SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ १२१ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अथ षष्ठं परिशिष्टम् । अनुयोगद्वारसूत्र-जिनदासगणिमहत्तरविरचितचूर्णि-हरिभद्रसूरिविरचितविवृतिमलधारिश्रीहेमचन्द्रसूरिविरचितवृत्त्यन्तर्गतानामुद्धृतपाठानामकारादिक्रमेण पृष्ठाङ्कनिर्देशेन सह सूचिः । अंगुलसेढीमित्ते ओसप्पिणीओ.... | अप्पक्खरमसंदिद्धं ...[आवश्यकनि०८८६] [आवश्यकनि० ३७] हे०४१३ हे०६२१ अक्खे वराडए वा ... [आवश्यकनि०१४३२] | अप्पागंथमहत्थं बत्तीसादोसविरहियं... हा०३२ [आवश्यकनि० ८८०] हे०६१८ अगारमावसंता ... ... [सूत्रकृ० १।१।१९] अप्पाहण्णे वि... ...[पञ्चाशके ६।१३] हे०६५ चू०५७६,हा०५७७,हे०५७८ अम्लोऽग्निदीप्तिकृत् स्निग्धः ... .... हे०२७१ अज्जीवेसु वि... ... चू०२८,हा०२९ | अलियमुवघायजणयं... [आवश्यकनि०८८१, अद्वैव य कोडिसता,... ... चू०४७८,हा०४८३ कल्पभा०२७८] हे०२१,३१५,३३१,६१८ अणुओगो य निओगो... [आवश्यकनि० १३१, अवगाहलक्षणमाकाशम्... ... हा०१८३ कल्पभा० १८७] हे०१९ अविरुद्ध विणयकारी... ... हा०६७ अण्णोण्णसरविसेसा... ... चू०३०६,हा०३०८, अव्ययं विभक्ति-समीप [पा० २।१।६] हा०३४३ हे०३१३ अश भोजने [पा०धा०१५२४,का०धा०८।४३] ... अतिसंकिलिट्ठकम्मा-... ... हा०२८८ हे०४९८ अतिसंधयते ... ... | अशू व्याप्तौ [पा० धा०१२६५,का०धा०४।२२] अतीन्द्रिया: केवलिन: हे०३०० हे०४९८ असंखयं जीविय मा पमायए अत्थं भासइ अरहा.... [आवश्यकनि० ९२] हा०हे०५१४ [उत्तरा० ४।१] हे०३४५ असंखेज्जासु णं भंते ! ... ... हे०४१२ अत्थि ति य गुरुवयणं... ... हा०१४८ असुरा १ णाग २ सुवण्णा ३,... ... चू० ३८७ अस्थि णं भंते ! ...[भगवती०५/२।१०] हे०४६९ अस्थिष्वर्थाः सुखं ... ... हा०३७१,हे०३७४ अत्यादय: क्रान्ताद्यर्थे द्वितीयया अहव अहोपरिणामो,... ... चू०२१५, [पा० वा० १३३६] हे०४९८ हा०हे०२१६ अथ प्रक्रिया-प्रश्ना-... ... हा०२५,हे०२६ अहव विसेसो भण्णति,... ... चू०हा०३४ अदूरभवश्च [पा० ४।२।७०] हा०३४४ अहवा चया... ... चू०५२,हा०५४ अनुर्यत्समया [पा० २१।१५] हा०३४३ आगम उदनुबन्ध: स्वरादन्त्यात् परः अन्यथानुपपन्नत्वं यत्र ... ... हा०५०३,हे०५०५ _[कातन्त्र० २।१।६] चू०२७३,हा०२७४ अन्यथानुपपन्नत्वमानं ... ... हा०५०२,हे०५०५ आगमश्चोपपत्तिश्च सम्पूर्णं ... हा०४०९,हे०४१३ सङ्केतविवरणम् - सू० = सूत्रम् । चू० = चूर्णिः । हा० = हारिभद्री विवृतिः । हे० = मलधारिश्रीहेमचन्द्रसूरिविरचिता वृत्तिः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy