SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ २ सूत्राङ्काः ३३९. ३४०-४१. ३४२-४३. ३४४-४६. ३४७-५५. ३५६-५७. ३५८-६०. ३६१-६२. ३६३-४२६. कालप्रमाणनिरूपणम् ३६३. ३६४. ३६५-४२६. ३६५. ३६६. ३६७. ३६८-४२६. ३६८. ३६९. अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य विषयानुक्रमः विषय: उत्सेधाङ्गुलनिरूपणम् परमाणु - त्रसरेणु-रथरेणुवालाग्र - लिक्षा-यूका - यवानाम् उत्तरोत्तरमष्टाष्टगुणैरुत्सेधाङ्गुलनिष्पत्तेर्निरूपणम् सूक्ष्मो व्यावहारिकश्चेति परमाणोर्द्वैविध्यम् व्यावहारिकपरमाणोर्व्याख्यानं तत्स्वरूपं च उच्छ्लक्ष्णश्लक्ष्णिका-श्लक्ष्णश्लक्ष्णिका - ऊर्ध्वरेणुत्रसरेणु-रथरेण्वादिक्रमेण पाद - वितस्ति- हस्त - कुक्षिधनुः - गव्यूतादिप्रमाणानां निरूपणं तत्प्रयोजनं च चतुर्विंशतिदण्डकानाश्रित्य शरीरावगाहनानिरूपणम् उत्सेधागुलस्य सूच्यङ्गुल-प्रतरागुलघनाङ्गुलेतिभेदत्रयम् तदल्पबहुत्वं च प्रमाणाङ्गुलनिरूपणं तत्प्रयोजनं च प्रमाणाङ्गुलस्य श्रेण्यङ्गुल-प्रतराङ्गुलघनाङ्गुलभेदैर्निरूपणं तदल्पबहुत्वं च Jain Education International कालप्रमाणस्य प्रदेशनिष्पन्नं विभागनिष्पन्नं चेति द्वयम् प्रदेशनिष्पन्नकालप्रमाणस्य निरूपणम् विभागनिष्पन्नकालप्रमाणस्य निरूपणम समय-आवलिका - मुहूर्त - दिवसादिभेदैः विभागनिष्पन्नकालप्रमाणस्य निरूपणम् समयस्य प्ररूपणा आवलिका - उच्छ्वास- निःश्वास- प्राण- स्तोक-लव मुहूर्त-अहोरात्र-पक्ष-ऋतु - अयन - संवत्सराद्यारभ्य पूर्वाङ्गपूर्व - त्रुटिताङ्ग - त्रुटितादिशीर्षप्रहेलिकान्तकालविभागानां निरूपणम् औपमिककालप्रमाणनिरूपणम् पल्योपमं सागरोपमं चेति औपमिककालप्रमाणस्य द्वैविध्यम् पल्योपमकालस्य उद्धारपल्योपम-अद्धापल्योपम क्षेत्रपल्योपमेतिविभागत्रयनिरूपणम् For Private & Personal Use Only पृष्ठाङ्काः ३७७ ३७७ ३७७-३७८ ३७८-३७९ ३७९ - ३८५ ३८५-३८६ ३९५-३९६ ३९६ ४०३-४९४ ४०३ ४०३-४०४ ४०४ ४०४-४०५ ४०५ ४१४ ४१४ www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy