________________
अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य विषयानुक्रमः
पृष्ठाङ्काः
५१३
५१५
५१८
५२२ ५२२-५२३ ५२७-५२८ ५३०-५३२
५३८-५३९
५३९
सूत्राङ्काः
विषयः ४७०. सूत्रागम-अर्थागम-तदुभयागमभेदैः आत्मागम
अनन्तरागम-परम्परागमभेदैश्च आगमज्ञानगुणस्य निरूपणम् ४७१.
दर्शनगुणप्रमाणनिरूपणम् ४७२. सामायिकादिचारित्रभेदैः चारित्रगुणप्रमाणनिरूपणम् ४७३-७६. नयप्रमाणम् ४७३. नयप्रमाणनिरूपणे प्रस्थक-वसति-प्रदेशदृष्टान्ताः ४७४. प्रस्थकदृष्टान्तेन नयप्रमाणनिरूपणम् ४७५. वसतिदृष्टान्तेन नयप्रमाणनिरूपणम् ४७६.
प्रदेशदृष्टान्तेन नयप्रमाणनिरूपणम् ४७७-५२०. सङ्ख्याप्रमाणम् ४७७. सङ्ख्याप्रमाणस्य नाम-स्थापना-द्रव्य-औपम्यादिभेदैरष्टौ भेदाः ४७८-८०. नामसङ्ख्या स्थापनासङ्ख्या तयोः प्रतिविशेषश्च ४८१-९१. द्रव्यसङ्ख्या ४८१. आगमतो नोआगमतश्चेति द्रव्यसङ्ख्याद्वैविध्यम् ४८२-८३. आगमतो द्रव्यसङ्ख्याया निरूपणम् ४८४-९१. नोआगमतो द्रव्यसङ्ख्याया निरूपणम् ४८७-९१. सूत्रेषु 'शङ्ख'शब्दमाश्रित्य
ज्ञशरीर-भव्यशरीरव्यतिरिक्तस्य व्याख्यानम् ४९२. औपम्यसङ्ख्यायाः-औपम्यज्ञानस्य सत् सता उपमीयते १
सद् असता उपमीयते २ असत् सता उपमीयते ३
असद् असता उपमीयते ४ इति भेदचतुष्टयम् ४९३-९५. कालिकश्रुतपरिमाण-दृष्टिवादश्रुतपरिमाणभेदाभ्यां
परिमाणसङ्ख्याया निरूपणम् ४९६. ज्ञानसङ्ख्यानिरूपणम् ४९७-५१९. गणनासङ्ख्यानिरूपणम् ४९७-५०६. सङ्ख्यात-असङ्ख्यात-अनन्तभेदैः तत्प्रभेदैश्च
गणनासङ्ख्यानिरूपणम् ५०७-८. जघन्य-मध्यम-उत्कृष्टसङ्ख्यातस्य निरूपणम् ५०९-१०. जघन्य-मध्यम-उत्कृष्टपरित्तासङ्ख्यातस्य निरूपणम्
५३९ ५३९-५४० ५४०-५४१
५४१-४२
५४२
५४३
५४७-५४८ ५४९-५५०
५६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org