SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ३९६ अनुयोगद्वारसूत्रम् [ सू० ३५८-३६२] [सू० ३५९] एतेणं अंगुलप्पमाणेणं छ अंगुलाई पादो, दो पायादुवालस अंगुलाई विहत्थी, दो विहत्थीओ रयणी, दो रयणीओ कुच्छी, दो कुच्छीओ धणू, दो धणुसहस्साई गाउयं, चत्तारि गाउयाई जोयणं। सू० ३६०] एतेणं पमाणंगुलेणं किं पओयणं? एएणं पमाणंगुलेणं पुढवीणं कंडाणं पायालाणं भवणाणं भवणपत्थडाणं निरयाणं 5 निरयावलियाणं निरयपत्थडाणं कप्पाणं विमाणाणं विमाणावलियाणं विमाणपत्थडाणं टंकाणं कूडाणं सेलाणं सिहरीणं पन्भाराणं विजयाणं वक्खाराणं वासाणं वासहराणं वासहरपव्वयाणं वेलाणं वेइयाणं दाराणं तोरणाणं दीवाणं समुद्दाणं आयाम-विक्खंभ-उच्चत्तोव्वेह-परिक्खेवा ___ 10 मविजंति । [सू० ३६१] से समासओ तिविहे पण्णत्ते । तंजहा-सेढीअंगुले पयरंगुले घणंगुले। असंखेजाओ जोयणकोडाकोडीओ सेढी, सेढी सेढीए गुणिया पतरं, पतरं सेढीए गुणितं लोगो, संखेजएणं लोगो गुणितो संखेजा लोगा, असंखेजएणं लोगो गुणिओ असंखेजा लोगा। [सू० ३६२] एतेसि णं सेढीअंगुल-पयरंगुल-घणंगुलाणं कतरे 15 कतरेहिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ? सव्वत्थोवे सेढिअंगुले, पयरंगुले असंखेजगुणे, घणंगुले असंखेजगुणे । सेतं पमाणंगुले । सेतं विभागनिप्पण्णे । सेतं खेत्तप्पमाणे। [चू० ३५८-३६२] इयाणिं पमाणंगुलं - एगमेगस्स णं इत्यादि । अण्णोण्णकालुप्पण्णाण वि चक्कीणं कागणिरयणस्स अवट्ठितेगप्पमाणदंसणत्ततो 20 एगमेगग्गहणं । सुवनप्रमाणं इमं- मधुरतिणफला चउरो एगो सेतसरिसवो, ते सोलस सरिसवा धन्नमासफलं एगं, दो धन्नमासफला एगा गुंजा, पंच गुंजातो एगो कम्ममासगो, सोलस कम्ममासगा सुवण्णो, अट्ठसोवण्णियं काकणीरयणं । एतं सुवण्णप्रमाणं जं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy