SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [ सू० ४५८-४६६] ५१० गवयो, जहा गवयो तहा गो । सेतं पायसाहम्मे । [सू० ४६२] से किं तं सव्वसाहम्मे ? सव्वसाहम्मे- ओवम्मं णत्थि, तहा वि तेणेव तस्स ओवम्मं कीरइ, जहा-अरहंतेहिं अरहंतसरिसं कयं, एवं चक्कवट्टिणा चक्कवट्टिसरिसं कयं, बलदेवेण बलदेवसरिसं कयं, वासुदेवेण वासुदेवसरिसं कयं, साहुणा साहुसरिसं कयं । सेतं 5 सव्वसाहम्मे । सेतं साहम्मोवणीए । [सू० ४६३] से किं तं वेहम्मोवणीए? वेहम्मोवणीए तिविहे पण्णत्ते। तंजहा-किंचिवेहम्मे पायवेहम्मे सव्ववेहम्मे । [सू० ४६४] से किं तं किंचिवेहम्मे ? किंचिवेहम्मे जहा सामलेरो न तहा बाहुलेरो, जहा बाहुलेरो न तहा सामलेरो । सेतं किंचिवेहम्मे। 10 [सू० ४६५] से किं तं पायवेहम्मे ? पायवेहम्मे जहा वायसो न तहा पायसो, जहा पायसो न तहा वायसो । सेतं पायवेहम्मे।। [सू० ४६६] से किं तं सव्ववेहम्मे ? सव्ववेहम्मे नत्थि, तहा वि तेणेव तस्स ओवम्मं कीरइ, जहा-णीएणं णीयसरिसं कयं, दासेणं दाससरिसं कयं, काकेण काकसरिसं कयं, साणेणं साणसरिसं कयं, 15 पाणेणं पाणसरिसं कयं । सेतं सव्ववेहम्मे । सेतं वेहम्मोवणीए। सेतं ओवम्मे। 6 [चू० ४५८-४६६] से किं तं ओवम्मै ? इत्यादि । मन्दर-सर्षपयोः मूर्त्तत्वादिसाधर्म्यात् । समुद्र-गोष्पदयो: सोदकत्वम् । चन्द्र-कुन्दयो: शुक्लत्वम्। हस्ति-मशकयोः शरीरित्वम् । आदित्य-खद्योतकयो: आकाशगमनोद्योतनादि । बहुसमानधर्मता गो-गवययोः, णवरं गवयो वृत्तकण्ठो, गौः सकम्बल इत्यर्थः । 20 देवदत्त-यज्ञदत्तयोः शरीरित्वम् । सव्वसाधम्मे णत्थि तन्विहं किं चि तथा वि जं १४ १. 'मनयोद्यत जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy