SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य विषयानुक्रमः पृष्ठाङ्काः ५६०-५६१ ५६१ ५६९-५७० ५७० ५७० ५७४ ५७५-५८४ ५७५-५७६ ५७८-५७९ ५८४-५९३ सूत्राङ्काः विषयः ५११-१२. जघन्य-मध्यम-उत्कृष्टयुक्तासङ्ख्यातस्य निरूपणम् ५१३-१४. जघन्य-मध्यम-उत्कृष्टासङ्ख्यातासङ्ख्यातस्य निरूपणम् ५१५-५१६. जघन्य-मध्यम-उत्कृष्टपरित्तानन्तसङ्ख्याया निरूपणम् ५१७-१८. जघन्य-मध्यम-उत्कृष्टयुक्तानन्तसङ्ख्याया निरूपणम् ५१९. जघन्य-अजघन्यानुत्कृष्टानन्तानन्तकसङ्ख्याया निरूपणम् ५२०. भावसङ्ख्याप्रमाणम् ५२१-२५. उपक्रमानुयोगद्वारे चतुर्थं वक्तव्याताख्यं प्रतिद्वारम् ५२१-२४. स्वसमयवक्तव्यता-परसमयवक्तव्यता स्वसमयपरसमयवक्तव्यतानां स्वरूपम् ५२५. नयापेक्षया स्वसमयवक्तव्यतादीनां विभजनम् ५२६-५३३. उपक्रमानुयोगद्वारे पञ्चमम् अर्थाधिकाराख्यं प्रतिद्वारम् ५२७-३३ उपक्रमानुयोगद्वारे षष्ठं समवताराख्यं प्रतिद्वारम् ५२७. नाम-स्थापनादिभेदैः षड्विधसमवतारनिरूपणम् ५२८. नाम-स्थापनासमवतारौ ५२९-३०. आगमतो नोआगमतश्च द्रव्यसमवतारस्य निरूपणम् ५३१-३३. क्षेत्रसमवतार-कालसमवतार-भावसमवतारनिरूपणम् ५३४-६०० द्वितीयं निक्षेपानुयोगद्वारम् ५३४. ओघनिष्पन्न-नामनिष्पन्न-सूत्रालापकनिष्पन्नभेदैः निक्षेपस्य निरूपणम् ५३५-९२. अज्झयण-अज्झीण-आय-झवणाभेदैः ओघनिष्पन्ननिक्षेपनिरूपणम् ५३६-४६. नाम-स्थापना-द्रव्य-भावभेदैः अज्झयणपदनिक्षेपणम् ५४७-५७. नाम-स्थापना-द्रव्य-भावभेदैः अज्झीणपदनिक्षेपणम् ५५८-७९. नाम-स्थापना-द्रव्य-भावभेदैः आयपदनिक्षेपणम् ५८०-९२. नाम-स्थापना-द्रव्य-भावभेदैः झवणापदनिक्षेपणम् ५९३-९९. नामनिष्पन्ननिक्षेपः नाम-स्थापना-द्रव्य-भावभेदैः सामायिकनामनिक्षेपणम् सूत्रालापकनिक्षेपः ५८४ ५८५ ५८५-५८६ ५८६-५८७ ५९३-६१० ५९३ ५९३-५९५ ५९५-५९६ ५९६-५९९ ५९९-६०० ६०४-६०५ ६०५-६०६ ६००. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy