________________
६३१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् तस्यैव विज्ञेयम्, यस्मादर्हतोऽपि भवाम्भोधितटस्थस्य दीक्षाप्रतिपन्नस्योत्कृष्टचरणवतोऽपि न तावदपवर्गप्राप्ति: सञ्जायते यावज्जीवा-ऽजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्माद् ज्ञानमेव प्रधानमैहिका-ऽऽमुष्मिकफलप्राप्तिकारणमिति स्थितम् ।
इति जो उवएसो सो यो णामं ति, इति एवमुक्तेन न्यायेन यः उपदेशः 5 ज्ञानप्राधान्यख्यापनपर: स नयो नाम, ज्ञाननय इत्यर्थः । अयं चतुर्विधेऽपि
सम्यक्त्वादिसामायिके सम्यक्त्वसामायिक-श्रुतसामायिक द्वयमेवेच्छति, ज्ञानात्मकत्वादस्य, देशविरति-सर्वविरतिसामायिके तु तत्कार्यत्वात् तदायत्तत्वाच्च नेच्छति, गुणभूते वेच्छतीति गाथार्थः ।
उक्तो ज्ञाननय:, अधुना क्रियानयावसर: - तद्दर्शनं चेदम् - क्रियैव प्रधानमैहिका10 ऽऽमुष्मिकफलप्राप्तिकारणम्, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये
गाथामाह - णायम्मि गिण्हितव्वे इत्यादि । अस्याः क्रियानयानुसारेण व्याख्याज्ञाते ग्रहीतव्ये [अग्रहीतव्ये] चैवार्थे ऐहिका-ऽऽमुष्मिकफलप्राप्त्यर्थिना यतितव्यमेव, न यस्मात् प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिर्दृश्यते । तथा
चान्यैरप्युक्तम् - 15 क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् ।
यत: स्त्री-भक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥१॥[ ]
तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि क्रियैव कर्तव्या, तथा च मुनीन्द्रवचनमप्येवमेव व्यवस्थितम् । यत उक्तम् -
चेइय-कुल-गण-संघे आयरियाणं च पवयण-सुए य ।। 20 सव्वेसु वि तेण कयं तव-संजममुज्जमतेणं ॥१॥ [आवश्यकनि० १११४]
इतश्चैतदेवमङ्गीकर्त्तव्यम्, यस्मात् तीर्थकर-गणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तम् । तथा चाऽऽगमः -
सुबहु पि सुतमहीतं किं काहिति चरणविप्पमुक्कस्स ? । ..
अंधस्स जह पलित्ता दीवसतसहस्सकोडी वि ॥१॥ [आवश्यकनि० ९८] 25 दृशिक्रियाविकलत्वात् तस्येत्यभिप्राय: । एवं तावत् क्षायोपशमिकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org