SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य विषयानुक्रमः पृष्ठाङ्काः ५१३ ५१५ ५१८ ५२२ ५२२-५२३ ५२७-५२८ ५३०-५३२ ५३८-५३९ ५३९ सूत्राङ्काः विषयः ४७०. सूत्रागम-अर्थागम-तदुभयागमभेदैः आत्मागम अनन्तरागम-परम्परागमभेदैश्च आगमज्ञानगुणस्य निरूपणम् ४७१. दर्शनगुणप्रमाणनिरूपणम् ४७२. सामायिकादिचारित्रभेदैः चारित्रगुणप्रमाणनिरूपणम् ४७३-७६. नयप्रमाणम् ४७३. नयप्रमाणनिरूपणे प्रस्थक-वसति-प्रदेशदृष्टान्ताः ४७४. प्रस्थकदृष्टान्तेन नयप्रमाणनिरूपणम् ४७५. वसतिदृष्टान्तेन नयप्रमाणनिरूपणम् ४७६. प्रदेशदृष्टान्तेन नयप्रमाणनिरूपणम् ४७७-५२०. सङ्ख्याप्रमाणम् ४७७. सङ्ख्याप्रमाणस्य नाम-स्थापना-द्रव्य-औपम्यादिभेदैरष्टौ भेदाः ४७८-८०. नामसङ्ख्या स्थापनासङ्ख्या तयोः प्रतिविशेषश्च ४८१-९१. द्रव्यसङ्ख्या ४८१. आगमतो नोआगमतश्चेति द्रव्यसङ्ख्याद्वैविध्यम् ४८२-८३. आगमतो द्रव्यसङ्ख्याया निरूपणम् ४८४-९१. नोआगमतो द्रव्यसङ्ख्याया निरूपणम् ४८७-९१. सूत्रेषु 'शङ्ख'शब्दमाश्रित्य ज्ञशरीर-भव्यशरीरव्यतिरिक्तस्य व्याख्यानम् ४९२. औपम्यसङ्ख्यायाः-औपम्यज्ञानस्य सत् सता उपमीयते १ सद् असता उपमीयते २ असत् सता उपमीयते ३ असद् असता उपमीयते ४ इति भेदचतुष्टयम् ४९३-९५. कालिकश्रुतपरिमाण-दृष्टिवादश्रुतपरिमाणभेदाभ्यां परिमाणसङ्ख्याया निरूपणम् ४९६. ज्ञानसङ्ख्यानिरूपणम् ४९७-५१९. गणनासङ्ख्यानिरूपणम् ४९७-५०६. सङ्ख्यात-असङ्ख्यात-अनन्तभेदैः तत्प्रभेदैश्च गणनासङ्ख्यानिरूपणम् ५०७-८. जघन्य-मध्यम-उत्कृष्टसङ्ख्यातस्य निरूपणम् ५०९-१०. जघन्य-मध्यम-उत्कृष्टपरित्तासङ्ख्यातस्य निरूपणम् ५३९ ५३९-५४० ५४०-५४१ ५४१-४२ ५४२ ५४३ ५४७-५४८ ५४९-५५० ५६० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy