 133] सुमो य होति कालो,... [आवश्यकनि037] सेसा य तिरिय-... सोऽस्य निवासः [ pA0dhA0 4 । 3 |89 ] hA0 342, he0348 hA0254 hA0 288, he0294 ... स्वृ शब्दोपतापयोः [ kA0 dhA0 1/271 ] ... हन्त सम्प्रेषण- प्रत्यवधारण- विवादेषु... हयं नाणं कियाहीणं [ आवश्यकनि0 101] होति कयत्थो वोत्तुं .. [विशेषावश्यकभा0 1009] cU0480 hA0437 he0 310 hA0388 he0641 hA0613 Page #484 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य *अथ सप्तमं परिशिष्टम् । (1) श्वेताम्बराम्नायानुसारेण लोकप्रमाणनिरूपणम् । लोकप्रकाशे क्षेत्रलोके लोकस्वरूपवर्णनम् cU0pR0 365, 454, hA0pR0 366, he0pR0 401 / तुलना "जयत्यभिनवः कोऽपि शंखेश्वरजिनेश्वरः । त्रिविष्टपोद्द्योतहेतुर्नरक्षेत्रस्थितोऽपि यः ॥ 1 ॥ स्वरूपं क्षेत्रलोकस्य यथाश्रुतमथोच्यते । गुरुश्रीकीर्तिविजयप्रसादाप्तधिया मया ॥ 2 ॥ नरं वैशाखसंस्थानस्थितपादं कटीतटे । न्यस्तहस्तद्वयं सर्वदिक्षु लोकोऽनुगच्छति ॥ 3 ॥ चिरमूर्द्धवंदमतया चिरन्तनतयापि च । असौ लोकनरः श्रान्त इव कट्यां न्यधात् करौ ॥ 4 ॥ अथवाऽधोमुखस्थायिमहाशरावपृष्ठगम् । एष लोकोऽनुकुरुते शरावसम्पुटं लघु ॥ 5 ॥ धृतः कृतो न केनापि स्वयंसिद्धो निराश्रयः । निरालम्बः शाश्वतश्च विहायसि परं स्थितः ॥ 6 ॥ उत्पत्ति-विलय-ध्रौव्यगुणषड्द्रव्यपूरितः । मौलिस्थसिद्धमुदितो नृत्यायेवाततक्रमः ॥ 7 ॥ अस्य सर्वस्य लोकस्य कल्प्या भागाश्चतुर्दश । एकैकश्च विभागोऽयमेकैकरज्जुसंमितः ॥8॥ प्रत्येकमेवं सप्तानां भुवामुपरिवर्तिषु । तलेषु रज्जुरेकैका स्युरेवं सप्त रज्जवः ॥ 9 ॥ रत्नप्रभोपरितलादारभ्यादिमताविषे । पर्याप्तेषु विमानेषु स्यादेषा रज्जुरष्टमी ॥ 10 ॥ तत आरभ्य नवमी महेन्द्रान्ते प्रकीर्तिता । अतः परं तु दशमी लान्तकान्ते समाप्यते ॥ 11 ॥ भवेदेकादशी पूर्णा सहस्रारान्तसीमनि । स्याद् द्वादश्यच्युतस्यान्ते क्रमादेवं त्रयोदशी ॥ 13 ॥ भवेत् ग्रैवेयकस्यान्ते लोकान्ते च चतुर्दशी । घर्मोर्द्धवभागादूर्द्धवाधः सप्त सप्तेति रज्जवः ॥14॥ युग्मम् ॥ 130 अयं च आवश्यक निर्युक्ति- चूर्णि संग्रहण्याद्यभिप्रायः । भगवत्यादौ च घर्माया अधोऽसंख्ययोजनैः लोकमध्यमुक्तम् । तदनुसारेण तत्र सप्त रज्जवः समाप्यन्ते । परं तदिह स्वल्पत्वान्न विवक्षितमिति संभाव्यते ॥ योगशास्त्रवृत्तौ तु " तत्र धरणीतलात् समभागात् सौधमेर्शानौ यावत् सार्द्धरज्जुः, सनत्कुमारमाहेन्द्रौ यावत् सार्धं रज्जुद्वयम् ब्रह्मलोके अर्धचतुर्था रज्जवः, अच्युतं यावत् पञ्च रज्जवः, ग्रैवेयकं यावत् षट् रज्जवः, लोकान्तं यावत् सप्त रज्जवः" [योगशास्त्रवृ0 4 105 ] इति उक्तम् इति । जीवाभिगमवृत्तौ अपि 'बहुसमरमणिजाओ भूमिभागाओ उहं चंदिमसूरियगहगणणक्खत्ततारारूवाणं बहुइओ जोयणकोडिओ यावत् दूरं उड्ढ उप्पैत्ता एत्थ णं सोहम्मीसाणे' त्यादिसूत्रव्याख्याने अत्र 'बह्वीः योजनकोटी: ऊर्ध्वं दूरं उत्प्लुत्य गत्वा, एतच्च सार्धरज्जूपलक्षणम्' [जीवाभिगमे तृतीयप्रतिपत्तौ वैमानिकोद्देशके ] इति उक्तमिति ॥ * विशेषतः श्रेणिस्वरूपपरिज्ञानार्थं cU0 [sU0 332, 414] hA0 [sU0 332] he0 [sU0361] मध्ये संवर्तित- समचतुरस्रीकृतस्य लोकस्य स्वरूपं विस्तरेण वर्णितम् । किन्तु तत्र विभिन्नानि मतानि श्वेताम्बरपरम्परायां दिगम्बरपरम्परायां च सन्ति । यथा यथा तत्र वर्णनमुपलभ्यते यथा यथा च लोकस्याकृ तिस्तदनुसारेण भवति तस्य वैशद्येन ज्ञानार्थं महोपाध्यायविनयविजयादिविरचितलोकप्रकाशादिग्रन्थेभ्यः समुच्चित्य इहैकत्र उपदर्श्यते । Page #485 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य सप्तमं परिशिष्टम् (1) लोकनालिस्तवेऽपि - सोहम्मंमि दिवढा अढाइजा य रज्जु माहिदे । चत्तारि सहस्सारे पणच्चुए satta logante ॥ 14All ityuktam / रज्ज्वाश्चतुर्थो भागो यस्तत् खंडुकमिति स्मृतम् । विष्कम्भायामपिण्डैस्तत् समानं घनहस्तवत् ॥ 15 ॥ षट्पंचाशत्खंडुकोच्चा सा चतुःखंडुकायता । त्रसनाडी भवेदत्र त्रसजीवाश्रयावधिः ॥ 16 ॥ रेखाः पंचोर्द्धवगाः सप्तपंचाशत्तिर्यगायताः । आलिख्य क्वापि पट्टादौ भावनीया तदाकृतिः ॥ 17 ॥ सा चतुर्दशरज्जूच्चा तथैकरज्जुविस्तृता । सर्वलोकस्याथ मानं वक्ष्ये खंडुकसंख्यया ॥ 18 ॥ रज्ज्वाः सर्वाधः स्थितायाः खंडुकेषु चतुर्ध्वपि । स्युरष्टाविंशतिस्तिर्यक्खंडुकानीति तद्विदः ॥ 19 ॥ तत्रोह्यं त्रसनाडीस्थं खंडुकानां चतुष्टयम् । द्वादश द्वादश ततः परितः पार्श्वयोर्द्वयोः ॥ 20 ॥ एवं सर्वत्रापि ॥ षड्विंशतिर्द्वितीयस्या रज्ज्वाः खंडचतुष्टये । तृतीयस्याः खंडुकेषु चतुर्षु जिनसंख्यया ॥ 21 ॥ नखसंख्यानि तुर्याया रज्ज्वाः तेषु चतुर्ध्वपि । पंचम्याः षोडश दश षष्ठ्यां खंडचतुष्टये ॥ 22 ॥ सप्तम्या अपि खंडेषु चतुर्पु तच्चतुष्टयम् । अष्टम्याः प्राक् खंडुके द्वे चतुःखंडुकविस्तृते ॥ 23 ॥ अपरे द्वे खंडके च षटखंडकसमातते । अष्टखंडकविस्तारं नवम्या आद्यखंडकम ॥ 24 ॥ दशखंडुकविस्तारं द्वितीयं द्वे ततः परे । द्वादशखंडुकव्यासे स्युरित्थं नव रज्जवः ॥ 25 ॥ दशम्याः प्राच्यमर्धं च षोडशखंडुकाततम् । परमर्धं तथैतस्या नखखंडुकविस्तृतम् ॥ 26 / / एकादश्याः पूर्वमर्धमपि तावत्समाततम् । द्वितीयमर्धमस्याश्च षोडशखंडुकाततम् ॥ 27 ॥ द्वादश्याः प्राक्तनं त्व) प्रोक्तं द्वादशखंडुकम् । दशखंडुकविस्तारमन्त्यमर्धमुदीरितम् ॥ 28 ॥ आद्यं खंडं त्रयोदश्या निर्दिष्टं तावदाततम् । अष्टखंडुकविस्तीर्णमग्रिमं खंडुकत्रयम् ॥ 29 ॥ चतुर्दश्याः प्राक्तनेऽर्धे खंडुकानि षडायतिः । चत्वारि खंडुकान्यस्या विस्तृतिः पश्चिमेऽर्धके ॥ 30 ॥ प्रत्येकमेषामंकानां स्वस्ववर्गविधानतः । भवेद्वर्गितलोकस्य मितिः खंडुकसंख्यया ॥ 31 ॥ भवेत्स तद्गुणो वर्ग इति वर्गस्य लक्षणम् । यथाष्टाविंशतेः सप्तशती चतुरशीतियुक् ॥ 32 ॥ एवं सर्वत्र स्थापना विलोक्या ॥ खंडुकानां शतान्यष्टावधिकानि च षोडश । दृष्टलोके दृष्टलोकैरुक्तानि सर्वसंख्यया ॥ 33 ॥ प्रोक्तं वर्गितलोके च सर्वाग्रं खंडुकोद्भवम् । सहस्राणि पंचदश द्वे शते नवतिश्च षट् ॥ 34 ॥ लोकस्य वर्गकरणे ज्ञेयमेतत् प्रयोजनम् । प्रमाणं सर्वतोऽनेन लोकस्य भवति ध्रुवम् ॥ 35 / / दशहस्तपृथोर्यद्वत्तावद्दीर्घस्य वेश्मनः । दशानां वर्गकरणे सर्वं क्षेत्रफलं भवेत् ॥ 36 ॥ षट्पंचाशत्खंडुकोच्चयथोक्तपृथुलस्य च । लोकस्यास्य त्रयो भेदा मध्याधऊर्ध्वभेदतः ॥ 37 / / ऊर्ध्वमध्याधःस्थितत्वाद् व्यपदिश्यन्त इत्यमी । यद्वोत्कृष्ट-मध्य-हीनपरिणामात्तथोदिताः ॥ 38 ॥ तथा पूर्णेकरज्जुपृथुलात् क्षुल्लकप्रतरादितः । ऊर्ध्वं गतेऽङ्गुलासंख्यभागे तिर्यग्विवर्द्धते ॥ 100 / Page #486 -------------------------------------------------------------------------- ________________ 132 लोकप्रकाशे क्षेत्रलोके लोकस्वरूपवर्णनम् योगशास्त्रवृत्त्याद्यनुसारेण लोकस्वरूपम् । (A.ma.श्रीविजययशोदेवसूरिविहिताद् बृहत्संग्रहण्या गुर्जरानुवादादुद्धृतमत्र) +TTE -मृदंगा मध्यलोक - +---झल्लरी आकार HONOR वे त्रास न आका Page #487 -------------------------------------------------------------------------- ________________ 133 133 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य सप्तमं परिशिष्टम् (1) खण्डुकचित्रं लोकप्रकाशगतक्षेत्रलोकवर्णनाद्यनुसारेण । (उद्धृतमेतदत्र A0ma0श्री विजययशोदेवसूरिविरचिताद् बृहत्संग्रहण्या गुर्जरानुवादात्) म स्वण्टक संख्या---14 प्रसना ---------... -----13 500-10 / 3.--- 20 256 12 100 तियेकलोक.---: 16 -नरक -------- 6 / ------- 5 256 4 400 . 576 . . D1राज 785 Page #488 -------------------------------------------------------------------------- ________________ लोकप्रकाशे क्षेत्रलोके लोकस्वरूपवर्णनम् 134 अंगुलस्यासंख्यभागः परमत्रेति भाव्यताम् । ऊर्ध्वंगादंगुलस्यांशादंशस्तिर्यगतो लघुः ॥ 10 ॥ एवमधोऽपि ॥ एवं चोर्ध्वलोकमध्यं पृथुलं पंच रज्जवः । हीयतेऽतस्तथैवोर्ध्वं रज्जुरेकावशिष्यते ॥ 102 ॥ किंचरज्जुमानात् द्वितीयस्मात् क्षुल्लकप्रतराच्चितिः । अधोमुखी च तिर्यक्चांगुलासंख्यांशभागिका ॥ 103 ॥ एवं चाधोलोकमूले पृथुत्वं सप्त रज्जवः । अथात्र सूचीरज्ज्वादिमानं किंचिनिगद्यते ॥ 104 ॥ इदं च संग्रहणीवृत्त्यनुसारेण ॥ लोकनाडीस्तवे तु प्रदेशवृद्धिहानी दृश्येते लोकतिर्यग्वृद्धौ ॥ चतुर्भिः खंडुकैः सूचीरजुः श्रेण्या व्यवस्थितैः । ताभिश्चतुर्भिः प्रतररज्जुः षोडशखंडुका ॥ 105 / / चतुसृभिश्च प्रतररज्जुभिर्जायते किल । घनरज्जुश्चतुःषष्टिः खंडुकाः सर्वतः समाः ॥ 106 ॥ अष्टाविंशं शतमध ऊर्ध्वं षट्सप्ततिर्मताः । सर्वाश्चतुर्भिरधिके द्वे शते सूचिरज्जवः ॥ 107 ॥ दन्तैर्मिता अधोलोके ऊर्ध्वमेकोनविंशतिः । एकपंचाशदाख्याताः सर्वाः प्रतररजवः ॥ 108 ॥ अधोऽष्टावूर्ध्वलोके च निर्दिष्टा घनरज्जवः । पादोना पंच सर्वाग्रे स्युः पादोनास्त्रयोदश ॥ 109 ॥ इदं दृष्टलोकमानम् ॥ वर्गितस्य च लोकस्याधोलोके घनरज्जवः । सार्धया पंचसप्तत्याधिकमेकं शतं मतम् ॥ 110 ॥ ऊर्ध्वलोके भवेत्सार्धा त्रिषष्टिः सर्वसंख्यया । ध्रुवमेकोनया चत्वारिंशताढ्यं शतद्वयम् ॥ 111 ॥ आसां चतुर्गुणत्वे च सर्वाः प्रतररज्ज्वः । शतानि नव षट्पंचाशता युक्तानि तत्र च ॥ 112 ॥ शतानि सप्त व्यधिकान्यधोलोके प्रकीर्तिताः । ऊर्ध्वलोके द्वे शते च चतुःपंचाशताधिके ॥ 113 ॥ चतुर्गुणत्वे चैतासां भवन्ति सूचिरज्जवः । चतुर्विंशत्युपेतानि त्वष्टात्रिंशच्छतानि वै ॥ 114 ॥ तत्रापिअधोलोके शतान्यष्टाविंशतिः स्फुटमष्ट च । ऊर्ध्वलोके पुनस्तासां सहस्रं षोडशाधिकम् ॥ 115 ॥ इति वर्गितलोकमानम् ॥ घनीकृतो भवेल्लोकः सप्तरज्जुमितोऽभितः । विष्कम्भायामबाहल्यैः सबुद्ध्यैवं विधीयते ॥ 116 / / एकरज्जुविस्तृतायास्त्रसनाड्यास्तु दक्षिणम् । अधोलोकवर्तिखंडमूनरज्जुत्रयाततम् ॥ 117 / / सर्वाधस्तात् हीयमानविस्तारत्वादुपर्यथ । रज्ज्वसंख्येयभागोरुसप्तरज्जूच्छ्रयं च तत् ॥ 118 ॥ गृहीत्वोत्तरदिग्भागे त्रसनाड्याः प्रकल्प्यते । विरचय्याधस्तनांशमुपर्युपरिगं त्वधः ॥ 119 ॥ ततोऽधस्तनलोकार्धं किंचिदूनचतुष्टयम् । रज्जूनामाततं सातिरेकं सप्तकमुच्छ्रितम् ॥ 120 ॥ क्वचित्किंचिदूनसप्तरज्जुबाहल्यमप्यधः । अपरत्र त्वनियतं बाहल्यमिदमास्थितम् ॥ 121 ॥ किंचऊर्ध्वलोके त्रसनाड्या दक्षिणभागवर्तिनी । द्वे खंडे ये कटीन्यस्तहस्तकूर्परसंस्थिते ॥ 122 ॥ ब्रह्मलोकमध्यदेशादधस्तनं तथोर्ध्वगम् । ते प्रत्येकं ब्रह्मलोकमध्ये द्विरज्जुविस्तृते ॥ 123 ॥ किंचिदूनाध्यर्धरज्जुत्रयोच्छ्रिते च ते उभे । सनाड्या वामपार्थे वैपरीत्येन कल्पयेत् ॥ 124 ॥ ततश्च रज्ज्वाततया त्रसनाड्या समन्वितम् । यादृक्षमूर्ध्वलोकार्धं जातं तदभिधीयते ॥ 125 ॥ अंगुलसहस्रांशाभ्यां द्वाभ्यां रज्जुत्रयं युतम् । विष्कम्भतः किंचिदूना रज्जवः सप्त चोच्छ्रयात् ॥ 126 ॥ बाहल्यतो ब्रह्मलोकमध्ये तत् पंचरज्जुकम् । अन्यस्थले त्वनियतबाहल्यमिदमास्थितम् ॥ 127 ॥ तदेतदुपरितनं गृहीत्वार्धं निवेशयेत् । अधस्तने संवर्तितलोकार्धस्योत्तरांतिके ॥ 128 ॥ Page #489 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य सप्तमं परिशिष्टम् (1) एवं संयोजने चाधोलोकखंडोच्छ्रयेऽस्ति यत् । अतिरिक्तमुपरितनात् तत् खंडित्वाभिगृह्य च ॥ 129 ॥ ऊर्ध्वलोकार्धबाहल्यपूर्त्यै चोर्ध्वायतं न्यसेत् । एवमस्य सातिरेका बाहल्यं पंच रज्जवः ॥ 130 ॥ तथास्त्यधोलोकखंडं देशोनसप्तरज्जुकम् । बाहल्येनोपरितनं त्वधिकपंचरज्जुकम् ॥ 131 ॥ ततश्चाधस्त खंडे न्यूनं रज्जुद्वयं किल । अतिरिक्तमतोऽस्यार्थे द्वितीयस्मिन्निवेशयेत् ॥ 132 ॥ सर्वस्यास्य चतुरस्रीकृतस्य भवति क्वचित् । रज्ज्वसंख्येयभागाढ्या बाहल्यं रज्जवो हि षट् ॥ 133 ॥ तथापि व्यवहारेण बाहल्यं सप्त रज्जवः । मन्यते व्यवहारो हि वस्तुन्यूनेऽपि पूर्णताम् ॥ 134 ॥ विष्कम्भायामतोऽप्येवं देशोनाः सप्त रज्जवः । व्यवहारेण विज्ञेयाः संपूर्णाः सप्त रज्ज्वः ॥ 135 ॥ एवमेष सप्तरज्जुमानो लोको घनीकृतः । यत्र क्वाप्यागमेऽभ्रांशश्रेणिरुक्तास्य सा ध्रुवम् ॥ 136॥ अस्मिन् घनीकृते लोके प्रज्ञप्ता घनरज्जवः । त्रिचत्वारिंशताढ्यानि शतानि त्रीणि तात्त्विकैः ॥137॥ तच्चैवम् । आयामरज्जवः सप्त सप्तभिर्व्यासरज्जुभिः । हता एकोनपंचाशत् भवन्ति घनरज्जवः ॥ 138 ॥ सप्तभिर्गुणिता एता बाहल्यसप्तरज्जुभिः । यथोक्तमानाः पूर्वोक्ता भवन्ति घनरज्जवः ॥ 139॥ चतुर्गुणत्वे चासां स्युः सर्वाः प्रतररज्जवः । अधिकानि द्विसप्तत्या शतान्येव त्रयोदश ॥ 140 ॥ आसामपि चतुर्ध्वत्वे भवन्ति सूचिरज्जवः । चतुः पंचाशच्छतानि ह्यष्टाशीत्यधिकानि च ॥ 149 ॥ चतुर्भिर्गुणने त्वासां खंडुकान्येकविंशतिः । सहस्राणि नवशती द्विपञ्चाशत्समन्विता ॥ 142 ॥ इति घनीकृतलोकमानम्" इति श्री विनयविजयोपाध्यायविरचिते लोकप्रकाशे क्षेत्रलोके ॥ " जिणदंसणं विणा जं, लोअं पूरंत जम्ममरणेहिं । भमै जिओऽणंतभवे, तस्स सरूवं किमवि वुच्छं ॥ 1 ॥ वैसाहठाणठिअपय-कडित्थकरजुगनरागिई लोओ । उप्पत्तिनासधुवगुण-धम्माइछदव्वपडिपुणो ॥ 2 ॥ केणवि न कओ न धओऽणाहारो नहठिओ सयंसिद्धो । अहमुहमहमल्लगठिअ-लहुमल्लगसंपुडसरिच्छो ॥3॥ नयतलि सग मज्झेगा, पण कुप्परि सिरतलेगरज्जुपिहू । सो चौदसरज्जुच्चो, माघवैतलाओ जा सिद्धी ॥ 4 ॥ सगरज्जु मघवैतला, पएसहाणीइ महिअले एगा । तो वुड्डि बंभ (भि)जा पण, पुण हाणी जा सिवे एगा ॥ 5 ॥ सगवन्नरेह तिरिअं, ठवसु पणुड्डुं च रज्जु चउअंसे । इमरज्जुवित्थराययचौदसरज्जुच्च तसाडी ॥6॥ उड्डे तिरियं चौरो, दुसु छ दुसु अट्ठ दस य इक्विक्वें । बारस दोसुं सोलस- दो वीसा य चउसु पुढो ॥7॥ पुणरवि सोलस दोसुं, बारस दोसुं च तिसु दस तिसु । छसु दुसु च खण्डुअ, सव्वे चौरुत्तरा तिसय ॥ 8 ॥ ओरिय लोअमज्झा, चौ-चौ-ठाणेसु सत्तपुढवीसु । चौर दस सोल वीसा, चउवीस छवीस अडवीसा ॥ 9 ॥ अह पणसयबारुत्तर, खंडुअ सोलहिअ अट्ठसय सव्वे । घम्माइ लोगमज्झं, जोयणास्संखकोडीहिं ॥ 10 ॥ सगरज्जु जोयणसया-द्वारस उणसगरज्जुमाण इहं । अहतिरिअउडलोआ, निरयनरसुराइभावुल्ला ॥ 11 ॥ अहलोइ निरयासुरा, वंतरनरतिरिअजोइसतरुग्गी । दीवुदही तिरिलोए, सुरसिद्धा उड्डलोअंमि ॥12॥ इक्किक्करज्जु इक्किक्कनिरय सगपुढवि असुर पढमंतो । तह वंतर तदुवरि नर - गिरिमाइ जोइसा गयणे ॥ 13 ॥ छसु खंडगेसु अदुगं, चउसु दुगं छसु अ कप्पचत्तारि । चउसु चऊ सेसेसु a, गेविज्जणुत्तरयसिद्धिते ॥ 14 ॥ भणितं च 135 सोहम्मंमि दिवड्डा, अड्डाइज्जा य रज्जु माहिंदे । चत्तारि सहस्सारे, paNa'ccu सत्त लोगं ॥15॥ " इति धर्मघोषसूरिविरचितायां लोकनालिद्वात्रिंशिकायाम् । Page #490 -------------------------------------------------------------------------- ________________ षट्खण्डागमे जीवस्थाने क्षेत्रानुगमे धवलाटीकायां लोकप्रमाणप्ररूपणम् 136 (2) अथ दिगम्बराम्नायानुसारेण लोकमाननिरूपणम् । षट्खण्डागमे जीवस्थाने क्षेत्रानुगमे धवलाटीकायां लोकप्रमाणप्ररूपणम् (pR0 10-12) "एत्थ लोगे त्ति वुत्ते सत्तरज्जूणं घणो घेतव्यो । कुदो ? एत्थ खेत्तपमाणाधियारे - पल्लो सायर सूई पदरो य घणंगुलो य जगसेढी । लोयपदरो य लोगो अट्ठ दु माणा मुणेयव्वा ॥ 5 ॥ इदि एत्थ वुत्तलोगग्गहणादो । जदि एसो लोगो घेप्पदि, तो पंचदव्वाहारआगासस्स गहणं ण पाव्दे। कुदो ? तम्हि सत्तरज्जुघणपमाणमेत्तखेत्तस्साभावा । भावे वा हेट्ठा मज्झे उवरिं वेत्तासण-झल्लरी-मुइंगणिहो । मज्झिमवित्थारेण य चोद्दसगुणमायदो लोगो ॥ 6 ॥ लोगो अकट्टिमो खलु अणाइणिहणो सहावणिव्वत्तो । जीवाजीवेहि फुडो णिच्चो तलरुक्खसंठाणो ॥ 7 ॥ लोयस्स य विक्खंभो चउप्पयारो य होइ णायव्वो । सत्तेक्कगो य पंचेक्कगो य रज्जू मुणेयव्वा ॥ 8 ॥ एदाओ सुत्तगाहाओ अप्पमाणत्तं पावेंति त्ति ? / एत्थ परिहारो वुच्चदे । एत्थ लोगे त्ति वुत्ते पंचदव्वाहारआगासस्सेव गहणं, ण अण्णस्स । 'लोगपूरणगदो केवली केवडि खेत्ते, सव्वलोगे' इदि वयणादो । जदि लोगो सत्तरज्जुघणपमाणो ण होदि तो 'लोगपूरणगदो केवली लोगस्स संखेजदिभागे' इदि भणेज्ज । ण च अण्णाइरियपरूविदमुदिंगायारलोगस्स पमाणगं पेक्खिऊण संखेजदिभागत्तमसिद्धं, गणिज्जमाणे तहोवलंभादो । तं जहा-मुदिंगायारलोयस्स सूई चोद्दसरज्जुआयदं एगरज्जुविक्खंभं वटुं लोगादो अवणिय पुध हवेदव्वं । एवं ठविय तस्स फलाणयणविहाणं भणिस्सामो । तं जहा-एदस्स मुहतिरियवट्टस्स एगागासपदेसबाहल्लस्स परिठओ एत्तिओ होदि 371 / इममद्धेऊण विक्खंभःण गुणिदे एत्तियं होदि 353 / अधोलोगभागमिच्छामो त्ति सत्तहि रज्जूहि गुणिदे खायफलमेत्तियं होदि 5 337 / पुणो णिस्सूईखेत्तं चोद्दसरज्जुआयदं दो खंडाणि करिय तत्थ हेट्ठिमखंड घेत्तूण उड्ठं पाटिय पसारिदे सुप्पखेत्तं होऊण चेदि । तस्स मुहवित्थारो एत्तिओ होदि 313 / तलवित्थारो एत्तिओ होदि 22113 / एत्थ मुहवित्थारेण सत्तरज्जुआयामेण छिंदिदे दो तिकोणखेत्ताणि एयमायद चतुरस्स खेत्तं च होइ । तत्थ ताव मज्झिमखेत्तफलमाणिज्जदे । एदस्स उस्सेहो सत्त र्ज्जूओ। विक्खंभो पुण एत्तिओ होदि 113 / मुहम्मि एगागासपदेसबाहल्ल, तलम्मि तिण्णि रज्जुबाहल्लो त्ति सत्तहि रज्जूहि मुहवित्थारं गुणिय तलबाहल्लद्धेण गुणिदे मज्झिमखेत्तफलमेत्तियं होइ 34 226 / संपहि सेसदोखेत्ताणि सत्तरज्जुअवलंबयाणि तेरसुत्तरसदेण एगरज्जु खंडिय तत्थ अद्वेतालीसखंडब्भहियणवरज्जुभुजाणि भुजकोडिपाओग्गकण्णाणि कण्णभूमीए आलिहिय दोसु वि दिसासु मज्झम्मि फालिदे तिण्णि तिण्णि खेत्ताणि होति । तत्थ दो खेत्ताणि अद्भुट्ठरज्जुस्सेहाणि छव्वीसुत्तर-वेसदेहि एगरज्जु खंडिय तत्थ एगट्ठिखंडब्भहियखंडसदेण * दिगम्बराम्नायानुसारेण यानि लोकस्वरूपदर्शकानि विविधानि रेखाचित्राणि सन्ति तानि षट्खण्डागमधवलटीकायां चतुर्थे पुस्तके प्रारम्भे, तिलोयपण्णत्तीमध्ये च प्रथमाधिकारे तत्र तत्र तत्सम्पादकैर्निदर्शितानि सन्ति । विशेषजिज्ञासुभिः तत्रैव द्रष्टव्यानि । Page #491 -------------------------------------------------------------------------- ________________ 137 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य सप्तमं परिशिष्टम् (2) सादिरेयचत्तारिरज्जुविक्खंभाणि दक्खिण-वामहेट्ठिमकोणे तिण्णि रज्जुबाहल्लाणि, दक्खिण-वामकोणेसु जहाकमेण उवरिम-हेट्ठिमेसु दिवङ्करज्जुबाहल्लाणि, अवसेसदोकोणेसु एगागासबाहल्लाणि, अण्णत्थ कम-वडिगदबाहल्लाणि घेत्तूण तत्थ एगखेत्तस्सुवरि विदियखेत्ते विवजासं काऊण तृविदे सव्वत्थ तिण्णि रज्जुबाहल्लखेत्तं होइ । एदस्स वित्थारमुस्सेहेण गुणिय वेहेण गुणिदे खायफलमेत्तियं होइ 49 153 / अवसेसचत्तारि खेत्ताणि अद्भुट्ठरज्जुस्सेहाणि छव्वीसुत्तरवेसदेहि एगरज्जु खंडिय तत्थ एगट्ठिसदखंडिहि सादिरेयचत्तारिरज्जुभुजाणि कण्णक्खेत्ते आलिहिय दोसु वि पासेसु मज्झम्मि छिण्णेसु चत्तारि आयदचौरंसखेत्ताणि अट्ठ तिकोणखेत्ताणि च होति । एत्थ चदुण्हमायदचौरंसखेत्ताणं फलं पुब्विल्लदोखेत्तफलस्स चउब्भागमेत्तं होदि । चदुसु वि खेत्तेसु बाहल्लाविरोहेण एगढे कदेसु तिण्णिरज्जुबाहल्लं, पुव्विल्लखेत्तविक्खंभायामेहितो अद्धमेत्तविक्खंभायामपमाणखेत्तुवलंभादो । किमटुं चदुण्हं पि मिलिदाणं तिण्णि रज्जुबाहल्लत्तं ? पुब्विल्लखेत्तबाहल्लादो संपहियखेत्ताणमद्धमेत्तबाहल्लं होदूण तदुस्सेहं पेखिदूण अद्धमेत्तुस्सेहदसणादो । संपहि सेसाट्ठखेत्ताणि पुव्वं व खंडिय तत्थ सोलस तिकोणखेत्ताणि अणंतरादीदखेत्ताणमुस्से हादो विखंभादो बाहल्लादो च अद्धमेत्ताणि अवणिय अट्ठण्हमायदचौरंसखेत्ताणं फलमणंतराइक्कंतचदुखेत्तफलस्स चउभागमेत्तं होदि । एवं सोलस-बत्तीसचउसट्ठिआदिकमेण आयदचौरंसखेत्ताणि पुब्विल्लखेत्तफलादो चउब्भागमेत्तफलाणि होदूण गच्छंति जाव अविभागपलिच्छेदं पत्तं ति । एवमुप्पण्णासेसखेत्तफलमेलावणविहाणं वुच्चदे । तं जहा-सव्ववेत्तफलाणि चउगुणकमेण अवट्ठिदाणि त्ति कादूण तत्थ अंतिमखेत्तफलं चौहि गुणिय रूवूणं काऊण तिगुणिदछेदेण ओवट्टिदे एत्तियं होइ 65 1356 / अधोलोगस्स सव्वखेत्तफलसमासो 106 1366 / संपहि उडलोगखेत्तफलमाणेमो । तत्थ सूईखेत्तफलं पुवविहाणेण आणिदे एत्तियं होइ 5 422 / संपहि उवरिममद्धं पंचरज्जुविक्खंभुद्देसे खंडिय तत्थ एगखंडं पुध द्वविय मज्झम्मि सेसखंडं उड्डं फालिय पसारिदे सुप्पखेत्तं होदि । तस्स मुहवित्थारो एत्तिओ होदि 113 / तलवित्थारो एत्तिओ होदि 15 116 / मुहम्मि एगागासबाहल्लं, तलम्मि मुहप्पमाणमज्झम्मि वेरज्जुबाहल्लं, पुणो कमहाणीए गंतूण हेट्ठिमदोकोणेसु एगागासबाहल्लं होदि । एदम्मि खेत्ते मुहवित्थारविक्खंभेण खंडिदे दोणि तिकोणखेत्ताणि एगमायदचौंरसखेतं च होई । आयदचौरंसखेत्तस्स अद्भुट्ठरज्जुदीहस्स सादिरेयतिण्णिरज्जुविक्खंभस्स तलम्मि वे रज्जु मुहम्मि एगागासबाहल्लस्स फलमाणेमो । तंजहा-विक्खंभेणुस्सेहं गुणेऊण ओवेहेणगरज्जुणा गुणिदे मज्झिल्लखेत्तफलं होइ । तस्स पमाणमेदं 11 336 / सेस दो-तिकोणखेत्ताणि अद्भुट्ठरज्जुस्सेहाणि एगरज्जु तेरसुत्तरसदेण खंडिय तत्थ बत्तीस खंडब्भहियछरज्जुविक्खंभाणि पुव्वं व मज्झम्मि खंडिय तत्थुप्पण्णाणि चत्तारि तिकोणखेत्ताणि ओसारिय दोण्हमायदचौरंसखेत्ताणं पाऊणदोरज्जुस्सेहाणं तेरसुत्तरसदेण एगरज्जु खंडिय तत्थ सोलसखंडब्भहिय तिण्णिरज्जविक्खंभाणं दो-एक्क-सुण्णेकरज्जुबाहल्लाणं फ्ल्मान्नेमो। तं जहा-एगखेत्तस्सुवरि विदियखेत्तं विवज्जासं काऊण विदे वेरज्जुबाहल्लमेगं खेतं होइ । पुणो विक्खंभुस्सेहाणं संवग्गं काऊण ओवेहेण गुणिदे खेत्तफलं होदि । तस्स पमाणमेदं 10 226 / पुणो सेसचउण्हं खेत्ताणं फलमेदस्स चउब्भागमेत्तं होदि । कारणं सुगम, अधोलोगपरूवणाए प्रूविद्त्तादो। जेणेवं सव्वखेत्तफलाणि अणंतराइक्कंतखेत्तफलादो चउब्भागक्कमेणावट्ठिदाणि, तेण तेसिं फले एत्थ मेलाविदे एत्तियं होदि 14 678 / उड्डलोगखेत्तस्स सव्वफलसमासो एत्तिओ होइ 58 6556 / उड्डाधोलोगखेत्तफलसमासो एत्तिओ होदि 164 338 / तदो सिद्धं घणलोगस्स स्ण्खेज्दिभाग्त्त्ण्। Page #492 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तिलोयपण्णत्तिग्रन्थे लोकस्वरूपवर्णनम् 138 ण च एदव्वदिरित्तमण्णं सत्तरज्जुघणपमाणं लोगसण्णिदं खेत्तमत्थि, जेण पमाणलोगो छदव्वसमुदयलोगादो अण्णो होज ? ण च लोगालोगेसु दोसु वि ट्ठिदसत्तरज्जुघणमेत्तागासपदेसाणं पमाणघणलोगववएसो, लोगसण्णाए जादिच्छिय्त्त्प्प्स्ण्गा। होदु चे ण, सव्वागास-सेढि-पदर-घणाणं पि जादिच्छिय्स्न्न्न्नाप्स्ण्गादो। किं च 'पदरगदो केवली केवडि खेत्ते, लोगे असंखेजदिभागूणे । उड्डलोगेण दुवे उडलोगा उडलोगस्स तिभागेण देसूणेण सादिरेगा' इच्चेदस्स सादिरेयदुगुणत्तस्स उड्डलोगादो कहणण्णहाणुववत्तीदो सिद्धं दोण्हं लोगाणमेगत्तमिदि । तम्हा पमाणलोगो छदव्वसमुदयलोगादो आगासपदेसगणणाए समाणो त्ति घेत्त्व्वो। कधं लोगो पिंडिज्जमाणो सत्तरज्जुघणपमाणो होज्ज ? वुच्चदे-लोगो णाम सव्वागासमज्झत्थो चोद्दसरज्जुआयामो दोसु वि दिसासु मूलद्ध-तिण्णि-चउब्भाग-चरिमेसु सत्तेक्कपंचेक्करज्जुरुंदो सव्वत्थ सत्तरज्जुबाहल्लो वड्डि-हाणीहि ट्ठिददोपेरंतो, चोद्दसरज्जुआयदरज्जुवग्गमुहलोगणालिगब्भो । एसो पिंडिजमाणो सत्तरज्जुघणपमाणो होदि । जदि लोगो एरिसो ण घेप्पदि तो पदरगदकेवलिखेत्तसाहण8 वुत्त-दो-गाहाओ णिरत्थियाओ होज, तत्थ वुत्तफलस्स अण्णहा संभवाभावा । काओ ताओ दो गाहाओ त्ति वुत्ते वुच्चदे मुह-तलसमास-अद्धं वुस्सेधगुणं गुणं च वेधेण । घणगणिदं जाणेज्जो वेत्तासणसंठिये खेत्ते ॥ 9 ॥ मूलं मज्झेण गुणं मुहसहिदद्धमुस्सेधकदिगुणिदं । घणगणिदं जाणेज्जो मुइंगसंठाणखेतम्हि ॥ 10 ॥ ण च एदस्स लोगस्स पढमगाहाए सह विरोहो, एगदिसाए वेत्तासण-मुदिंगसंठाणदसणादो । ण च एत्थ झल्लरीसंठाणं णत्थि, मज्झम्हि सयंभुरमणोदहिपरिक्खित्तदेसेण चंदमंडलमिव समंतदो असंखेजजोयणरुंदेण जोयणलक्खबाहल्लेण झल्लरीसमाणत्तादो' / ण च दिर्सेतो दारिद्वंतिएण सव्वहा समाणो, दोण्हं पि अभाव्प्प्स्ण्गादो। ण च तालरुक्खसंठाणमेत्थ ण संभवै, एगदिसाए taalrukkhsNtthaanndNsnnaado| Na ca तैयाए गाहाए सह विरोहो, एत्थ वि दोसु दिसासु चउव्विहविखंभदंसणादो । ण च सत्तरज्जुबाहल्लं करणाणिओगसुत्तविरुद्धं, तस्स तत्थ विधिप्पडिसेधाभावादो । तम्हा एरिसो चेव लोगो त्ति घेत्त्व्वो|" इति दिगम्बराचार्यपुष्पदन्त-भूतबलिप्रणीतस्य षट्खण्डागमस्य प्रथमे जीवस्थाने क्षेत्रानुगमे वीरसेनाचार्यविरचितायां धवलायां टीकायाम्, pR0 10-22 / / (3) अथ तिलोययण्णत्तिग्रन्थे लोकप्रमाणप्ररूपणम् - "सयलो एस य लोओ णिप्पण्णो सेढिविंदमाणेण । तिवियप्पो णादव्वो हेट्ठिममज्झिल्लउड्डभेएण ॥ 136 / / हेट्ठिमलोयायारो वेत्तासणसण्णिहो सहावेण । मज्झिमलोयायारो उब्भियमुराद्धसारिच्छो ॥ 137॥ उवरिमलोयाआरो उब्भियमुरवेण होइ सरिसत्तो । संठाणो एदाणं लोयाणं एण्हिं साहेमि ॥ 138 ॥ तंमज्झे मुहमेक्कं भूमि जहा होदि सत्त रजूवो । तह छिदिदम्मि मज्झे हेट्ठिमलोयस्स आयारो ॥ 139 ॥ दोपक्खखेत्तमेत्तं उच्चलयंतं पुण 8वेदूणं । विविरीदेणं मेलिदे वासुच्छेहा सत्त रज्जूओ ॥ 140 ॥ मज्झम्हि पंच रज कमसो हेट्ठोवरिम्हि इगि रज्जू । सग रजू उच्छेहो होदि जहा तह य छेत्तूणं ॥ 141 / / हेट्ठोवरिदं मेलिदखेत्तायारं तु चरिमलोयस्स । एदे पुव्विल्लस्स य खेत्तोवरि ठावए पयदं ॥ 142 ॥ उद्धियदिवट्टमुरवधजोवमाणो य तस्स आयारो । एक्कपदे सगबहलो चोदृसरजूदवो तस्स ॥ 143 / / तस्स य एक्कम्हि दए वासो पुव्वावरेण भूमिमुहे । सत्तेक्कपंचएक्का रज्जूवो मज्झहाणिचयं ॥ 144 ॥ खेस्संठियचौखंड सरिसट्ठाणं आइ घेत्तूणं । तमणुज्झोभयपक्खे विवरीयकमेण मेलिज्जो ॥ 145 ॥ Page #493 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य एपमं परिशिष्टम् (3) एवज्जिय अवसेसे खेत्ते गहिऊण पदरपरिमाणं । पुव्वं पिव कादूर्ण बहलं बहलम्मि मेलिज्जो ॥ 146 / / एवमवसेसखेत्तं जाव समप्पेदि ताव घेत्तव्वं । एक्केक्कपदरमाणं एक्केक्कपदेसबहलेणं ॥ 147 / / एदेणं पयारेणं णिप्पण्णत्तिलोयखेत्तदीहत्तं । वासौदयं भणामो णिस्संदं दिट्ठिवादादो ॥ 148 ॥ सेढिपमाणायामं भागेसु दक्खिणुत्तरेसु पुढं । पुव्वावरेसु वासं भूमिमुहे सत्त येक्कपंचेक्का ॥ 149 ॥ चोइसरजुपमाणो उच्छेहो होदि सयललोगस्स । अद्धमुरज्जस्सुदवो समग्गमुरवोदयसरिच्छो ॥ 150 ॥ हेट्ठिममज्झिमौवरिमलौच्छेहो कमेण रज्जूवो । सत्त य जोयणलक्खं जोयणलक्खूणसगरज्जू । / 151 / / इह रयणसक्करावालुपंकधूमतममहातमादिपहा । मुरवद्धम्मि महीओ सत्त च्चिय रज्जुअन्तरिया ॥ 152 ॥ घम्मावंसामेघाअंजणरिट्ठाणउब्भमघवीओ । माघविया इय ताणं पुढवीणं गोत्तणामाणि ॥ 153 ॥ मज्झिमजगस्स हेट्ठिमभागादो णिग्गदो पढमरजू । सक्करपहपुढवीए हेट्ठिमभागम्मि णिट्ठादि ॥ 154 ॥ तत्तो दोइदरजू वालुवपहहेट्ठि समप्पेदि । तह य तैज्जा रज्जू पंकपहहेट्ठस्स भागम्मि ॥ 155 / / धूमपहाए हेट्ठिमभागम्मि समप्पदे तुरियरज्जू । तह पंचमिया रजू तमप्पहाहेट्ठिमपएसे ॥ 156 / / महतमहेट्ठिमयंते छट्ठी हि समप्पदे रज्जू । तत्तो सत्तमरजू लोयस्स तलम्मि णिठ्ठादि ॥ 157 / / मज्झिमजगस्स उवरिमभागादु दिवड्डरज्जुपरिमाणं । इगिजोयणलक्खूणं सोहम्मविमाणधयदंडे ॥ 158 ॥ वच्चदि दिवड्डरजू माहिंदसणक्कुमारौवरिम्मि । णिठ्ठादि अद्धरज्जू बंभुत्तरौवभागम्मि ॥ 159 / / अवसादि अद्धरज्जू काविट्ठस्सोवरिट्ठभागम्मि । स च्चिय महसुक्कोवरि सहसारोवरि अ स च्वेय ॥ 160 ॥ तत्तो य अद्धरज्जू आणदकप्पस्स उवरिमपएसे । स य आरणस्स कप्पस्स उवरिमभागम्मि गेविज ॥ 161 / / तत्तो उवरिमभागे णवाणुत्तरओ होंति एक्करज्जूवो । एवं उवरिमलोए रज्जुविभागो समुद्दिढे ॥ 162 ॥ णियणियचरिमिंदयधयदंडग्गं कप्पभूमिअवसाणं । कप्पादीदमहीए विच्छेदो लोयविच्छेदो ॥ 163॥ सेढीए सत्तंसो हेट्ठिमलोयस्स होदि मुहवासो । भूमिवासो सेढीमेत्ताअवसाणउच्छेहो ॥ 164 ॥ मुहभूमिसमासमद्धिय गुणिदं पुण तह य वेदेण । घणघणिदं णादव्वं वेत्तासणसण्णिए खेत्ते ॥ 165 / / हेट्ठिमलोए लोओ चउगुणिसगहिदो विंदफलं । तस्सद्धे सयलजुगो दोगुणिदो सत्तपरिभागो ॥ 166 / / छेतूणं तसणालिं अण्णत्थं ठाविदूण विंदफलं । आणेज तप्पमाणं उणवण्णेहिं विभत्तलोयसमं ॥ 167 / / सगवीसगुणिदलोओ उणवण्णहिदो असेसखिदिसंखा । तसखित्ते सम्मिलिदे चउगुणिदो सगहिदो लोओ॥168॥ मुरजायारं उड्डे खेत्तं छेत्तूण मेलिदं सयलं । पुव्वावरेण जायदि वेत्तासणसरिससंठाणं ॥ 169 ॥ सेढीए सत्तमभागो उवरिमलोयस्स होदि मुहवासो । पणगुणिदो तब्भूमी उस्सेहो तस्स इगिसेढी ॥ 170 ॥ तियगुणिदो सत्तहिदो उवरिमलोयस्स घणफलं लोओ । तस्सद्धे खेत्तफलं तिउणो चोद्दसहिदो लोओ ॥ 171 / / छेत्तूणं तसणालिं अण्णत्थं ठाविऊण विंदफलं । आणेज्ज तं पमाणं उणवण्णेहिं विभत्तलोयसमं ॥ 172 / / विंसदिगुणिदो लोओ उणवण्णहिदो य सेसखिदिसंखा । तसखेते सम्मिलिदे लोओ तिगुणो अ स्त्थिदो॥173॥ घणफलमुवरिमहेट्ठिमलोयाणं मेलिदम्मि सेढिघणं । वित्थररुइबोहत्थं वोच्छं णाणावियप्पे वि ॥ 174 ॥ सेढियसत्तमभागो हेट्ठिमलोयस्स होदि मुहवासो । भूवित्थारो सेढी सेढि त्ति य तस्स उच्छेहो ॥ 175 / / भूमिय मुहं विसोहिय उच्छेहहिदं मुहाउ भूमीदो । सव्वेसु क्खेत्तेसुं पत्तेक्कं वडिहाणीओ ॥ 176 ॥ तक्खयवड्डिपमाणं णियणियौदयाहदं जइच्छाए । हीणब्भहिए संते वासाणि हवंति भूमुहाहिंतो ॥ 177 ॥ Page #494 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तिलोयपण्णत्तिग्रन्थे लोकस्वरूपवर्णनम् 140 उणवण्णभजिदसेढी अठ्ठसु ठाणेसु ठाविदूण कमे । वासटुं गुणआरा सत्तादिछक्कवलिगदा ॥ 178 ॥ सत्तघणहरिदलोयं सत्तसु ठाणेसु ठाविदूण कमे । विंदफले गुणयारा दसपभवा छक्कवढिगदा ॥ 179 ॥ उदओ हवेदि पुव्वावरेहि लोयंतौभयपासेसु । तिदुइगिरजुपवेसे सेढी दुतिभागतिदसेढीओ ॥ 180 ॥ भुजपडिभुजमिलिदद्धं विंदफलं वासमुदयवेदहदं । एक्काययत्तबाहू वासद्धहदा य वेदहदा ॥ 181 ॥ वादालहरिदलोओ विंदफलं चोद्द्साव्हिद्लोओ। तब्भंतरखेत्ताणं पणहदलोओ दुदालहिदो ॥ 182 / / एदं खेत्तपमाणं मेलिय सयलं पि दुगुणिदं काहु~ / मज्झिमखेत्ते मिलिदे चउगुणिदो सगहिदो लोओ ॥ 183 / / रज्जुस्स सत्तभागो तियछदुपंचेक्कचउसगेहि हदा । खुल्लयभुजाण रुंदा वंसादी थंभबाहिरए ॥ 184 / / लोयंते रज्जुघणा पंच च्चिय अद्धभागसंजुत्ता । सत्तमखिदिपज्जंता अड्डाइजा हवंति फुडं ॥ 185 / / उभयेसिं परिमाणं बाहिम्मि अब्भंतरम्मि रज्जुघणा । छट्ठक्खिदिपेरंता तेरस दोरूघपरिहत्ता ॥ 186 / / आहिरछब्भाएसुं अवणीदेसुं हवेदि अवसेसं । सतिभागछक्कमेत्तं तं चिय अब्भंतरं खेत्तं ॥ 187 ॥ आहुटुं रज्जुघणं धूमपहाए समासमुद्दिटुं । पंकाए चरिमंते इगिरज्जुघणा तिभागूणं ॥ 188 ॥ / रज्जुघणा सत्त च्चिय छब्भागूणा चउत्थपुढवीए । अब्भंतरम्मि भागे खेत्तफलस्स प्पमाणमिदं ॥ 189 ॥ रज्जुघणद्धं णवहदतदियखिदीए दुइजभूमीए । होदि दिवड्डाए दो मेलिय दुगुणं घणो कुज्जा ॥ 190 ॥ तेत्तीसब्भहियसयं सव्वच्छेत्ताण सव्वरज्जुयाण । ते ते सव्वे मिलिदा दोण्णि सया होति चौहीणा ॥ 191 ॥ एक्केक्करज्जुमेत्ता उवरिमलोयस्स होंति मुहवासा । हेट्ठोवरि भूवासा पण रजू सेढिअद्धमुच्छेहो ॥ 192 ॥ भूमीए मुहं सोहियं उच्छेहहिदं मुहादु भूमीदो । खयवड्डीण पमाणं अडरूवं सत्तपविहत्तं ॥ 193 ॥ तक्खयवडिपमाणं णियणियौदयाहदं जइच्छाए । हीणब्भहिए संते वासाणि हवंति भूमुहाहिंतो ॥ 194 / / अट्ठगुणिदेगसेढी उणवण्णहिदम्मि होदि जं लद्धं । स च्येय वड्डिहाणी उवरिमलोयस्स वासाणं ॥ 195 / / रज्जूए सत्तभागं दससु ठाणेसु ठाविदूण तदो । सत्तोणवीसैगितीसपंचतीसेक्कतीसेहिं ॥ 196 ॥ सत्ताहियवीसेणं तेवीसेहिं तहोणवीसेण । पण्णरस वि सत्तेहिं तम्मि हदे उवरि वासाणि ॥ 197 / / उणदालं पण्णत्तरि तेत्तीसं तेत्तियं च उणतीसं । पणवीसमेकवीसं सत्तरसं तह य बावीसं ॥ 198 / / एदाणि य पत्तेक्कं घणरज्जूए दलेण गुणिदाणि । मेरुतलादो उवरिं उवरिं जायंति विंदफलं ॥ 199 / थंभुच्छेहा पुव्वावरभाए बम्हकप्पपणिधीसु । एक्कदुरज्जुपवेसे हेट्ठोवरि चौदुगहिदे सेढी ॥ 200 ॥ छप्पणहरिदो लोओ ठाणेसुं दोसु ठविय गुणिदव्वो । एक्कतिएहिं एदं थंभंतरिदाण विंदफलं ॥ 201 ॥ एवं विय, विंदफलं संमेलिय चउगुणिदं होदि तस्स कादूणा । मज्झिमखेते मिलिदे तियगुणिदो सग-हिदो लोओ ॥ 202 ॥ " - इति यतिवृषभाचार्यप्रणीते तिलोयपण्णत्तिग्रन्थे प्रथमाधिकारे । Page #495 -------------------------------------------------------------------------- ________________ 141 श्री अनुयोगद्वारसूत्रस्य द्वितीयभिआगस्य अथ अष्टमं परिशिष्टम् । [विश्वप्रहेलिकाख्ये [1969 तमे ख्रिस्ताब्दे, जवेरी प्रकाशन, माटुंगा, बम्बई इत्यतः प्रकाशिते] हिन्दीभाषानिबद्ध ग्रन्थे तेरापंथीश्री महेन्द्रमुनिभिः आधुनिकगणितविज्ञानादिना विचारणां विधाय बहु बहु लिखितमत्र विषये, तदपि ज्ञातव्यमत्रेति विचार्य ततः अक्षरश उद्धृत्य अत्र अष्टमे परिशिष्टे उपन्यस्यते । तेषां मते कियत् तथ्यं तत् सुधीभिः स्वयमेव परीक्षणीयम् ॥ "क्षेत्र लोक विश्व का आकार क्या है ? ___ अनन्त-असीम आकाश के बहुमध्यभाग में स्थित सान्त-ससीम 'लोक' का निश्चित आकार माना गया है। जो धर्मास्तिकाय और अधर्मास्तिकाय का आकार है, वही लोक का आकार बन जाता है। दूसरे शब्दों में जिस आकार से धर्म और अधर्म द्रव्य लोकाकाश में स्थित है, उसी आकार से 'लोक' स्थित है । जिज्ञासु शिष्य गौतम के विश्व के आकार के सम्बन्ध में प्रश्न और सर्वज्ञ भगवान् महावीर के उत्तर इस प्रकार रहे हैं : गौतम : भगवन् ! इस लोक का क्या आकार है ? भगवान् : गौतम ! यह लोक सुप्रतिष्ठित आकार वाला है। अर्थात् नीचे से विस्तीर्ण, मध्य में संक्षिप्त और ऊपर में विशाल - नीचे पर्यंक संस्थान वाला, मध्य में वरवज्र के आकार और ऊपर में ऊर्ध्व मृदंग के आकार से संस्थित है । सुप्रतिष्ठित आकार का अर्थ है - त्रिशरावसम्पुटाकार । एक शिकोरा (शराव) उल्टा, उस पर एक शिकोरा सीधा, फिर उस पर एक उल्टा रखने से जो आकार बनता है, उसे त्रिशरावसम्पुटाकार कहते हैं । इस प्रकार से बने आकार में नीचे चौडाई अधिक और मध्य में कम होती है । पुनः ऊपर चौडाई अधिक होती है और अन्त में पुनः कम हो जाती है। सामान्य मनुष्य को लोक का आकार समझाने के लिए विविध पदार्थो की उपमा दी गई है । अधो लोक पर्यङ्क के सदृश, तप्र के सदृश और वेत्रासन के सदृश संस्थान वाला' कहा गया है। पर्यङ्क, वेत्रासन और तप्र (उडुपक) का विस्तार नीचे अधिक और ऊपर कम होता है; इसलिए अधोलोक को उनकी उपमा दी गई है । इस प्रकार मध्यलोक को वरवज्र, झल्लरी, और ऊर्ध्व (खडे किए हुए) मृदंग के ऊर्ध्व भाग के समान आकार का कहा गया है; क्योंकि मध्यलोक के विस्तार की अपेक्षा में उसका उत्सेध बहुत कम है । 'ऊर्ध्व लोक' को ऊर्ध्व मृदंग के आकार का बताया गया है; क्योंकि मृदंग बीच में अधिक चौडा और ऊपरनीचे कम चौडा होता है। अन्यत्र समग्र लोक का आकार पुरुष-सस्थान भी बतलाया गया है। दोनों 1. किंसठिए णं भन्ते! लोए पण्णते? गोयमा! सुपइट्ठगसंठिए लोए पण्णते, तंजहा- हेट्ठा वित्थिपणे जाव उप्पिं उद्धमुइंगाकारसंठिते ....... - भगवती सूत्र, 7-1-260 / 2. अहोलोकखेत्तलोए णं भन्ते ! किंसंठिए पण्णत्ते ? गोयमा ! तप्पागारसंठिए प्न्न्न्न्त्ते। - वही 11-10-420 / 3. हेट्ठिमलोयायारो वेत्तासणसण्णिहो shaavenn। - तिलोयपण्णत्ति, 1-137 / 4. तिरयलोयखेत्तलोएणं भन्ते किंसंठिए पण्णत्ते ? गोयमा! झल्लरिसंठिए प्न्न्न्न्त्ते। - भगवतीसत्र, 11-10-420: हेटठा मज्झे उवरिं वेत्तास्न्न्झ्ल्ल्री-मुइण्ग्न्निहो। - जम्बूदीवपण्णत्ति-संगहो, 11-106 / 5. मज्झिमलोयायारो उब्भिय्मुरद्ध्सारिच्छो। - तिलोयपण्णत्ति, 1-137 / 6. उडलोय खेत्तलोयपुच्छा-उड्ढमुइंगाकारसंठिए पण्णत्ते । - भगवतीसूत्र, 11-10-420; उवरिमलोयायारो उब्भियमुरवेण होइ स्रिस्त्तो। - तिलोयपण्णत्ति, 1-138 / Page #496 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण 142 हाथ कटि तट पर रख कर जैसे कोई पुरुष वैशाख संस्थान की तरह ( पैर चौडे रखकर ) खडा हो, वैसा ही सर्वथा यह लोक है । इस प्रकार विविध उपमाओं के द्वारा लोक का आकार स्पष्ट किया गया है । लोक के 'आयतन' का विवेचन गाणितिक होने से लोक का आकार कहां किस प्रकार का है, इसकी स्पष्ट कल्पना गाणितिक विवेचन के द्वारा हो सकती है । विश्व कितना बडा है ? लोकाकाश सान्त और ससीम है; अतः उसका निश्चित 'आयतन' माना गया है। इसके गाणितिक विवेचन के अतिरिक्त इसको भी उपमा के द्वारा समझाया गया है । "यह लोक कितना bar3A है ? "2 गौतम के इस प्रश्न के उत्तर में भगवान् महावीर ने कहा- " गौतम ! यह लोक बहुत bar3A है । पूर्व, पश्चिम, उत्तर, दक्षिण और ऊर्ध्व और अधो दिशाओं में असंख्यात योजन का लम्बा-चौर्3A कहा गया है । " इसी भाव का स्पष्टीकरण एक काल्पनिक उदाहरण द्वारा किया गया है । इस दृष्टान्त में देवों की 'शीघ्र गति' के आधार पर लोक की बृहत्ता समझाई गई है । जैन दर्शन के अनुसार 1,00,000 योजन व्यास और 3,16,227 योजन 3 कोस 128 धनुष्य 13 ॥ अंगुल और कुछ अधिक परिधि वाले जम्बूद्वीप मध्य में 1 लाख योजन U~cA मेरू पर्वत है । समतल भूमि से नीचे इसकी U~cAI के 1000 योजन और 99000 योजन समतल भूमि से ऊपर । इस पर्वत के ऊपर 40 योजन ऊंची चूलिका है । " अब कल्पना की जाती है कि जम्बूद्वीप की परिधि पर चार दिक्कुमारियां (देवियां ) अपनी-अपनी दिशाओं में बाहर की ओर मुख करके खडी है और चार बलिपिण्डों को उन-उन दिशाओं में एक साथ फेंकती । चूलिका के ऊपर छः देव खडे हैं । उनमें से कोई एक देव अपनी शीघ्र गति से नीचे आकर पृथ्वी पर पडने से पहले ही उन चारों बलिपिण्डों को ग्रहण कर लेता है । इस प्रकार की शीघ्र गति से चलने वाले वे छः देव लोक का अन्त पाने के लिए चलते हैं । तिर्यक्-लोक, जो 1 रज्जु' लम्बा चौडा है, के मध्य में मेरुपर्वत है । छः देव क्रमशः मेरु से पूर्व, दक्षिण, पश्चिम, उत्तर, ऊर्ध्व और अधोदिशा - 1. नरं वैशाखसंस्थानस्थितपादं कटीतटे । न्यस्तहस्तद्वयं सर्वदिक्षु लोकोऽनुगच्छति ॥ - लोकप्रकाश; 12 - 3 / 2. केमहालए णं भन्ते ! लोए पण्णत्ते ? गोयमा ! महतिमहालए लोए पण्णत्ते, पुरच्छिमेणं असंखेज्जाओ जोअणकोडाकोडिओ, दाहिणं असंखिज्जाओ एवं पच्चत्थिमेणवि एवं उत्तरेणवि, एवं उड्ढपि, अहे असंखेज्जाओ जोयणकोडाकोडिओ आयामविक्खंभेणं । भगवती सूत्र, 12-7-457 / 3. भगवती सूत्र, 11 - 10-421 / 4. परिधि का यह मूल्य व्यास को 10 के वर्गमूल द्वारा गुणने पर निकाला गया है । युक्लिडीय भूमिति के नियमानुसार परिधि व्यास से ग गुणी होती है, जहां का मूल्य करीब 3.142... होता है । यहां लिया गया मूल्य इस मूल्य से कुछ अधिक है । युक्लिडियेतर भूमितियों के का मूल्य 3.942.... से अधिक अथवा कम भी हो सकता है। इसकी विस्तृत चर्चा के लिए देखें परिशिष्ट - 4 / 5. सहस्रान्नवनवतिं योजनानां स उन्नतः । योजनानां सहस्रं चावगाढो वसुधान्तरे । लक्षयोजनमानोऽसौ सर्वाग्रेण भवेदिति । चत्वारिंशदधिकानि चूलाया योजनानि तु ॥ - लोकप्रकाश, 18-15, 16 / 6. एक अभिमत के अनुसार दिक्कुमारियां जम्बूद्वीप की परिधि पर स्थित आठ योजन ऊंची जगती ( दीवार) पर खडी है । (देखें, लोकप्रकाश, 12-145 का मोतीचंद ओधवजी शाह द्वारा किया गया अनुवाद) / 7. तिर्यक् लोक समग्र लोक के लगभग मध्य में है। वस्तुतः तिर्यक्- लोक के ऊपर का भाग (ऊर्ध्व लोक) सात रज्जु से कुछ कम है, जबकि नीचे का भाग (अधो लोक) सात रज्जु से कुछ अधिक है । 8. रज्जु की व्याख्या और गणना के लिए देखें, pR0 125 / Page #497 -------------------------------------------------------------------------- ________________ 143 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण में गति करते हैं। उसी समय एक हजार वर्ष के आयुष्य वाले एक बालक का जन्म हुआ । उसके माता-पिता का आयुष्य समाप्त हो ग्या। बाद में उसका आयुष्य भी समाप्त हो ग्या। तत्पश्चात् उसकी हजार-हजार वर्ष की आयु वाली सात pIr3हियां बीत गी। तब तक भी देव लोक के अन्त को नहीं पा सके । उसके बाद जब उनके नाम-गोत्र भी नष्ट हो गए, तब तक भी वे देव लोक के अन्त को नहीं पा सके । किन्तु उस समय तक उन्होंने जो अन्तर तय किया, वह शेष रहे भाग से बहुत अधिक था । तय किये हुए मार्ग से असंख्यातवां भाग केवल बाकी रह गया । इस शास्त्रीय उदाहरण के द्वारा लोक का आयतन कितना bar3A है, इसकी एक झांकी मिलती है। किन्तु इसमें दिये गये गाणितिक तथ्य पूर्ण नहीं होने से 'लोक-आयतन' का यथार्थ गाणितिक निरूपण इस दृष्टान्त के द्वारा नहीं किया जा सकता; क्योंकि इस दृष्टान्त के पूर्ण गाणितिक विवेचन में दो बातों का ज्ञान आवश्यक है : (1) देव जिस गति से चलते हैं, उस गति का यथार्थ मूल्य; (2) जितने समय में वे लोक का अधिकतर मार्ग पार कर लेते है, उसका यथार्थ मूल्य । प्रथम आवश्यकता की पूर्ति के लिए बलि-पिण्डों की नीचे गिरने की गति का ज्ञान होना चाहिए। किन्तु यह इसलिए सम्भव नहीं है कि 'गुरुत्व'-सम्बन्धी उन स्थलों के नियम ज्ञात नहीं है। दूसरी आवश्यकता की पूर्ति भी नहीं हो सकती; क्योंकि 'नाम-गोत्र के नष्ट होने का कोई निश्चित काल नहीं बताया गया है । इस प्रकार, यद्यपि उक्त दृष्टान्त से लोक के आयतन के यथार्थ मूल्य की जानकारी हमें नहीं हो सकती है, फिर भी लोक की अति-बृहत्ता का अनुमान तो हो ही सकता है। 'अलोकाकाश कितना bar3A है ?' इसको समझाने के लिए उक्त दृष्टान्त से समानता रखने वाला अन्य दृष्टान्त दिया गया है । यहा~ पर आठ दिक्कुमारियां चार दिशाओं में और चार विदिशाओं में (पूर्व-उत्तर, उत्तर-पश्चिम, पश्चिम-दक्षिण, दक्षिण-पूर्व) बलि-पिण्डों को फेंकती है और चूलिका पर खडा हुआ देव इन सब को पृथ्वी पर par3अने से पूर्व ग्रहण कर लेता है । इस प्रकार की शीघ्र गति वाले दश देव अलोक के अन्त को पाने के लिए चलते है। ये देव पूर्वोक्त दृष्टान्त में बताये गये समय में अलोक का जितना भाग तय करते है, उससे बाकी का भाग अनन्त गणा अधिक है। अर्थात केवल अनन्तवां 1. छः देव तिर्यग्-लोक के मध्य से अपनी यात्रा आरम्भ करते हैं। पूर्व, उत्तर, पश्चिम और दक्षिण दिशाओं में चलने वाले देवों को लोक के अन्त तक जाने में 1 रज्जु की दूरी तय करनी पडेगी, जबकि ऊंची (ऊर्ध्व) दिशा में चलने वाले देव को 'सात रज्जु से कुछ कम' और अधो दिशा में चलने वाले देव को 'सात रज्जु से कुछ अधिक' अन्तर तय करना होगा । इस प्रकार सभी देव एक समान दूरी तय नहीं क्रेण्गे। किन्तु समान समय में और समान वेग से चलने वाले, ये समान दूरी तय कर पायेंगे । अतः बताये गये समय में सभी का तय किया हुआ मार्ग, बाकी रहे मार्ग के असंख्यात गुणा अधिक है, यह बात कैसे हो सकती है ? इस तर्क का समाधान नवांगीटीकाकार श्री अभयदेवसूरि ने इस प्रकार किया है कि यदि लोक का आकार वस्तुतः जिस प्रकार है, उस प्रकार न मानकर घनचतुरस्राकार (Cube) के रूप में मान लिया जाये, to usake madhya se सभी दिशाओं में समान अन्तर रह जायेगा। - देखें, भगवतीसूत्रवृत्ति, 11-10-421 / 2. देखें, भगवतीसूत्र, 11-10-421 / 3. यह असद्भाव कल्पना है, क्योंकि वस्तुतः अलोक में गति हो ही नहीं स्क्ती। Page #498 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् 144 श्वेताम्बरपरम्परासंमतं लोकचित्रं लोकप्रकाशगतक्षेत्रलोकानुसारेण, सर्ग:12 श्लोकः 8 (उद्धृतमेतदत्र पं.वज्रसेनविजयजीम. सम्पादितात् लोकप्रकाशगुर्जरानुवादात्) _GEN लोकान रजु उदर्वलोक 2NCHI तिरंगो ना AIN वा ज प्रामापुरी वी. राजु अधोलोक य्च्या - - m - तमतमां पृथी - - - - % 3D - - Page #499 -------------------------------------------------------------------------- ________________ 145 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण चित्र नं. 2 चित्र नं. 3 चित्र नं. 1 चित्र नं. 4 7 . - चित्र नं. 6 चित्र नं. 5 चित्र नं.8 चित्र नं. 7 चित्र नं. 10 चित्र नं. 1 Page #500 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण 146 भाग ही वे तय कर पाते हैं । इस दृष्टान्त से अलोकाकाश किस प्रकार अनन्त - असीम है, इसका अनुमान हो सकता है । " गाणितिक विवेचन लोक के आकार और आयतन के विषय में जैन साहित्य में विस्तृत गाणितिक विवेचन मिलता है, किन्तु दिगम्बर - परम्परा और श्वेताम्बर - परम्परा में यह विवेचन भिन्न-भिन्न रूप से मिलता है । दिगम्बर-परम्परा I दिगम्बर- परम्परा के अनुसार लोक का गाणितिक - विवेचन निम्नोक्त है । (देखे चित्र नं. 1 ) "लोक के तीन परिमाणों में से (U~cAI, लम्बाई, चोंडाई) प्रथम परिमाण अर्थात् U~cAI 94 रज्जु है। दूसरा परिमाण (अर्थात् चौडाई ) सर्वत्र 7 रज्जु है । तीसरा परिमाण (अर्थात् लम्बाई) सारे लोक में समान नहीं है । लोक के विभिन्न स्थानों पर लोक की लम्बाई भिन्न-भिन्न है । उसको समझने के लिए लोक AI ( U~cAI के प्रमाण से ) दो विभागों की कल्पना करनी चाहिए । अर्थात् लोक के दो भाग करने चाहिए, जिसमें से प्रत्येक भाग की U~cAI 7 रज्जु हो । इन दो भागों में से, प्रथम अधस्तन भाग (अधोलोक) नीचे (आधार पर) 7 रज्जु लम्बा है और ऊपर क्रमशः घटता घटता 1 रज्जु । इस प्रकार अधोलोक का आकार समलम्बचतुर्भुजाधार समपार्श्व के सदृश होता है, जिसकी U~cAI 7 रज्जु, चौडाई सर्वत्र 7 रज्जु और लम्बाई नीचे आधार पर 7 रज्जु और ऊपर 1 रज्जु है । (देखे चित्र नं. 2,3 ) (6) इस प्रकार के आकार वाले घन का घनफल निकालने के लिए पहले समलम्ब चतुर्भुज का क्षेत्रफल निकाल कर उसको U~cAI से गुणन करना चाहिए । दो समानान्तर भुजाओं को लम्बाई क्रमशः 7 रज्जु और । (देखे चित्र नं. 4) अतः, 28 वर्ग रज्जु समलम्ब चतुर्भुज का क्षेत्रफल - 1 रज्जु है और लम्ब की लम्बाई 7 रज्जु = क्षेत्रफल = { ए (7+1) x 7 } इसलिए घनफलं = 28 x 7 इस प्रकार अधोलोक का = 196 घन रज्जु घनफल 196 घन रज्जु है । ऊर्ध्व लोक की U~cAI 7 रज्जु है, चौडाई सर्वत्र 7 रज्जु है और लम्बाई नीचे 9 रज्जु, बीच में 5 रज्जु और ऊपर 1 रज्जु है । इस प्रकार, ऊर्ध्वलोक दो समान समलम्ब चतुर्भुजाधार समपार्श्व का बना हुआ है (चित्र naM0 5, 6) / प्रत्येक समपार्श्व का घनफल = समलम्ब - चतुर्भुज का क्षेत्रफल x U~cAI । यहा~ पर समलम्ब - - चतुर्भुज की दो समानान्तर भुजाए~ 1 रज्जु और 5 रज्जु है तथा U~cAI 32 रज्जु है (देखें चित्र naM0 7); अतः * यही बात जैन विश्व भारती संस्था, लाडनूं ( राजस्थान पिन 341306 ) से ख्रिस्ताब्द 1996, सितम्बर में प्रकाशित अणुयोगदाराई में pR0 245 से 249 में संपादक - विवेचक तेरापंथी आचार्य महाप्रज्ञ ने लिखी है । 1. अनन्त का गणितिक विवेचन और जैन दर्शन में अनन्त की परिभाषा के लिए देखें, परिशिष्ट- 3 / 2. तिलोयपण्णत्ति, 1-140 से 200 के आधार पर । 3. रज्जु जैन- खगोल-शास्त्र का नाम है, जिसके विषय में विस्तारपूर्वक विवेचन पृ. 125 से आगे किया गया है । Page #501 -------------------------------------------------------------------------- ________________ 147, श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण समलम्ब चतुर्भुज का क्षेत्रफल = {3 (5 x 1) x 7} - 21 वर्ग रज्जु * अतः प्रत्येक समलम्ब-चतुर्भुज समपार्श्व का घनफल = 21 x 7 = 147 घन रज्जु अतः समग्र ऊर्ध्व लोक का घनफल = 2 ( 147) ___ = 147 घन रज्जु । इस प्रकार ऊर्ध्वलोक का घनफल 147 घन रज्जु है। अधोलोक और ऊर्ध्व लोक के घनफलों को मिलाने पर समग्र लोक का घनफल निकलता है; अतः समग्र लोक का घनफल = 196 + 147 = 343 घन रज्जु श्वेताम्बर-परम्परा _श्वेताम्बर-परम्परा के आगम-साहित्य में यद्यपि लोक के आयाम, विष्कम्भ आदि के विषय में विस्तृत गाणितिक विवेचन उपलब्ध नहीं है, फिर भी उत्तरवर्ती ग्रन्थो में 'जो विवेचन किया गया है, उसके आधार पर यहा~ लोक का गाणितिक विवेचन किया जा रहा है। इन ग्रन्थों के अनुसार : 'लोक की U~cAI 14 रज्जु है। दूसरा परिमाण (चौडाई) और तीसरा परिमाण (लम्बाई) विभिन्न U~cAiyoM पर भिन्न-भिन्न है और समान U~cAI पर समान है। अर्थात् लोक का यदि कहीं से भी तिर्यक् छेद किया जाये, तो वह समचतुरस्र (Square) होगा (देखें, चित्र नं.8) / भिन्न-भिन्न U~cAiyoM पर लम्बाई और चौडाई क्या है, उसे नीचे दिये गये कोष्ठक में बताया गया है (देखें चित्र नं.9) / यहा~ पर लम्बाईचौडाई 'खण्डूक' नामक मान में व्यक्त की गई है । खण्डूक का अर्थ है - रज्जु का चतुर्थांश : 1. विनयविजयजीकृत लोकप्रकाश, सर्ग 12 में वह विवेचन उपलब्ध होता है। इसके सदृश विवेचन का उल्लेख जर्मन * विद्वान् फोन ग्लैसनहाप द्वारा लिखित देर जैनिजिमुस पुस्तक में पाया गया है । ग्लेसनहाप ने 'लोक-स्त्री' (Weltfrau) का एक चित्र चन्द्रसूरि के संग्रहणी-सूत्र से उद्धृत किया है। इस चित्र में लोक के आयाम, विष्कम्भ और आयतन आदि का किया गया गाणितिक वर्णन लोक-प्रकाश के गणितिक वर्णन से अधिकांश समान है। संग्रहणी का उल्लेख लोक-प्रकाश में बहुत स्थलों पर किया गया है। अतः यह अनुमान है कि उससे ही आचार्य विनयविजयजी ने सारा विवेचन लिया हो । बृहत-संग्रहणी जैसे प्राचीन ग्रन्थों में भी गाणितिक विवेचन मिलता है। 2. लोक-प्रकाश, सर्ग 12 श्लोक 8 से 111 तक; तथा देखें, देर जैनिजिमुस pR0 232 / Page #502 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण 148 नीचे से U~cAI (खण्डूकों में) लम्बाई और चौडाई (खण्डूकों में) 0-4 वर्ग घनफल (वर्ग-खण्डूकों में) (घन-खण्डूकों में) 784 3136 676 2704 576 2304 400 1600 256 1024 100 400 64 36 64 64 4-8 8-12 12-16 16-20 20-24 24-28 28-30 30-32 32-33 33-34 34-36 36-38 38-40 40-42 42-44 44-46 46-49 49-52 52-54 54-56 100 288 512 800 100 144 256 400 400 256 144 100 800 512 288 300 192 72 ंम् कुल 15296 ऊपर दिये गये कोष्टक से यह स्पष्ट हो जाता है कि समग्र लोक 56 लम्बकोणीय समानान्तर षट्-phalaka (Rectangular paralleopiped) में विभाजित किया गया है, जिसमें प्रत्येककी लम्बाईचौडाई भिन्न भिन्न है और U~cAI 1 खण्डूक है (चित्र नं. 10) / प्रत्येक का घनफल अपनी-अपनी लम्बाई, चौर्3AI व U~cAI के गुणनफल से निकाला गया है। इन सभी लम्ब-कोणीय-समानान्तर षट्फलक के घनफलों का योग 15296 घन खण्डूक होता है । Page #503 -------------------------------------------------------------------------- ________________ 149 अब . 1 खण्डूक श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण 1 रज्जु है, 4 = .. 1 घन खण्डूक .. लोक का घनफल = 1 64 घन रज्जु 15296 घन खण्डुक = 239 घन रज्जु इस प्रकार लोक का घनफल 239 घन रज्जु होता I उक्त गणना के द्वारा लोक का जो घनफल निकाला गया है, वह लोक का वास्तविक घनफल नहीं है, ऐसा लगता है । ग्रन्थकारों ने उसको 'वर्गित लोकमान' ऐसा अभिधान दिया है|' 'वर्गित लोकमान' से उसका वास्तविक तात्पर्य क्या है, यह कहना कठिन है । किन्तु लोक के 'घनीकृत लोकमान' की चर्चा भी उन्होंने की है और स्पष्ट रूप से लोक का घनफल 343 घन रज्जु स्वीकार किया है । जैसे कि लोकप्रकाशकार विनयविजय गणी ने लिखा है : " इस घनीकृत लोक के तीनसौ तैतालीस घनरज्जु तत्त्वज्ञों द्वारा माने गए हैं । " 2 घनीकृत लोक के 343 घन - रज्जु किस प्रकार होते हैं, इसके विषय में जो विवेचन दिया गया है, वह गाणितिक दृष्टिकोण से सम्पूर्ण नहीं लगता । उन्होंने समग्र लोक के, जो कि ऊंचाई में 14 रज्जु है और विविध चौडाई - लम्बाई वाला है, अलग-अलग खण्ड करके पुनः जोडने से घनचतुरस्र की आकृति का निर्माण करने का प्रयत्न किया है, जिसकी प्रत्येक भुजा 7 रज्जु है । किन्तु वे स्वीकार करते है कि "लम्बाई और चौडाई छः रज्जु से अधिक, रज्जु का असंख्यातवां भाग जितनी है और इन्हें व्यवहार में 7 रज्जु माना जा सकता है; क्योंकि व्यवहार नय की दृष्टि में कुछ न्यून वस्तु भी पूर्ण मानी जाती है । इस तरह लम्बाई और चौडाई सात रज्जु से कुछ न्यून होने पर भी व्यवहार नय में इन्हें सम्पूर्ण सात रज्जु मान सकते है' इस प्रकार की गणना से किये गाणितिक विवेचन के द्वारा लोक के आकार और विभिन्न वैमितिक मानों का यथार्थ ज्ञान नहीं मिल सकता । दो परम्पराओं का मतभेद और उसकी समीक्षा उपरोक्त विवेचन से यह तो स्पष्ट हो ही जाता है कि श्वेताम्बर परम्परा और दिगम्बर- परम्परा, लोक के कुल आयतन के विषय में एकमत हैं ही कि लोक का आयतन 343 घन रज्जु है । दोनों लोक के आकार के विषय में । लोक की ऊंचाई 14 रज्जु । लोक की दो विमितियां (लम्बाई और चौडाई) लोक के - परम्पराओं में मुख्य मतभेद रह जाता है है, यह भी दोनों परम्पराओं को मान्य है 1. लोकप्रकाश, सर्ग 12, श्लोक 110 से 115 / 2. अस्मिन् घनीकृते लोके प्रज्ञप्ता घनरज्जवः । त्रिचत्वारिंशताढ्यानि शतानि त्रीणि तात्त्विकैः । - लोकप्रकाश, 12-137 / 3. देखें, वही सर्ग 12, श्लोक 116 से 132 / 4. सर्वस्यास्य चतुरस्रीकृतस्य भवति क्वचित् । रज्ज्वसंख्येयभागाढ्या बाहल्यं रज्जवो हि षट् ॥ तथापि व्यवहारेण बाहल्यं सप्त रज्जवः । मन्यते व्यवहारो हि वस्तुन्यूनेऽपि पूर्णताम् ॥ विष्कम्भायामतोऽप्येवं देशोनाः सप्त रज्जवः । व्यवहारेण विज्ञेयाः संपूर्णा सप्त रज्जवः ॥ - वही, 12-133 से 135 Page #504 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण 150 अधस्तन अन्त पर सात रज्जु है, यह भी दोनो परम्पराएं मानती हैं । अधस्तन अन्त से 7 रज्जु ऊपर लोक की एक विमिति 1 रज्जु, अधस्तन अन्त के 106 रज्जु ऊपर लोक की एक विमिति 5 रज्जु और ऊर्ध्वान्त में (अधस्तन अन्त से 14 रज्जु ऊपर) लोक की एक विमित 1 रज्जु है; यह भी दोनों परम्पराओं को मान्य है। जहां दिगम्बर परम्परा लोक के उत्तर-दक्षिण बाहल्य को सर्वत्र 7 रज्जु और लोक के समग्र आकार को 'आयत-चतुरस्राकृति' वाला मानती है, वहां श्वेताम्बर-परम्परा सर्वत्र समान बाहल्य को स्वीकार नहीं करती है। दिगम्बर-परम्परा और साहित्य के ऐतिहासिक अध्ययन के प्रकाश में इस समस्या को समझने में काफी सहायता मिल सकती है। लोक के आकार, आयतन आदि विषयों की चर्चा दिगम्बर-परम्परा के अनेक ग्रन्थों में मिलती है। इनमें षट्खण्डागम पर लिखी गई वीरसेनाचार्य कृत धवलाटीका, यतिवृषभाचार्य कृत तिलोयपण्णत्ति पद्मनन्दिकृत जम्बूदीपण्णत्तिसंगहो, पुन्नाट संघीय आचार्य जिनसेन कृत हरिवंशपुराण व स्वामी कार्तिकेयानुप्रेक्षा आदि ग्रन्थ प्राचीनता और प्रस्तुत चर्चा की दृष्टि से उल्लेखनीय है । इस विषय में विद्वानों के दो पक्ष बने है । एक पक्ष का अभिप्राय यह है कि 'लोक का बाहल्य उत्तर-दक्षिण में सर्वत्र सात रज्जु है|' इस मान्यता का सर्वप्रथम प्रतिपादन विक्रम की नवमी शताब्दि के महान् गणितज्ञ आचार्य वीरसेन द्वारा हुआ । इससे पूर्व दिगम्बर-परम्परा में इस प्रकार की कोई मान्यता नहीं थी। दूसरा पक्ष इस अभिप्राय को स्वीकार नहीं करता और उक्त मान्यता को प्राचीन मानता है। पण्डित फूलचन्दजी सिद्धान्तशास्त्री के अनुसार - "लोक के उत्तर-दक्षिण सर्वत्र सात रजु की मान्यता को स्थापित करने वाले धवला के कर्ता वीरसेनाचार्य ही है। उनसे पूर्व वैसी मान्यता नहीं थी, जैसा कि राजवार्तिक आदि (पूर्ववर्ती) ग्रन्थों से स्पष्ट है। तिलोयपण्णत्ति में यही वीरसेन द्वारा स्थापित मान्यता स्वीकार की गई है । अत एव यह रचना (तिलोयपण्णति) अपने वर्तमान रूप में वीरसेन के पश्चात्कालीन प्रतीत होती है। इस विषय में ध्यान देने योग्य बात यह है कि धवलाकार के सन्मुख तिलोयपण्णत्ति सूत्र उपस्थित था और फिर भी उन्होंने केवल दो प्राचीन गाथाओं के आधार पर अपने युक्तिबल से लोक को आयतचतुरस्राकार सिद्ध करने का स्पष्ट उल्लेख किया है। यदि उनके सन्मुख उपस्थित तिलोयपण्णत्ति सूत्र में वह मान्यता स्पष्ट होती, जैसी वर्तमान तिलोयपण्णत्ति में hai, to na to उन्हें उक्त विषय की उतने विस्तार से विवेचना करने की आवश्यकता पडती, जैसी जीवट्ठाण 1. जैन सिद्धान्त भास्कर, भाग 11, किरण 1, pR0 65-85 तथा देखें, तिलोयपण्णत्ति, भाग 2, प्रस्तावना pR0 16-17 / 2. तिलोयपण्णत्ति यतिवृषभाचार्य द्वारा रचित ग्रन्थ है, जिसमें लोक के उत्तर-दक्षिण सर्वत्र सात रज्जु बाहुल्य का उल्लेख है (देखें, तिलोयपण्णत्ति 1-140) / मूल तिलोयपण्णत्ति और वर्तमान उपलब्ध तिलोयपण्णत्ति में काफी अन्तर है, ऐसा विद्वानों का अभिप्राय है (देखें जैन साहित्य और इतिहास, le0 नाथुराम प्रेमी, pR06 से 21) / यतिवृषभ का काल अनुमानतः vi0saM0535 और vi0 saM0 366 के बीच माना गया है, जबकि वीरसेनाचार्य vi0 saM0 806 से vi0saM0881 में हुए थे, ऐसी मान्यता है (देखें, वही pR0140) / इस प्रकार यतिवृषभ वीरसेन से पूर्ववर्ती है। किन्तु यतिवृषभ द्वारा रचित तिलोयपण्णत्ति में बाद में काफी परिवर्तन . कर दिये गये है। परिणामस्वरूप तिलोयपण्णत्ति वर्तमान में जिस रूप में है, उसकी रचना वीरसेन के बाद की प्रतीत होती है। 3. धवलाकार ने तात्कालीन 'मृदंगाकार' लोक की मान्यता का गणित के आधार पर किस प्रकार खण्डन किया है और आयतचतुरम्राकार लोक की किस प्रकार स्थापना की है, इसके विस्तृत विवेचन के लिए देखें, परिशिष्ट-4 / Page #505 -------------------------------------------------------------------------- ________________ 151 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण क्षेत्रानुगम के pR0 10 से 22 तक की गई है और न उन्हें स्पर्शानुगम के पृष्ठ 15 पर यह कहने का साहस होता कि रज्जुच्छेदों के प्रमाण की परीक्षा विधि ऊन्होंने उसी प्रकार युक्तिबल से स्थापित की है, जिस प्रकार असंख्येयावलि प्रमाण अन्तमुहूर्त की व आयत चतुरस्रलोक की। रज्जुच्छेदों के सम्बन्ध में उन्हें अपने मतानुकूल तिलोयपण्णत्ति सूत्र प्राप्त हो गया था, अत एव उन्होंने उसका स्पष्टोल्लेख भी कर दिया है। तब कोई कारण नहीं कि यदि उन्हें उसी सूत्र-ग्रन्थ में आयतचतुरस्र लोक का भी कोई संकेत या आधार, मिलता तो, वे उसका प्रमाण न देते। क्योंकि उस प्रमाण की तो उन्हें बडी ही आवश्यकता थी, जिसकी पूर्ति उन्होंने केवल यह कह कर की है कि 'लोक के उत्तर-दक्षिण भाग में सर्वत्र सात रज्जु का बाहल्य करणानुयोग के विरुद्ध नहीं है, क्योंकि सूत्र में न तो उसका विधान है और न निस्सेध्। इससे बिल्कुल स्पष्ट है कि धवलाकार को ज्ञात साहित्य में उक्त मान्यता का सर्वथा अभाव था । आज भी वीरसेन से पूर्व निश्चितकालीन एक भी उल्लेख उस मान्यता का हमें प्राप्त नहीं है और इसमें तो सन्देह ही नहीं रहता कि वीरसेन के सन्मुख उपस्थित तिलोयपण्णत्ति सूत्र में आयत चतुरस्राकार लोक का समर्थन करने वाला कोई उल्लेख नहीं था । " pro0 हीरालाल जैन ने तिलोयपण्णत्ति के रचना-काल के विषय में निष्कर्ष रूप में लिखा है। इस ऊहापोह का तात्पर्य यह है कि तिलोयपण्णत्ति की रचना सर्वनन्दि कृत लोकविभाग के पश्चात् तथा वीरसेनाचार्य कृत धवला से पूर्व अर्थात् शक 380 और 738 (vi0saM0495 और 873) के बीच हुई यह अनुमान किया जा सकता है। इस रचना में परिवर्तन और संस्कार होकर वर्तमान रूप धवला की रचना के पश्चात् किसी समय उत्पन्न हुआ होगा|" दूसरे पक्ष की ओर से paM0 जुगलकिशोर मुख्तार ने अपने लेख के कुछ एक प्रमाण उपस्थित किये है और उसका निराकरण भी प्रथम पक्ष की ओर से हुआ है। pro0 हीरालाल जैन इस विषय में लिखते है : "इसके (उक्त मान्यता के) विरुद्ध paM0 जुगलकिशोरजी ने तीन उल्लेख उपस्थित किये है, जो उनके मत से वीरसेन से पूर्वकालीन होते हुए लोक को उत्तर-दक्षिण सर्वत्र 7 रज्जु प्रमाणित करते है । उनमें से एक उल्लेख जिनसेन कृत हरिवंश पुराण का है। दूसरा स्वामी कार्तिकेयानुप्रेक्षा का है और तीसरा जम्बूद्वीपप्रज्ञप्ति का|" इसका निराकरण करते हुए pro0 हीरालाल जैन ने लिखा hai5"हरिवंशपुराण में लोक को चतुरस्रक तो कहा है, परन्तु उत्तर-दक्षिण सर्वत्र सात रज्जु की मान्यता का वहां कोई पता नहीं है । चतुरस्रक का अभिप्राय समचतुरस्रक भी हो सकता है । यदि चतुरस्रक कहने मात्र से ही आयतचतुरस्रक की मान्यता का अनुमान किया जा सकता हो, तो हरिवंश पुराण में स्पष्टत: वीरसेन को गुरु कहकर स्मरण किया गया है। उन्हें कवि चक्रवर्ती की उपाधि भी दी गई 1. ण च सत्तरज्जुबाहल्लं करणाणिओगसुत्तविरुद्धं, तस्स तत्थ विधिप्पडिसेधाभावादो । - धवला, भाग 4, pR022 / 2. तिलोयपण्णत्ति, भाग 2, pro0 हीरालाल जैन द्वारा लिखित प्रस्तावना, pR0 20 / 3. वही, pR0 16, 17 / 4. जिनसेनाचार्य पुन्नाट संघ के आचार्य थे। हरिवंश पुराण की रचना vi0saM0 840 में हुई थी। एक अन्य आचार्य जिनसेन जो कि वीरसेनाचार्य के शिष्य थे, इनसे भिन्न है। ये जिनसेनाचार्य, वीरसेनाचार्य और जिनसेनाचार्य (वीरसेनाचार्य के शिष्य) प्रायः समकालीन थे। (देखें, जैन साहित्य और इतिहास, pR0 139-140) / 5. तिलोयपण्णत्ति, भाग-2, प्रस्तावना, pR0 16, 17 / Page #506 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण 152 है और उनकी निर्मल कीर्ति का उल्लेख किया गया है। यही नहीं, किन्तु वीरसेन के शिष्य जिनसेन का और उनकी रचना पाश्र्वाभ्युदय का भी वहां उल्लेख है। ऐसी परिस्थिति में यह कैसे कहा जा सकता है कि हरिवंशपुराण का उल्लेख वीरसेन के पूर्व का है और उक्त पुराणकार वीरसेन की रचना से अपरिचित थे ? इसके विपरीत उक्त उल्लेख से तो यही सिद्ध होता है कि हरिवंशपुराणकार (जिनसेनाचार्य) वीरसेन की रचना से सुपरिचित और प्रभावित थे । "हां, स्वामी-कार्तिकेयानुप्रेक्षा में अवश्य लोक के उत्तर-दक्षिण सर्वत्र सात रज्जु की मान्यता सुस्पष्ट है । किन्तु paM0 जुगलकिशोरजी ने इसके रचनाकाल के सम्बन्ध में केवल इतना ही कहा है कि वह एक बहुत प्राचीन ग्रन्थ है और वीरसेन से कई शताब्दि पहले बना हुआ है। किन्तु इस ग्रन्थ का वीरसेन से पर्ववर्ती होने का उन्होंने एक भी प्रमाण उपस्थित नहीं किया है। इस परिस्थिति क्त उलेख को वीरसेन से पूर्ववर्ती मानना सर्वथा निराधार है। "जम्बूद्वीपप्रज्ञप्ति से भी उक्त मान्यता का ग्रहण सुस्पष्ट है। किन्तु इसका समय-निर्णय सर्वथा काल्पनिक है, निश्चित न्हीं। मुख्तारजी ने स्वयं कहा है, 'यदि यह कल्पना ठीक हो तो..... जम्बूद्वीपप्रज्ञप्ति का समय शक 670 अर्थात् vi0 saM0 805 के आसपास का होना चाहिए । किन्तु जब तक कल्पना को निश्चय का रूप न दिया जाये, तब तक उसके आधार पर जम्बूद्वीपप्रज्ञप्ति धवला से पूर्वकालीन नहीं स्वीकार की जा स्क्ती|' स्वयं ग्रन्थकार (पद्मनन्दि) के उल्लेखानुसार जम्बूद्वीपप्रज्ञप्ति की रचना पारियात्र देश के बारानगर में शक्तिकुमार राजा के राज्य-काल में हुई थी। गुहिल वंशीय राजा शक्तिकुमार का एक शिलालेख वैशाख सुदी 1, vi0 saM0 1034 का आहाड (उदयपुर के समीप) में मिला है। उसीके समय के और दो लेख जैन मन्दिरों में भी मिले है, किन्तु उनमें संवत् के अंश जाते रहे हैं । पद्मनन्दि (जम्बूद्वीपप्रज्ञप्ति के कर्ता) ने अपने इस ग्रन्थ की रचना इसी राजा के समय में की थी; अतः यह रचना 11 वीं शताब्दी की हो सकती है|" इस समय चर्चा का फलित यही होता है कि लोक के उत्तर-दक्षिण बाहुल्य की सर्वत्र सात रज्जु की स्थापना आचार्य वीरसेन की ही मौलिक देन है । इसी मान्यता को अधिक पुष्ट प्रमाण मिले है और अधिकांश विद्वानों ने इसको स्वीकार किया है। इससे यह कहा जा सकता है कि धवलाकार वीरसेनाचार्य से पूर्व दिगम्बर-परम्परा में लोक के आकार के विषय में गणित की दृष्टि से कोई सुस्पष्ट मान्यता नहीं थी। उस समय सम्भवतः श्वेताम्बर आचार्यो में मृदंगाकार लोक की कल्पना प्रचलित थी, 1. जितात्मपरलोकस्य कवीनां चक्रवर्तिनः । वीरसेनगुरोः कीर्तिरकलंकावभासते । / - हरिवंशपुराण, प्रथम सर्ग, श्लोक 39 / 2. यामिताभ्युदये पार्श्वजिनेन्द्रगुणसंस्तुतिः । स्वामिनो जिनसेनस्य कीर्तिः संकीर्तयत्यस्यौ । - वही, प्रथम सर्ग, श्लोक 40 / 3. यह ग्रन्थ आचार्य पद्मनन्दि द्वारा रचित है और इसका पूरा नाम जम्बूद्वीपपण्णत्तिसंग्रहो है। श्वेताम्बर आगम जम्बूद्वीपप्रज्ञप्ति सूत्र से यह सर्वथा स्वतन्त्र ग्रन्थ है। 4. वारा णयरस्स पहू णरुत्तमो सत्तीभूपालो ॥ - जम्बूद्वीपप्रज्ञप्तिसंग्रह, 13-166 / देसम्मि पारियत्ते जिणनवणविभूसिए रम्मे ॥ - वही, 13-168 5. DA0 हीरालाल जैन ने तिलोयपण्णत्ति की प्रस्तावना में तिलोयपण्णत्ति की आराधना, मूलाचार, हरिवंश पुराण, त्रिलोकसार, जम्बूद्वीप प्रज्ञप्ति आदि से तुलना करते हुए लिखा है कि जम्बूद्वीपप्रज्ञप्ति में त्रिलोकसार की अनेक गाथाएं ज्यों की त्यों पाई जाती है; अतः यदि वे उससे भी प्राचीन किसी अन्य ग्रन्थ की नहीं है, तो यह प्रायः निश्चित है कि इसकी रचना त्रिलोकसार के पश्चात् हुई है और त्रिलोकसार का रचना-काल vi0saM0 1050 के लगभग है। अतएव शक्तिकुमार के समय में, विक्रम की ग्यारहवीं शताब्दी के उत्तरार्ध में जम्बूद्वीपप्रज्ञप्ति का रचा जाना ठीक ही है। - देखे, जैन साहित्य और इतिहास, pR0 261 / Page #507 -------------------------------------------------------------------------- ________________ 153 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण उसका उल्लेख धवला में किया गया है। किन्तु उस मान्यता में गाणितिक दृष्टि से यह त्रुटि थी कि लोक का समग्र घनफल 343 घन रज्जु से बहुत कम था। वीरसेनाचार्य ने गाणितिक आधारों पर मृदंगाकार लोक का घनफल निकाल कर दिखा दिया कि यह मान्यता 343 घन रज्जु की मान्यता के साथ संगत नहीं हो सकती है। तदुपरान्त उन्होंने दो प्राचीन गाथाओं के आधार पर यह बताया कि लोक का घनफल अधोलोक में 196 घन रज्जु और ऊर्ध्व लोक में 147 घन-रज्जु होना चाहिए। उन्होंने अपनी गाणितिकप्रतिभा द्वारा खोज निकाला कि ऐसा फलित तभी हो सकता है, जबकि लोक की एक विमिति को सर्वत्र सात रज्जु मान लिया जाये । इस परिकल्पना के आधार पर उन्होंने लोक की जो आकृति बनाई, उसमें लोक का समग्र घनफल 343 घन रज्जु, अधोलोक का 196 घनरज्जु और ऊर्ध्वलोक का 147 घनरज्जु हुआ । इस आकृति में मूल मान्यताएं जैसे कि समग्र ऊंचाई 14 रज्जु, अधोलोकान्त में बाहल्य सात रज्जु, लोक-मध्य में 1 रज्जु, ऊर्ध्वलोक के मध्य में 5 रज्जु और ऊर्ध्वलोक के अन्त में 1 रज्जु भी सुरक्षित रह गीं। इस प्रकार वीरसेन द्वारा प्रतिपादित लोकाकृति दिगम्बर-परम्परा में सर्वमान्य हो गी। श्वेताम्बर परम्परा में लोक के विषय में मूल मान्यताओं में उपरोक्त मान्यताओं के अतिरिक्त इन मान्यताओं का भी समावेश होता है : 1. लोक का आयाम-विष्कम्भ (लम्बाई-चौर्3AI) समान ऊंचाई पर समान होना चाहिए । 2. लोक की लम्बाई-चौर्3AI में उत्सेघ की अपेक्षा क्रमिक वृद्धि-हानि होनी चाहिए । अर्थात् लोक के ठीक मध्य में स्थित 1 रज्जु आयाम-विष्कम्भ वाले क्षुल्लक प्रतर से अधोलोक की ओर जाने पर अधोमुखी तिर्यक् वृद्धि (लम्बाई-चौर्3AI में वृद्धि), ऊर्ध्वलोक की ओर जाने पर ऊर्ध्वमुखी तिर्यक् वृद्धि और ब्रह्मलोक के पास जहां लोक का बाहुल्य (लम्बाई-चौर्3AI) 5 रज्जु है, वहां से ऊपर जाने पर ऊर्ध्वमुखी तिर्यक् हानि होती है। इसका विवेचन करते हुए कहा गया है कि "क्षुल्लक प्रतर से आंगुल का असंख्यातवां भाग ऊपर जाने पर लोक की तिर्यक् वृद्धि आंगुल के असंख्यातवें भाग जितनी होती है और तिर्यक् bar3हा हुआ आंगुल का असंख्यातवां भाग ऊर्ध्वगत आंगुल के असंख्यातवें भाग से कम 1. चवदह रज्जु ऊंचे लोक के ठीक मध्यम में, जहां लोक की लम्बाई-चौर्3AI 1 रजु मानी गई है, वहां जो आकाश के प्रतरद्वय है, उन्हें क्षुल्लक प्रतर कहते हैं, क्योंकि ये प्रथम घर्मा नामक पृथ्वी के सबसे छोटे प्रतर है । क्षुल्लक-प्रतर से ऊपर या नीचे जाने पर लोक की लम्बाई-चौर्3AI में क्रमशः वृद्धि होती है। लोकप्रकाशकार ने लिखा है : घर्माघनोदधिघनतनुवातात् विहायसः । अंसख्यभागं चातीत्य, मध्य लोकस्य कीर्तितम् ॥ अस्मादूर्ध्वमधश्चैव, संपूर्णाः सप्त रज्जवः । अथ त्रयाणां लोकानां, प्रत्येकं मध्यमुच्यते ॥ धर्मायां सर्वतः क्षुल्लमत्रास्ति प्रतरद्वयम् । मण्डकाकारमैकैकखप्रदेशात्मकं च तत् । / रुचकेऽत्र प्रदेशानां, यच्चतुष्कद्वयं स्थितम् । तत्समश्रेणिकं तच्च विज्ञेयं प्रतरद्वयम् ॥ लोकवृद्धिर्ध्वमुखी, तयोरुपरिसंस्थितात् । अधःस्थितात्पुनस्तस्माल्लोकवृद्धिरधोमुखी ॥ - लोकप्रकाश, सर्ग 12, श्लोक 49 से 53 / पूर्णंकरज्जुपृथुलात्, क्षुल्लकप्रतरादितः । ऊर्ध्वं गतेऽङालासंख्यभागे तिर्यग्विवर्द्धते ॥ अङ्गुलस्यासंख्यभागः, परमत्रेति भाव्यताम् । ऊर्ध्वगादगुलस्यांशादंशस्तिर्यग्गतो लघुः ॥ एवमधोऽपि । एवं चोर्ध्वलोकमध्यं, पृथुलं पञ्च रजवः । हीयतेऽतस्तथैवोर्चा, रज्जुरेकाऽवशिष्यते ॥ किञ्च-- रज्जुमानाद् द्वितीयस्मात्, क्षुल्लकप्रतराच्चितिः । अधोमुखी च तिर्यक् चाङ्गलासंख्यांशभागिका । / एवं चाधोलोकमूले, पृथुत्वं सप्त रज्जवः । - वही, सर्ग 12, श्लोक 99 से 103 / Page #508 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण 154 है । इसी प्रकार अधोमुखी वृद्धि आदि है|" इन मान्यताओं का यदि स्वीकार किया जाये, तो 'उत्तर-दक्षिण सर्वत्र सात रज्जु बाहल्य' की कल्पना संगत नहीं होती है । इसलिए श्वेताम्बर-परम्परा के आचार्यों ने 'उत्तर-दक्षिण सर्वत्र सात रज्जु' वाली मान्यताओ को स्वीकार नहीं किया है। दूसरी ओर 343 घन रज्जु वाली मान्यता भी वे स्वीकार करते हैं। मूल मान्यताओं को सुरक्षित रखते हुए, लोक के आकार का चिन्तन श्वेताम्बर ग्रन्थों में किया गया है। 'वर्गित लोकमान' में जिस पद्धति का उपयोग हुआ है, उससे लगता है कि आचार्यों ने समस्या को सुलझाने का गाणितिक आधारों पर प्रयत्न किया है। जिस प्रकार लोक के समग्र 56 'लम्बकोणीय समानान्तर षट्-फलकों' में विभाजन किया है, उससे यह लगता है कि वह प्रयत्न 'आधुनिक समाकलनगणित' का एक प्रारम्भिक रूप है। 'वर्गित-लोकमान' में लिये गए वैमितिक मान लोक के वास्तविक वैमितिक-मान नहीं है, क्योंकि श्वेताम्बर-परम्परा की मूल मान्यता के अनुसार लोक की तिर्यक् वृद्धि-हानि का सातत्य होना चाहिए, जबकि 'वर्गित-लोकमान' में प्रत्येक खण्डूक में एक-सी लम्बाईचौर्3AI है। अतः स्पष्ट है कि 'वर्गित-लोकमान' में जिस आकार की कल्पना की गई है, वह केवल काल्पनिक है और विषम आकार वाले लोक का घनफल निकालने के लिए सुविधाजनक बनाया गया आकार है। लोक का कुल आयतन 343 घनरज्जु है, जिसमें अधोलोक का घनफल 196 घनरज्जु और ऊर्ध्वलोक का घनफल 147 घनरज्जु है, इस मान्यता का उल्लेख भी श्वेताम्बर ग्रन्थों में है। किन्तु 1. संग्रहणीसूत्र की हस्तलिखित प्रति में से जो चित्र ग्लेसनहाप द्वारा लिखित देर जैनिजिमुस में छपा है, उसमें इस प्रकार विवरण दिया गया है : ऊर्ध्व संवर्तक : (धन) खण्डूक 9408 सूची (रज्जु) 2352 प्रतर (रज्जु) 588 घन (रज्जु 147 उभौ मिलितौ : (धन) खण्डूक 21952 अधो संवर्तक : (धन) खण्डूक 12544 सूची (रजु) 5488 सूची (रज्जु) 3136 प्रतर (रज्जु) 1372 प्रतर (रज्जु) 784 घन (रजु) 343 घन (रजु) संवर्तित लोक स्थापना : 2 1 । 1 | ANWw 3/ इस चित्र में समग्र लोक को विभाजित कर तीन विमितियां सात-सात रज्जु किस प्रकार होती है, यह बताया गया है, ऐसा लगता है। लोक प्रकाश में भी समग्र लोक के (धन) खण्डूकों की संख्या 21952 बताई गई है। जैसेचतुर्भिर्गुणने त्वासां, खण्डुकान्येकविंशतिः । सहस्राणि नवशती, द्विपञ्चाशत्समन्विता ॥ - लोकप्रकाश, सर्ग 12, श्लोक 141 / Page #509 -------------------------------------------------------------------------- ________________ 155 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टभं परिशिष्टम् - विश्वप्रहेलिकानुसारेण इसको सिद्ध करने की कोई भी गाणितिक विधि यहां उपलब्ध नही होती है । जिस व्यावहारिक विधि के आधार पर लोक का घनफल 343 घन रज्जु सिद्ध किया गया है, उसकी चर्चा की जा चुकी है, किन्तु वह विधि गणित की दृष्टि से अपूर्ण लगती है । आधुनिक गणित-पद्धतियों के प्रकाश में यदि आधुनिक गाणितिक विषयों के प्रकाश में उक्त समस्या का अध्ययन किया जाये, तो ऐसा समाधान निकल सकता है, जो उल्लिखित मूल मान्यताओं के साथ संगत हो और उसमें गाणितिक विधियों की पूर्णता भी सुरक्षित रहे । इस प्रकार का प्रयत्न करने पर यह निष्कर्ष निकलता है कि लोक का 343 घन रज्जु आयतन श्वेताम्बर-परम्परा के द्वारा प्रतिपादित मूल मान्यताओं पर निकाला जा सकता है। इस प्रकार के प्रयत्न के फलस्वरूप हम लोकाकृति के जिस निर्णय पर पहुंचते हैं, उसकी ये विशेषताएं उल्लेखनीय है : 1. धवलाकार आचार्य वीरसेन ने लोक के सम्पूर्ण घनफल को 343 घन-रज्जु सिद्ध करने के लिए तथा अधोलोक के घनफल को 196 घन-रज्जु और ऊर्ध्वलोक के घनफल को 147 घनरज्जु सिद्ध करने के लिए लोक के उत्तर-दक्षिण सर्वत्र सात रज्जु मोटाई की कल्पना की है, क्योंकि उनके मतानुसार लोक को अन्य प्रकार से मानने पर उक्त घनफल सम्भव नहीं है । इस नवीन आकृति में सर्वत्र सात रज्जु बाहुल्य माने बिना भी समग्र लोक का घनफल 343 घन-रज्जु, ऊर्ध्वलोक का 147 घन-रज्जु और अधोलोक का 196 घन-रज्जु सम्भव हो जाता है। 2. श्वेताम्बर-परम्परा एवं दिगम्बर-परम्परा की सभी मूलभूत मान्यतायें इस नवीन विधि में अखण्डित रह जाती हैं। यह तो स्पष्ट हो ही चुका है कि 'उत्तर-दक्षिण सर्वत्र सात रज्जु बाहल्य' की मान्यता दिगम्बर-परम्परा की मूल मान्यता नहीं है, जैसे धवलाकार ने स्वयं कहा है। इसके अतिरिक्त धवलाकार ने दिगम्बर-परम्परा की जिन मूलभूत मान्यताओं का उल्लेख किया है, उनके साथ 'उत्तरदक्षिण सर्वत्र सात रज्जु बाहल्य' वाली मान्यता इतनी संगत नहीं होती है, जितनी इस नवीन विधि में प्रतिपादित लोक-आकृति होती है - जैसे घवलाकार ने मूलभूत मान्यता की द्योतक तीन गाथाओं को उद्धृत करते हुए लिखा है - "नीचे वेत्रासन के समान, मध्य में झल्लरी के समान और ऊपर मृदंग के समान आकार वाला तथा मध्यविस्तार (अर्थात् एक रजु) से चौदह गुना लम्बा लोक है|" 1. आधुनिक 'समाकलन-गणित' में ठोस आकृतियों के आयतन निकालने की विधि के आधार पर लोकाकृति का आयतन निकालने पर 343 घन-रज्जु का आयतन किस प्रकार हो सकता है, इसके लिए देखें, परिशिष्ट-4 / 2. देखें, षट्खण्डागम, भाग-4, pR0 20 / 3. ण च सत्तरजुबाहल्लं करणाणिओगसुत्तविरुद्धं, तस्स तत्थ विधिप्प्द्दिसेधाभावादो। - वही, pR022 / 1. धवलाकार ने मूलभूत मान्यता की द्योतक निम्न तीन गाथाए उद्धृत की है: हेट्ठा मज्झे उवरिं वेत्तासणझल्लरीमुइंगणिहो । मज्झिमवित्थारेण य चोद्दसगुणमायदो लोगो ॥ लोगो अकट्टिमो खलु अणाइणिहणो सहावणिव्वत्तो । जीवाजीवेहि फुडो णिच्चो तलरुक्खसंठाणो । / लोयस्स य विक्खंभो चउप्पयारो य होइ न्नाय्व्वो। सत्तेक्कगो य पंचेक्कगो य रज्जु मुणेयव्वा । / - वही, pR0 11 / Page #510 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण 156 "यह लोक निश्चयतः अकृत्रिम है, अनादि-निधन है, स्वभाव से निर्मित है, जीव और अजीव द्रव्यों से व्याप्त है, नित्य है तथा ताल वृक्ष के आकार वाला है|" "लोक का विष्कम्भ (विस्तार) चार प्रकार का है, जिसमें अधोलोक के अन्त में सात रज्जु, मध्यलोक के पास एक रज्जु, ब्रह्मलोक के पास पांच रज्जु और ऊर्ध्वलोक के अन्त में एक रज्जु विस्तार धवलाकार की मान्यता (उत्तर-दक्षिण सर्वत्र सप्त रज्जु बाहुल्य) का जो विरोध इन तीन गाथाओं के साथ दिखाई पडता है, उसका निराकरण करते हुए वे लिखते है - "इस लोक (आयतचतुरस्राकार) का प्रथम गाथा के साथ भी विरोध नहीं है, क्योंकि एक दिसा में वेत्रासन और मृदंग का आकार दिखाई देता है । यदि कहा जाए कि अभी बताये गए लोक में (मध्य भाग पर) झल्लरी का आकार नहीं है, सो भी नहीं, क्योंकि मध्यलोक में स्वयम्भूरमण समुद्र से परिक्षिप्त तथा चारों ओर से असंख्यात योजन विस्तार और एक लाख योजन मोटाई वाला यह मध्यवर्ती प्रदेश चन्द्र मण्डल की तरह झल्लरी के समान दिखाई देता है और दृष्टान्त सर्वथा दार्टान्त के समान नहीं होता है, अन्यथा दोनों के ही अभाव का प्रसंग आ जायेगा । यदि कहा जाये ऊपर बताये गए इस लोक के आकार में तालवृक्ष के समान आकार सम्भव नहीं है, सो भी नहीं, क्योंकि एक दिशा से देखने पर तालवृक्ष के समान संस्थान दिखाई देता है और तीसरी गाथा के साथ भी विरोध नहीं आता है, क्योंकि, यहां पर भी पूर्व और पश्चिम इन दोनों ही दिशाओं में गाथोक्त चारों ही प्रकार के विष्कम्भ देखे जाते है....|" इस प्रकार धवलाकार ने जिन शंकाओं का समाधान किया है, वे नवीन आकार वाले लोक के विषय में उठती ही नहीं । क्योंकि इस नवीन आकार में चारों ओर से लोक का समान आकार दिखाई देता है । दूसरी बात यह है कि धवलाकार द्वारा किया गया समाधान ही इतना सन्तोषजनक नहीं है, क्योंकि गाथाओं में कही भी नहीं कहा गया है कि केवल एक ही दिशा में वेत्रासन आदि आकार वाला लोक है। अतः सामान्यतया इस प्रकार के वर्णन से तो यही अर्थ निकलना चाहिए कि सब दिशाओं में लोक का वेत्रासन आदि आकार दिखाई देता है। तीसरी गाथा में 'विष्कम्भ' के विषय में भी जो समाधान दिया गया कि केवल पूर्व-पश्चिम में चार प्रकार के विष्कम्भ देखे जाते हैं, यह भी इतना सन्तोषजनक नहीं लगता, क्योंकि गाथा में पूर्व-पश्चिम' का कहीं भी उल्लेख नहीं है। प्रत्युत विष्कम्भ शब्द साधारणतया सर्वत्र समान विस्तार हो तभी उपयोग में आता है। अतः तीसरी गाथा से तो यही अर्थ निकलता है कि पूर्व-पश्चिम, उत्तर-दक्षिण, विस्तार सात रज्जु, एक रज्जु, पांच रज्जु और एक रज्जु है । इन शंकाओं का समाधान नवीन आकृति में सहज रूप से मिल जाता है, क्योंकि नवीन आकृति पूर्णरूप se samamita (Symmetrical) hai aura गाथाओं में बताया गया आकार तथा विष्कम्भ सभी दिशाओं 1. ण च एदस्स लोगस्स पढमगाहाए सह विरोहो, एगदिसाए वेत्तासणमुदिंगसंठाणदंसणादो । ण च एत्थ झल्लरीसंठाणं णत्थि, मज्झम्हि सयंभुरमणोदहिपरिक्खित्तदेसेण चंदमण्डलमिव समंतदो असंखेजजोयणरुदेण जोयणलक्खबहल्लेण झ्ल्ल्रीस्मान्न्त्तादो। ण च दिट्ठतो दाळंतिएण सव्वहा समाणो, दोण्हं पि अभावप्पसंगादो । ण च तालरुक्खसंठाणमेत्थ ण संभवै, एगदिसाए ताल्रुक्ख्स्ण्त्थान्न्द्स्न्नादो। ण च तईयाइ गाहाए सह विरोहो, एत्थ वि दोसु दिसासु चुव्विह्विक्ख्ण्भ्द्स्न्नादो। - वही, pR0 21-22 / Page #511 -------------------------------------------------------------------------- ________________ 157 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिषम् - विश्वप्रहेलिकानुसारेण में समान रूप से मिलता है। श्वेताम्बर-परम्परा की मूल मान्यताओं की चर्चा की जा चुकी है और नवीन आकृति से स्पष्ट हो जाता है, कि श्वेताम्बर-परम्परा की सभी मूल मान्यताएं नवीन आकृति में सुरक्षित हैं। 3. इस नवीन आकृति का आधार पूर्णरूपेण आधुनिक गणित में मान्य विधियां हैं। 4. आकृति की वक्रता (Curvature) आधुनिक वैज्ञानिक मान्यताओं के साथ सुसंगत होती है और इस सदृशता के आधार पर लोक की भूमिति का युक्लिडियेतर होना असम्भव नहीं माना जा सकता । इन विशेषताओं के अतिरिक्त गणित और लोक के सम्बन्ध से अन्य मान्यताओं की पुष्टि भी इससे होती है । रजु का अंकीकरण रज्जु जैन दर्शन का पारिभाषिक शब्द है । जैन दर्शन में जहां लोक के सम्बन्ध से दूरी का विवेचन हुआ है, वहां अधिकांशतया 'रज्जु' शब्द का उपयोग हुआ है। 'रज्जु' को हम जैन ज्योतिभौतिकी (strophysics) kA क्षेत्र-मान कह सकते हैं । व्यवहारिक भाषा में एक रज्जु का मान असंख्यात योजन बताया गया है । कुछ विद्वानों वे रज्जु को अंको के द्वारा व्यक्त करने का- अंकीकरण करने का प्रयत्न किया है। इनमें पाश्चात्य विद्वान् और गणितज्ञ सी.TI.कोलब्रूक (C.T.Colebrook) का नाम उल्लेखनीय है । उन्होंने जैन दर्शन के गाणितिक तत्त्वों के अध्ययन के आधार पर 'रज्जु' के विषय में परिभाषा दी है। कोलक के अनुसार 'रज्जु' का मान निम्नोक्त परिभाषा में दिया गया है। "2,057,152 योजन प्रतिक्षण की गति से निरन्तर चलने वाला देव छः महीने में जितनी दूरी तय करता है, उसे एक रज्जु कहा जातै है|"3 इस कथन में केवल रज्जु की व्याख्या दी गई है । इसका उपयोग करके श्री jI0 ela0 जैन ने रज्जु के अंकीकरण का प्रयत्न किया है । श्री जैन ने प्रथम तो आइन्स्टीन के विश्व के आयतन और जैन दर्शन में मान्य लोक के आयतन का समीकरण करके निम्नोक्त प्रकार से रज्जु का मान निकाला है : 'आइन्स्टीन के विश्व की त्रिज्या = 1,068,000,000 प्रकाश-वर्ष जहां एक प्रकाश वर्ष ___ = 5.88 x 1012 माईल है। 1. जैन मान्यता में लोक की भूमिति के युक्लिडियेतर होने की संभावना के विषय में विस्तृत चर्चा के लिए देखें, परिशिष्ट4 / 2. विस्तृत विवेचन के लिए देखें, परिशिष्ट - 4 / 3. इस परिभाषा को जर्मन विद्वान् फोन ग्लेसनहाप ने अपनी जर्मन भाषा में लिखी हुई पुस्तक देर जैनिजिमुस में pR0222 पर उद्धृत किया है । कोलब्रूक ने किस आधार पर यह परिभाषा दी है, इसका वहां कोई उल्लेख नहीं है। 4. देखें, कोस्मोलोजी ओल्ड एण्ड न्यू, pR0 116-117 / 5. विश्व-त्रिज्या का यह मान वर्तमान में वैज्ञानिकों को मान्य नहीं रहा है। इसकी चर्चा वैज्ञानिक दृष्टिकोण के अन्तर्गत हो चुकी है, देखे; पृष्ठ 59, 60 / Page #512 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण 158 विश्व की आकृति पूर्ण गोला के समान होने से, गोलाकारीय' विश्व का आयतन = (त्रिज्या)3 = 1 2 (1068 x 106 x 5.88 x 1012)3 घन माईल = 1037 x 1063 घन माईल यदि इस आयतन का जैन दर्शन के लोक आयतन 343 घन रज्जु के साथ समीकार किया जाये, तो 1 रज्जु = 1.45 x 1021 माईल होता है । और यदि 239 घन रज्जु के साथ समीकार किया जाय, तो 1 रज्जु = 1.63 x 1021 माईल होता है । कोलबुक द्वारा दी गई व्याख्या का श्री जैन ने इस प्रकार उपयोग किया है : 1 योजन = 4000 माईल और 1 क्षण = 1 प्रतिविपलांश' = 540000 मिनिट अतः 2,057,152 योजन = 8,228,608,000 माईल तथा 6 महीने = 6 x 30 x 24 x 60 x 540000 प्रतिविपलांश .. 6 महीने उक्त वेग से गति करने से तय की गई दूरी = 8,228,608,000 x 6 x x 24 x 60 x 540000 mAIla = 1.15 x 1021 mAIla अर्थात् इस विधि से 1 रज्जु = 1.15 x 1021 माईल होता है । 1. यह सूत्र (Formula) युक्लिडीय भूमिति के लिए है, जबकि आईन्स्टीन के विश्व में युक्लिडियेतर भूमिति के सूत्र का उपयोग होना चाहिए । यह सूत्र इस प्रकार है : यदि त्रिगोलाकारीय विश्वाकाश की त्रिज्या हो, तो आयतन = 2 2त्रि 3 यह आयतन युक्लिडीय भूमिति के सूत्र से निकाले गये आयतन से अधिक होता है। गोलाकारीय विश्व-आकाश का अर्थ 'युक्लडीय गोला' कहना गलत होगा। इस विषय की चर्चा के लिए देखें, दी एक्सपाण्डिग युनिवर्स, le0 सर आर्थर एडिंग्टन; pR071| 2. प्रतिविपलांश से लेकर घडी तक का मान-कोष्ठक इस प्रकार है : 60 प्रतिविपलांश = 1 प्रतिविपल 60 प्रतिविपल = 1 विपल 60 विपल = 1 पल । 60 पल = 1 घडी - 24 मिनट . .:. 1 मिनट = 60 x 60 x 60 x 60 24 = 540000 प्रतिविपलांश - देखें, कोस्मोलोजीओल्ड एण्ड न्यू, pR0117, त्तिप्प्न्न्। Page #513 -------------------------------------------------------------------------- ________________ 159 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण इस प्रकार दोनों विधियों से निकाला गया मान एक दूसरे से बहुत निकट का है, फिर भी श्री जैन द्वारा किया गया यह अंकीकरण निम्न कारणों के आधार पर यथार्थ नहीं माना जा सकता : 1. इस प्रकार से निकाले गए रज्जू का मूल्य 1022 माईल से भी कम है, जबकि रज्जु का मूल्य असंख्यात योजन माना गया है, जिसका उल्लेख स्वयं श्री जैन ने भी किया है। 'असंख्यात' की अपेक्षा में 1022 की संख्या नगण्य-सी हो जाती है। 2. 'क्षण' के स्थान में प्रतिविपलांश' का मूल्य लिया गया है, यह उपयुक्त नहीं लगता । 'क्षण' का वास्तविक अर्थ काल का सूक्ष्मतम अंश होना चाहिए । इस बात का स्वीकार स्वयं श्री जैन ने भी किया है। 'क्षण' के स्थान में प्रतिविपलांश का मूल्य स्थापित करने से 'रज्जु' का मूल्य वास्तविक मान से बहुत ही कम हो गया है। 3. आइन्स्टीन के विश्व-सम्बन्धी दिए गए आंकडे अब मान्य नहीं रहे हैं। विश्व-विस्तार के सिद्धान्त के अनुसार तो विश्व का निश्चित आयतन हो ही नहीं सकता । इस प्रकार की वैज्ञानिक सदिग्धताओं से और गणित-सम्बन्धी उपयुक्त सूत्रों का उपयोग न होने से श्री जैन द्वारा किया गया अंकीकरण यथार्थ नहीं लगता । इन कारणों के आधार पर यह निःसंदिग्धतया कहा जा सकता है कि रज्जु का यथार्थ अंकीकरण नहीं हुआ है। कोलब्रूक ने भी केवल रज्जु की परिभाषा ही दी है, गणना नहीं की है। अब तक अन्य किसी विद्वान् के द्वारा रज्जु का अंकीकरण नहीं हुआ, ऐसा लगता है। यहां पर हम रज्जु का अंकीकरण निम्नोक्त दो प्रकार से करने का प्रयत्न करेंगे । 1. कोलब्रूक द्वारा दी गई व्याख्या का उपयोग कोलब्रूक की व्याख्या में क्षण' के स्थान में काल का सूक्ष्मतम अंश 'समय' का स्थापन होना चाहिए। जैन दर्शन के अनुसार 'समय' काल का अविभाज्य अंश है । 6 महीने के समयों की संख्या निकालने के लिए पहले एक आवलिका के समयो की संख्या निकालनी आवश्यक है । एक आवलिका के समयों की संख्या उतनी होती है, जितना कि जघन्य-युक्त-असंख्यात (जन्यु0a0) का मान होता है। 5 जघन्य-युक्त-असंख्यात' की व्याख्या करते हुए कहा गया है कि इस संख्या का मान उतना है, जितना 'जघन्य-परीत-असंख्यात' (ja0pa0a0) को 'जघन्य-परीत-असंख्यात' से गुणने पर होता है। किन्तु इसकी सही गणना करना अत्यन्त ही जटिल कार्य है। इस संख्या को अंको के द्वारा व्यक्त करना भी अति कठिन कार्य है । रज्जु के मान की गणना करने के लिए हम यहां पर एक कल्पना कर सकते है कि 'उत्कृष्ट संख्यात' के स्थान पर हम 'शीर्षप्रहेलिका' 1. देखें, वही, pR0 116, टिप्पण saM0 1 / 2. देखें वही pR0 118 / 3. देखे prishisstt-2| 4. देखे परिशिष्ट - 3 / 5. अनुयोगद्वारसूत्र, 'असंख्यासंख्यक' विषय; जघन्ययुक्तासंख्य, तदावलीसमयैः समम् । - लोकप्रकाश, सर्ग 1, श्लोक 170 / 6. देखें, परिशिष्ट - 3 / 7. देखें, वही । Page #514 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण 160 नामक संख्या का प्रयोग कर सकते है । " ja0pa0a0 का मान परिभाषा के अनुसार 'उत्कृष्ट संख्यात' से केवल एक अधिक है । अर्थात्, अब क्योंकि, ja0pa0a0 = और हमारी कल्पना के आधार पर इसलिए, उत्कृष्ट संख्यात + 1 ja0yU0a0 = ( ja0pa0a0 ) ( ja0pa0 a0 ) उत्कृष्ट संख्यात शीर्ष प्रहेलिका ja00a0 = = ( शीर्षप्रहेलिका + 1) शीर्षप्रहेलिका का मान श्वेताम्बर परम्परा में दो प्रकार से मिलता है माथुरी वाचना' पर आधारित परम्परा के अनुसार शीर्षप्रहेलिका का मान(84,00,00028) है, जो कि अंको में लिखने पर ( शीर्षप्रहेलिका + 1 ) 758,263,253,073, 010, 241, 157, 973, 569, 975, 696, 406, 218,966,808, 140 080,183,296 x 10 - जिसको संक्षेप में लिखने पर, 7.58 x 10 193 लगभग होता है । वालभ्य वाचना' के अनुसार यह मान - ( 84,00,000 36) अर्थात् 187,955,179,550, 112,595, 419,009, 699,813,430,770,797,465,494, 261,977,747, 657, 257, 345, 718,681,6 * 10180 जिसको संक्षिप्त में लिखने पर, 1.87 x 10 249 लगभग होता है । शीर्षप्रहेलिका के उक्त मानों में से हम यहां पर न्यूनतम मान अर्थात् माथुरी वाचना के अनुसार दिए गए मान का उपयोग करेंगे । शीर्षप्रहेलिका का मान एक की अपेक्षा में बहुत बडा है, अतः ja0 yu0a0 की परिभाषा में ( शीर्षप्रहेलिका + 1) के स्थान पर हम 'शीर्षप्रहेलिका' ले सकते है । 1. यद्यपि यह कल्पना मूलतः यथार्थ नहीं है, क्योंकि 'उत्कृष्ट संख्यात' का मान 'शीर्षप्रहेलिका' से बहुत अधिक है; फिर भी 'रज्जु' के मान की जघन्य मर्यादा को निर्धारित करने के लिए यह कल्पना करनी होगी । शीर्षप्रहेलिका के लिए देखें अनुयोगद्वार : कालसमवतार विषय; भगवतीसूत्र, 6-7 - 246, 247 तथा परिशिष्ट - 2 / 2. लोकप्रकाश, 2911,12 / 3. वही, 29-21 / Page #515 -------------------------------------------------------------------------- ________________ 161 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण इस प्रकार, (7.58 x 10193) जन्यु0a0 = (7.58 x 10193) यह संख्या एक आवलिका के समयों की है। परिशिष्ट - 1 में दिए गए कोष्ठक से, 1 मुहूर्त (48 मिनट) = 1,67,77,216 आवलिका 6 मास = 5400 मुहूर्त अब, परिभाषा के अनुसार, रज्जु वह अन्तर है, जो 6 मास में '2,057,152 योजन प्रति समय' की गति से तय किया जाता है । अतः 1 रज्जु (7.58 x 11169) = 5400 x 1,67,77,216 x (7.58 x 1012) x ,057,152 योजन इस गुणाकार का सन्निकट फल - { (1.47 x 10 196) + 17 } योजन 1 रज्जु = 1.86 x 10 योजन लगभग है। इस प्रकार रज्जु का न्यूनतम मान हमने 'योजन' में निकाला । 'योजन' के माप को आधुनिक मापो में परिणत करने की विधि के विषय में मतैक्य नहीं है। श्वेताम्बर परम्परा के अनुसार द्वीप, समुद्र आदि की लम्बाई-चौर्3AI आदि मापने के लिए विशेष प्रकार के योजन का उपयोग होता है, जो सामान्य योजन से 1000 गुना है। सामान्य योजन 4 कोश का माना गया है। दिगम्बर परम्परा के अनुसार द्वीप आदि को मापने वाला योजन सामान्य योजन से 500 गुना है। 'कोश' और आधुनिक 'माईल' ( = 5280 फीट), के बीच निम्न सम्बन्ध है : (1) 1 योजन = 8000 माईल अथवा (2) 1 योजन = 4000 माईल इन मूल्यांकनों का उपयोग करने पर माईलो में 1 रज्जु का मान क्रमशः निम्नोक्त आता है : { (1.47 x 10196) + 20 } (1) 1 रज्जु = 14.88 x 10 माईल { (1.47 x 10196) + 20 } (2) 1 रज्जु = 7.44 x 10 माईल 1. लोक प्रकाश, 1-31 से 36,43 / 2. देखें, परिशिष्ट - 1 ॥ 3. तिलोयपण्णत्ति, 1-108 / 4. देखें, परिशिष्ट-1 / Page #516 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण 162 इन मानों को हम प्रकाश-वर्ष में भी व्यक्त कर सकते है । क्योंकि 1 प्रकाश वर्ष = 5.88 x 1012 माईल है, अतः { (1.47 x 10196) + 8 } (1) 1 रज्जु = 2.91 x 20 प्रकाश वर्ष । ___{ (1.45 x 10196) + 8 } (2) 1 रज्जु = 1.45 x 10 प्रकाश वर्ष इस प्रकार से रज्जु का न्यूनतम माप माईल तथा प्रकाश-वर्ष में व्यक्त करने से समग्र विश्व का घनफल हम आधुनिक मापों में व्यक्त कर सकते है। उपरोक्त मूल्यांकनों को स्वीकार करने पर विश्व का घनफल, जो 343 घन रज्जु है, घन माइलों में और घन प्रकाश-वर्षों में क्रमशः निम्न प्रकार आता है : { (4.41 x 10196) + 65 } (1) 11.35 x 10 घन माईल । { (4.41 x 10196) + 65 } (2) 1.42 x 10 घन माईल प्रकाश वर्षों में { (4.41 x 10196) + 27 } (1) 8.45 x 10 घन प्रकाश वर्ष { (4.41 x 10196) + 27 } (2) 1.05 x 10 घन प्रकाश-वर्ष 2. तिर्यग् लोक के द्वीप-समुद्रों के परिमाणों का उपयोग रज्जु के अंकीकरण करने का दूसरा प्रकार उसकी निम्न व्याख्या पर आधारित है : "प्रमाणांगुल से निष्पन्न जो योजन होता है, उस प्रकार के असंख्य कोटाकोटि योजनों का 1 रजु होता है। स्वयंभूरमण समुद्र की पूर्व और पश्चिम वेदिकाओं के बीच में जो अन्तर है, वह 1 रज्जु है|" जैन दर्शन के अनुसार समग्र लोक के मध्य में 'तिर्यग्-लोक' है, जिसमें असंख्य द्वीपसमुद्र हैं। ये द्वीप-समुद्र वलय के आकार में एक दूसरे को परिवृत्त करते हैं। सबके मध्य में 1 लाख योजन प्रमाण व्यास वाला जम्बूद्वीप है और सबसे अन्तिम असंख्य योजन व्यास वाला स्वयंभूरमण समुद्र है। प्रत्येक द्वीप के बाद समुद्र और समुद्र के बाद द्वीप है। प्रत्येक वलय का बाहल्य पूर्व वलय के 1. प्रमाणांगुलनिष्पन्नयोजनानां प्रमाणतः । असंख्यकोटाकोटिभिरेका रजुः प्र्कीर्तिता॥ स्वयम्भूरमणाब्धेर्ये पूर्वपश्चिमवेदिके । तयोः परान्तान्तरालं रज्जुमानमिदं भवेत् । / - लोक प्रकाश, 1-64-65 / Page #517 -------------------------------------------------------------------------- ________________ 163 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण बाहल्य से दुगुना है । ये बाहल्य योजनों में मापे गए हैं । प्रमाणांगुल उत्सेध-आंगुल से 1000 गुना होता है। जम्बूद्वीप का व्यास प्रमाणांगुल से निष्पन्न 1,00,000 योजन है। दूसरा वलय, जो कि समुद्र है, 2,00,000 योजन बाहल्य वाला है। तीसरा वलय, जो कि द्वीप है, 4,00,000 योजन बाहल्य वाला है और इसी प्रकार से अन्त में स्वयंभूरमण समुद्र का वलय आता है। इस अन्तिम वलय के पूर्व-पश्चिम किनारों पर अर्थात् इस वर्तुल के पूर्व-पश्चिम व्यास के दो छोरों पर दो वेदिकाएं हैं। इन वेदिकाओं के बीच में जो अन्तर है, वह एक 'रज्जु' है। उक्त व्याख्या और उसके विवेचन से स्पष्ट हो जाता है कि वलयों के बाहल्य 'गुणोत्तर श्रेढि' में है। अन्तिम वर्तुल का व्यास जो कि 1 रजु है, वही संख्या है, जो संख्या सभी वलयों के बाहल्य को jor3अकर उसे 2 से गुणन करें और गुणनफल में से प्रथम वर्तुल का व्यास (= 105 योजन) घटाने पर आती है । (क्योंकि प्रथम वलय को छोड कर शेष सभी वलय दो बार गिने जायेण्गे)| इस प्रकार गाणितिक संज्ञा में - 1 रज्जु = { (26 सभी वलयों का बाहुल्य) - प्रथम वर्तुल का व्यास) } प्रथम वर्तुल का व्यास 105 योजन है । यदि न = सभी वलयों की संख्या हो तो L सभी वलयों का बाहुल्य = ((3-1) x 105) योजन अतः 1 रज्जु = { 2 [ (3-1) x 105 ] - (105) } योजन = { 2 न + 1 - 3) x 105 } योजन सभी वलयों की संख्या 'न' है, उसका अंकीकरण करने के लिए 'न' की निम्न व्याख्या का उपयोग करना होगा - "अढाई सूक्ष्म उद्धार सागरोपम (sU0u0sA0) के जितने 'समय' है, उतनी द्वीप-समुद्रों की संख्या है । अर्थात् 25 कोटाकोटि सूक्ष्म उद्धार पल्योपम (sU0u0pa0) के जितने 'रोमखण्ड' है, उतनी द्वीप-समुद्रों की संख्या है|"2 'पल्योपम' और 'सागरोपम' जैन दर्शन के पारिभाषिक शब्द है और ये काल के माप हैं । एक sU0u0pa0 के समयों की संख्या इस प्रकार निकाली जा सकती है : कुएं में रहे हुए केशाग्रखण्डों की संख्या है (3.3 x 1036 x असंख्यात) यहां पर 'असंख्यात' का अंकीकरण करना हमारे लिए सम्भव नहीं है। इसलिए हम पुनः वही 1. देखें, परिशिष्ट-1 / 1. आम्यां सागरपल्याभ्यां मीयन्ते द्वीपसागराः । अस्याः सार्द्धद्विसागर्याः समयैः प्रमिता हि ते ॥ यद्वैतासु पल्यकोटाकोटिषु pNcviNshtii। यावन्ति बालखण्डानि तावन्तो द्वीपसागराः । / - लोकप्रकाश, 1-96-97 / Page #518 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण 164 कल्पना करते है किं 'शीर्षप्रहेलिका' संख्या को हम 'असंख्यात' के समान मान लें। इससे हमें 'रज्जु' का न्यूनतम मान मिल सकता है । इस प्रकार कुंएं में रहे हुए केशाग्र-खण्डों की संख्या है - (3.3 x 1036) x (7.58 x 10193) प्रति समय एक केशाग्र-खण्ड बाहर निकाला जाता है; अतः 'sU0u0pa0 के समयों की संख्या है - (3.3 x 1036) x (7.58 x 10193) अब, 25 कोटाकोटि' sU0u0pa0 के समयों की संख्या, जो कि परिभाषा के अनुसार द्वीपसमुद्रों की संख्या अर्थात् 'न' है अतः, na = (25 x 1014) x (3.3 x 1036) x (7.58 x 10193) = 6.25 x 10245 'rajju' ke अंक-समीकरण में 'न' के स्थान पर उपरोक्त संख्या रखने पर, _ [ (6.25 x 1001) + 1 ] 1.5 योजन 24 1 रज्जु - 2 (6.25 4 10 (1.88 x 10245) योजन लगभग 'प्रथम प्रकार' में जिस प्रकार से योजन के विविध मूल्य लेकर 'रज्जु' का मान माईल एवं प्रकाशवर्ष में निकाला था, उस प्रकार यहां पर भी निकाला जा सकता है । क्रमशः पूर्व रीति के अनुसार, (1) 1 रज्जु = 8.0 x 10{ (1.88 x 10245) + 3} माईल (2) 1 रज्जु = 4.00 x 106 (1.8 x 10245) + 3} माईल प्रकाश वर्षों में क्रमशः ये संख्याए - (1) 4.704 x 106 (1.88 x 10245) - 9 } प्रकाश वर्ष (2) 2.352 x 106 (1.88 x 10245) - 9 } प्रकाश वर्ष विश्व का घनफल जो 343 घन-रज्जु हैं, क्रमशः घन माइलों में - 1. देखें परिशिष्ट - 2 / 2. एक कोटाकोटि = 1014 Page #519 -------------------------------------------------------------------------- ________________ 165 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण (1) 17.6 x 106 (5.64 x 10245) + 13 } घन माईल (2) 22 x 10{ (5.64 x 10245) + 13 } घन माईल घन प्रकाश - वर्षों में विश्व का घनफल क्रमशः - (1) 3.56 x 10(5.64 x 10245) - 23 } घन प्रकाश-वर्ष (2) 0.445 x 10{ (5.64 x 10241) - 23 } घन प्रकाश-वर्ष इस प्रकार दो पद्धतियों से रज्जु का अंकीकरण किया ग्या। यहां यह स्मरण रखना होगा कि उक्त प्रकारों से निकाले गए रज्जु के मूल्य वास्तविक नहीं है, किन्तु केवल रज्जु की न्यूनतम-मर्यादा के रूप में है । इसीलिए दोनों प्रकारों से निकाले गए मूल्यों में साम्य नहीं है । रज्जु का वास्तविक मान निकाले गए मूल्यों से बहुत अधिक होना चाहिए। रज्जु के वास्तविक मूल्य के दैर्घ्य का अनुमान ja0pa0a0 की दी गई व्याख्या से हो सकता है। प्रस्तुत समग्र गाणितिक विवेचन का उपसंहार इन दो तथ्यों में आ जाता है - (1) विश्व त्रिशरावसम्पुटाकार से स्थित है । (2) विश्व का घनफल 1010 घन माईल से कम नहीं है|" -विश्वप्रहेलिका pR088-123 [विश्वप्रहेलिका का चतुर्थपरिशिष्ट] लोक-आयतन की गाणितिक विधि धवलाकार वीरसेनाचार्य द्वारा निकाले गये मृदंगाकार लोक का आयतन यहां (हिन्दी अनुवाद से) यथावत् उद्धृत किया जाता है । "चौदह रज्जु प्रमाण आयत, एक रज्जु प्रमाण विस्तृत और गोल आकार वाली, ऐसी मृदंगाकार लोक की सूची को लोक के मध्य से निकाल करके पृथक् स्थापन करना चाहिए । इस प्रकार से स्थापित करके अब उसके फल अर्थात् घनफल को निकालने का विधान करते है। वह इस प्रकार है - मुख में तिर्यक् रूप से गोल और आकाश के एक प्रदेश प्रमाण बाहल्य वाली इस पूर्वोक्त सूची की परिधि 371 इतनी होती है । इस परिधि के प्रमाण को आधा करके, पुनः उसे एक रज्जु विष्कम्भ के आधे से गुणा करने पर, उसके क्षेत्रफल का प्रमाण 371 इतना होता है । अब हमें लोक के अधोभाग का घनफल लाना इष्ट है, इसलिए उस क्षेत्रफल को सात रज्जुओं से गुणा करने पर सात रज्जु प्रमाण लम्बी 1. षट्खण्डागम, धवला टीका, पुस्तक 4, pR0 12 से 18 / यहां धवला के मूल पाठ के लिये देखें, अनुयोगद्वार का सप्तम परिशिष्ट pR0 135 / Page #520 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण 166 और एक रज्जु प्रमाण चौर्3I उक्त लोग सूची का घनफल 5 337 इतना होता है । फिर सूची रहित चौदह रज्जु लम्बे लोकरूप क्षेत्र के मध्यलोक के पास से दो खण्ड करके उनमें से नीचे के अर्थात् अधोलोकसम्बन्धी खण्ड को ग्रहण कर उसे (एक ओर से) ऊपर से (लगाकर नीचे तक) काटकर पसारने पर सूर्प (सूपा) के आकार वाला क्षेत्र हो जाता है । विशेषार्थ - यहां पर शंकाकार, अन्य आचार्यों से प्ररूपित जिस, मृदंगाकार लोक को दृष्टि में रखकर यह कथन कर रहा है, उसका भाव यह है कि कितने ही आचार्य अधोलोक का आकार चारों ओर से गोल ऐसे वेत्रासन के समान मानते हैं । जो नीचे गोल आकार वाला तथा सात रज्जु चौडा है और ऊपर क्रमशः घटता हुआ मध्य लोक में गोल आकार वाला तथा एक रज्जु चौडा है। इसके ठीक मध्य में ऊपर से नीचे तक स्थित सात रज्जु लम्बी एक रजु चौडी गोल आकार वाली वसनाली है । उसको यदि वेत्रासनाकार अधोलोक के बीच में से निकाल कर बचे हुए अधोलोक को एक ओर से ऊपर से नीचे तक काटकर पसार दिया जाय, तो उसका आकार ठीक सूपा के समान हो जाता है। इस सूर्पाकार क्षेत्र के मुख का विस्तार 391 इतना है और तल का विस्तार 22 15. रजु प्रमाण है। इसे मुख विस्तार से (अर्थात् मुखविस्तार के अन्त से लगाकर दोनों ओर) सात रज्जु लम्बा नीचे की ओर छेदने पर दो त्रिकोण क्षेत्र और एक आयतचतुरस्र क्षेत्र, इस प्रकार तीन क्षेत्र हो जाते है। उक्त प्रकार से बने हुए तीन क्षेत्रों में से पहले आयतचतुरस्र आकारवाले मध्य वर्ती क्षेत्र का घनफल निकालते हैं । इस आयतचतुरस्र क्षेत्र का उत्सेध (ऊंचाई) सात रज्जु है और विष्कम्भ 371 इनते रज्जु है । मुख में एक प्रदेश-प्रमाण बाहल्य (मोटाई) है और तल भाग में तीन रज्जु प्रमाण बाहल्य है, इसलिए उत्सेध का प्रमाण जो सात रज्जु है, उससे मुख के प्रमाण को गुणा करके तल भाग का बाहुल्य जो तीन रज्जु है, उसके आधे से अर्थात् Der3ह रज्जु से गुणा करने पर मध्यम क्षेत्र का अर्थात् आयतचतुरस्र क्षेत्र का घनफल 37140 x 3 - 34 396 इतना होता है। अब शेष जो दो त्रिकोण क्षेत्र हैं, वे सात रज्जु लम्बे हैं और एक सौ तेरह से एक रज्जु को खंडित कर उनमें से अडतालीस खण्ड अधिक नौ रज्जु भुजा वाले हैं अर्थात् उनका अधोविस्तार 9.48 है। इसी विस्तार को यहां त्रिकोण क्षेत्र की अपेक्षा से 'भुजा' कहा है। तथा उन दोनों त्रिकोण क्षेत्रों का भुजा और कोटि के यथायोग्य सम्भवित कर्ण का प्रमाण है। इन दोनों त्रिकोण क्षेत्रों को कर्णभूमि से लेकर दोनों ही दिशाओं में बीच में से काटने पर तीन-तीन क्षेत्र हो जाते हैं। विशेषार्थ :- यहां पर त्रिकोण क्षेत्र के भुजा और कोटि का प्रमाण तो दिया है, पर कर्ण का प्रमाण नहीं दिया है। उसके निकालने की प्रक्रिया यह है कि भुजा के प्रमाण का वर्ग और कोटि के प्रमाण का वर्ग जितना हो, उन्हें जोडकर उसका वर्गमूल निकालना चाहिए, जो वर्गमूल का प्रमाण आवे, Page #521 -------------------------------------------------------------------------- ________________ 167 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण वही कर्ण रेखा का प्रमाण समझना चाहिए|' उक्त प्रकार से उत्पन्न हुए इन तीन-तीन क्षेत्रों में एक-एक आयतचतुरस्र क्षेत्र और दो-दो त्रिकोण क्षेत्र जानना चाहिए । उनमें सात रज्जु उत्सेध वाले आयतचतुरस्र क्षेत्र के दाये-बांये दोनों ओर जो दो आयतचतुरस्र क्षेत्र हैं, उनमें प्रत्येक का sAr3हे तीन रज्जु उत्सेध है । तथा दो सौ छब्बीस से एक रज्जु को खंडित कर उनमें एक सौ इकसठ खण्डों से अधिक चार रज्जु अर्थात् 4161 प्रमाण विष्कम्भ है। तथा दक्षिण और वाम (दांये-बांये) अधस्तन कोण पर तीन रज्जु बाहुल्य है । अन्य दक्षिण वाम कोणों पर यथाक्रम से ऊपर और नीचे Der3ह रजु बाहुल्य है । अवशिष्ट दो कोनों पर एक आकाश प्रदेश-प्रमाण बाहुल्य है और अन्यत्र अर्थात् बीच में क्रम से वृद्धि को प्राप्त बाहुल्य है। इस प्रकार के दोनों आयतचतुरस्र क्षेत्रों को लेकर (उठाकर) उनमें एक क्षेत्र के ऊपर दूसरे क्षेत्र को विपर्यास अर्थात् उलटा करके स्थापित करने पर सर्वत्र तीन रज्जु बाहुल्य वाला क्षेत्र हो जाता है । इसके विस्तार को उत्सेध से गुणा कर पुनः वेध (मोटाई) से गुणा करने पर घनफल 4 161 x 31 x 3 = 49217 इतना हो जाता है । अब अवशिष्ट जो चार त्रिकोण क्षेत्र हैं, वे sAr3हे तीन रज्जु उत्सेध वाले हैं, तथा दो सौ छब्बीस से एक रज्जु को खंडित कर उनमें से एक सौ इकसठ खंडों से अधिक चार रज्जु अर्थात् 4161 रज्जु प्रमाण भुजा वाले हैं। उन्हें कर्ण क्षेत्र से लगाकर दोनों ही पार्श्व भागों में बीच से छिन्न करने पर चार आयतचतुरस्र क्षेत्र और आठ त्रिकोण क्षेत्र हो जाते हैं । यहां पर चारों ही आयतचतुरस्र क्षेत्रों का घनफल पहले के दोनों आयतचतुरस्र क्षेत्रों के घनफल के चतुर्थ भाग मात्र होता है, क्योंकि चारों ही क्षेत्रों को बाहुल्य के अविरोध से इकट्ठा करने पर अर्थात् यथाक्रम से विपर्यास कर उलटा रखने पर तीन रज्जु बाहुल्य और पहले के क्षेत्र के विष्कम्भ और आयाम से अर्धमात्र विष्कम्भ और आयाम प्रमाण वाला क्षेत्र पाया जाता है। शंका - इन चार आयतचतुरस्र क्षेत्रों के मिलाने पर तीन रज्जु बाहुल्य कैसे होता है ? समाधान - क्योंकि, पहले बताये हुए आयतचतुरस्र क्षेत्र के बाहुल्य से इस समय के आयतचतुरस्र क्षेत्रों का बाहुल्य आधा ही है । और पहले के उनके उत्सेध की अपेक्षा अब के इनका उत्सेध भी आधा ही दिखाई देता है । ___ अब शेष रहे आठ त्रिकोण क्षेत्रों के पूर्व के समान ही खंडित करने पर उनमें सोलह त्रिकोण क्षेत्र और आठ आयतचतुरस्र क्षेत्र हो जाते हैं। पहले बताये गये चार आयतचतुरस्र क्षेत्रों का उत्सेध से, विष्कम्भ से और बाहल्य से अर्धप्रमाण निकाल कर आठों ही आयतचतुरस्र क्षेत्रों का घनफल अभी बताये गये चार आयतचतुरस्र क्षेत्रों के घनफल के चतुर्थ भाग मात्र होता है। इसी प्रकार सोलह, बत्तीस, चउसठ आदि क्रम से आयतचतुरस्र क्षेत्र पहलेपहले के आयतचतुरस्र क्षेत्र के घनफलों के चतुर्थ भाग मात्र घनफल वाले होते हुए तब तक चले जायेंगे 1. इष्टो बाहुर्यः स्यात् तत्स्पर्धिन्यां दिशीतरो बाहुः । त्र्यमे चतुरस्रे वा सा कोटिः कीर्तिता त्ज्ज्ञ्यैः॥ तत्कृत्योर्योगपदं क्र्न्न्ः। - लीलावती क्षेत्रव्य 1 / Page #522 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण 168 जब तक कि अविभागप्रतिच्छेद अर्थात् एक परमाणु (प्रदेश) नहीं प्राप्त हो जायेगा । इस प्रकार से उत्पन्न हए समस्त क्षेत्रों के घनफलों के jor3अने का विधान कहते हैं। वह इस प्रकार है - सभी क्षेत्रों का घनफल चतुर्गुणित क्रम से अवस्थित है, इसलिए उनमें अन्तिम क्षेत्रफल को चार से गुणा करके और चार में से एक कम अर्थात् तीन से भाग देने पर घनफल 65 1320 इतना होता है और अधोलोक के सभी क्षेत्रों का घनफल 106 21 होता है। __ अब चारों ओर से मृदंगाकार ऊर्ध्व लोक रूप क्षेत्र का घनफल निकालते हैं। उसमें एक रज्जु चौर्3e, सात रज्जु लम्बे और गोल आकार वाले सूची रूप क्षेत्र का घनफल पहले अधोलोक में कहे गये विधान से निकालने पर 5 337 रज्जु इतना होता है। (इस सूची को ऊर्ध्वलोक के मध्य भाग से निकालकर पृथक् स्थापन कर देना चाहिए । ) अब, लोक को मध्य लोक से काटने पर जो दो भाग पहले हुए थे, उसमें के ऊपरी अर्ध भाग को, पांच रज्जु है विष्कम्भ जहां पर ऐसे ब्रह्मलोक के अन्तस्थित प्रदेश पर बीच से खण्डित कर उसमें से एक खण्ड को पृथक् स्थापन कर बचे हुए खण्ड को मध्य में ऊपर से नीचे तक फार्3अकर पसारने से सूपा के आकार वाला क्षेत्र हो जाता है। उसके मुख का विस्तार 371 इतना होता है । तथा तल विस्तार 15 99 इतना होता है । इस सूर्य क्षेत्र के मुख में मोटाई आकाश के एक प्रदेश प्रमाण है और तल के मुख-प्रमाण मध्य-भाग में दो रज्जु मोटाई है, पुनः क्रम से हानि को प्राप्त होती हुई अर्थात् कम होती हुई इसी तल भाग के दोनों कोनों पर आकाश के एक प्रदेश प्रमाण मोटाई है। इस सूर्प क्षेत्र को, मुख विस्तार-प्रमाण विष्कम्भ से खंडित करने पर दो त्रिकोण क्षेत्र और एक आयतचतुरस्र क्षेत्र हो जाते हैं। उसमें से पहले आयतचतुरस्र क्षेत्र का जो sAr3हे तीन रज लम्बा है, तीन रज से कछ अधिक अर्थात 332 रज्ज चोडा है. तल में दो रज और मुख में एक आकाश प्रदेश प्रमाण मोटा है, ऐसे उस आयतचतुरस्र क्षेत्र का घनफल निकालते हैं। वह इस प्रकार है - विष्कम्भ 371 से उत्सेध 5 को गुणा कर पुनः उसे मोटाई के प्रमाण एक रज्जु से गुणा करने पर मध्यम अर्थात् आयतचतुरस्र क्षेत्र का घनफल आ जाता है । उसका प्रमाण 371 x x1 = 11314 इतना होता है । शेष जो दो त्रिकोण क्षेत्र हैं, जो कि साढे तीन रज्जु ऊंचे तथा एक रज्जु को एक सौ तेरह से खंडित कर उनमें बत्तीस खंड से अधिक छ: रज्जु अर्थात् 632, रज्जु चौर्3e हैं, उन्हें पहले के समान ही मध्य में से खंडित कर उनमें उत्पन्न हुए चार त्रिकोण क्षेत्रों को दूर रख कर दोनों आयतचतुरस्र क्षेत्रों का, जो कि पौने दो रज्जु ऊंचाई वाले, तथा एक सौ तेरह से एक रज्जु को खण्डित कर उनमें सोलह खण्डों से अधिक तीन रज्जु अर्थात् 356, रज्जु प्रमाण चौर्3e, तथा क्रमशः दो, एक, शून्य और एक रज्जु मोटे हैं, उनके घनफल को निकालते हैं। विशेषार्थ :- यहा~ पर जो आयतचतुरस्र क्षेत्र की मोटाई क्रमशः दो, एक, शून्य और एक रज्जु प्रमाण कही है, उसका अभिप्राय यह है कि ब्रह्मलोक के पास वाले भीतरी भाग की मोटाई दो रज्जु है । उसी के बाहरी भाग की मोटाई एक रज्जु है । कर्णरेखा वाले क्षेत्र की मोटाई शून्य या एक प्रदेश है और कोटि रेखा के भाग वाले ऊपरी क्षेत्र की मोटाई एक रज्जु है । Page #523 -------------------------------------------------------------------------- ________________ 169 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण वह इस प्रकार है - एक आयतचतुरस्र क्षेत्र के ऊपर दूसरे आयतचतुरस्र क्षेत्र को उलटा करके रखने पर दो रज्जु की मोटाई वाला एक क्षेत्र हो जाता है । पुनः विष्कम्भ और उत्सेध का संवर्ग अर्थात् परस्पर गुणन करके वेद से गुणा करने पर उक्त क्षेत्र का घनफल होता है, जिसका प्रमाण 4351 x 2- - 10 221 इतना होता है । पुनः जो शेष चार त्रिकोण क्षेत्र हैं, उनका घनफल इस आयतचतुरस्र क्षेत्र के चतुर्थ भाग मात्र होता है । इसका कारण सुगम है, क्योंकि अधोलोक की प्ररूपणा में कह आये हैं । चूंकि इस प्रकार सर्व त्रिकोण क्षेत्रों के घनफल अनन्तर-अतिक्रान्त अर्थात् अभी पहले बताये गये क्षेत्रों के घनफल से चतुर्भाग के क्रम से अवस्थित है, इसलिए उनके घनफल को यहा~ अर्थात् 10 226 में मिलाने पर 14 448 इतना प्रमाण हो जाता है । ऊर्ध्व लोक का समस्त घनफल 5867.5 इतना होता है। विशेषार्थ :- ऊर्ध्व लोक का यह घनफल इस प्रकार आता है - ऊपर जो प्रमाण बतलाया गया है, वह प्रमाण ऊर्ध्व लोक के विभक्त किये गये दो भागों में से एक भाग का है, इसलिए दोनों खण्डों का घनफल लाने के लिए आयतचतुरस्र के क्षेत्र के घनफल को दूना किया, तब 11 22 x 2 = 22 222 हुआ । तथा त्रिकोण क्षेत्रों का भी घनफल दूना किया, तब 14 44843 - 29 218 हुआ । इस प्रकार ऊर्ध्व लोक की सूची का, आयतचतुरस्र और त्रिकोण क्षेत्रों का समस्त घनफल jor3a देने पर 5 452 + 22 226 + 29 678 = 58 1356 होता है। __ ऊर्ध्व लोक और अधोलोक का घनफल जोड देने पर 106 1666 + 58 6356 = 164 3284 इतना प्रमाण होता है । इसलिए अन्य आचार्यों के द्वारा माना हुआ लोक घनलोक के संख्यातवें भाग प्रमाण सिद्ध हुआ और इस लोक के अतिरिक्त सात रजु के घन प्रमाण लोकसंज्ञक अन्य कोई क्षेत्र है नहीं, जिससे कि प्रमाण लोक छ: द्रव्यों के समुदाय रूप लोक से भिन्न माना जाये । और न लोकाकाश तथा अलोकाकाश, इन दोनों में ही स्थित सात रज्जु के घनमात्र आकाश-प्रदेशों के प्रमाण की घनलोक संज्ञा है, क्योंकि ऐसा मानने पर लोकसंज्ञा के यादृच्छिकपने का प्रसंग प्राप्त होता है|" इस प्रकार मृदंगाकार लोक का घनफल 164 1356 घन रज्जु आता है। किन्तु अभीष्ट घनफल 343 घन रज्जु है; अतः मृदंगाकार लोकाकृति मान्य नहीं हो सकती । / ___ अब श्वेताम्बर-परम्परा की मूल मान्यताओं के आधार पर हम लोकाकृति का निश्चय करना चाहते हैं । सर्व प्रथम हम अधोलोक को लें । मूल मान्यता के अनुसार अधोलोक की लम्बाई-चौर्3AI अधस्तन भाग पर 7 रज्जु है और उपरितन अन्त में एक रज्जु है । समान लम्बाई-चौर्3AI वाली समतल आकृति के दो विकल्प हो जाते हैं : 1. वर्तुलाकार (सर्किल) 2. समचतुरस्राकार (स्क्वे अर) मृदंगाकार आकृति में वर्तुलाकार लिया गया है, जबकि वर्गित खण्डूकों की संख्या निकालने Page #524 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण 170 में समचतुरस्राकार माना गया है । यहा~ समचतुरस्राकार को मान्य रख कर घनफल निकाला जा रहा है। यह स्पष्ट है कि अधोलोक की लम्बाई-चौर्3AI में ऊपर से नीचे तक क्रमिक वृद्धि हुई है, अर्थात् ऊपर से नीचे तक जो समचतुरस्र हैं, वे उत्तरोत्तर bar3e-bar3e हैं। दूसरे शब्दों में सबसे ऊपर वाला समचतुरस्र एक रज्जु लम्बाई-चौर्3AI वाला और नीचे का सात रज्जु लम्बाई-चौर्3AI वाला है, जबकि बीच के समचतुरस्र एक के नीचे एक अधिकाधिक लम्बाई-चौर्3AI वाले हैं । बीच के समचतुरस्रों के परिमाण हमें ज्ञात नहीं है; अतः ऊपर के समचतुरस्र और नीचे के समचतुरस्र को jor3अने वाली रेखा के अनेक विकल्प बन जाते हैं। वह सीधी भी हो सकती है और वक्र भी । आधुनिक समाकलन गणित ( इण्टिग्रल केल्क्युलस) आधार पर इस प्रकार की आकृति के आयतन को निकाला जा सकता है, यदि jor3अने वाली रेखा के समीकरण का हमें पता हो अथवा यदि आयतन का पता हो, तो उस रेखा का समीकरण निकाला जा सकता है, जिससे लोकाकृति का निश्चित रूप ज्ञात हो सकता है । हम यदि अधोलोक के आयतन को 196 घन रज्जु मान लेते हैं, तो इसकी आकृति का ज्ञान हमें हो जाता है । समाकलन गणित की विधि का हिन्दी भाषा में अधिक प्रचलन नहीं होने के कारण इसकी चर्चा अंग्रेजी भाषा में करना ही उपयुक्त रहेगा । Let ox, oz represent the axes, AB is the curve joining the corressponding points on the squares. Let x = f(z) be the equation of such a curve. Then the volume of the solid figure bounded by such curves and squares is given by v = 4 J x+-dz between proper limits. Out of the infinite number of curves passing through A, B, we have to find out the required curve. One of the possibilities is that it is a conic. Let the conic be represented by the equation, Ax 2 = Bxz + Cz 2 + Dx + Ez = 1 Then, because the curve is symmetrical about the z axis, the co-efficients B & D will be equal to zero. Thus, the equation of conic is- Ax 2 + Cz2 + Ez = 1 Cz2 x2 Ez) The points (1/2, 0, 0) & ( 1/2, 0, 7 ) lie on the curve. 2 = (1 ... When x = - - geul Also when x = 12, z = 7 49. 4 + C.49 + E.7 = 1 z = 0, i.e. A = 49 " Page #525 -------------------------------------------------------------------------- ________________ 171 ... C = 74 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण E 48 - 7 The integration is from z = 0 to 22 = 7 a .. volume v = 4 ' 0 = 4 A [ - Cz - Ez2 1 3 2 Putting the values of A and C we get, 74 V = 231 - 6 E 2 - 30 If E = 73 V = 196 Thus the value of V depends upon E; for different E, the volumes can have different values. The volume of Adholoka is 196. From the above equation, we see that - , Cz2 - Ez) dz - Thus we have found the equation of the curve, which passes through the corresponding points on the squares. The equation is given by 196x2 + 16z2 + 30z = 2401. In the same way we can find out the equation of the curves making the Urdhvaloka. The Urdhvaloka should be divided into two equal halves, each having the volume 147 147. Then we have the equation 28x2 + 192z2 144z = 7 - and 196x 2 + 192z 2 - 336z = 1225 representing the lower and upper halves of the Urdhvaloka respectively. isa प्रकार लोक का आकार मानने पर 343 घन रज्जु का आयतन सम्भव हो सकता है । ऊपर निकाले गये आकार में यह माना गया है कि वक्ररेखा एक "Conic' है । इससे लोकाकृति की एक सम्भावना प्रकट होती है। यदि हमारे पास लोक के विषय में अन्य कुछ एक पहलुओं की जानकारी होती, तो हम इसका निश्चय dRr3हता के साथ कर सकते । दृष्टलोक एवं वर्गितलोक के खण्डूकों की सहायता से सम्भवतः हमें एक मार्ग मिल सकता है, यदि दृष्टलोक और वर्गितलोक का वास्तविक गाणितिक प्रतिपादन किया जा स्के। दृष्टलोक के खण्डूकों की संख्या 816 मानी गई है तथा वर्गितलोक Page #526 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण 172 के खण्डूकों की संख्या 15296 बताई गई है। यह एक भावी अन्वेषण का विषय है कि इनका तात्पर्य क्या है ? लोक-आयतन को ऊपर युक्लिडीय भूमिति के आधार पर निकाला गया है । जैन आगमों में कुछ एक प्रमाण ऐसे मिलते हैं, जो यह सुझाने वाले हैं कि लोकाकाश की भूमिति युक्लिडीयेतर हो । उदाहरणार्थ, लोक स्थित वर्तुलाकार संस्थान (द्वीप आदि) को परिधि आदि को निकालते समय का मूल्य V10 लिया गया है । यह एक सोचने का विषय है कि क्या. यह मान का सन्निकट मूल्य है या युक्लिडियेतर भूमिति के अनुसार लिया गया मूल्य है ? इसके अतिरिक्त यदि लोक का आकार वक्रता-युक्त है, तो यह भी सम्भव क्यों न माना जाये कि उसकी भूमिति युक्लिडियेतर है और यदि लोकाकाश की भूमिति भी युक्लिडियेतर है, तो इसका आयतन भी युक्लिडियेतर भूमिति के आधार पर निकालना आवश्यक हो जाता है, यह भी एक भावी अनुसन्धान का विषय है|" - विश्वप्रहेलिका का चतुर्थपरिशिष्ट pR0 297-306 / Page #527 -------------------------------------------------------------------------- ________________ 173 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अथ नवमं परिशिष्टम् । (1) शर्ववर्मप्रणीतं 'कातन्त्रव्याकरणम् । प्रथमं सन्धिप्रकरणम् । प्रथमः सन्धिः - [OM नमः श्री सरस्वत्यै । OM नमो विनायकाय । सरस्वती मया दृष्टा दिव्या कमललोचना । हंसस्कन्धसमारूढा वीन्नापुस्त्क्धारिन्नी॥] सिद्धो वर्णसमाम्नायः 1 / तत्र चतुर्दशाऽऽदौ स्वराः 21 दश समानाः 3 / तेषां द्वौ द्वावन्योन्यस्य सवर्णी 4 / पूर्वो ह्रस्व: 5 / परो दीर्घः 6 / स्वरोऽवर्णव। नामी 7 / एकारादीनि सन्ध्यक्षराणि 8 / कादीनि व्यञ्जनानि 9 ते वर्गाः पञ्च पञ्च पञ्च 10 वर्गाणां प्रथमद्वितीया: शषसाश्चाऽघोषा: 11 घोषवन्तोऽन्ये 121 अनुनासिका ङञणनमाः 13 / अन्तस्था यरलवाः 14 / ऊष्माणः शषसहाः 15 / अः इति विसर्जनीयः 16 / 4 क इति जिह्वामूलीयः 1797 प इत्युपध्मानीयः 18 / अंइत्यनुस्वारः 19 / पूर्वपरयोरर्थोपलब्धौ पदम् 20 / व्यञ्जनमस्वरं परं वर्णं नयेत् 21 ॥ अनतिक्रमयन् विश्लेषयेत् 22 / लोकोपचाराद् ग्रहणसिद्धि: 23 / इति सन्धौ सूत्रतः प्रथमः सन्धिः समाप्तः । * अनुयोगद्वारसूत्रस्य चूर्णी हारिभत्र्यां वृत्तौ मलधारिश्री हेमचन्द्रसूरिविरचितायां वृत्तौ च कातन्त्रव्याकरणात् कातन्त्रधातुपाठाच्च बहवः पाठा उद्धृताः, तेषां सम्यगवबोधार्थं कातन्त्रव्याकरणादिकं द्रष्टव्यं वर्तते । किन्तु तत् केवलं बङ्गलिप्यां मुद्रितमासीत्, न तु देवनागर्यां लिप्याम् । अतो वाराणसीस्थेन भारतीयविद्याप्रकाशनेन 1987 खिस्ताब्दे दुर्गसिंहविरचितया वृत्त्या सह देवनागर्यां लिप्यामस्य प्रकाशनं विहितम् । किन्तु तत्र अशुद्धपाठानामतिप्राचुर्यं वर्तते । 1988 ख्रिस्ताब्दे सारनाथ(वाराणसी)स्थेन केन्द्रीय उच्चतिब्बतीसंस्थानेन कलापव्याकरणनाम्ना कातन्त्रव्याकरणस्य केवलं मूलसूत्राणां कातन्त्रधातुपाठादेश्चापि प्रकाशनं विहितम् । कातन्त्रव्याकरणस्य प्रणेता शर्ववर्माचार्यः, स च पाणिनीयव्याकरणमहाभाष्यस्य रचयितुः पतञ्जलेरपि पूर्वं संजात इति विदुस्साम्भिप्राय्ः। प्राचीनसमये भारतवर्षेऽस्य कातन्त्रव्याकरणस्य भूयान् प्रचार आसीत् । अस्मिन् व्याकरणे सन्धिप्रकरणं नामचतुष्कप्रकरणम् आख्यातप्रकरणं चेति प्रकरणत्रयमेव च आचार्यशर्ववर्मणा प्रणीतम् । कृत्प्रकरणं तु वररुचिना कात्यायनेन प्रणीतम् । नामचतुष्के नाम-कारक-समास-तद्धितसूत्राणि वर्तन्ते । एतानि चत्वार्यपि सन्ध्यादीनि प्रकरणानि कातन्त्रव्याकरणनाम्नैव व्यवह्रियन्ते । शर्ववर्मप्रणीतानि 854 सूत्राणि वररुचिप्रणीतानि 547 सूत्राणि । सर्वसंमीलने 1407 सूत्राणि । वररुचिप्रणीतानि कृत्सूत्राणि दुर्गसिहेन कातन्त्रसम्बद्धानीति विज्ञाय एकत्र योजितानि इति विदुषामभिप्रायः । एतेषु शर्ववर्म-कात्यायनप्रणीतेषु सूत्रेषु प्राचीना दुर्गसिंहविरचिता वृत्तिः साम्प्रतमुपलभ्यते । अत्रापि टीका-प्रटीकादिकं प्रभूतं वाङ्मयं जेसलमेर-पत्तन(पाटण)-खम्भातादिनगरस्थेषु जैनग्रन्थभाण्डागारेषु तालपत्रोपरि कागजपत्रोपरि च लिखितं विद्यते । ___ तत्रत्यान् कतिपयग्रन्थानवलम्ब्य दुर्गसिंहविरचितवृत्त्या सह अस्माभिरस्य संशोधनं प्रारब्धमस्ति । यथासमयं तस्यापि प्रकाशनं कर्तुं स्मीहाम्हे। जैनग्रन्थभाण्डागारस्थहस्तलिखितादर्शानुसारं क्वचित् क्वचित् पाठभेदेन सह कातन्त्रव्याकरणमूलसूत्राणि इह उपन्यस्यते । पाटणस्थे श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरे (DA0128 naM03762) विद्यमाने एकस्मिन् कातन्त्रव्याकरणसूत्रपाठादिपुस्तके प्रतिप्रकरणं प्रतिपादं च प्रारम्भे सुभाषितरूपाः श्लोकाः केनचिल्लेखकेन लिखिताः सन्ति । न ते कातन्त्र्यव्याकरणस्यांशाः, केवलमानन्ददायका इत्येव अस्माभिरत्र ते [ ] एतादृशे चतुरस्रकोष्ठके उपन्यस्ताः । Page #528 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (1) कातन्त्रव्याकरणम् 174 द्वितीयः सन्धिः [सरस्वत्याः प्रसादेन काव्यं कुर्वन्ति मानवाः । तस्मान्निश्चलभावेन पूजनीया सरस्वती ॥ ] समानः सवर्णे दीर्घीभवति परश्च लोपम् 1 | अवर्ण इवर्णे ए 2 / उवर्णे ओ 3 / ऋवर्णे अर् 4 / वर्णे अलू 5 / एकारे ऐ ऐकारे च 6 / ओकारे औ औकारे च 7 / इवर्णो यमसवर्णे न च परो लोप्यः 8 / वमुवर्णः 9 / रमृवर्णः 10 / लम् लवर्णः 11 / ए अय् 12 | ऐ आय् 13 / ओ अव् 14 / औ आव् 15 / अयादीनां यवलोपः पदान्ते न वा, लोपे तु प्रकृतिः 16 / एदोत्परः पदान्ते लोपमकारः 17 / न व्यञ्जने स्वराः सन्धेयाः 18 | इति सन्धौ सूत्रतः द्वितीयः सन्धिः समाप्तः । [या देवी श्रूयते नित्यं विबुधैर्वेदपारगैः । सा मे भवतु जिह्वाग्रे ब्रह्मरूपा सरस्वती ॥ ] ओदन्ता ऐउआ निपाताः स्वरे प्रकृत्या 1 / द्विवचनमनौ 2 | बहुवचनममी 3 | अनुपदिष्टाश्च 4 | इति सन्धौ सूत्रतः तृतीयः सन्धिः समाप्तः । तृतीयः सन्धि: चतुर्थः सन्धिः [लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय । अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ |] वर्गप्रथमाः पदान्ताः स्वरघोषवत्सु तृतीयान् 1 / पञ्चमे पञ्चमांस्तृतीयान् नवा 2 | वर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं नवा 3 / तेभ्य एव हकारः पूर्वचतुर्थं नवा 4 / पररूपं तकारो लचटवर्गेषु 5 / चं शे 6 | ङणना ह्रस्वोपधाः स्वरे द्विः 7| नोऽन्तश्चछयोः शकारमनुस्वारपूर्वम् 8 / टठयोः षकारम् 9 / तथयोः सकारम् 10 / ले लम् 11 / जझञशकारेषु ञकारम् 12 / शिन्चौ वा 13 / डढणपरस्तु णकारम् 14 / मोऽनुस्वारं व्यञ्जने 15 वर्गे तदूवर्गपञ्चमं वा 16 / इति सन्धौ सूत्रतः चतुर्थः सन्धिः समाप्तः । [यस्य माता उमा देवी पिता यस्य महेश्वरः । मूषको वाहनं यस्य स मां पातु विनायकः ॥ |] विसर्जनीयश्चे che vA zam 1 | Te The vA Sam 2 / te the vA sam 3 / कखयोर्जिह्वामूलीयं नवा 4 / पफयोरुपध्मानीयं नवा 5 / शेषे से वा वा पररूपम् 6 / उमकारयोर्मध्ये 7| अघोषवतोश्च 8 / अपरो लोप्योऽन्यस्वरे यं वा 9 / आभोभ्यामेवमेव स्वरे 10 / घोषवति लोपम् 11 / नामिपरो रम् 12 / घोषवत्स्वरपरः 13 / प्रकृतिरनामिपरोऽपि 14 / एष सपरो व्यञ्जने लोप्यः 15 / न विसर्जनीयलोपे पुनः सन्धिः 16 / रो रे लोपं स्वरश्च पूर्वो दीर्घः 17 / द्विर्भावं स्वरपरश्छकार H 18 / इति सन्धौ सूत्रतः पञ्चमः सन्धिः समाप्तः । पञ्चमः सन्धिः Page #529 -------------------------------------------------------------------------- ________________ 175 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (1) कातन्त्रव्याकरणम् ___ अथ द्वितीयं नामचतुष्कप्रकरणम् । प्रथमः पादः [लक्ष्मी[:] परोपकाराय विवेकाय सरस्वती । सन्ततिः स्वर्गसौख्याय भवेद्धन्यस्य कस्यचित् ॥ ] धातुविभक्तिवर्जमर्थवल्लिङ्गम् 1 / तस्मात् परा विभक्तयः । सि औ जस् । अम् औ शस् । TA भ्यां भिस् । ङे भ्यां भ्यस् । ङसि भ्यां भ्यस् । ङस् ओस् आम् । ङि ओस् सुप् । पञ्चादौ घुट 3 / जस्शसौ नपुंसके 4 / आमन्त्रिते सिः संबुद्धिः 5 / आगम उदनुबन्धः स्वरादन्त्यात् परः 6 / तृतीयादौ तु परादिः 7/ इदुदग्निः 8 / ईदूत् स्त्र्याख्यौ नदी 9 / आ श्रद्धा 10 / अन्त्यात् पूर्व उपधा 11 / व्यञ्जनान्नोऽनुषङ्गः 12 / धुड् व्यञ्जनमनन्तस्थानुनासिकम् 13 / अकारो दीर्घ घोषवति 14 / जसि 15 / शसि सस्य च नः 16 / अकारे लोपम् 17 / भिसैस् वा 18 / धुटि बहुत्वे त्वे 19 / ओसि च 20 / ङसिरात् 21 / ङस् स्यः 22 / इन TA 23 / उ यः 24 / स्मैः सर्वनाम्नः 25 / ङसिः स्मात् 26 / ङि: स्मिन् 27 / विभाष्येते पूर्वादेः 28 / सुरामि सर्वतः 29 / जस् सर्व i: 30 / अल्पादेर्वा 31 / द्वन्द्वस्थाच्च 32 / नान्यत् सार्वनामिकम् 33 / तृतीयासमासे च 34 / बहुव्रीहौ 35 / दिशां वा 36 / श्रद्धायाः सिर्लोपम् 37 / टौसोरे 38 / संबुद्धौ च 39 / ह्रस्वोऽम्बार्थानाम् 40 / औरिम् 41 ॥ ङवन्ति यै-यास्-यास्-याम् 42 ॥ सर्वनाम्नस्तु ससवो ह्रस्वपूर्वाश्च 43 / द्वितीयातृतीयाभ्यां वा 44 / नद्या ai-As-As-Am 45 / संबुद्धौ ह्रस्वः 46 / अम्शसोरादिर्लोपम् 47 / ईकारान्तात् सिः 48 / व्यञ्जनाच्च 49 / अग्नेरमोऽकारः 50 / औकारः पूर्वम् 51 / शसोऽकारः सश्च नोऽस्त्रियाम् 52 / TA ना 53 / अदोऽमुश्च 54 / इरेदुरोज्जसि 55 / संबुद्धौ च 56 / उ 57 / ङसिङसोरलोपश्च 58 / गोश्च 59 / डिरौ सपूर्वः 60 / सखिपत्योर्डिः 61 / ङसिङसोरुमः 62 / ऋदन्तात् सपूर्वः 63 / आ सौ सिलोपश्च 64 / अग्निवच्छसि 65 / अर् डौ 66 / घुटि च 67 / धातोस्तृशब्दस्याऽऽर् 68 / स्वस्रादीनां च 69 / आ च न संबुद्धौ 70 / ह्रस्वनदीश्रद्धाभ्यः सिर्लोपम् 71 / आमि च नुः 72 / त्रेस्त्रयश्च 73 / चतुरः 74 / संख्यायाः ष्णान्तायाः 75 / कतेश्च जस्शसोर्लुक् 76 / नियो ङिराम् 77 / इति नाम्नि सूत्रतः प्रथमः पादः समाप्तः । द्वितीयः पादः [यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य दर्पण: किं करिष्यति ॥ ] न सखिष्टादावग्निः 1 / पतिरसमासे 2 / स्त्री नदीवत् 3 / स्त्र्याख्यावियुवौ वामि 4 / ह्रस्वश्च ङवति 5 / नपुंसकात् स्यमोर्लोपो न च तदुक्तम् 6 / अकारादसम्बुद्धौ मुश्च 7 / अन्यादेस्तु तुः 8 / औरीम् 9 / जस्शसो: शिः 10 / धुट्स्वराद् घुटि नुः 11 / नामिनः स्वरे 12 / अस्थिदधिसक्थ्यक्ष्णामन्नन्तष्टादौ 13 / भाषितपुंस्कं पुंवद् वा 14 / दीर्घमामि सनौ 15 / नान्तस्य चोपधायाः 16 / घुटि चासम्बुद्धौ 17 / सान्तमहतो!पधायाः 18 / अपश्च 19 / अन्त्वसन्तस्य चाधातोः सौ 20 / इन्हन्पूषार्यम्णां शौ च 21 ॥ उशनस्पुरुदंशोऽनेहसां सावनन्तः 22 / सख्युश्च 23 / घुटि त्वै 24 / दिव उद् व्यञ्जने 25 / औ सौ 26 / वाम्याः 27 / युजेरसमासे नुर्बुटि 28 / अभ्यस्तादन्तिरनकारः 29 / वा नपुंसके 30 / तुदभादिभ्य ईकारे 31 ॥ हने.र्घिरुपधालोपे 32 ॥ गोरौ घुटि 33 / अम्शसोराः 34 / पन्थिमन्थ्यभुक्षीणां सौ 35 / अनन्तो घुटि 36 / अघुट्स्वरे लोपम् 37 / Page #530 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (1) कातन्त्रव्याकरणम् 176 व्यञ्जने चैषां निः 38 / अनुषङ्गश्चाक्रुञ्चेत् 39 / पुंसोऽनशब्दलोपः 40 / चतुरो वाशब्दस्योत्वम् 41 / अनडुहश्च 42 / सौ नुः 43 / सम्बुद्धावुभयोर्हस्वः 44 / अदसः पदे मः 45 / अघुट्स्वरादौ सेट्कस्यापि वन्सेर्वशब्दस्योत्वम् 46 / श्वयुवमघोनां च 47 / वाहेशब्दस्यौ 48 / अन्चेरलोपः पूर्वस्य च दीर्घः 49 / तिर्यङ् तिरश्चिः 50 / उदङ् उदीचिः 51 / पात् पदं समासान्तः 52 / अवमसंयोगादनोऽलोपोऽलुप्तवच्च पूर्वविधौ 53 / ईङ्यो 54 / आ धातोरघुट्स्वरे 55 / ईदूतोरियुवौ स्वरे 56 / सुधीः 57 / भूरवर्षाभूरपुनर्भूः 58 / अनेकाक्षरयोस्त्वसंयोगाद् यवौ 59 / भ्रूर्धातुवत् 60 / स्त्री च 61 / वाम्शसोः 62 / भवतो वादेरुत्वं सम्बुद्धौ 63 ॥ अव्ययसर्वनाम्न: स्वरादन्त्यात् पूर्वोऽक् कः 64 / के प्रत्यये स्त्रीकृताकारपरे पूर्वोऽकार इकारम् 65 / इति नाम्नि सूत्रतः द्वितीयः पादः समाप्तः । / तृतीयः पादः येषां न विद्या न तपो न दानं न वापि शीलं न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूता मनुष्यस्-पेण मृगाश्चरन्ति ॥ ] - युष्मदस्मदोः पदं पदात् षष्ठीचतुर्थीद्वितीयासु वस्नसौ 11 वां नौ द्वित्वे 2 / त्वन्मदोरेकत्वे ते मे त्वा मा तु द्वितीयायाम् 3 / न पादादौ 4 / चादियोगे च 5 / एषां विभक्तावन्तलोपः 6 / युवावौ द्विवाचिषु 7 अमौ चाम् 8 / आन् शस् 9 / त्वमहं सौ सविभक्त्योः 10 / यूयं वयं जसि 11 / तुभ्यम् मह्यं यि 12 ॥ तव मम ङसि 13 / अत् पञ्चम्यद्वित्वे 14 / भ्यसभ्यम् 15 / सामाकम् 16 ॥ एत्वमस्थानिनि 17 / आत्वं व्यञ्जनादौ 18 / रैः 19 / अष्टनः सर्वास 20 औ तस्माज्जसशसोः 214 अर्वन्नर्वन्तिरसावनब 22 / सौ च मघवान् मघवा वा 23 / जरा जरः स्वरे वा 24 / त्रिचतुरोः स्त्रियां तिसृ चतसृ विभक्तौ 25 / तौ र स्वरे 26 / न नामि दीर्घम् 27 / न वा 28 / त्यदादीनामविभक्तौ 29 / किम् कः 30 / दोऽद्वेर्मः 31 / सौ सः 32 ॥ तस्य च 33 / idamiyamayam'siM 34 / अद् व्यञ्जनेऽनक् 35 / टौसोरनः 36 / एतस्य चान्वादेशे द्वितीयायां चैन: 37 / तस्माद् भिस् भिर् 38 / अदसश्च 39 / सावौ सिलोपश्च 40 / उत्वं मात् 41 / एद् बहुत्वे त्वी 42 / अपां भेदः 43 / विरामव्यञ्जनादिष्वनडुन्नहिवन्सीनां च 44 / म्रसिध्वसोश्च 45 / हशषछान्तेजादीनां डः 46 / दादेहस्य गः 47 / चवर्गदृगादीनां च 48 / मुहादीनां वा 49 / हचतुर्थान्तस्य धातोस्तृतीयादेरादिचतुर्थत्वमकृतवत् 50 / सजुषाशिषो र: 51 / इरुरोरीरूरौ 52 / अह्नः सः 53 / संयोगान्तस्य लोपः 54 / संयोगादेघुट: 55 / लिङ्गान्तनकारस्य 56 / न संबुद्धौ 57 / न संयोगान्तावलुप्तवच्च पूर्वविधौ 58 / इसुस्दोषां घोषवति र: 59 / घुटां तृतीयः 60 / अघोषे प्रथमः 61 / वा विरामे 62 / रेफसोर्विसर्जनीयः 63 / विरामव्यञ्जनादावुक्तं नपुंसकात् स्यमोर्लोपेऽपि 64 / इति नाम्नि सूत्रतः तृतीयः पादः समाप्तः ॥ चतुर्थः पादः कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेश: सविद्यानां कः परः प्रियवादिनाम् ॥ ] अव्ययीभावादकारान्ताद् विभक्तीनाममपञ्चम्याः 11 वा तृतीयासप्तम्योः 2 / अन्यस्माल्लुक् 3 / अव्ययाच्च 4 / रूढानां बहुत्वेऽस्त्रियामपत्यप्रत्ययस्य 5 / गर्गयस्कबिदादीनां च 6 / भृग्वत्र्याङ्गिरसकुत्स Page #531 -------------------------------------------------------------------------- ________________ 177 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (1) कातन्त्रव्याकरणम् वसिष्ठगोतमेभ्यश्च 7 / यतोऽपैति भयमादत्ते वा तदपादानम् 8 / ईप्सितं च रक्षार्थानाम् 9 / यस्मै दित्सा रोचते धारयते वा तत् सम्प्रदानम् 10 / य आधारस्तदधिकरणम् 11 / येन क्रियते तत् करणम् 12 / यत् क्रियते तत् कर्म 13 ॥ यः करोति स कर्ता 14 / कारयति यः स हेतुश्च 15 / तेषां परमुभयप्राप्तौ 16 / प्रथमा विभक्तिर्लिङ्गार्थवचने 17 / आमन्त्रणे च 18 / शेषाः कर्मकरणसम्प्रदानापादानस्वाम्याद्यधिकरणेषु 19 / पर्यपाङ्योगे पञ्चमी 20 / दिगितरर्तेऽन्यैश्च 21 / द्वितीयैनेन 22 / कर्मप्रवचनीयैश्च 23 / गत्यर्थकर्मणि द्वितीयोचतुझे चेष्टायामनध्वनि 24 / मन्यकर्मणि चानादरेऽप्राणिनि 25 / नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगे चतुर्थी 26 / तादर्थ्ये 27 / तुमर्थाच्च भाववाचिन: 28 / तृतीया सहयोगे 29 / हेत्वर्थे 30 / कुत्सितेऽङ्गे 31 ॥ विशेषणे 32 ॥ कर्तरि च 33 / कालभावयोः सप्तमी 34 / स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः षष्ठी च 35 / निर्धारणे च 36 / षष्ठी हेतुप्रयोगे 37 / स्मृत्यर्थकर्मणि 38 करोतेः प्रतियत्ने 39 / हिंसार्थानामज्वरेः 40 कर्तृकर्मणोः कृति नित्यम् 41 / न निष्ठादिषु 42 / षडो णो ने 43 / मनोरनुस्वारो घुटि 44 / वर्गे वर्गान्तः 45 / तवर्गश्चटवर्गयोगे चटव! 46 / नामिकरपरः प्रत्ययविकारागमस्थः सिः षं नुविसर्जनीयषान्तरोऽपि 47 / रघुवर्णेभ्यो नो णमनन्त्यः स्वरहयवकवर्गपवर्गान्तरोऽपि 48 / स्त्रियामादा 49 / नदाद्यन्व्वाह्वयन्स्यन्तृसखिनान्तेभ्य I 50 / ईकारे स्त्रीकृतेऽलोप्यः 51 / स्वरो ह्रस्वो नपुंसके 52 / इति नाम्नि सूत्रतः चतुर्थः पादः समाप्तः । पञ्चमः पादः [धनधान्यप्रयोगेषु विद्यासंग्रहणेषु च । आहारे व्यवहारे च त्यक्तलजः सदा भवेत् ॥ ] नाम्नां समासो युक्तार्थः 1 / तत्स्था लोप्या विभक्तयः 2 / प्रकृतिश्च स्वरान्तस्य 3 / व्यञ्जनान्तस्य यत्सुभोः 4 ॥ 1 ॥ पदे तुल्याधिकरणे विज्ञेयः कर्मधारयः 5 / संख्यापूर्वो द्विगुरिति ज्ञेयः 6 / तत्पुरुषावुभौ 7 ॥ 2 ॥ विभक्तयो द्वितीयाद्या नाम्ना परपदेन तु । समस्यन्ते समासो हि ज्ञेयस्तत्पुरुषः स च 8 ॥ 3 ॥ स्यातां यदि पदे द्वे तु यदि वा स्युर्बहून्यपि । तान्यन्यस्य पदस्यार्थे बहुव्रीहिः 9 / विदिक् तथा 10 ॥ 4 ॥ द्वन्द्वः समुच्चयो नाम्नोर्बहूनां वापि यो भवेत् 11 ॥ अल्पस्वरतरं तत्र पूर्वम् 12 / यच्चार्चितं द्वयोः 13 ॥ 5 ॥ पूर्वं वाच्यं भवेद् यस्य सोऽव्ययीभाव इष्यते 14 / स नपुंसकलिङ्गं स्यात् 15 / द्वन्द्वैकत्वम् 16 / तथा द्विगोः 17 ॥ 6 ॥ पुंवद् भाषितपुंस्कानूङपूरण्यादिषु स्त्रियाम् । तुल्याधिकरणे 18 / संज्ञापूरणीकोपधास्तु न 19 ॥ 7 ॥ कर्मधारयसंज्ञे तु पुंवद्भावो विधीयते 20 / आकारो महतः कार्यस्तुल्याधिकरणे पदे 21 ॥ 8 ॥ नस्य तत्पुरुषे लोप्यः 22 / स्वरेऽक्षरविपर्यय: 23 / कोः कत् 24 / का त्वीषदर्थेऽक्षे 25 / पुरुषे तु विभाषया 26 ॥ 9 ॥ याकारौ स्त्रीकृतौ ह्रस्वौ क्वचित् 27 / ह्रस्वस्य दीर्घता 28 / अनव्ययविसृष्टस्तु सकारं कपवर्गयोः 29 ॥ 10 ॥ इति समाससूत्राणि समाप्तानि ॥ षष्ठः पादः [उद्यमे नास्ति दारिद्र्यं पठने नास्ति मूर्खता । / मौनेन कलहो नास्ति नास्ति जागरतो भयम् ॥ ] वाणपत्ये 1 / ण्य गर्गादेः 2 / कुञ्जादेरायनण् स्मृतः 3 / स्त्र्यत्र्यादेरेयण् 4 / इणत: 5 / बाह्वादेश्च विधीयते 6 ॥ 11 ॥ रागानक्षत्रयोगाच्च समूहात् साऽस्य देवता ॥ तद् वेत्त्यधीते तस्येदमेवमादेरणिष्यते 7 ॥ 12 ॥ Page #532 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (1) कातन्त्रव्याकरणम् 178 तेन दीव्यति संसृष्टं तरतीकण चरत्यपि । पण्याच्छिल्पानियोगाच्च क्रीतादेरायुधादपि 8 ॥ 13 ॥ नावस्तार्ये विषाद् वध्ये तुलया संमितेऽपि च । तत्र साधौ यः 9 / ईयस्तु हिते 10 / यदुगवादितः 11 ॥ 14 ॥ उपमाने वतिः 12 / तत्वौ भावे 13 / यण् च प्रकीर्तितः 14 / तदस्यास्तीति मन्त्वन्त्वीन् 15 / संख्यायाः पूरणे डमौ 16 ॥ 15 ॥ द्वेस्तीय: 17 / त्रेस्तृ च 18 / अन्तस्थो डे !H 19 / कतिपयात् कते: 20 / विंशत्यादेस्तमट् 21 / नित्यं शतादेः 22 ॥ षष्ट्याद्यतत्परात् 23 ॥ 16 ॥ विभक्तिसंज्ञा विज्ञेया वक्ष्यन्तेऽतः परं तु ये । अव्यादेः सर्वनाम्नस्ते बहोश्चैव पराः स्मृताः 24 ॥ 17 ॥ तत्रेदमिः 25 / रथोरेतेत् 26 / तेषु त्वेतदकारताम् 27 / पञ्चम्यास्तस् 28 / त्र सप्तम्याः 29 / इदमो हः 30 किमः 31 / अत् क्व च 32 ॥ 18 ॥ तहोः कुः 33 / काले किंसर्वयदेकान्येभ्य एव दा 34 / इदमो मुधुनादानीम् 35 / दादानीमौ तदः स्मृतौ 36 ॥ 19 ॥ सद्यआद्या निपात्यन्ते 37 प्रकारवचने तु था 38 / इदंकिम्भ्यां थमुः कार्यः 39 / आख्याताच्च तमादयः 40 ॥ 20 ॥ समासान्तगतानां वा राजादीनामदन्तता 41 / डानुबन्धेऽन्त्यस्वरादेर्लोप: 42 ॥ तेर्विंशतेरपि 43 ॥ 21 ॥ इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च 44 / नस्तु क्वचित् 45 / उवर्णस्त्वोत्वमापाद्यः 46 / एयेऽकद्रूवास्तु लुप्यते 47 ॥ 22 ॥ कार्याववावादेशावोकारौकारयोरपि 48 ॥ वृद्धिरादौ सणे 49 / न य्वोः पदाद्योवृद्धिरागमः 50 ॥ 23 ॥ इति तद्धितसूत्राणि समाप्तानि । अथ तृतीयमाख्यातप्रकरणम् प्रथमः पादः तुल्यार्थं तुल्यसामर्थ्य मर्मज्ञं व्यवसायिनम् । अर्धराज्यहरं भृत्यं यो न हन्यात् स हन्यते ॥ ] अथ परस्मैपदानि 1 / नव पराण्यात्मने 2 ॥ त्रीणि त्रीणि प्रथममध्यमोत्तमाः 3 / युगपद्वचने परः पुरुषाणाम् 4 / नाम्नि प्रयुज्यमानेऽपि प्रथमः 5 / युष्मदि मध्यमः 6 / अस्मद्युत्तमः 7 / अदाब्दाधौ दा 8 / क्रियाभावो धातुः 9 / काले 10 / सम्प्रति वर्तमाना 11 / स्मेनातीते 12 / परोक्षा 13 / भूतकरणवत्यश्च 14 / भविष्यति भविष्यन्त्याशीःश्वस्तन्यः 15/ तासां स्वसंज्ञाभिः कालविशेषः 16 / प्रयोगतश्च 17/ पञ्चम्यनुमतौ 18 / समर्थनाशिषोश्च 19 / विध्यादिषु सप्तमी च 20 / क्रियासमभिहारे सर्वकालेषु मध्यमैकवचनं पञ्चम्याः 21 ॥ मायोगेऽद्यतनी 22 / मास्मयोगे ह्यस्तनी च 23 / वर्तमाना-ti tas anti । si thas tha / mi vas mas / te Ate ante / se Athe dhve e vahe mahe 24 / सप्तमी-यात् याताम् युस् । यास् यातम् यात्। याम् याव याम । ईत ईयाताम् ईरन् । ईथास् ईयाथाम् ईध्वम् । ईय ईवहि ईमहि 25 / पञ्चमी-तु ताम् अन्तु। हि तम् त । आनि आव आम । ताम् आताम् अन्ताम् । स्व आथाम् ध्वम् । ऐ आवहै आमहै 26 / ह्यस्तनी - दि ताम् अन् । सि तम् त । अम् व म । त आताम् अन्त । थास् आथाम् ध्वम् । इ वहि महि 27 / एवमेवाद्यतनी 28 / परोक्षा - aT atus us । thal athus a / aT va ma / e Ate ire| se Athe dhve / e vahe mahe 29 / श्वस्तनी - ता तारौ तारस् । तासि तास्थस् तास्थ्। तास्मि तास्वस् तास्म्स्। ता तारौ तारस् । तासे तासाथे ताध्वे । ताहे तास्वहे तास्महे । 30 / आशी: - यात् यास्ताम् Page #533 -------------------------------------------------------------------------- ________________ 179 यासुस्। यास् यास्तम् यास्त । यासम् यास्व यास्म । सीष्ट सीयाष्टाम् सीरन् । सीष्ठास् सीयाष्टाम् सीध्वम् सीय सीवहि सीमहि 31 / स्यसंहितानि त्यादीनि भविष्यन्ती स्यति स्यतस् स्यन्ति, स्यसि स्यथस् स्यथ, स्यामि स्यावस् स्यामस् । स्यते स्येते स्यन्ते, स्यसे स्येथे स्यध्वे स्ये स्यावहे स्यामहे । 32 / द्यादीनि क्रियातिपत्तिः - स्यत् स्यताम् स्यन् । स्यस् स्यतम् स्यत । स्यम् स्याव स्याम । स्यत स्येताम् स्यन्त । यथास् स्येथाम् sydhvm। sye स्यावहि स्यामहि 33 / षडाद्याः सार्वधातुकम् 34| इत्याख्याते सूत्रतः प्रथमः पादः समाप्तः । [कोकिलानां स्वरं रूपं नारीरूपं पतिव्रता । द्वितीयः पादः विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥ ] प्रत्ययः परः 1 / गुप्तिज्किद्भ्यः सन् 2 | मान्बधदान् शान्भ्यो दीर्घश्चाभ्यासस्य 3 / धातोर्वा तुमन्तादिच्छतिनैककर्तृकात् 4 / नाम्न आत्मेच्छायां यिन् 5 / काम्य च 6 / उपमानादाचारे 7 / कर्तुरायिः सलोपश्च 8 / इन् कारितं धात्वर्थे 9 / धातोश्च हेतौ 10 | चुरादेश्च 11 / इनि लिङ्गस्यानेकाक्षरस्यान्त्यस्वरादेर्लोपः 12 / रशब्द ऋतो लघोर्व्यञ्जनादेः 13 / धातोर्यशब्दश्चेक्रीयितं क्रियासमभिहारे 14 / गुपूधूपविच्छिपणिपनेरायः 15 / ते धातवः 16 / चकासकासप्रत्ययान्तेभ्य आम् परोक्षायाम् 17 | दययासश्च 18 / नाम्यादेर्गुरुमतोऽनृच्छः 19 / उषविदजागृभ्यो वा 20 / भीह्रीभृहुवां तिवच्च 21 / आमः कृञनुप्रयुज्यते असूभुवौ च परस्मै 23 / सिजद्यतन्याम् 24 / सणनिटः शिडन्तान्नाम्युपधाददृशः 25 / श्रिद्रुकमिकारितान्तेभ्यश्चण् कर्तरि 26 / अण् असुवचिख्यातिलिपिसिचि ह्नः 27 पुषादिद्युताद्यऌकारानुबन्धार्तिसर्तिशास्तिभ्यश्च परस्मै 28 / इजात्मनेपदे प्रथमैकवचने 29 / भावकर्मणोश्च 30 / सार्वधातुके यण् 31 / अन् विकरण: कर्तरि 32 | दिवादेर्यन् 33 / नुः स्वादेः 34 / श्रुवः शृ च 35 | स्वराद् रुधादेः परो नशब्दः 36 / तनादेरु : 37| ना क्रचादेः 38 / आन व्यञ्जनान्तादूधौ 39 / आत्मनेपदानि भावकर्मणोः 40 / कर्मवत् कर्मकर्ता 41 / कर्तरि रुचादिङानुबन्धेभ्यः 42| चेक्रीयितान्तात् 43 | आय्यन्ताच्च 44 / इन्ञ्यजादेरुभयम् 45 / पूर्ववत् सनन्तात् 46 / शेषात् कर्तरि परस्मैपदम् 47 | इत्याख्याते सूत्रतः द्वितीयः पादः समाप्तः । श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् (1) कातन्त्रव्याकरणम् तृतीयः पादः - [ नदीनां च नखिनां च शृङ्गिणां शस्त्रपाणीनाम् । विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥ ] द्विर्वचनमनभ्यासस्यैकस्वरस्याऽऽद्यस्य 1 | स्वरादेर्द्वितीयस्य 2 | नबदराः संयोगादयोऽये 3 / पूर्वोऽभ्यासः 4 / द्वयमभ्यस्तम् 5 / जक्षादिश्च 6 / चण्परोक्षाचेक्रीयितसनन्तेषु 7 / जुहोत्यादीनां सार्वधातुके 8 / अभ्यासस्याऽऽदिर्व्यञ्जनमवशेष्यम् 9 / शिट्परोऽघोषः 10 / द्वितीयचतुर्थयोः प्रथमतृतीयौ 11 / हो जः 12 / कवर्गस्य चवर्गः 13 / न कवतेश्चेक्रीयिते 14 / ह्रस्वः 15 / ऋवर्णस्याकारः 16 / दीर्घ इणः परोक्षायामगुणे 17 / अस्यादेः सर्वत्र 18 / तस्मान्नागमः परादिरन्तश्चेत् संयोगः 19 / ऋकारे च 20 / अश्नोतेश्च 21 / भवेतरः 22 / निजिविजिविषां गुणः सार्वधातुके 23 / भृञ्हाङ्गाङामित् 24 / अर्तिपिपर्त्योश्च 25 / सन्यवर्णस्य 26 / उवर्णस्य जान्तस्थापवर्गपरस्यावर्णे दीर्घो ऽनागमस्य 29 / 27 / गुणश्चक्रीतेइ 28| - Page #534 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (1) कातन्त्रव्याकरणम् 180 वन्विश्रन्सिध्वन्सिभ्रन्सिकसिपतिपदिस्कन्दामन्तो नी 30 / अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्य 31 ॥ जपादीनां च 32 ॥ चरफलोरुच्च परस्यास्य 33 / ऋमतो री 34 / अलोपे समानस्य सन्वल्लघुनीनि चण्परे 35 / दी। लघोः 36 / अत् त्वरादीनां च 37 / इतो लोपोऽभ्यासस्य 38 / स्ससनि मिमीमादारभलभशकपतपदामिः स्वरस्य 39 / आप्नोतेरी 40 / दंभेरिच्च 41 / दिगि दयते: परोक्षायाम् 42 / __ इत्याख्याते सूत्रतः तृतीयः पादः समाप्तः । चतुर्थः पादः [गुणाः सर्वत्र पूज्यन्ते पितृवंशो निरर्थकः । वासुदेवं नमस्यन्ति वसुदेवं न ते जनाः ॥ ] सपरस्वरायाः सम्प्रसारणमन्तस्थायाः 1 / ग्रहिज्यावयिव्यधिवष्टिव्यचिप्रच्छिव्रश्चिभ्रस्जीनामगुणे 2 / स्वपिवचियजादीनां यण्परोक्षाशीःषु 3 / परोक्षायामभ्यासस्योभयेषाम् 4 / व्यथेश्च 5 / न वाश्व्योरगुणे च 6 / स्वमिस्यमिवेजां चेक्रीयिते 7 / स्वापेश्चणि 8 / ग्रहिस्वपिप्रच्छां सनि 9 / चायः किश्चेक्रीयिते 10 / प्यायः पि परोक्षायाम् 11 ॥ श्वयतेर्वा 12 / कारिते च संश्चणोः 13 / ह्वयतेर्नित्यम् 14 / अभ्यस्तस्य च 15 / द्युतिस्वाप्योरभ्यासस्य 16 / न सम्प्रसारणे 17 वशेश्चेक्रीयिते 18 / प्रच्छादीनां परोक्षायाम् 19 / सन्ध्यक्षरान्तानामाकारोऽविकरणे 20 / न व्ययतेः परोक्षायाम् 21 / मीनातिमिनोतिदीङां गुणवृद्धिस्थाने 22 / सनि दीङः 23 / स्मिजिक्रीडामिनि 24 / सृजिदृशोरागमोऽकारः स्वरात् परो धुटि गुणवृद्धिस्थाने 25 / दीङोऽन्तो यकार: स्वरादावगुणे 26 / आलोपोऽसार्वधातुके 27 / इटि च 28 / दामागायतिपिबतिस्थास्यतिजहातीनामीकारो व्यञ्जनादौ 29 / आशिष्येकार: 30 / अन उस् सिजभ्यस्तविदादिभ्योऽभुवः 31 ॥ इचस्तलोपः 32 / हेरकारादहन्तेः 33 / नोश्च विकरणादसंयोगात् 34 / उकाराच्च 35 / उकारलोपो वमोर्वा 36 / करोतेर्नित्यम् 37 / ये च 38| अस्योकारः सार्वधातुकेऽगुणे 39 / रुधादेर्विकरणान्तस्य लोपः 40 / अस्तेरादेः 41 / अभ्यस्तानामाकारस्य 42 ॥ क्रयादीनां विकरणस्य 43 / उभयेषामीकारो व्यञ्जनादावदः 44 / इकारो दरिद्रादेः 45 / लोप: सप्तम्यां जहाते: 46 / धुटि हन्तेः सार्वधातुके 47 / शासेरिदुपधाया अण्व्यञ्जनयोः 48 / हन्तेर्ज हौ 49 / दास्त्योरेऽभ्यासलोपश्च 50 / अस्यैकव्यञ्जनमध्येऽनादेशादेः परोक्षायाम् 511 थलि च सेटि 52 / तृफलभजत्रपश्रन्थिग्रन्थिदंभीनां च 53 / न शसददवादिगुणिनाम् 54 / स्वरादाविवर्णोवर्णान्तस्य धातोरियुवौ 55 / अभ्यासस्यासवर्णे 56 / नोर्वकरणस्य 57 / य इवर्णस्यासंयोगपूर्वस्यानेकाक्षरस्य 58 / इणश्च 59 / नोर्वकारो विकरणस्य 60 / जुहोते: सार्वधातुके 61 / भुवो वोऽन्तः परोक्षाऽद्यतन्योः 62 / गोहेरूदुपधायाः 63 / दुषेः कारिते 64 / मानुबन्धानां ह्रस्वः 65 / इचि वा 66 / जनिवध्योश्च 67 / ओतो यिन्नायी स्वरवत् 68 / औतश्च 69 / नाम्यन्तानां यणायियिन्नाशीश्च्विचेक्रीयितेषु ये दीर्घः 70 / इणोऽनुपसृष्टस्य 71 / ऋत ईदन्तश्च्विचेक्रीयितयिन्नायिषु 72 / इरन्यगुणे 73 / यणाशिषोर्ये 74 / गुणोऽर्तिसंयोगाद्योः 75 / चेक्रीयिते च 76 / घ्राध्मोरी 77 / यिन्यवर्णस्य 78 / अदेर्घस्लु सनद्यतन्योः 79 / वा परोक्षायाम् 80 / वेञश्च वयिः 81 / हन्तेर्वधिराशिषि 82 / अद्यतन्यां च 83 / इणो गाः 84 / इङ: परोक्षायाम् 85 / सनीणिङोर्गमिः 86 / अस्तेर्भूरसार्वधातुके 87 / ब्रुवो वचिः 88 / चक्षिङः ख्याञ् 89 / वा परोक्षायाम् 90 / अजेर्वी 91 / अदादेर्लुग् विकरणस्य 92 / इण्स्थादापिबतिभूभ्यः सिचः परस्मै 93 ॥ इत्याख्याते सूत्रतः चतुर्थः पादः समाप्तः । Page #535 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - ( 1 ) कातन्त्रव्याकरणम् [ किं कुलेत विशालेन विद्याहीनेन देहिनः । अकुलीनोऽपि शास्त्रज्ञो देवैरपि च पूज्यते ॥ ] नाम्यन्तयोर्धातुविकरणयोर्गुणः 1 / नामिनश्चोपधाया लधोः 2 / अनि च विकरणे 3 / करोतेः 4 | मिदे: 5 / अभ्यस्तानामुस 6 / नणकारानुबन्धचेक्रीयितयोः 7 / अभ्यस्तस्य चोपधाया नामिनः स्वरे गुणिनि सार्वधातुके 8 / सनि चानिटि 9 / सिजाशिषोश्चात्मने 10 / ऋदन्तानां च 11 / स्थादोश्च 12 / भुवः सिज्लुकि 13 / सूतेः पञ्चम्याम् 14 / दीधीवेव्योश्च 15 / रुदविदमुषां सनि 16 / नाम्यन्तानामनिटाम् 17| सर्वेषामात्मने सार्वधातुकेऽनुत्तमे पञ्चम्याः 18 / द्वित्वबहुत्वयोश्च परस्मै 19 / परोक्षायां च 20 | सर्वत्रात्मने 21 / आशिषि च परस्मै 22 / सप्तम्यां च 23 / हौ च 24 / तुदादेरनि 25 / आमि विदेरेव 26 / कुटादेरनिनिचट्सु 27| विजेरिटि 28 / स्थादोरिरद्यतन्यामात्मने 29 | मुचादेरागमो नकारः स्वरादनि विकरणे 30 | मस्जिन शोधुटि 31 / रधिजभोः स्वरे 32 / नेटि रधेरपरोक्षायाम् 33 / रभिलभोरविकरणपरोक्षयोः 34 / हुधुड्भ्यां हेर्धिः 35 | अस्तेः 36 | शा शास्तेश्च 37 / लोपोऽभ्यस्तादन्तिनः 38 / आत्मने चानकारात् 39 / शेतेरिरन्तेरादिः 40 / आकारादट औ 41 / ऋदन्तस्येरगुणे 42 ॥ उरोष्ठ्योपधस्य च 43 / इन्यसमानलोपोपधाया ह्रस्वश्चणि 44 / न शासृदनुबन्धानाम् 45 / लोपः पिबतेरीच्चाभ्यासस्य 46 / तिष्ठतेरित् 47 / जिघ्रतेर्वा 48 | इत्याख्याते सूत्रतः पञ्चमः पादः । 181 पञ्चमः पादः षष्ठः पादः [गुणाः कुर्वन्ति दूतत्वं दूरेऽपि वसतां सताम् । केतकीगन्धमाघ्राय स्वयं गच्छन्ति षट्पदाः ॥ ] अनिदनुबन्धानामगुणेऽनुषङ्गलोपः 1 / नशब्दाच्च विकरणात् 2 / परोक्षायामिन्धिश्रन्थिग्रन्थिदंभी नामगुणे 3 / दंशिसंजिस्वंजिरंजीनामनि 4 / अस्योपधाया दीर्धो वृद्धिर्नामिनामिनिचट्सु 5 / सिचि परस्मै स्वरान्तानाम् 6 / व्यञ्जनान्तानामनिटाम् 7 / अस्य च दीर्घः 8 / वदव्रजरलन्तानां च 9 | श्विजाग्रोर्गुणः 10 / अर्तिसर्त्योरणि 11 / जागर्तेः कारिते 12 / यणाशिषोर्ये 13 / परोक्षायामगुणे 14 / ऋतश्च संयोगादेः 15 / ऋदन्तानां च 16 / ऋच्छ ऋतः 17 | शीङः सार्वधातुके 18 / अयीर्ये 19 / आयिरिच्यादन्तानाम् 20 / शाछासाह्वाव्यावेपामिनि 21 / अर्तिहीब्लीरीक्नूयीक्ष्माय्यादन्तानामन्तः पो यलोपो गुणश्च नामिनाम् 22 / पातेर्लोऽन्तः 23 / धूञ्प्रीणात्योर्नः 24 / स्फायेर्वादेशः 25 / शदेरगतौ तः 26 / हन्तेस्तः 27 / स्य हन्तेर्धिरिनिचोः 28 / लुप्तोपधस्य च 29 / अभ्यासाच्च 30 / जेर्गि: सन्परोक्षयोः 31 / चेः कि वा 32 / सोऽलोपः स्वरेऽबहुत्वे 33 / दरिद्रातेरसार्वधातुके 34 / व्रश्चिमस्जोर्धुटि 35 / यन्योकारस्य 36 / आकारस्योम 37 / सन्ध्यक्षरे च 38 / अस्तेः सौ 39 / असन्ध्यक्षरयोरस्य तौ तल्लोपश्च 40 / दीधीवेव्योरिवर्णयकारयोः 41 / नामिव्यञ्जनान्तादायेरादे: 42 / गम-हन-जन-खन-घसामुपधायाः स्वरादावनण्यगुणे 43 / कारितस्यानामिविकरणे 44 / यस्यापत्यप्रत्ययस्यास्वरपूर्वस्य यिन्नायिषु 45 / नलोपश्च 46 / व्यञ्जनाद् दिस्योः 47 | यस्याननि 48 / अस्य च लोपः 49 / सिचो धकारे 50 / धुटश्च धुटि 51 / हस्वाच्चानिटः 52 / इटश्चेटि 53 / स्कोः संयोगाद्योरन्ते च 54 / चवर्गस्य किरसवर्णे 55 / हो ढः 56 / दादेर्घः 57 / नहेर्ध: 58 / भृजादीनां षः 59 / छशोश्च 60 / भाषितपुंस्कं पुंवदायौ 61 / आदातामाथामादेरिः 62 / Page #536 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (1) कातन्त्रव्याकरणम् 182 आते आथे इति च 63 / याशब्दस्य च सप्तम्या: 64 / याम्युसोरियमियुसौ 65 / शमादीनां दीर्घो यनि 66 / ष्ठिवुक्लम्वाचमामनि 67 / क्रमः परस्मै 68 / गमिष्यमां छ: 69 / पः पिबः 70 / घ्रो जिघ्रः 71 / ध्मो धमः 72 / स्थस्तिष्ठः 73 / म्नो मनः 74 / दाणो यच्छः 75 / दृशेः पश्यः 76 / अर्तेरऋच्छः 77 / सर्तेर्धावः 78 / शदेः शीयः 79 / सदेः सीदः 80 / जा जनेर्विकरणे 81 / ज्ञश्च 82 / प्वादीनां ह्रस्वः 83 / उतो वृद्धिर्व्यञ्जनादौ गुणिनि सार्वधातुके 84 / ऊर्णोतेर्गुणः 85 / ह्यस्तन्यां च 86 / तृहेरिड् विकरणात् 87 / ब्रुव ID वचनादिः 88 / अस्तेर्दिस्योः 89 / सिचः 90 / रुदादिभ्यश्च 91 / अदोऽट् 92 / सस्य सेऽसार्वधातुके तः 93 / अणि वरोद् उपधायाः 94 / अस्यतेस्थोऽन्तः 95 / पतेः पप्तिः 96 / कृपे रो ल: 97 / गिरतेश्चेक्रीयिते 98 / वा स्वरे 99 / तृतीयादेर्घढधभान्तस्य धातोरादिचतुर्थत्वं सध्वोः 100 / लोपे च दिस्योः 101 / तथोश्च दधातेः 102 / इत्याख्याते सूत्रतः षष्ठः पादः समाप्तः । सप्तमः पादः [उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ ] इडागमोऽसार्वधातुकस्यादिळञ्जनादेरयकारादेः 1 / स्नुक्रमिभ्यां परस्मै 2 / रुदादेः सार्वधातुके 3 / ईशः से 4 / ईड्जनोः सध्वे च 5 / से गमः परस्मै 6 / हनृदन्तात् स्ये 7 / अंजेः सिचि 8 / stusudhU'bhyaH परस्मै 9 / यमिरमिनम्यादन्तानां सिरन्तश्च 10 / स्मिङ्पूज्वशूकृगृदृधृप्रच्छां सनि 11 / इटो दी? ग्रहेरपरोक्षायाम् 12 / अनिडेकस्वरादातः 13 / इवर्णादश्विश्रिडीशीङ: 14 / उतोऽयुरुणुस्नुक्षुक्ष्णुवः 15 / ऋतोऽवृवृत्रः 16 / शके: कात् 17 / पचिवचिसिचिरिचिमुचेश्चात् 18 / प्रच्छेश्छात् 19 / युजिरुजिरंजिभुजिभजिभंजिसंजित्यजिभ्रस्जियजिमस्जिसृजिनिजिविजिस्वंजेर्जात् 20 / अदितुदिनुदिक्षुदिस्विद्यतिविद्यतिविन्दतिविनत्तिछिदिभिदिहदिशसिशदिसदिपदिस्कन्दिखिदेर्दात् 21 / राधिरुधिगृधिक्षुधिबन्धिशुधिसिध्यतिबुध्यतियुधिव्यधिसाधेर्धात् 22 / हनिमन्यते t 23 / आपितपितिपिस्वपिवपिशपिछुपिक्षिपिलिपिलुपिसृपेः पात् 24 / यभिरभिलभिभ्यो भात् 25 / यमिरमिनमिगमेर्मात् 26 / रिशिरुशिक्रुशिलिशिविशिदिशिदृशिस्पृशिमृशिदंशेः शात् 27 / द्विषिपुष्यतिकृषिश्लिष्यतित्विषिपिषिविषिशिषिशुषितुषिदुषेः षात् 28 / वसतिघसेः सात् 29 / दहिदिहिदुहिमिहिरिहिरुहिलिहिलुहिनहिवहेर्हात् 30 / ग्रहिगुहोः सनि 31 / उवर्णान्ताच्च 32 / इवन्तर्धभ्रस्जदंभुश्यूर्णभरज्ञपिसनितनिपतिदरिद्रं वा 33 / भुवः सिज्लुकि 34 / सृवृभृस्तुद्रुमुश्रुव एव परोक्षायाम् 35 / थल्यृकारान्तात् 36 / कृञोऽसुटः 37 / सुड् भूषणे सम्पर्युपात् 38 / इत्याख्याते सूत्रतः सप्तमः पादः समाप्तः । अष्टमः पादः [उद्यमः साहसं धैर्य बुद्धिः शक्तिः पराक्रमः । षडेते यस्य तिष्ठन्ति तस्य देवोऽपि शङ्कते ॥ ] पदान्ते धुटां प्रथम: 1 / रसकारयोर्विसृष्टः 2 / घढधभेभ्यस्तथो?'धः 3 / षढोः कः से 4 / तवर्गस्य षटवर्गाट्टवर्गः 5 / ढे ढलोपो दीर्घश्चोपधायाः 6 / सहिवहोरोदवर्णस्य 7 / धुटां तृतीयश्चतुर्थेषु Page #537 -------------------------------------------------------------------------- ________________ 183 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (1) कातन्त्रव्याकरणम् 8 / अघोषेष्वशिटां प्रथमः 9 / भृजः स्वरात् स्वरे द्विः 10 / अस्य वमोर्दीर्घः 11 / स्वरान्तानां सनि 12 / हनिङ्गमोरुपधायाः 13 / नामिनो र्वोरकुर्छरोर्व्यञ्जने 14 / सस्य हस्तन्यां दौ तः 15 / अड् धात्वादिस्तिन्यद्यतनीक्रियातिपत्तिषु 16 / स्वरादीनां वृद्धिरादेः 17 / अवर्णस्याकार: 18 / अस्तेः 19 / एतेर्ये 20 / न मामास्मयोगे 21 / नाम्यन्ताद् धातोराशीरद्यतनीपरोक्षासु धो ढः 22 / मर्जो मार्जिः 23 / धात्वादेः षः सः 24 / णो नः 25 / निमित्तात् प्रत्ययविकारागमस्थः सः षत्वम् 26 / शासिवसिघसीनां च 27 / स्तौतीनन्तयोरेव सनि 28 / लुग्लोपे न प्रत्ययकृतम् 29 / स्वरविधिः स्वरे द्विर्वचननिमित्ते कृते द्विर्वचने 30 / योऽनुबन्धोऽप्रयोगी 31 / शिडिति शादयः 32 / सम्प्रसारणं य्वृतोऽन्तःस्थानिमित्ताः 33 / अर् पूर्वे द्वे सन्ध्यक्षरे च गुण: 34 / आरुत्तरे च वृद्धिः 35 / - इत्याख्याते सूत्रतोऽष्टमः पादः समाप्तः । कात्यायनप्रणीतं चतुर्थं कृत्प्रकरणम् । प्रथमः पादः ये बालभावे न पठन्ति विद्यां कामातुरा यौवनगर्वितांच (taashc)| ते वृद्धभावे परिभूयमानाः सीदन्ति पद्मानि यथा हिमेन ॥ ] सिद्धिरिज्वद् ज्णानुबन्धे 1 / हन्तेस्तः 2 / न सेटोऽमन्तस्यावमिकमिचमामिति 3 / प्रत्ययैकदेशलुकां चानाम् 4 / सार्वधातुकवच्छिति 5 / डे न गुणः 6 / के यण्वच्च योक्तवर्जम् 7 / जागुः कृत्यशन्तृव्योः 8 / गुणी क्त्वा सेडरुदादिक्षुधक्लिशकुशगुधमृडमृदवदवसग्रहाम् 9 / स्कन्दस्यन्दोः क्त्वा 10 / व्यञ्जनादेर्युपधस्यावो वा 11 / तृषिमृषिकृशिवञ्चिलुञ्च्यतां च 12 / थफान्तानां चानुषङ्गिणाम् 13 / जान्तनशामनिटाम् 14 / शीपकृषिक्ष्विदिस्विदिमिदां निष्ठा सेट् 15 / मृषः क्षमायाम् च 16 / भावादिकर्मणोर्वोदुपधात् 17 / ह्लादो ह्रस्वः 18 / छादेर्धेस्मन्त्रक्किप्सु च 19 / दीर्घस्योपपदस्यानव्ययस्य खानुबन्धे 20 / नामिनोऽम् प्रत्ययवच्चैकस्वरस्य 21 / ह्रस्वादेरुषोर्मोऽन्तः 22 / सत्यागदास्तूनां कारे 23 / गिलेऽगिलस्य 24 / उपसर्गादसुदुर्थ्यां लभेः प्राग् भात् खल्घञोः 25 / आङो यि 26 / उपात् प्रशंसायाम् 27 / वा कृति रात्रेः 28 / पुरंदरवाचंयमसर्वंसहद्विषतपाश्च 29 / धातोस्तोऽन्तः पानुबन्धे 30 / ओदउद्भ्यां कृद् यः स्वरवत् 31 / जिक्ष्योः शक्ये 32 / क्रीजस्तदर्थे 33 / वेर्लोपोऽपृक्तस्य 34 / प्योर्व्यञ्जनेऽये 35 / निष्ठे टीनः 36 / नाल्विष्ण्वाय्यान्तेत्नुषु 37 / लघुपूर्वोऽयः यपि 38 / मीनात्यादिदादीनामा 39 / क्षेर्दीर्घः 40 / निष्ठायां च 41 / स्फायः स्फीः 42 / प्यायः पीः स्वाङ्गे 43 / शृतं पाके 44 / प्रस्त्यः सम्प्रसारणम् 45 / द्रवघनस्पर्शयोः श्य: 46 / प्रतेश्च 47 / वाऽभ्यवाभ्याम् 48 / न वेन्योर्यपि 49 / व्यश्च 50 / सम्परिभ्यां वा 51 / तद् दीर्घमन्त्यम् 52 / वः क्वौ 53 / घ्याप्योः 54 / पञ्चमोपधाया धुटि चागुणे 55 / छ्वोः शूटौ पञ्चमे च 56 / श्रिव्यविमविज्वरित्वरामुपधया 57 / राल्लोप्यौ 58 / वनतितनोत्यादिप्रतिषिद्धेटां धुटि पञ्चमोऽच्चातः 59 / यपि च 60 / वामः 61 / न तिकि दीर्घश्च 62 / उंदेर्मनि 63 / घजीन्धेः 64 / स्यदो जवे 65 / रंजे वकरणयोः 66 / वुष्धिनिणोश्च 67 / बृहेः स्वरेऽनिटि वा 68 / यममनतनगमा क्वौ 69 / विड्वनोरा: 70 / धुटि खनिसनिजनाम् 71 / बृहे खनिसनिजनाम् 71 / ये वा 72 / सनस्तिकि वा 73 / स्फुरिस्फुल्योर्घञ्योतः 74 / इज्जहातेः क्त्वि 75 / द्यतिस्यतिमास्थां त्यगुणे 76 / वा छाशोः 77 / दधातेर्हिः Page #538 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (1) कातन्त्रव्याकरणम् 184 78 / चरफलोरुदस्य 79 / दद् दोऽधः 80 / स्वरादुपसर्गात् 81 / यपि चादो जग्धिः 82 / घबलोघस्लः 83 / क्तक्तवन्तू निष्ठा 84 / क्त्वामकारान्तोऽव्ययम् 85 / कृत्सूत्रतः प्रथमः पादः समाप्तः । द्वितीयः पादः [जिह्वाग्रे वसति लक्ष्मीर्जिह्वाग्रे मित्रबान्धवाः । जिह्वाग्रे बन्धनं मृत्युः जिह्वाग्रे परमं पदम् ॥ ] धातोः 1 / सप्तम्युक्तमुपपदम् 2 / तत् प्राङ् नाम चेत् 3 / तस्य तेन समासः 4 / नाव्ययेनानमा 5 / तृतीयादीनां वा 6 / कृत् 7 / वाऽसरूपोऽस्त्रियाम् 8 / तव्यानीयौ 9 / स्वराद् य: 10 / शकिसहिपवर्गान्ताच्च 11 / आत्खनोरिच्च 12 / यमिमदिगदां त्वनुपसर्गे 13 / चरेराङि चागुरौ 14 / पण्यावद्यवर्या विक्रेयगानुरोधेषु 15 / वह्यं करणे 16 / अर्यः स्वामिवैश्ययोः 17 / उपसर्या काल्या प्रजने 18 / अजय~ संगते 19 / नाम्नि वेदः क्यप् च 20 / भावे भुवः 21 / हनस्त च 22 / वृदृजुषीणशासुस्तुगुहां क्यप् 23 / ऋदुपधाच्चाकॢपिघृतेः 24 / भृञोऽसंज्ञायाम् 25 / ग्रहोऽपिप्रतिभ्यां वा 26 / पदपक्ष्ययोश्च 27 / वौ नीपूज्भ्यां कल्कमुञ्जयोः 28 / कृषिमजां वा 29 / सूर्यरुच्याव्यथ्याः कर्तरि 30 / भिद्योद्ध्यौ नदे 31 / पुष्यसिध्यौ नक्षत्रे 32 / युग्यं पत्रे 33 / कृष्टपच्यकुप्ये संज्ञायाम् 34 / ऋवर्णव्यञ्जनान्ताद् घ्यण् 35 / आसुयुवपिरपिलपित्रपिदभिचमां च 36 / उवर्णादा[वश्यके 37 / पाधोर्मानसामिधेन्योः 38 / प्राङोर्नियोऽसंमतानित्ययोः स्वरवत् 39 / संचिकुण्डपः क्रतौ 40 / राजसूयश्च 41 / सानाय्यनिकाय्यौ हविर्निवासयोः 42 / परिचाय्योपचाय्यांवग्नौ 43 / चित्याग्निचित्ये च 44 / अमावस्या वा 45 / ते कृत्याः 46 / वृण्तृचौ 47 / अच् पचादिभ्यश्च 48 / नन्द्यादेर्युः 49 / ग्रहादेर्णिन् 50 / नाम्युपधप्रीकृगृज्ञां कः 51 / उपसर्गे त्वातो डः 52 / धेड्दृशिपाघ्राध्मः श: 53 / साहिसातिवेद्युदेजिचेतिधारिपारिलिम्पिविन्दां त्वनुपसर्गे 54 / वा ज्वलादिदुनीभुवो ण: 55 / समाङो ma'vaH 56 / अवे हसो: 57 / दिहिलिहिश्लिषिश्वसिव्यध्यतीणश्यातां च 58 / ग्रहेर्वा 59 / गेहे त्वक् 60 / शिल्पिनि वृष् 61 / गस्थकः 62 / ण्युट् च 63 / हः कालव्रीह्योः 64 / आशिष्यकः 65 / पृनुल्वां साधुकारिणि 66 / इति कृत्सूत्रतः द्वितीयः पादः समाप्तः । तृतीयः पादः एकेन वनवृक्षेण पुष्पितेन सुगन्धिना । . वासितं तद्वनं सर्वं सुपुत्रेण कुलं यथा ॥ ] कर्मण्यण् 1 / ह्वावामश्च 2 / शीलिकामिभक्ष्याचरिभ्यो णः 3 / आतोऽनुपसर्गात् कः 4 / नाम्नि स्थश्च 5 / तुन्दशोकयोः परिमृजापनुदोः 6 / प्रे दाज्ञः 7 / समि ख्यः 8 / गष्टक् 9 / सुरासीध्वोः पिबतेः 10 / होऽज् वयोऽनुद्यमनयोः 11 / आङि ताच्छील्ये 12 / अर्हश्च 13 / धृञः प्रहरणे चादण्डसूत्रयोः 14 / धनुर्दण्डत्सरुलाङ्गलाङ्कुशयष्टितोमरेषु ग्रहेर्वा 15 / स्तम्बकर्णयो रमिजपोः 16 / शंपूर्वेभ्यः सञ्ज्ञायाम् 17 / शीङोऽधिकरणे च 18 / चरेष्ट: 19 / पुरोऽग्रतोऽग्रेषु सर्तेः 20 / पूर्वे कर्तरि 21 / कृञो हेतुताच्छील्यानुलोम्येष्वशब्दश्लोककलहगाथावैरचाटु सूत्रमन्त्रपदेषु 22 / तद्यदाद्यन्तानन्तकार Page #539 -------------------------------------------------------------------------- ________________ 185 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (1) कातन्त्रव्याकरणम् बहुबाह्वहर्दिवाविभानिशाप्रभाभाश्चित्रकर्तृनान्दीकिंलिपिलिविबलिभक्तिक्षेत्रजङ्घाधनुररुःसंख्यासु च 23 / भृतौ कर्मशब्दे 24 / i: स्तम्बशकृतोः 25 / हरते1तिनाथयोः पशौ 26 / फलेमलरजःसु ग्रहः 27 / देववातयोरापेः 28 / आत्मोदरकुक्षिषु भृञः खि: 29 / एजे: खश् 30 / शुनीस्तनमुञ्जकूलास्यपुष्पेषु धेट: 31 / नाडीकरमुष्टिपाणिनासिकासु ध्मश्च 32 / विध्वरुस्तिलेषु तुदः 33 / असूर्योग्रयोदृशः 34 / ललाटे तपः 35 / मितनखपरिमाणेषु पचः 36 / कूल उद्रुजोद्वहोः 37 / वहलिहाभ्रंलिहपरंतपेरंमदाश्च 38 / वदेः खः प्रियवशयोः 39 / सर्वकूलाभ्रकरीषेषु कषः 40 / भयर्तिमेघेषु कृत्रः 41 / क्षेमप्रियमद्रेष्वण च 42 / भावकरणयोस्त्वाशिते भुवः 43 / नाम्नि तृभृवृजिधारिपारितपिदमिसहां संज्ञायाम् 44 / गमश्च 45 / उरोविहायसोरुरविहौ च 46 / डोऽसंज्ञायामपि 47 / विहङ्गतुरङ्गभुजङ्गाश्च 48 / अन्यतोऽपि च 49 / हन्तेः कर्मण्याशीर्गत्योः 50 / अपात् क्लेशतमसोः 51 / कुमारशीर्षयोर्णिन् 52 / टग् लक्षणे जायापत्योः 53 / अमनुष्यकर्तृकेऽपि च 54 / हस्तिबाहुकपाटेषु शक्तौ 55 / पाणिघताडघौ शिल्पिनि 56 / नग्नपलितप्रियान्धस्थूलसुभगाढ्येष्वभूततद्भावे कृञः ख्युट् करणे 57 / भुवः खिष्णुखुको कर्तरि 58 / भजो विण 59 / सहश्छन्दसि 60 / वहश्च 61 / अनसि डश्च 62 / दुहः को घश्च 63 / विट् क्रमिगमिखनिसनिजनाम् 64 / मन्त्रे श्वेतवहुक्थशंसपुरोडाशावयजिभ्यो विण 65 / आतो मन्क्वनिब्वनिविचः 66 / अन्येभ्योऽपि दृश्यन्ते 67 / क्विप् च 68 / वहे पञ्चम्यां भ्रंशेः 69 / स्पृशोऽनुदके 70 / अदोऽनन्ने 71 / क्रव्ये च 72 / ऋत्विग्दधृक्स्रग्दिगुष्णिहश्च 73 / सत्सूद्विषद्रुहदुहयुजविदभिदछिदजिनीराजामुपसर्गेऽपि 74 / कर्मण्युपमाने त्यदादौ दृशष्टक्सकौ च 75 / नाम्न्यजातौ णिनिस्ताच्छील्ये 76 / कर्तर्युपमाने 77 / व्रताभीक्ष्ण्ययोश्च 78 / मनः पुंवच्चात्र 79 / खश्चात्मने 80 / करणेऽतीते यजः 81 / कर्मणि हनः कुत्सायाम् 82 / क्विब् ब्रह्मभ्रूणवृत्रेषु 83 / कृञः सुपुण्यपापकर्ममन्त्रपदेषु 84 / सोमे सुञः 85 / चेरग्नौ 86 / विक्रिय इन् कुत्सायाम् 87 / दृशेः क्वनिप् 88 / सहराज्ञोर्युधः 89 / कृञश्च 90 / सप्तमीपञ्चम्यन्ते जनेर्डः 91 / अन्यत्रापि च 92 / निष्ठा 93 / वनिप् सुयजोः 94 / जीर्यतेरन्तृन् 95 / इति कृत्सूत्रतः तृतीयः पादः समाप्तः । चतुर्थः पादः [कुलादपि वरं शीलं वरं दारिद्र्यमामयात् । राज्यादपि वरं विद्या तपसोऽपि वरं क्षमा ॥ ] क्वन्सुकानौ परोक्षावच्च 1 / वर्तमाने शन्तृङानशावप्रथमैकाधिकरणामन्त्रितयोः 2 / लक्षणहेत्वोः क्रियायाः 3 / वेत्तेः शन्तुर्वन्सुः 4 / आनोऽत्रात्मने 5 / I तस्यासः 6 / आन्मोऽन्त आने 7 / पूङ्यजोः शानङ् 8 / शक्तिवयस्ताच्छील्ये 9 / इङ्दारिभ्यां शन्तृङकृच्छ्रे 10 / द्विषः शत्रौ 11 / सुजो यज्ञसंयोगे 12 / अर्हः प्रशंसायाम् 13 / तच्छीलतद्धर्मतत्साधुकारिष्वा क्के: 14 / तृन् 15 / भ्राज्यलंकृभूसहिरुचिवृतिवृधिचरिप्रजनापत्रपेनामिष्णुच् 16 / मदिपतिपचामुदि 17 / जिभुवोः मुक् 18 / ग्लाम्लास्थाक्षिपचिपरिमृजां स्नुः 19 / त्रसिगृधिधृषिक्षिपां क्नुः 20 / शमामष्टानां घिनिण् 21 / युजभुजभजद्विषट्ठहदुहदुषाङ्क्रीडत्यजानुरुधाङ्यमाङ्यसरंजाभ्याङ्हनां च 22 / समिसृजिपृचिज्वरित्वराम् 23 / वौ विचकत्थश्रंभुकषलषाम् 24 / प्रे द्रुमथवदवसलपाम् 25 / परौ सृदहोः 26 / क्षिपरटवदवादिदेविभ्यो Page #540 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (1) कातन्त्रव्याकरणम् 186 वुण् च 27 / निन्दहिंसक्लिशखादानेकस्वरविनाशिव्याभाषासूयां वुञ् 28 / देविक्रुशोश्चोपसर्गे 29 / क्रुधिमण्डिचलिशब्दार्थेभ्यो यु: 30 / रुचादेश्च व्यञ्जनादेः 31 / जुचंक्रम्यदंद्रम्यसृगृधिज्वलशुचलषपतपदाम् 32 / न यान्तसूददीपदीक्षाम् 33 / शृकमगमहनवृषभूस्थालषपतपदामुकञ् 34 / वृभिक्षिलुण्टिजल्पिकुट्टां षाकः 35 / प्रेजुसुवोरिन् 36 / जीणदृक्षिविश्रिपरिभूवमाभ्यमाव्यथां च 37 / दयिपतिगृहिस्पृहिश्रद्धातन्द्रानिद्राभ्य आलुः 38 / शदिसदिधेड्दासिभ्यो रु: 39 / म्रदिघसां मरक् 40 / मिदिभासिभंजां घुरः 41 / छिदिभिदिविदां कुरः 42 / जागुरूकः 43 / चेक्रीयितान्तानां यजिजपिदंशिवदाम् 44 / तस्य लगचि 45 / ततो यातेर्वरः 46 / कसिपिसिभासीशस्थाप्रमदां च 47 / सृजीण नशां क्वरप् 48 / गमस्त च 49 / दीपिकम्प्यजसिहिंसिकमिस्मिनमा र: 50 / सनन्ताशंसिभिक्षामुः 51 / विन्द्विच्छू च 52 / आदृवर्णोपधालोपिनां किट्टे च 53 / तृषिधृषिस्वपां नजिङ् 54 / शृवन्द्योरारु: 55 / भियो रुग्लुकौ च 56 / क्विब् भ्राजिपृधुर्वीभासाम् 57 / द्युतिगमोझै च 58 / भुवो डुर्विशंप्रेषु च 59 / कर्मणि धेटः ष्ट्रन् 60 / नीदाप्शसुयुयुजस्तुतुदसिसिचमिहपतदंशनहां करणे 61 / हलसूकरयोः पुवः 62 / अर्तिलूधूसूखनिसहिचरिभ्य इनन् 63 / पुवः संज्ञायाम् 64 / ऋषिदेवतयोः कर्तरि 65 / व्यनुबन्धमतिबुद्धिपूजार्थेभ्यः क्तः 66 / उणादयो भूतेऽपि 67 / भविष्यति गम्यादयः 68 / वृण्तुमौ क्रियायां क्रियार्थायाम् 69 / भाववाचिनश्च 70 / कर्मणि चाण 71 / शन्त्रानौ स्यसंहितौ शेषे च 72 / / इति कृत्सूत्रतः चतुर्थः पादः समाप्तः । पञ्चमः पादः कीटिकासंचितं धान्यं कीटिकासंचितं मधु । कृपणैः संचितं द्रव्यमन्यैः कैरपि भुज्यते ॥ 1 ॥ त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ 2 ॥ सह परिजनेन विलसति धीरो गहनानि तरति पुनरेकः । विषमेकेन निपीतं त्रिपुरजिता सह सुरैरमृतम् ॥ 3 ॥ ] पदरुजविशस्पृशोचां घञ् 1 / सृ स्थिरव्याध्योः 2 / भावे 3 / अकर्तरि च कारके संज्ञायाम् 4 / सर्वस्मात् परिमाणे 5 / इङाभ्यां च 6 / उपसर्गे रुवः 7 / समि दुवः 8 / युद्रुवोरुदि च 9 / श्रिनीभूभ्योऽनुपसर्गे 10 / क्षुश्रुभ्यां वौ 11 / स्त्रश्च प्रथमेऽशब्दे 12 / प्रे चायज्ञे 13 / छन्दोनाम्नि च 14 / प्रे ह्रस्तुश्रुवः 15 / नियोऽवोदोः 16 / निरभ्योः पूल्वोः 17 / यज्ञे समि स्तुव: 18 / उन्योर्गिरः 19 / किरो धान्ये 20 / नौ वृत्रः 21 / उदि श्रिपुवोः 22 / ग्रहश्च 23 / अवन्योराक्रोशे 24 / प्रे लिप्सायाम् 25 / समि मुष्टौ 26 / परौ यज्ञे 27 / वावे वर्षप्रतिबन्धे 28 / प्रे रश्मौ 29 / वणिजां च 30 / वृणोतेराच्छादने 31 / आङि रुप्लुवोः 32 / परौ भुवोऽवज्ञाने 33 / चेस्तु हस्तादाने 34 / शरीरनिवासयोः कश्चादेः 35 / संघे चानौत्तराधर्ये 36 / परिन्योर्नीणो ताभ्रेषयोः 37 / व्युपयोः शेतेः पर्याये 38 / अभिविधौ भाव इनण् 39 / कर्मव्यतिहारे णच् स्त्रियाम् 40 / स्वरवृदृगमिग्रहामल् 41 / उपसर्गेऽदेः 42 / नौ ण च 43 / मदेः प्रसमोहर्षे 44 / व्यधिजपोश्चानुपसर्गे 45 / स्वनहसोर्वा 46 / यमः संन्युपविषु च 47 / नौ गदनदपठस्वनाम् Page #541 -------------------------------------------------------------------------- ________________ 187 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (1) कातन्त्रव्याकरणम् 48 / क्वणो वीणायां च 49 / पणः परिमाणे नित्यम् 50 / समुदोरजःपशुषु 51 / ग्लहोऽक्षेषु च 52 / सर्तेः प्रजने 53 / ह्वो हुश्चाभ्युपनिविषु च 54 / आङि युद्धे 55 / भावेऽनुपसर्गस्य 56 / हन्तेर्वधिश्च 57 / मूर्ती घनिश्च 58 / प्राद् गृहैकदेशे घञ् च 59 / अन्तर्घनोद्घनौ देशात्याधानयोः 60 / करणेऽयोविद्रुषु 61 / परौ डः 62 / नौ निमिते 63 / समुदोर्गणप्रशंसयोः 64 / उपात् क आश्रये 65 / स्तम्बेऽच्च 66 / ट्वनुबन्धादथुः 67 / इवनुबन्धात् त्रिमक् तेन निर्वृत्ते 68 / याचिविच्छिप्रच्छियजिस्वपिरक्षियतां नङ् 69 / उपसर्गे दः किः 70 / कर्मण्यधिकरणे च 71 / स्त्रियां क्तिः 72 / सातिहेतियूतिजूतयश्च 73 / भावे पचिगापास्थाभ्यः 74 / व्रजियजोः क्यप् 75 / समजासनिसदनिपतशीसुविद्यटिचरिमनिभृञिणां संज्ञायाम् 76 / कृञः श च 77 / सर्तेर्यश्च 78 / इच्छा 79 / शंसि प्रत्ययादः 80 / गुरोश्च निष्ठायां सेटः 81 / षानुबन्धभिदादिभ्यस्त्वङ् 82 / भीषिचिन्तिपूजिकथिकुम्बिचर्चिस्पृहितोलिदोलिभ्यश्च 83 / आतश्चोपसर्गे 84 / ईषिग्रन्थ्यासिवन्दिविदिकारितान्तेभ्यो युः 85 / कीर्तीषोः क्तिश्च 86 / रोगाख्यायां वृञ् 87 / संज्ञायां च 88 / पर्यायाहर्णेषु च 89 / प्रश्नाख्यानयोरिञ् च वा 90 / नञ्यन्याक्रोशे 91 / कृत्ययुटोऽन्यत्रापि च 92 / नपुंसके भावे क्तः 93 / युट् च 94 / करणाधिकरणयोश्च 95 / पुंसि संज्ञायां घः 96 / गोचरसंचरवहव्रजव्यजक्रमापणनिगमाश्च 97 / अवे तृस्त्रोर्घञ् 98 / व्यञ्जनाच्च 99 / उदकोऽनुदके 100 / जालमानायः 101 / ईषदुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् 102 / कर्तृकर्मणोश्च भूकृञोः 103 / आद्भ्योय्वदरिद्रातेः 104 / शासुयुधिदृशिधृषिमृषां वा. 105 / इच्छार्थेष्वेककर्तृकेषु तुम् 105 / कालसमयवेलाशक्त्यर्थेषु च 107 / अर्हतौ तृच् 108 / शकि च कृत्याः 109 / प्रैषातिसर्गप्राप्तकालेषु 110 / आवश्यकाधमर्णयोर्णिन् 111 / तिक्कृतौ च संज्ञायामाशिषि 112 / धातुसम्बन्धे प्रत्ययाः 113 / इति कृत्सूत्रतः पञ्चमः पादः समाप्तः । षष्ठः पादः [गुणिनां निर्गुणानां च दृश्यते महदन्तरम् । हाराः कण्ठगताः स्त्रीणां नूपुराणि च पादयोः ॥ ] अलंखल्वोः प्रतिषेधयोः क्त्वा वा 1 / मेङ: 2 / एककर्तृकयोः पूर्वकाले 3 / परावरयोगे च 4 / णम् चाभीक्ष्ण्ये द्विश्च पदम् 5 / विभाषाग्रेप्रथमपूर्वेषु 6 / कर्मण्याक्रोशे कृञः खमिञ् 7 / स्वादौ च 8 / अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् 9 / यथातथयोरसूयाप्रतिवचने 10 / दृशो णम् साकल्ये 11 / यावति विन्दजीवोः 12 / चर्मोदरयोः पूरेः 13 / वर्षप्रमाण ऊलोपश्च वा 14 / चेलार्थे क्नोपे: 15 / निमूलसमूलयोः कष: 16 / शुष्कचूर्णरूक्षेषु पिषः 17 / जीवे ग्रहः 18 / अकृते कृत्रः 19 / समूले हन्तेः 20 / करणे 21 / हस्तार्थे ग्रहवर्तिवृताम् 22 / स्वार्थे पुषः 23 / स्नेहने पिष: 24 / बन्धोऽधिकरणे 25 / संज्ञायां च 26 / कर्बोर्जीवपुरुषयोर्नशिवहिभ्याम् 27 / ऊर्ध्वं शुषिपूरोः 28 / कर्मणि चोपमाने 29 / कषादिषु तैरेवानुप्रयोगः 30 / तृतीयायामुपदंशेः 31 / हिंसाच्चैककर्मकात् 32 / सप्तम्यां च प्रमाणासत्त्योः 33 / उपपीडरुधकर्षश्च 34 / अपादाने परीप्सायाम् 35 / द्वितीयायां च 36 / स्वाङ्गेऽध्रुवे 37 / परिक्लिश्यमाने च 38 / विशिपतिपदिस्कन्दा व्याप्यमानासेव्यमानयोः 39 / तृष्यस्वोः क्रियान्तरे कालेषु 40 / नाम्न्यादिशिग्रहोः 41 / कृञोऽव्ययेऽयथेष्टाख्याने क्त्वा च 42 / तिर्यच्यपवर्गे 43 / स्वाङ्गे तसि Page #542 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (2) कातन्त्रधातुपाठ 188 44 / भुवस्तूष्णीमि च 45 / कर्तरि कृत् 46 / भावकर्मणोः कृत्यक्तखलाः 47 / आदिकर्मणि क्तः कर्तरि च 48 / गत्यर्थाकर्मकश्लिषशीस्थासवसजनरुहजीर्यतिभ्यश्च 49 / दाशगोघ्नौ सम्प्रदाने 50 / भीमादयोऽपादाने 51 / ताभ्यामन्यत्रोणादयः 52 / क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्य: 53 / युवुझामनाकान्ताः 54 / समासे भाविन्यनञः क्त्वो यप् 55 / चजोः कगौ धुघानुबन्धयोः 56 / न्यवादीनां हश्च घः 57 / न कवर्गादिव्रज्यजाम् 58 / घ्यण्यावश्यके 59 / प्रवचर्चिरुचियाचित्यजाम् 60 / वचोऽशब्दे 61 / निप्राभ्यां युजः शक्ये 62 / भुजोऽन्ने 63 / भुजन्युब्जौ पाणिरोगयोः 64 / दृग्दृशदृक्षेषु समानस्य सः 65 / इदमीः 66 / किम् कीः 67 / अदोऽमू: 68 / AH सर्वनाम्नः 69 / विष्वग्देवयोश्चान्त्यस्वरादेरव्यञ्चतौ क्वौ 70 / सहसंतिरसां सध्रिसमितिरयः 71 / रुहे? वा 72 / मो नो धातोः 73 / वमोश्च 74 / स्वरे धातुरनात् 75 / अतीण्घसैकस्वरातामिड् वन्सौ 76 / गमहनविदविशदृशां वा 77 / दाश्वान् साह्वान् मीदवांश्च 78 / न श्युवर्णवृतां कानुबन्धे 79 / घोषवत्योश्च कृति 80 / वेषुसहलुभरुषरिषां ति 81 / रधादिभ्यश्च 82 / स्वरतिसूतिसूयत्यूदनुबन्धात् 83 / उदनुबन्धपूक्लिशां क्त्वि 84 / जृव्रश्च्योरिट् 85 / लुभो विमोहने 86 / क्षुधिवसोश्च 87 / निष्ठायां च 88 / पूक्लिशोर्वा 89 / न डीश्वीदनुबन्धवेटामपतिनिष्कुषोः 90 / आदनुबन्धाच्च 91 / भावादिकर्मणोर्वा 92 / क्षुभिवाहिस्वनिध्वनिफणिकषिघुषां क्ते नेड् मन्थभृशमनस्तमोऽनायासकृच्छ्राविशब्दनेषु 93 / लग्नम्लिष्टविरिब्धाः सत्ताविस्पष्टस्वरेषु 94 / परिवृढदृढौ प्रभुबलवतोः 95 / संनिविभ्योऽर्देः 96 / सामीप्येऽभेः 97 / वारुष्यमत्वरसंघुषास्वनाम् 98 / हरेर्लोमसु 99 / दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताश्चेनन्ताः 100 / रानिष्ठातो नोऽपृमूर्छिमदिख्याध्याभ्यः 101 / दाद्दस्य च 102 / आतोऽन्तःस्थासंयुक्तात् 103 / ल्वाद्योदनुबन्धाच्च 104 / व्रश्चेः क च 105 / क्षेर्दीर्घात् 106 / श्योऽस्पर्शे 107 / अनपादानेऽन्चेः 108 / अविजिगीषायां दिवः 109 / ह्रीघ्रात्रोन्दनुदविदां वा 110 / क्षैशुषिपचां मकवाः 111 / वा प्रस्त्यो मः 112 / निर्वाणोऽवाते 113 / भित्तर्णवित्ताः शकलाधमर्णभोगेषु 114 / अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः 115 / अवर्णादूटो वृद्धिः 116 / इति कृत्सूत्रतः षष्ठः पादः समाप्तः ॥ (2) *कातन्त्रधातुपाठः अथ भ्वादयः (धातुसूत्राणि - 616) भू सत्तायाम् 1 / चिती संज्ञाने 2 / अत सातत्यगमने 3 / च्युतिर् आसेचने 4 / श्च्युतिर् क्षरणे 5 / मन्थ विलोडने 6 / कुथि पुथि युथि लुथि हिंसासंक्लेशयोः 7 / षिधु गत्याम् 8 / षिधू शास्त्रे माङ्गल्ये च 9 / खादृ भक्षणे 10 / बद स्थैर्ये 11 / खद हिंसायां च 12 / गद व्यक्तायां वाचि 13 / रद विलेखने * कातन्त्रधातुपाठः पत्तन = पाटण]प्रभृतिस्थानेषु उपलभ्यते । अस्माभिः पत्तनस्थे श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे [DA0128 नं.3762] विद्यमानेन हस्तलिखितादर्शन सह केवलं तुलना कथंचिद् विहिता। तत्र भूयांसः पाठभेदाः सन्ति । किन्त्वस्माभिः द्वित्रेषु धातुषु एव तत्रत्यः पाठभेदोऽत्र निर्दिष्टः, मुख्यतया तु सारनाथप्रकाशितकलापव्याकरणस्थधातुपाठानुसारमत्र कातन्त्रधातुपाठ उपन्यस्यते । Page #543 -------------------------------------------------------------------------- ________________ 189 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (2) कातन्त्रधातुपाठ 14 / णद अव्यक्ते शब्दे 15 / अर्द गतौ याचने च 16 / नर्द गर्द शब्दे 17 / तर्द हिंसायाम् 18 / कर्द कुत्सिते शब्दे 19 / खर्द दशने 20 / अति अदि बन्धने 21 / इदि परमैश्वर्ये 22 / बिदि अवयवे 23 / णिदि कुत्सायाम् 24 / टुनदि समृद्धौ 25 / चदि आह्लादने दीप्तौ च 26 / त्रदि चेष्टायाम् 27 / कदि क्रदि क्लदि आह्वाने रोदने च 28 / क्लिदि परिदेवने 29 / शुन्ध शुद्धौ 30 / फक्क नीचैर्गतौ 31 / तक कक्ख घग्घ हसने 32 / तकि कृच्छ्रजीवने 33 / शुक्र गतौ 34 / बुक्क भषणे 35 / ओख राखू लाख द्राखु ध्रातृ शोषणालमर्थयोः 36 / शाख श्लास्र व्याप्तौ 37 / ukha Nakha vakha makha rakha lakha rakhi lakhi ikhi Ikhi valga ragi lagi agi vagi magi Svagi igi rigi ligi गत्यर्थाः 38 / त्वगि कम्पने 39 / युगि जुगि बुगि वर्जने 40 / दघि पालने च 41 / लघि शोषणे 42 / शिघि आघ्राणे 43 / शुच शोके 44 / कुच शब्दे तारे च 45 / कुन्च कुन्च कौटिल्याल्पीभावयोः 46 / लुन्च अपनयने 47 / अन्चु गतिपूजनयोः 48 / वन्चु चन्चु तन्चु त्वन्चु ग्रन्चु ma'ncu मृचु म्लुचु ग्लुचु ग्लुन्चु षस्ज गतौ 49 / ग्रुचु ग्लुचु कुजु खुजु स्तेयकरणे 50 / अर्च पूजायाम् 51 / म्लेछ व्यक्तायां वाचि 52 / लछ लाछि लक्षणे 53 / वाछि इच्छायाम् 54 / आछि आयामे 55 / हीछ लज्जायाम् 56 / हुर्छा कौटिल्ये 57 / मुर्छा मोहसमुच्छ्राययोः 58 / स्फुर्छा विस्मृतौ 59 / पुछ प्रमादे 60 / उछि उञ्छे 61 / उछी विवासे 62 / धृज ध्रजि ध्रज ध्वज वज व्रज गतौ 63 / अज क्षेपणे च 64 / अर्ज षर्ज अर्जने 65 / कर्ज व्यथने 66 / कर्ज मार्जने च 67 / खज मन्थे 68 / खजि गतिवैकल्ये 69 / एजृ कम्पने 70 / टुओ स्फुर्जा वज्रनिर्घोषे 71 / क्षि क्षये 72 / क्षि निवासगत्योः 73 / क्षीज कज कूज गुजि अव्यक्ते शब्दे 74 / लज लाजि लाज लजि तर्ज भर्त्सने 75 / जज जजि युद्धे 76 / तुज हिंसायाम् 77 / तुजि बलने च 78 / गज गृजि मज गर्ज शब्दार्थाः 79 / शौट्र गर्वे 80 / यौट्र संबन्धे 81 / मेट्र मेट्र म्लेट उन्मादने 82 / कटे वर्षावरणयोः 83 / रट परिभाषणे 84 / लट बाल्ये च 85 / शट रुजाविशरणगत्यवसादनेषु 86 / वट वेष्टने 87 / खिट उत्त्रासने 88 / शठ षिट अनादरे 89 / जट झट संघाते 90 / भट भृतौ 91 / तट उच्छ्राये 92 / खट काक्षे 93 / नट नृतौ 94 / पिट शब्दसंघातयोः 95 / हट दीप्तौ 96 / षट अवयवे 97 / लुट विलोटने 98 / चिट प्रेष्ये 99 / विट शब्दे 100 / विड आक्रोशे 101 / अट पट कट किट इट इ गतौ 102 / मडि भूषायाम् 103 / कुडि वैकल्ये 104 / मुट प्रमर्दने 105 / चुट अल्पीभावे 106 / मुडि खण्डने 107 / वटि विभाजने 108 / रुटि लुटि स्तेये 109 / स्फुटिर् विसरणे 110 / पठ व्यक्तायां वाचि 111 / वठ स्थौल्ये 112 / मठ निवासे 113 / कठ कृच्छ्रजीवने 114 / रठ परिभाषणे 115 / हठ बलात्कारे 116 / रुठ लुठ उपघाते 117 / पिठ हिंसासंक्लेशयोः 118 / शठ कैतवे च 119 / शुठ गतिप्रतिघाते 120 / कुठि लुठि आलस्ये च 121 / शुठि शोषणे 122 / रुठि लुठि गतौ 123 / चुद्ड हावकरणे 124 / अद्ड अभियोगे 125 / क्रीड् विहारे 126 / उड उद्यमे 127 / लड विलासे 128 / कड मदे 129 / कद्ड कार्कश्ये 130 / गडि वदनैकदेशे 131 / गुपू रक्षणे 132 / तप धूप सन्तापे 133 / रप लप जल्प व्यक्तायां वाचि 134 / जप मानसे च 135 / चप सान्त्वने 136 / षप (सच) समवाये 137 / चुप मन्दायां gatau 138 / tupa tunpa trupa trunpa tupha tunpha trupha trunpha पृभु पृन्भु (म्रिभु सिन्भु) भर्भ हिंसाः 139 / शुभ शुभ भाषणे ca 140 / rarpha rapha raphi Page #544 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (2) कातन्त्रधातुपाठ 190 पर्व बर्व मर्व कर्व खर्व गर्व षर्व चर्व गतौ 141 / अर्व शर्व हिंसायां च 142 / कुबि छादने 143 / लुबि तुबि अर्दने 144 / चुबि वक्त्रसंयोगे 145 / अण रण वण भण मण कण क्वण ष्टन वन ध्वन शब्दे 146 / ओण अपनयने 147 / शोण वर्णसंगत्योः 148 / श्रोण श्लोण संघाते 149 / तुडि तोडने 150 / हुड्ड होड गतौ 151 / रोड अनादरे 152 / लोड उन्मादने 153 / कनी दीप्तिकान्तिगतिषु 154 / षन (वन) सम्भक्तौ 155 / चमु छमु जमु झमु जिमु अदने 156 / क्रमु पादविक्षेपे 157 / यम उपरमे 158 / णम प्रबत्वे शब्दे च 159. / अम द्रम हम्म मीमृ हय गतौ 160 / हर्य कलान्तौ च 161 / मव्य मव बन्धने 162 / षुर्य ईय ईज् ईर्ष्यार्थाः 163 / शुच्यी चुच्यी अभिषवे 164 / दल त्रिफला विशरणे 165 / मील श्मील क्षील (क्ष्मील) निमेषणे 166 / पील प्रतिष्टम्भे 167 / नील वर्णे 168 / शील समाधौ 169 / कील बन्धे 170 / कूल आवरणे 171 / शूल रुजायाम् 172 / तूल निष्कर्षे 173 / पूल संघाते 174 / मूल प्रतिष्ठायाम् 175 / फल निष्पत्तौ 176 / चुल्ल हावकरणे 177 / phulla vikasane 178 / cilla zaithilye 179 / velu celu kela khela kvela pela phelu zela (Sela) vella Sala tila gatau 180 / bala calane 181 / skhala संचये च 182 / गल अदने 183 | श्वल श्वल्ल आशगतौ 184 खोड्र खोलु गतिप्रतीघाते 185 / घोक्र गतिचातुर्ये 186 / त्सर छद्मगतौ 187 / क्मर हुर्छने 188 / अभ्र वभ्र मभ्र चर रिवि रवि धवि गत्यर्थाः 189 / ष्ठिवु क्षिवु निरसने 190 / जि जये 191 / जीव बल प्राणधारणे 192 / पीव मीव तीव नीव (णीव) स्थौल्ये 193 / उर्वी तुर्वी थुर्वी दुर्वी धुर्वी हिंसाः 194 / मुर्वी मव बन्धने 195 / गुर्वी उद्यमे 196 / पूर्व पर्व मर्व पूरणे 197 / चर्व अदने 198 / कर्व खर्व गर्व दर्प 199 / पिवि मिवि निवि (णिवि) सेचने 200 / हिवि दिवि जिवि (धिवि) प्रोणनार्थाः 201 / अव रक्ष पालने 202 / इवि व्याप्तौ 203 / अक्षू संघाते च 204 / घुषिर् विशब्दे 205 / तव् त्वष तनूकरणे 206 / णिक्ष चुम्बने 207 / तृक्ष ष्ट्रक्ष (स्तक्ष) णक्ष गतौ 208 / वक्ष रोषे 209 / म्रक्ष संघाते 210 / तक्ष त्वचने 211 / पूर्ध्य अनादरे 212 / काक्षि वाक्षि माक्षि काक्षाया 213 / दाक्षि ध्राक्षि ध्माक्षि घोरवाशिते च 214 / चूष पाने 215 / तूष तुष्टौ 216 / पूष वृद्धौ 217 / मूष स्तेये 218 / पूष प्रसवे 219 / तसि भूष अलङ्कारे 220 / ऊष रुजायाम् 221 / ईष उञ्छे 222 / कृष विलेखने 223 / कष शिष जष झष वष मष रुष रिष जूष झूष हिंसार्थाः 224 / भस भर्त्सने 225 / जिषु णिषु विषु मिषु पृषु वृषु उक्ष सेचने 226 / मृषु सहने च 227 / पुष पुष्टौ 228 / श्रिषु श्लिषु पुषु प्लुषु उष दाहे 229 / घृषु संघर्षे 230 / हृषु अलीके 231 / तुस ह्रस ह्रस रस शब्दे 232 / लस श्लेषणक्रीडनयोः 233 / जर्ल्स चर्च झझं परिभाषणतर्जनयोः 234 / हसे हसने 235 / निश (णिश) समाधौ 236 / मिश मश शब्दे रोषे च 237 / शव पिसृ पेसृ गतौ 238 / शश प्लुगतौ 239 / शसु हिंसायाम् 240 / शंसु स्तुतौ च 241 / मिह सेचने 242 / दह भस्मीकरणे 243 / चह परिकल्कने 244 / रह त्यागे 245 / रहि गतौ 246 / दृहि बृहि वृद्धौ 247 / बृहिर् शब्दे च 248 / तुहिर दुहिर अर्दने 249 / अर्ह मह पूजायाम् 250 / ग्लै हर्षक्षये 251 / म्लै गात्रविनामे 252 / चै न्यक्करणे 253 / दै स्वप्ने 254 / ब्रइ तृप्तौ 255 / के गैरै शब्दे 256 / ष्ट्यै स्त्यै शब्दसंघातयोः 257 / खइ खदने 258 / जै पइ क्षये 259 / ब्रइ नै पाके 260 / पइ ओ वै शोषणे 261 / ष्णइ वेष्टने 262 / दैप शोधने 263 / Page #545 -------------------------------------------------------------------------- ________________ 199 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् (2) कातन्त्रधातुपाठ धे पा पाने 264 / घ्रा गन्धोपादने 265 / ध्मा शब्दाग्निसंयोगयोः 266 / ष्ठा गतिनिवृत्तौ 267 | म्ना अभ्यासे 268 / दां दाने 269 / हृ कौटिल्ये 270 | स्वृ शब्दोपतापयोः 271 / स्मृ ध्यै चिन्तायाम् 272 / दुवृ वरणे 273 / सृ गतौ 274 / ऋ प्रापणे च 275 / गृ घृ सेचने 276 / ध्वृ हूर्छने 277 / श्रु श्रवणे 278 / zu su du dru Rcha गमॢ सृपॢ गतौ 279 / ञि क्ष्विदा अव्यक्ते शब्दे 280 / स्कन्दिर् गतिशोषणयोः 281 / यभ मैथुने 282 / तृ प्लवनतरणयोः 283 / षु प्रसवे 284 | ध्रु स्थैर्ये 285 / ज्रि अभिभवे 286 | त्यज हानौ 287 / षन्ज सङ्गे 288 / दृशिर् प्रेक्षणे 289 / दश दशने 290 / कित निवासे रोगापनयने च 291 / परस्मैभाषाः । एध वृद्धौ 292 / स्पर्ध संहर्षे 293 / गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च 294 / बाधृ विलोडने 295 / दध धारणे 296 / क्षुदि आप्लवने 297 / श्विदि श्वैत्ये 298 | दि अभिवादनस्तुत्योः 299 / भदि कल्याणे सौख्ये च 300 / मदि स्तुतिमोदमदस्वप्नगतिषु 301 / स्पदि किञ्चिच्चलने 302 / क्लिदि परिदेवने 303 / मुद हर्षे 304 / दद दाने 305 / हद पुरीषोत्सर्गे 306 / ष्वद स्वाद स्वर्द आस्वादने 307 / उर्द माने क्रीडायां च 308 / कुर्द खुर्द गुद क्रीडायामेव 309 / षुद क्षणने 310 / ह्लाद अव्यक्ते शब्दे 311 / ह्लादी सुखे च 312 | पर्द कुत्सिते शब्दे 313 / यती प्रयत्ने 314 / युतृ जुतृ भासने 315 / विथ वेधृ याचने 316 / नाथ नाधृ उपतापैश्वर्याशीःषु च 317 / श्रथि (श्रथ) शैथिल्ये 318 / ग्रथि वकि कौटिल्ये 319 / कत्थ श्लाघायाम् 320 | शीकृ सेचने 321 / लोक लोचृ दर्शने 322 | श्लोकृ संघाते 323 | कृ कृ शब्दोत्साहयोः 324 / रेकृ शकि शङ्कायाम् 325 / अकि लक्षणे 326 / मकि मण्डने 327 / कक लौल्ये 328 / कुक वृक आदाने 329 | चक तृप्तौ प्रतीघाते च 330 / ककि वकि (मकि) श्वकि त्रकि ढौकृ त्रौकृ ष्वक्क वष्क तिकृ टिकृ टीकृ सीकृ कृ श्रे कि श्लकि रघि लघि गत्यर्था 331 / टौकृ ढौकृ शब्दे 332 / अधि वधि गत्याक्षेपे 333 / मघि कैतवे च 334 / राघृ लाघृ सामर्थ्ये 335 / द्राघृ आयासे च 336 | श्लाघृ कत्थने 337 | षच सेचने 338 / शच व्यक्तायां वाचि 339 / कच बन्धे 340 / मच मुचि कल्कने 341 / मचि धारणोच्छ्रायपूजनेषु 342 / पच व्यक्तीकरणे 343 / ष्टुच (ष्णुच) प्रसादे 344 / शच श्वचि ईज ईजि बीज ऋज गतौ 345 / ऋषि भृजि भर्जने 346 / वर्च कचि एज थ्रे भ्राज दीप्तौ च 347 / तिज निशाने क्षमायां च 348 / स्वन्ज परिष्वङ्गे 349 / अत अतिक्रमहिंसयोः 350 / घट्ट चलने 351 / स्फुट विकसने 352 | चेष्ट चेष्टायाम् 353 | गोष्ट लोष्ट हुडि पिडि संघाते 354 / अठि गतौ 355 / हिडि अनादरे च 356 / वठि एकचर्यायाम् 357 / मठि कठि शोके 358 / मुठि पलायने 359 / हेठ विबाधायाम् 360 / एठ च 361 / कुडि दाहे 362 / वडि मडि वेष्ट वेष्टने 363 / भडि परिहासे 364 / मुडि मार्जने 365 / तुडि तोडने 366 / भुडि भरणे 367 / चडि कोपे 368 / शडि रुजायाम् 369 / तडि ताडने 370 / पडि गतौ 371 / कडि मदे 372 / खडि मन्थे 373 / हेड्र hor3a अनादरे 374 / बाडू आप्लाव्ये 375 / द्राडू धाडू विशरणे 376 / शाडू श्लाघायाम् 377 / तिपृ ष्टेपृ क्षरणार्थी 378 / ते कम्पने च 379 / ग्लेपृ दैये 380 / टु वेपृ कपि चलने 381 / केपृ गेपृ ग्लेपृ च 382 / त्रपूष् लज्जायाम् 383 / अबि शब्दे 384 / लबि अवस्रंसने 385 / कवृ वर्णे 386 / क्लीवृ अधाष्टर्ये 387 / क्षीवृ मदे 388 / शीभृ कत्थने 389 / वीभृ च 390 / रेभृ रभि अभि शब्दे 391 / ष्टभि स्कभि प्रतिबन्धे Page #546 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (2) कातन्त्रधातुपाठ 192 392 / जभ जुभि गात्रविनामे 393 / शल्भ कत्थने 394 / वल्भ भोजने 395 / गल्भ धाष्ट्ये 396 / ष्टुभु स्तम्भे 397 / घिणि घुणि घृणि ग्रहणे 398 / घुण घूर्ण भ्रमणे 399 / म्रन्सु प्रमादे 400 / पण व्यवहारे स्तुतौ च 401 / पन च 402 / भाम क्रोधे 403 / क्षमूष सहने 404 / कमु कान्तौ 405 / अय वय पय मय तय चय रय गतौ 406 / णय रक्षणे च 407 / दय दानगतिहिंसादानेषु 408 / ऊयी तन्तुसन्ताने 409 / पूयी विशरणे दुर्गन्धे च 410 / क्यी शब्दे 411 / क्ष्मायी विधूनने 412 / स्फायी ओ प्यायी वृद्धौ 413 / ताय सन्तानपालनयोः 414 / शल चलने संवरणे च 415 / वल वल्ल च 416 / मल मल्ल धारणे 417 / भल भल्ल परिभाषणहिंसादानेषु 418 / कल संख्याने 419 / कल्ल अशब्दे 420 / तेवृ देव देवने 421 / षेवृ शेवृ केवृ खेवृ गेवृ ग्लेवृ पेवृ प्लेवृ मेवृ म्लेवृ सेवने 422 / रेवृ प्लवगतौ 423 / क्लेश बाधने 424 / स्पर्श स्नेहने 425 / धुक्ष धिक्ष सन्दीपनजीवनक्लेशनेषु 426 / वृक्ष वरणे 427 / शिक्ष विद्योपादाने 428 / भिक्ष याच्चायाम् 429 / दक्ष वृद्धौ शीघ्रार्थे च 430 / दीक्ष मौण्ड्येज्योपनयनव्रतादेशेषु 431 / ईक्ष दर्शने 432 / ईष गतिहिंसा दानेषु 433 / भाष व्यक्तायां वाचि 434 / ग्लेषु अन्विच्छायाम् 435 / येष प्रयत्ने 436 / जेष णेष ए क्लेष गतौ 437 / रेष हे अव्यक्ते शब्दे 438 / कासृ शब्दकुत्सायाम् 439 / कासृ भास दीप्तौ 440 / णासृ रासृ शब्दे 441 / णस कौटिल्ये 442 / भ्यस भये 443 / आङः शसि इच्छायाम् 444 / ग्रसु ग्लसु अदने 445 / ईह चेष्टायाम् 446 / वहि महि वृद्धौ 447 / अहि प्लिह गतौ 448 / गर्ह गल्ग कुत्सने 449 / बल्ह प्राधान्य परिभाषण-हिंसादानेषु 450 / बर्ह च 451 / वेह जेह वाह प्रयत्ने 452 / द्राह्र निद्राक्षये 453 / ऊह वितर्के 454 / गाहू विलोडने 455 / घुषिर् कान्तिकरणे 456 / ष्मिङ् ईषद्धसने 457 / कुङ् खुङ् गुङ् घुङ कुङ् उङ् शब्दे 458 / च्युङ् ब्युङ् ज्युङ् झ्युङ् पुङ् प्लुङ् गाङ् श्यैङ् गतौ 459 / रुङ् रोषणे च 460 / धृङ् अवध्वंसने 461 / मेङ् प्रतिपादने 462 / देङ त्रैङ पालने 463 / प्यैङ् वृद्धौ 464 / पूङ पवने 465 / मूङ् बन्धने 466 / DIG विहायसा गतौ 467 / गुप गोपनकुत्सनयोः 468 / मान पूजायाम् 469 / बध बन्धने 470 / रभ राभस्ये 471 / डुलभष् प्राप्तौ 472 / द्युत शुभ रुच दीप्तौ 473 / श्विता वर्णे 474 / जि मिदा स्नेहने 475 / बि ष्विदा मोचने च 476 / घुट परिवर्तने 477 / रुट लुठ लुट प्रतीघाते 478 / क्षुभ सञ्चलने 479 / णभ तुभ हिंसायाम् 480 / मन्सु भ्रन्सु अवलंसने 481 / ध्वन्सु गतौ च 482 / सन्भु विश्वासे 483 / वृतु वर्तने 484 / वृधु वृद्धौ 485 / श्रृधु शब्दकुत्सायाम् 486 / स्यन्दू स्रवणे 487 / कृपू सामर्थ्य 488 / वृत् । द्युतादयो द्वाविंशतिः 22 / वृतादयः पञ्च । 5 / घट चेष्टायाम् 489 / व्यथ दुःखभयचलनयो 490 / प्रथ प्रख्याने 491 / प्रस विस्तारे 492 / प्रद मर्दने 493 / स्खद स्खदने 494 / क्षजि दाने गतौ च 495 / दक्ष हिंसायां च 496 / क्रप कृपायाम् 497 / कदि ऋदि वैक्लव्ये 498 / कद क्रद आह्वाने रोदने च 499 / जित्वरा सम्भ्रमे 500 / घटादयः षानुबन्धाश्चतुर्दश । 14 / आत्मनेभाषाः । __ज्वर रोगे 501 / गड सेचने 502 / हेड वेष्टने 503 / वट भट परिभाषणे 504 / नट नृतौ 505 / ष्कट प्रतिघाते 506 / चक तृप्तौ 507 / कख हसने 508 / रगे शङ्कायाम् 509 / लगे सङ्गे ca 510 / bage hrage Sage sthage संवरणे 511 / कगे नोच्यते 512 / अक अग कुटिलायां गतौ 513 / Page #547 -------------------------------------------------------------------------- ________________ 193 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (2) कातन्त्रधातुपाठ करण गतौ 514 / चण शण श्रण दाने 515 / श्रथ क्रथ क्लथ हिंसार्थाः 516 / चन च 517 / वनु च नोच्यते 518 | ज्वल दीप्तौ 519 / ह्वल ल चलने 520 / स्मृ आध्याने 521 / दृ भये 522 / नये 523 / श्रा पाके 524 | मारणतोषणनिशामनेषु ज्ञा 525 / कम्पने चलिः 526 / ऊर्जने छदिः 527 / जिह्वोन्मथने लडि : 528 / हर्षग्लपनयोर्मदिः 529 / ध्वन शब्दे 530 / घटादयो मानुबन्धाः । नृष क्नसु रञ्जोऽमन्ताश्च 531 / ज्वलङ्खलालनमोऽनुपसर्गा वा 532 / ग्लास्नावनुवमश्च 533 / न कम्यमिचमः 534 | शमोऽदर्शने 535 / यमोऽपरिवेषणे 536 / स्खदिखपरिभ्यां च 537 538 / वृत् । सर्वे मानुबन्धाः । परस्मैभाषाः । फण गतौ राजू दीप्तौ । उभयतोभाषः 539 / टु भ्राजभ्राश्रु टुभ्लाश्रु दीप्तौ । आत्मनेभाषाः 540 / स्यमु स्वन ( ध्वन) शब्दे 549 / षम टम वैक्लव्ये 542 / ज्वल दीप्तौ 543 / चल कम्पने 544 / जल धान्ये 545 / टल ट्वल वैक्लव्ये 546 / ष्ठल स्थाने 547 / हल विलेखने 548 / णल गन्धे 549 / बल प्राणने 550 / पुल महत्त्वे 551 / कुल संख्याने बन्धुषु च 522 / हुल हिंसासंवरणयोः 553 / पल शल पतॢ पथे च गतौ 554 / क्वथे निष्पाके 555 / मथे विलोडने 556 / टुवम उद्गिरणे 557 / भ्रमु चलने 558 / क्षर संचलने 559 / परस्मैभाषाः । वह मर्षणे 560 / रम (रमु) क्रीडायाम् 561 / आत्मनेभाषौ । षदॢ विशरणगत्यवसादनेषु 562 / शदॢ शातने 563 / क्रुश आह्वाने 564 / कुच सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु 565 | बुध अवगम 566 / रुह जन्मनि प्रादुर्भावे 567 / कस गतौ 568 / वृत् । ज्वलादयस्त्रिंशत् ॥30॥ परस्मैभाषाः । हिक्क अव्यक्ते शब्दे 569 / धावु गतिशुद्धयोः 570 / अन्चु व्यय गतौ 571 / अस दीप्त्यादानयोश्च 572 / / वेणृ ज्ञानचिन्तानिशामनेषु 573 / टुयाच् याच्ञायाम् 574 / रेटू परिभाषणे 575 / चते चदे याचने 576 / पोथ्रु पर्याप्तौ 577 / मिट्ट मेदृ मेघाहिंसयोः 578 / मेधृ संगमे च 579 / णिदृ णेदृ कुत्सासन्निकर्षयोः 580 / श्रृधु मृधु उन्दे 581 / बुधिर् बोधने 582 / उ बुन्दिर् निशामने 583 / खनु अवदारणे 584 / ऋष चीवृ आदानसंवरणयोः 585 / चायृ पूजानिशामनयोः 586 / दाश्रु दासृ दाने 587 / भेट भये 588 / भ्रेषृ चलने 589 / पष ( पश) बाधनस्पर्शनयोः 590 / लष कान्तौ 591 / चष भक्ष भक्षणे 592 / कश हिंसायाम् 593 | माह (माहू) दाने 594 / गुहू संवरणे 595 / हृञ् हरणे 596 / भृञ् भरणे 597 / अलञ् भूषणपर्याप्तिवारणेषु 598 / धृञ् धारणे 599 / NIJ प्रापणे 600 / दान अवखण्डने 601 / ज्ञान तेजने 602 / डुपचष् पाके 603 | भज श्रिञ सेवायाम् 604 / रन्ज रागे 605 / शप आक्रोशे 606 / त्विष दीप्तौ 607 / यज देवपूजासङ्गतिकरणदानेषु 608 / डुप बीतन्तुसन्ताने 609 / वह प्रापणे 610 / वेञ् तन्तुसन्ताने 611 / व्येञ संवरणे 612 / ह्वेञ् स्पर्धायां शब्दे च 613 / उभयतोभाषाः । वस निवासे 614 / वद व्यक्तायां वाचि 615 / टु ओश्वि गतिवृद्धयोः 616 / वृत् । यजादयो नव ॥ 9 ॥ परस्मैभाषाः । इत्यौत्सर्गिकाविकरणा भ्वादयः समाप्ताः । Page #548 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (2) कातन्त्रधातुपाठ 194 अथ अदादयः [धातुसूत्राणि-87] अद प्सा भक्षणे 1 / षस स्वप्ने 2 / वश कान्तौ 3 / हन हिंसागत्योः 4 / धु अभिगमने 5 / यु मिश्रणे 6 / णु स्तुतौ 7 / क्ष्णु तेजने 8 / ष्णु प्रस्रवणे 9 / टुक्षु रु कु शब्दे 10 / षु प्रसवे 11 / इक स्मरणे 12 / इण गतौ 13 / वी प्रजनकान्त्यसनखादनेषु च 14 / भा दीप्तौ 15 / या प्रापणे 16 / वा गतिगन्धनयोः 17 / SNA शौचे 18 / श्रा पाके 19 / द्रा कुत्सायां गतौ 20 / पा रक्षणे 21 / रा ला दाने 22 / दाप लवने 23 / ख्या प्रकथने 24 / प्रा पूरणे 25 / मा माने 26 / वृत् । भादयस्त्रयोदश । 13 / विद ज्ञाने 27 / अस भुवि 28 / मृजू शुद्धौ 29 / वच भाषणे 30 / रुदिर अश्रुविमोचने 31 / त्रि ष्वप शये 32 / श्वस प्राणने 33 / अन च 34 / जक्ष भक्षहसनयोः 35 / वृत् । रुदादयः पञ्च । 5 / जागृ निद्राक्षये 36 / दरिद्रा दुर्गतौ 37 | चकासृ दीप्तौ 38 / शासु अनुशिष्टौ 39 / वृत् । जक्षादयः पञ्च । 5 / चर्करीतं चेत्येके 40 / परस्मैभाषाः । चक्षिआ व्यक्तायां वाचि 41 / ईर गतौ कम्पने च 42 / ईड स्तुतौ 43 / ईश ऐश्वर्ये 44 / आस उपवेशने 45 / AG शास इच्छायाम् 46 / वस आच्छादने 47 / कसि गतिशातनयोः 48 / णिसि चुम्बने 49 / णिजि शुद्धौ 50 / शिजि अव्यक्ते शब्दे 51 / वृजी वर्जने 52 / पृची सम्पर्के 53 / SUG प्राणिगर्भविमोचने 54 / शीङ् स्वप्ने 55 / इङ् अध्ययने 56 / दीधीङ् दीप्तिदेवनयोः 57 / वेवीङ् वेतिना तुल्ये 58 / ढुङ् अपनयने 59 / आत्मनेभाषाः । द्विष अप्रीतौ 60 / दुह प्रपूरणे 61 / दिह उपचये 62 / लिह आस्वादने 63 / ऊर्गुञ् आच्छादने 64 / ष्टुञ् स्तुतौ 65 / ब्रूञ् व्यक्तायां वाचि 66 / विभाषिताः । हु दाने 67 / त्रि भी भये 68 / ह्री लज्जायाम् 69 / पृ (पृ) पालनपूरणयोः 70 / ओ हाक् त्यागे 71 / घृ क्षरणदीप्त्योः 72 / ह प्रसह्यकरणे 73 / ऋ सृ गतौ 74 / भस भर्त्सनदीप्त्योः 75 / कि कित ज्ञाने 76 / तुर त्वरणे 77 / धिष शब्दे 78 / धन धान्ये 79 / जन जनने 80 / परस्मैभाषाः । निजिर् शौचपोषणयोः 81 / विजिर् पृथग्भावे 82 / विष्ल व्याप्तौ 83 / डुदाञ् दाने 84 / डुधाञ् डुभृञ् धारणपोषणयोः 85 / उभयतोभाषाः । / माङ् माने शब्दे च 86 / ओहाङ् गतौ 87 / आत्मनेभाषौ । वृत् । जुहोत्यादयश्चतुर्विंशतिः । 24 / इति लुविकरणा अदादयः समाप्ताः । आदितः 616 + 87 = 703 / अथ दिवादयः धातुसत्राणि-122] दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिषु 1 / षिवु तन्तुसन्ताने 2 / सिवु गतिशोषणयोः 3 / ष्ठिवु क्षिवु निरसने 4 / ष्णुष अदने 5 / क्नसु ह्वरणदीप्त्योः 6 / नृती गात्रविक्षेपे 7 / त्रसी उद्वेगे 8 / कुथ पूतीभावे 9 / पुथ हिंसायाम् 10 / गुध परिवेष्टने 11 / क्षिप प्रेरणे 12 / पुष्प विकसने 13 / तिम (तीम) ष्टिम ,टीम आर्द्रभावे 14 / व्रीड चोदने 15 / इष गतौ 16 / षह षुह शक्तौ 17 / जृष झूष वयोहानौ 18 / शो तनूकरणे 19 / छो छेदने 20 / षो अन्तकर्मणि 21 / दो अवखण्डने 22 / राध साध संसिद्धौ 23 / मृग अन्वेषणे 24 / व्यध ताडने 25 / पुष पुष्टौ 26 / शुष शोषणे 27 / Page #549 -------------------------------------------------------------------------- ________________ 195 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (2) कातन्त्रधातुपाठ दुष वैकृत्ये 28 / श्लिष आलिङ्गने 29 / ष्विदा गात्रप्रक्षरणे 30 / क्षुध बुभुक्षायाम् 31 / शुध शौचे 32 / षिधु संराद्धौ 33 / रध हिंसायां च 34 / तृप प्रीणने 35 / दृप हर्षणमोचनयोः 36 / मुह वैचित्ये 37 / दुह जिघांसायाम् 38 / ष्णुह उगिरणे 39 / ष्णिह प्रीतौ 40 / नश अदर्शने 41 / शमु दमु उपशमे 42 / तमु काङ्क्षायाम् 43 / श्रम तपसि खेदे च 44 / भ्रम अनवस्थाने 45 / क्षमु (क्षमू) सहने 46 / क्लमु ग्लानौ 47 / मदी हर्षे 48 / शमादयोऽष्टौ । 8 / असु क्षेपणे 49 / यसु प्रयत्ने 50 / जसु मोक्षणे 51 / तसु दसु उपक्षये 52 / वसु स्तम्भे 53 / प्युष विभागे 54 / प्लुष दाहे 55 / विस प्रेरणे 56 / कुश (कुस) श्लेषणे 57 / वुस उत्सर्गे 58 / मुस (मुष) खण्डने 59 / मसी परिमाणे 60 / लुट विलोटने 61 / उच समवाये 62 / भृशु भ्रन्शु (भ्रशु) अधःपतने 63 / वृश वरणे 64 / कृश तनूकरणे 65 / जितृष पिपासायाम् 66 / तुष हष तुष्टौ 67 / कुप क्रुध रुष रोषे 68 / डिप क्षेपे 69 / ष्टुप समुच्छाये 70 / गुप व्याकुलत्वे 71 / युप रुप लुप विमोहने 72 / लुभ गाये 73 / क्षुभ संचलने 74 / नभ (णभ) तुभ हिंसायाम् 75 / क्लिदू आर्द्रभावे 76 / जिमिदा स्नेहने 77 / जिक्षिदा मोचने च 78 / ऋधु वृद्धौ 72 / गृधु अभिकाङ्क्षायाम् 80 / परस्मैभाषाः । वृत् । पुषादयश्चतुः । 64 / SUG प्राणिप्रसवे 81 / दूङ् परितापे 82 / दीङ् क्षये 83 / धीङ् अनादरे 84 / मीङ् हिंसायाम् 85 / रीङ् स्रवणे 86 / लीङ् श्लेषणे 87 / DIG गतौ 88 / व्रीङ् वरणे 89 / वृत् । ष्वादय ओदनुबन्धा नव । 9 / ___ पीङ् पाने 90 / माङ् माने 91 / IG गतौ 92 / प्रीङ् प्रीतौ 93 / जनी प्रादुर्भावे 94 / दीपी दीप्तौ 95 / पूरी आप्यायने 96 / जूरी जीर्णे 97 / तूरी त्वरणहिंसयोः 98 / धूरी गूरी घूरी हिसार्थाः 99 / शूरी स्तम्भे च 100 / चूरी दाहे 101 / तप ऐश्वर्ये 102 / वावृतु वरणे 103 / क्लिष उपतापे 104 / काश्रु दीप्तौ 105 / वाश्रृ शब्दे 106 / पद गतौ 107 / खिद दैन्ये 108 / विद सत्तायाम् 109 / युध सम्प्रहारे 110 / बुध अवगमने 111 / अनौ रुध कामे 112 / मन ज्ञाने 113 / अन प्राणने 114 / युज समाधौ 115 / सृज विसर्गे 116 / लिश अल्पीभावे 117 / आत्मनेभाषाः । शक मृश क्षमायाम् 118 / I शुचिर् पूतीभावे 119 / नह बन्धने 120 / रन्ज रागे 121 / शप आक्रोशे 122 / विभाषिताः । इति यन्विकरणा दिवादयः समाप्ताः । आदितः 611 + 87 + 122 = 825 / __ अथ ष्वादयः [धातुसूत्राणि-23] षुञ् अभिषवे 1 / षिञ् बन्धने 2 / शिब् निशाने 3 / डुमिञ् प्रेक्षपणे 4 / चिञ् चयने 5 / स्तृञ् आच्छादने 6 / कृञ् हिंसायाम् 7 / वृञ् वरणे 8 / धूञ् कम्पने 9 / विभाषिताः । टु दु उपतापे 10 / हि गतौ वृद्धौ च 11 / पृ प्रीतौ 12 / स्पृ पालने च 13 / आप्ं व्याप्तौ 14 / शक्ल शक्तौ 15 / राध साध संसिद्धौ 16 / तिक तिग षध ऋक्ष कृवि चिरि जिरि दास द्व (दुह) जिघांसायाम् 17 / जि धृषा प्रागल्भ्ये 18 / दन्भु दम्भे 19 / ऋधु वृद्धौ 20 / धिवि तृप प्रीणने 21 / Page #550 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (2) कातन्त्रधातुपाठ 196 परस्मैभाषाः । अशू व्याप्तौ 22 / ष्टिघ आस्कन्दने 23 / आत्मनेभाषौ । इति नुविकरणा: ष्वादयः समाप्ताः । आदितः 616 + 87 + 122 + 23 = 848 / ___ अथ तुदादय: [धातुसूत्राणि-116] तुद व्यथने 1 / णुद प्रेरणे 2 / दिश अतिसर्जने 3 / भ्रस्क पाके 4 / क्षिप प्रेरणे 5 / कृष विलेखने 6 / मुच्छृ मोक्षणे 7 / लुप्लु छेदने 8 / विद्लु लाभे 9 / लिप उपदेहे 10 / षिच (पिचिर) क्षरणे 11 / विभाषिताः । कृती छेदने 12 / खिद परिघाते 13 / पिश अवयवे 14 / वृत् । मुहादयोऽष्टौ । 8 / रि पि RSI गतौ 15 / धि घारणे 16 / क्षि निवासगत्योः 17 / षु प्रेरणे 18 / व्रश्चु छेदने 19 / ऋछ गतीन्द्रियप्रलयमूर्तिभावेषु 20 / कृ विक्षेपे 21 / गृ निगरणे 22 / उछी विवासे 23 / जर्च चर्च झई परिभाषणतर्जनयोः 24 / त्वच संवरणे 25 / ऋच स्तुतौ 26 / उब्ज आर्जवे 27 / उज्झ उत्सर्गे 28 / लुभ विमोहने 29 / रिफ कथनयुद्धनिन्दाहिंसादानेषु 30 / तृफ तृन्फ तृप्तौ 31 / तुप तुम्प तुफ तुन्फ ऋफ ऋन्फ हिंसायाम् 32 / दृन्फ मिछ उत्क्लेशे 33 / गुफ गुन्फ दृभी ग्रन्थे 34 / घृती हिंसायां च 35 / उभ उन्भ पूरणे 36 / शुभ शुभ शोभार्थे 37 / वृत् । तृन्फादयोऽष्टादश । 18 / विध विधाने 38 / जुड शुन गतौ 39 / पृड मृड सुखने 40 / पृण प्रीणने 41 / मृण हिंसायाम् 42 / द्रुण गतौ च 43 / तुण (तृण) कौटिल्ये 44 / पुण शुभे 45 / मुण प्रतिज्ञाने 46 / कुण शब्दोपकरणयोः 47 / धुण पूर्ण भ्रमणे 48 / प्रछ ज्ञीप्सायाम् 49 / सृज विसर्गे 50 / टु मस्जो शुद्धौ 51 / रुजो भङ्गे 52 / भुजो कौटिल्ये 53 / छुप स्पृश संस्पर्शे 54 / रुश रिश हिंसायाम् 55 / लिश विछ गतौ 56 / विश प्रवेशने 57 / मृश आमर्शने 58 / शद्लू शातने 59 / षद्लु विशरणे 60 / सुर (सूर) ऐश्वर्यदीप्त्योः 61 / कुर शब्दे 62 / खुर छेदने 63 / मुर वेष्टने 64 / खुर (क्षुर) विलेखने 65 / खुर भीमार्तशब्दयोः 66 / पुर अग्रगमने 67 / बृहू उद्यमे 68 / तृहू ष्ट्रह तृन्हू हिंसाः 69 / इषु इच्छायाम् 70 / मिष स्पर्धायाम् 71 / किल शैत्याक्रीडनयोः 72 / इल गतौ 73 / हिल हावकरणे 74 / शिल षिल उछि उञ्छे 75 / तिल स्नेहने 76 / चिल वसने 77 / चल विलसने 78 / बिल भेदने 79 / णिल गहने 80 / मिल श्लेषणे 81 / लिख लिखने 82 / कुट कौटिल्ये 83 / पुट लुठ (लुड) संश्लेषणे 84 / कुच संकोचने 85 / व्यच व्याजीकरणे 86 / गुज शब्दे 87 / गुड रक्षायाम् 88 / डिप क्षेपे 89 / चुण चुट छुट छुर मुट छेदने 90 / स्फुट विकसने 91 / मुट आक्षेपप्रमर्दनयोः 92 / तुट कलहकर्मणि 93 / जुड बन्धे 94 / कड मदे 95 / कूड घसने 96 / कुड बाल्ये च 97 / घुट परिवर्तने 98 / तुड तोडने 99 / थुड स्थुड (स्फुड) बुड ब्रुड संवरणे 100 / हुड संघाते 101 / स्फुर स्फुरणे 102 / स्फुल संचये च 103 / णु स्तवने 104 / धू विधूनने 105 / गु (गू) पुरीषोत्सर्गे 106 / ध्रु गतिस्थैर्ययोः 107 / परस्मैभाषाः । गुरी उद्यमे 108 / कुङ् शब्दे 109 / वृत् कुटादयः । पृङ् व्यायामे 110 / मृङ् प्राणत्यागे 111 / दृङ् आदरे 112 / धृङ् अवस्थाने 113 / जुषी Page #551 -------------------------------------------------------------------------- ________________ 197 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (2) कातन्त्रधातुपाठ प्रीतिसेवनयोः 114 / ओ विजी भयचलनयोः 115 / ओ लजी, ओ लस्जी व्रीडे 116 / आत्मनेभाषाः । इत्यगुणान्विकरणास्तुदादयः समाप्ताः । आदितः 611+ 87 + 122 + 23 + 116 = 964 / अथ रुधादयः [धातुसूत्राणि- 24] रुधिर आवरणे 1 / भिदिर विदारणे 2 / छिदिर द्विधाकरणे 3 / रिचिर विरेचने 4 / विचिर् पृथग्भावे 5 / क्षुदिर संपेषणे (प्रेरणे) 6 / युजिर योगे 7 / उ दिर् दीप्तिदेवनयोः 8 / उ तृदिर हिंसादानयोः 9 / विभाषिताः । कृती वेष्टने 10 / शिष्ल विशेषणे 11 / पिष्ल संचूर्णने 12 / भन्जो आमर्दने 13 / भुज पालनाभ्यवहारयोः 14 / तृह हिसि हिंसायाम् 15 / उन्दी क्लेदने 16 / अन्जू व्यक्तिम्रक्षणगतिषु 17 / तन्चू संकोचने 18 / ओ विजी भयचलनयोः 19 / वृजी वर्जने 20 / पृची सम्पर्के 21 / परस्मैभाषाः । त्रि इन्धी दीप्तौ 22 / खिद दैन्ये 23 / विद विचारे 24 / आत्मनेभाषाः । इति नशब्दविकरणा रुधादयः समाप्ताः । आदितः 616 + 87 + 122 + 23 + 116 + 24 = 988 / अथ तनादयः [धातुसूत्राणि- 9] तनु विस्तारे 1 / षणु दाने 2 / क्षणु क्षिणु हिंसायाम् 3 / ऋणु गतौ 4 / तृणु अदने 5 / घृणु दीप्तौ 6 / डु कृञ् करणे 7 / विभाषिताः । वनु याचने 8 / मनु बोधने 9 / आत्मनेभाषौ । इत्युविकरणास्तनादयः समाप्ताः । आदितः 616 + 87 + 122 + 23 + 116 + 24 + 9 = 997 / अथ यादयः [धातुसूत्राणि-51] डु क्रीब् द्रव्यविनिमये 1 / प्रीञ् तर्पणे कान्तौ च 2 / श्रीब् पाके 3 / स्कुञ् आप्लवने 4 / षिञ् षुञ् बन्धने 5 / कुञ् शब्दे 6 / मीञ् द्रूञ् हिंसायाम् 7 / पूञ् पवने 8 / लूञ् छेदने 9 / स्तृञ् आच्छादने 10 / कृञ् हिंसायाम् 11 / वृञ् वरणे 12 / धूञ् कम्पने 13 / ग्रह उपादाने 14 / विभास्सिताः। शृ सृ हिंसायाम् 15 / पृ पालनपूरणयोः 16 / ब्ली वृ वरणे 17 / भृ भर्त्सने 18 / दृ विदारणे 19 / जु वयोहानौ 20 / नृ नये 21 / गृ शब्दे 22 / ज्या वयोहानौ 23 / ऋ गतौ 24 / री रेषणे च 25 / ली श्लेषणे 26 / ल्यी च 27 / वृत् प्वादिल्वादि । व्री वरणे 28 / भ्री भरणे 29 / णभ तुभ क्षिप हिंसायाम् 30 / ज्ञा अवबोधने 31 / बन्ध बन्धने 32 / श्रन्थ मोचनप्रतिहर्षणयोः 23 / मन्थ विलोडने 34 / ग्रन्थ सन्दर्भे 35 / कुन्थ संक्लेशने 36 / मृद क्षोदे 37 / मृड सुखने 38 / गुध रोषे 39 / कुष निष्कर्षे 40 / क्षुभ सञ्चलने 41 / क्लिशू विबाधने 42 / अश भोजने 43 / उ स उञ्छे 44 / इष आभीक्ष्ण्ये 45 / विष विप्रयोगे 46 / पुष प्लुष स्नेहनसेचनपूरणेषु 47 / पुष पुष्टौ 48 / मुष स्तेये 49 / खव भूतिप्रादुर्भावे 50 / परस्मैभाषाः । वृक सम्भक्तौ 51 / आत्मनेभाषः । Page #552 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (1) कातन्त्रधातुपाठ 198 इति नाविकरणाः क्रयादयः समाप्ताः । आदितः 616 + 87 + 122 + 23 + 116 + 24 + 9 + 51 = 1048 / __ अथ चुरादयः [धातुसूत्राणि- 299] चुर स्तेये 1 / चिति स्मृत्याम् 2 / यत्रि संकोचने 3 / स्फडि परिहासे 4 / लक्ष दर्शनाङ्कयोः 5 / भक्ष अदने 6 / कुदि अनृतभाषणे 7 / लड उपसेवायाम् 8 / मिदि तिल ष्णिह स्नेहने 9 / ओ लडि उत्क्षेपे 10 / जल अपवारणे 11 / पीड अवगाहने 12 / नट अवस्यन्दने 13 / श्रथ प्रतिहर्षे 14 / बध संयमने 15 / पृ (पृ) पूरणे 16 / ऊर्ज बलप्राणधारणे 17 / चुट छुट कुट्ट छेदने 18 / पुट्ट चुट्ट अल्पीभावे 19 / मुट संचूर्णने 20 / स्मिट्ट अट्ट फुट्ट (सुट्ट) अनादरे 21 / घट्ट चलने 22 / छद खट्ट संवरणे 23 / शठ श्वठ संस्कारगत्योः 24 / षट्ट तुजि पिजि पिश हिंसादाननिकेतनेषु 25 / शुल्क बल्क भाषणे 26 / ष्वर्त छपि पथि गतौ 27 / क्षपि कान्तौ 28 / पिच्च कुट्टने 29 / तड आघाते 30 / खड खडि कडि भेदे 31 / नक्क धक्क पसि नाशने 32 / चक्क चुक्क व्यथने 33 / पुस्त आदरानादरयोः 34 / क्षल शौचे 35 / तल प्रतिष्ठायाम् 36 / तुल उन्माने 37 / दुल उत्क्षेपे 38 / प्रथ प्रक्षेपणे 39 / शम्ब सम्बन्धे 40 / पम्ब च 41 / बुल निमज्जने 42 / ष्ट्रप समुच्छाये 43 / मूल रोहणे 44 / क्षजि कृच्छ्रजीवने 45 / सान्त्व सामप्रयोगे 46 / मान पूजायाम् 47 / चुद सञ्चोदने 48 / कल पिल डिप क्षेपे 49 / कुडि जसि पल रक्षणे 50 / श्लिष श्लेषणे 51 / लूष ब्रूष बर्ह हिंसायाम् 52 / शुन्ध (शुल्व) सर्जने 53 / ज्ञप मानुबन्धश्च 54 / यम च परिवेष्टने 55 / चप कल्कने 56 / नाहेतावन्ये मानुब्न्धाः। स्यम वितर्के 57 / व्यय क्षेपे 58 / स्फिट बुधि हिंसायाम् 59 / पूल मुस्त पिडि सवाते 60 / पुंस अभिमर्दने 61 / कीट बन्धने 62 / धूस कान्तीकरणे 63 / क्रीट बन्धे 64 / पूज पूजायाम् 65 / चूण संकोचने 66 / अर्क ईड स्तवने 67 / शुठ आलस्ये च 68 / शुठि शोषणे 69 / जुड चूर्ण प्रेरणे 70 / गर्ज मार्ज शब्दार्थौ 71 / पचि विस्तारवचने 72 / तिज निशाने 73 / कृत संशब्दने 74 / बध छेदनपूरणयोः 75 / कुवि छादने 76 / लुबि तुबि अर्दने 77 / हूप व्यक्तायां वाचि 78 / म्लेछ च 79 / चडि छेदने 80 / म्रक्ष संघाते 81 / इल प्रेरणे 82 | लण्ठ स्तेये 83 / 84 / शूर्प माने 85 / गुडि वेष्टने 86 / बल भृतौ 87 / गर्ध अभिकाङ्क्षायाम् 88 / पूर्व निकेतने 89 / रुष रोषे 90 / वटि विभाजने 91 / मडि भूषायां हर्षे च 92 / श्रण दाने 93 / भडि कल्याणे 94 / बज मार्जनसंस्कारे 95 / प्युष उत्सर्गे 96 / जसु हिंसायाम् 97 / पक्ष परिग्रहे 98 / वन प्राणने 99 / चह कम्पने 100 / परस्मैभाषाः । / तत्रि कुटुम्बधारणे 101 / मत्रि गुप्तभाषणे 102 / बस्त गन्ध अर्दने 103 / हिक्क हिंसायाम् 104 / निष्क परिमाणे 105 / लल ईप्सायाम् 106 / चित संवेदने 107 / दशि दंशने 108 / दसि दर्शने च 109 / कूण संकोचने 110 / डप डिप संघाते 111 / तूण पूरणे 112 / तर्ज भर्त्स सन्तर्जने 113 / भ्रूण आशायाम् 114 / यक्ष पूजायाम् 115 / शठ श्लाघायाम् 116 / स्यम वितर्के 117 / गूर उद्यमे 118 / शम लक्ष आलोचने 119 / कुत्स अवक्षेपणे 120 / भल आभण्डने 121 / कूट छर्द वमने Page #553 -------------------------------------------------------------------------- ________________ 199 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्ट - (1) कातन्त्रधातुपाठ अप्रसादे 122 / वन्चु प्रलम्भने 123 / वृषु शक्तिबन्धने 124 / मद तृप्तियोगे 125 / दिवु परिकूजने 126 / गृ निगरणे 127 / विद वेदनाख्याननिवासेषु 128 / मन स्तम्भे 129 / यु जुगुप्सायाम् 130 / कुस्म कुस्मयने 131 / आत्नेभाषाः । चर्च अध्ययने 132 / बुक्क भषणे 133 / शब्द उपसर्गादाविष्कारे च 134 / कण निमीलने 135 / जभि नाशने 136 / षुद आश्रवणे 137 / जसु ताडने 138 / पश बन्धने 139 / अम रोगे 140 / चट स्फुट भेदे 141 / घट संघाते 142 / हन्त्यर्थाश्च 143 / दिवु अर्दने 144 / अर्ज प्रतियत्ने 145 / घुषिर् विशब्दने 146 / AG क्रन्द सातत्ये 147 / लस शिल्पयोगे 148 / तसि भूष अलंकारे 149 / मोक्ष असने 150 / अर्ह पूजायाम् 151 / ज्ञा नियोजने 152 / श्रृधु प्रहसने 153 / भज विश्राणने 154 / यत निकारोपस्कारयोर्निरश्च प्रतिदाने 155 / वस स्नेहनछेदावहननेषु 156 / चर असंशये 157 / च्यु हसने 158 / भू कृप अवकल्कने 159 / रक लक आस्वादने 160 / अन्चु विशेषणे 161 / लिगि चित्रीकरणे 162 / मुद संसर्गे 163 / त्रस वारणे 164 / उ स उञ्छे 165 / मुच मोचने 166 / आस्वदः सकर्मकाः । ग्रसु ग्रहणे 167 / पुष धारणे 168 / दल विदारणे 169 / पट पुट लुट तुजि पिजि लजि (लुजि) भजि लधि त्रसि पिसि कुसि दशि घट घटि बृहि बर्ह बल्ह गुप धूप बिच्छ चीव पुथ लोकृ लोच नद (णद) कुप वृधु वृतु भाषार्थाः 170 / पूर आप्यायने 171 / रुज हिंसायाम् 172 / स्वद आस्वादने 173 / इतोऽदन्ताः । कथ वाक्यप्रबन्धे 174 / वर ईप्सायाम् 175 / गण संख्याने 176 / शठ श्वठ सम्यग्भाषणे 177 / पट वट ग्रन्थे 178 / रह त्यागे 179 / स्तन गद देवशब्दे 180 / पत गतौ 181 / पस अनुपसर्गात् 182 / स्वर आक्षेपे 183 / रच प्रतियत्ने 184 | कल गतौ संख्याने च 185 / चह परिकल्कने 186 / मह पूजायाम 187 / सार कूप श्रथ दौर्बल्ये 188 / स्पह ईप्सयाम 189 / भाम क्रोधे 190 / सूच पैशुन्ये 191 / खेट भक्षणे 192 / खोट क्षेपे 193 / गोम उपलेपने 194 / कुमार क्रीडायाम् 195 / शील धारणे 196 / साम सान्त्वने 197 / वेल कालोपदेशे 198 / पल्लूल लवनपवनयोः 199 / वात गतिसुखसेवनयोः 200 / गवेष मार्गणे 201 / वास उपसेवायाम् 202 / निवास आच्छादने 203 / भाज पृथक्कर्मणि 204 / सभाज प्रीतिसेवनयोः 205 / ऊन परिहाणे 206 / ध्वन शब्दे 207 / कुट दाहे 208 / केत श्राम कुण गुण चामन्त्रणे 209 / स्तेन चौर्ये 210 / परस्मैभाषाः । आग्र्वादात्म्नेप्दे। पद गतौ 211 / गृह ग्रहणे 212 / मृग अन्वेषणे 213 / कुह विस्मायने 214 / शूर वीर विक्रान्तौ 215 / स्थूल परिबृंहणे 216 / अर्थ याच्ञायाम् 217 / सत्र सन्तानक्रियायाम् 218 / संग्राम युद्धे 219 / गर्व माने 220 / आत्मनेभाषाः । सूत्र अवमोचने 221 / मूत्र प्रस्रवणे 222 / रुक्ष पारुष्ये 223 / पार तीर कर्मसमाप्तौ 224 / पुट संसर्गे 225 / कर्म शैथिल्ये 226 / अंश समाघाते 227 / चित्र चित्रीकरणे कदाचिद् दर्शने च 228 / वट विभाजने 229 / लज प्रकाशने 230 / मिश्र सम्पर्के 231 / स्तोम श्लाघायाम् 232 / छिद्र कर्ण भेदे 233 / अन्ध दृष्ट्युपसंहारे 234 / दण्ड दण्डनिपातने 235 / अङ्क लक्षणे 236 / सुख दुःख तक्रियायाम् 237 / रस आस्वादनस्नेहनयोः 238 / व्यय वित्तसमुत्सर्गे 239 / रूप रूपक्रियायाम् 240 / छेद द्विधाकरणे 241 / व्रण गात्रविचूर्णने 242 / वर्ण क्रियाविस्तारगुणवचनेषु Page #554 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (1) कातन्त्रधातुपाठ 200 243 / पर्ण हरितभावे 244 / लाभ क्षप प्रेरणे 245 / अघ पापकरणे 246 / बहुलमेतन्निदर्शनम् । इत्यदन्ताः समाप्ताः । अथ गणसूत्रम् । इनङ् अङ्गनिरसनेऽपि 247 / श्वेताश्वाश्वतरगालोडितह्वरकाणामश्वतरेतकलोपश्च 248 / मन्तुवन्तुविना लुक् च 249 / प्रशस्तस्य श्रः 250 / वृद्धस्य च ज्यः 251 / अन्तिकबाढयोर्नेदसाधौ 252 / युवाल्पयोः कन् वा 257 / स्थूलदलरवक्षिप्रक्षुद्राणामन्तस्थादेर्लोपो गुणश्च 254 / बहोर्यादिभूश्च 255 / प्रियस्थिरस्फिरोरुयुगुरुबहुलतृप्रदीर्घह्रस्ववृद्धवृन्दारकाणां प्रस्थस्फवरगरबंहत्रपद्राघह्नसवर्षवृन्दाः 256 / तद्वदिष्ठेमेयः सु बहुलम् 257 / सत्यार्थवेदानामन्त आप् तु कारित एव 258 / एकस्वराणामदन्तानां च 259 / इति गणसूत्रं समाप्तम् । अथ विकल्पेनन्ताः । युज पृच संयमने 260 / षह मर्षणे 261 / ईर प्रेरणे 262 / ली द्रवीकरणे 263 / वृजी वर्जने 264 / जृ (ज्या) वयोहानौ 265 / रिच विजोयनसम्पर्चनयोः 266 / शिष असर्वयोगे, 267 / तप प्रीणने 268 / छद अपवारणे 269 / मी गतौ 270 / क्रथ हिसि हिंसायाम 271 / ग्रथ बन्धने च 272 / चीक शीक आमर्षणे 273 / AG षद गत्यर्थे 274 / जुष परितर्कणे 275 / श्रन्थ ग्रन्थ सन्दर्भे 276 / आप्लु लम्भने 277 / तनु श्रद्धोपतापयोः, उपसर्गाच्च दैर्ध्य 278 / वच सन्देशने 279 / भू प्राप्तावात्मनेपदी 280 / मान पूजायाम् 281 / गर्ह विनिन्दने 282 / छूदी सन्दीपने 283 / दृभी भये 284 / दृभ सन्दर्भे 285 / मार्ग अन्वेषणे 286 / कठि शोके 287 / मृजू शौचालङ्कारयोः 288 / धृष प्रहसने 289 / परस्मैभाषाः । मृष तितिक्षायाम् 290 / तप दाहे 291 / वद भाषणे 292 / अर्च पूजायाम् 293 / अर्द हिंसायाम् 294 / शुन्ध शुद्धौ 295 / आत्मनेभाषाः । वृञ् वरणे 296 / धूञ् कम्पने 297 / प्रीञ् तर्पणे 298 / दुढि अन्वेषणे 299 / उभयतोभाषाः । इति स्वार्थेनन्ताश्चुरादयो धातवः समाप्ताः । आदितः 616 + 87 + 122 + 23 + 116 + 24 + 9 + 51 + 299 = 1347 धातुसूत्राणि । Page #555 -------------------------------------------------------------------------- ________________ 201 श्री अनुयोगद्वारसूत्रसम्पादनोपयुक्तग्रन्थसङ्केतादिविवरणम् अनुयो0 अनुयोगद्वारसूत्रम् आचाराङ्ग0 = आचाराङ्गसूत्रम् आचाराङ्गनि0 आचाराङ्गनिर्युक्तिः Ava0ni0, आवश्यकनि0 आवश्यक नियुक्तिः A0 हारिभद्री, Ava0 हारिभद्री = आवश्यकसूत्रस्य हारिभद्रीवृत्तिः = उत्तराध्ययनसूत्रम् उत्तराध्ययननि0 = = ओघनि0 ओघनिर्युक्तिः कल्पभा0 = बृहत्कल्पभाष्यम् कातन्त्र0 कातन्त्रव्याकरणम् kA0dhA0 = कातन्त्रधातुपाठः कातन्त्रपरि0 = कातन्त्रपरिभाषा जिन0 संग्र0 जिनभद्रगणिक्षमाश्रमणविरचिता = = = = बृहत्संग्रहणी जीतक0 = जीतकल्पसूत्रम् तत्त्वार्थसूत्रम् तत्त्वार्थ0 तत्त्वार्थभा0 तत्त्वार्थभाष्यम् दशवै0ni0 = दशवैकालिकनिर्युक्तिः निशीथभाष्यम् निशीथभा0 न्यायसूत्रम् = न्यायसू0 पञ्चवस्तुकम् पञ्चाशकम् पिण्डनि0 bhA0 = = = उत्तराध्ययननिर्युक्तिः = पिण्डनिर्युक्तिभाष्यम् pA0 = पाणिनीय व्याकरण pA0dhA0 = पाणिनीयधातुपाठः pA0vA0 पाणिनीयवार्तिकम् प्रमाणवा0 = प्रमाणवार्तिकम् प्रज्ञापनासूत्रम् प्रशम0 = प्रशमरतिप्रकरणम् बृहत्क्षेत्र 0 बृहत्क्षेत्रसमासः बृहत्स्वयम्भूस्तोत्रं समन्तभद्राचार्यप्रणीतम् भगवतीसूत्रम् विंशतिका विज्ञप्तिमात्रतासिद्धिः विशेषा0, विशेषाव0, विशेषावश्यकभा0 विशेषावश्यकभाष्यम् सन्मतितर्कस्य काण्डम् सन्मति0kA0 = सिद्धसेनद्वा0 = सिद्धसेनदिवाकरविरचिता द्वात्रिंशका सूत्रकृताङ्ग 0 सूत्रकृताङ्गसूत्रम् हारि0 हारिभद्री वृत्त sU0 gA0 = गाथा pR0 पृष्ठाङ्कः paM0 0 ह = = = = = = जिनभद्रगणिक्षमाश्रमणविरचितः पङ्क्त्यङ्कः = सूत्रम् सर्वासु हस्तलिखितप्रतिषु विद्यमानः पाठः सर्वेषु हस्तलिखितादर्शेषु विद्यमानः पाठः = -- संशोधनसमाप्तिसमय: वीरसंवत् 2526, विक्रमसंवत् 2056, चैत्रशुक्लत्रयोदशी, प्रभुश्रीमहावीरजन्मकल्याणकदिनम् ता. 16-4-2000, रविवासरः, हरिद्वारम् । = Page #556 -------------------------------------------------------------------------- ________________ he Page #557 -------------------------------------------------------------------------- ________________ in Education International There Page #558 -------------------------------------------------------------------------- ________________