SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ३५४-५७५ ३५४ ३५४-३६४ ३५४ ३५४ ३५४ ३५४-३५५ अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य विषयानुक्रमः सूत्राङ्काः विषयः ३१३-५२०. ३ उपक्रमानुयोगद्वारे तृतीयं प्रमाणाख्यं प्रतिद्वारम् ३१३. द्रव्य-क्षेत्र-काल-भावभेदैः प्रमाणस्य निरूपणम् ३१४-२९. द्रव्यप्रमाणनिरूपणम् ३१४. द्रव्यप्रमाणस्य प्रदेशनिष्पन्नं विभागनिष्पन्नं चेति भेदद्वयम् ३१५. प्रदेशनिष्पन्नद्रव्यप्रमाणनिरूपणम् ३१६. विभागनिष्पन्नद्रव्यप्रमाणस्य मान-उन्मान-अवमान गणिम-प्रतिमानेतिपञ्चभिर्भेदैः निरूपणम् ३१७-२१. असृति-प्रसृति-सेतिकादिधान्यप्रमाणभेदैः चतुःषष्टिका-द्वात्रिंशिका षोडशिकादिरसमानभेदैश्च सप्रयोजनं विभागनिष्पन्नमानप्रमाणनिरूपणम् ३२२-२३. अर्धकर्ष-कर्ष-अर्धपल-पलादिभेदैः सप्रयोजनम् उन्मानप्रमाण-निरूपणम् ३२४-२५. हस्त-धनुरादिभेदैः सप्रयोजनम् अवमानप्रमाणनिरूपणम् ३२६-२७. एकं दश शतमादिसङ्ख्याभेदैः सप्रयोजनं गणिमप्रमाणनिरूपणनिरूपणम् ३२८-२९. गुञ्जा-काकिणी-निष्पावादिभेदैः सप्रयोजनं प्रतिमानप्रमाणनिरूपणम् ३३०-६२. क्षेत्रप्रमाणनिरूपणम् ३३०. प्रदेशनिष्पन्न-विभागनिष्पन्नभेदाभ्यां क्षेत्रप्रमाणस्य द्वैविध्यम् ३३१. प्रदेशनिष्पन्नक्षेत्रप्रमाणस्य निरूपणम् ३३२. अङ्गुल-वितस्ति-रलि-धनुरादिभेदैविभागनिष्पन्नक्षेत्रप्रमाणस्य निरूपणम् ३३३. आत्माङ्गुल-उत्सेधाङ्गुल-प्रमाणाङ्गुलभेदैः अङ्गुलस्य निरूपणम् ३३४. आत्माङ्गुलस्य स्वरूपम्, उत्तम-मध्यम-जघन्यपुरुषाणां आत्माङ्गुलेन लक्षण-देहप्रमाणयोर्निरूपणम् ३३५-३६. आत्माङ्गुलेन पाद-वितस्ति-रत्न्यादीनां प्रमाणं तत्प्रयोजनं च ३३७-३८. सूची-प्रतर-घनाङ्गुलभेदैरङ्गुलस्य त्रैविध्यम् ३५५ ३५५ ३५६ ३५६-३५७ ३६४-४०३ ३६४-३६५ ३६५ ३६७ ३६७-३६८ ३६८ ३६८-३६९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy