SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य विषयानुक्रमः पृष्ठाङ्काः ४१४ ४१४-४१५ ४१५-४१६ ४१६-४१७ ४१७-४२५ सूत्राङ्काः विषयः ३७०-७१. सूक्ष्म व्यावहारिकं चेति उद्धारपल्योपमस्य भेदद्वयम् ३७२-७३. व्यावहारिकोद्धारपल्योपम-सागरोपमयोः स्वरूपं तत्प्रयोजनं च ३७४-७६. सूक्ष्मोद्धारपल्योपम-सागरोपमयोः स्वरूपं द्वीप-समुद्रसङ्ख्याप्रमाणसङ्ख्यानं तत्प्रयोजनं च ३७७-८१. सूक्ष्म-व्यावहारिकभेदाभ्याम् अद्धापल्योपम सागरोपमयोर्निरूपणम् ३८२-९१. चतुर्विंशतिजीवदण्डकेषु जघन्योत्कृष्टाऽऽयुःस्थितिनिरूपणद्वारेणाद्धापल्योपम सागरोपमनिरूपणप्रयोजनकथनम् ३९२-४२६. क्षेत्रपल्योपम-सागरोपमयोः स्वरूपम् ३९२-९३. क्षेत्रपल्योपमस्य सूक्ष्मं व्यावहारिकं चेति भेदद्वयम् ३९४-९५. व्यावहारिकक्षेत्रपल्योपम-सागरोपमयोः स्वरूपं तत्प्रयोजनं च। ३९६-९८. सूक्ष्मक्षेत्रपल्योपम-सागरोपमयोः स्वरूपं तत्प्रयोजनं च ३९९. जीवाजीवभेदाभ्यां द्रव्याणां द्वैविध्यम् ४००-३. रूप्यरूपिभेदाभ्यामजीवद्रव्याणां सङ्ख्याप्रमाणस्य निरूपणम् ४०४. जीवद्रव्यस्य सङ्ख्याप्रमाणनिरूपणम् ४०५. औदारिक-वैक्रियादिशरीरपञ्चकनिरूपणम् ४०६-१२. चतुर्विंशतिदण्डकेषु शरीरनिरूपणम् ४१३-१७. समग्रलोकवर्तिनां शरीरनिरूपणम् ४१८-२६. चतुर्विंशतिदण्डकेषु बद्ध-मुक्तौदारिकादिपञ्चशरीराणां द्रव्य-क्षेत्र-कालैः सङ्ख्यानिरूपणम् ४२७-५२०. भावप्रमाणम् ४२७. गुणप्रमाणं नयप्रमाणं सङ्ख्याप्रमाणं चेति भावप्रमाणस्य भेदत्रयम् ४२८-७२. गुणप्रमाणम् ४२८. जीवगुणप्रमाणम् अजीवगुणप्रमाणं चेति गुणप्रमाणस्य भेदद्वयम् ४२९-३४. वर्ण-गन्ध-रस-स्पर्श-संस्थानगुणैः तदुत्तरभेदैश्च अजीवगुणप्रमाणनिरूपणम् ४२७ ४२७-४२८ ४२८-४२९ ४२९ ४२९-४३० ४३० ४४३ ४४३-४४४ ४४४-४५७ ४५९-४९१ ४९४-५७५ ४९४ ४९४ ४९४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy