SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य विषयानुक्रमः पृष्ठाङ्काः सूत्राङ्काः ४३५-७२. ४३५. ४३६-७०. ४३६. ४९६ ४९६ ४३७-३९. ४९६-४९७ ४४०-५७. ४४०. ४९८ ४९९ ४४१.. ४४२-४७. ४९९-५०० ४४८-५७. ४४८. ४४९. ४५०-५३. विषयः जीवगुणप्रमाणम् जीवगुणप्रमाणस्य ज्ञानगुणप्रमाणादिभेदत्रयम् ज्ञानगुणप्रमाणम् ज्ञानगुणप्रमाणस्य प्रत्यक्षम् अनुमानम् औपम्यम् आगमश्चेति भेदचतुष्टयम् प्रत्यक्षज्ञानगुणप्रमाणस्य इन्द्रियप्रत्यक्षनोइन्द्रियप्रत्यक्षभेदाभ्यां निरूपणम् अनुमानज्ञानगुणप्रमाणम् अनुमानज्ञानगुणस्य पूर्ववत् शेषवद् दृष्टसाधर्म्यवदिति भेदत्रयम् पूर्ववदनुमानज्ञानगुणस्य सोदाहरणं व्याख्यानम् कार्येण कारणेन गुणेन अवयवेन आश्रयेणेति पञ्चभिः प्रकारैः शेषवदनुमानज्ञानगुणस्य सोदाहरणं निरूपणम् दृष्टसाधर्म्यवदनुमानज्ञानगुणनिरूपणम् दृष्टसाधर्म्यवदनुमानस्य सामान्यदृष्ट-विशेषदृष्टेतिभेदद्वयम् सामान्यदृष्टदृष्टसाधर्म्यवदनुमानस्य स्वरूपम् अतीतकालादिकालत्रिकग्रहणभेदेन विशेषदृष्टदृष्टसाधर्म्यवदनुमानस्य सोदाहरणं निरूपणम् प्रकारान्तरेण विपर्यस्तातीतकालादिकालत्रिकग्रहणभेदेन विशेषदृष्टदृष्टसाधर्म्यवदनुमानस्य सोदाहरणं निरूपणम् औपम्यज्ञानगुणप्रमाणम् औपम्यस्य साधोपनीत-वैधोपनीतेतिभेदद्वयम् किञ्चित्साधर्म्य-पादसाधर्म्य-सर्वसाधर्म्यभेदैः साधोपनीतौपम्यस्य निरूपणम् किञ्चिद्वैधर्म्य-पादवैधर्म्य-सर्ववैधर्म्यभेदैः वैधोपनीतस्यौपम्यस्य निरूपणम् आगमज्ञानगुणप्रमाणम् लौकिक-लोकोत्तरिकभेदाभ्यां आगमज्ञानगुणस्य निरूपणम् ५०० ५०० ५००-५०१ ४५४-५७. ५०१ ४५८-६६. ४५८. ४५९-६२. ५०९ ५०९-५१० ४६३-६६. ११० ४६७-७०. ४६७-६९. ५१३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy