SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ३९७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् भरहकाले मधुरतिणफलादिप्पमाणं ततो आणेतव्वं, जतो सव्वचक्कवट्टीणं काकणीरयणं एगप्पमाणं ति । अंसि त्ति वा कोडि त्ति वा एगहुँ । तस्स विक्खंभो त्ति वित्थारो, तस्स त समचतुरंसभावत्तणतो सव्वकोडीण य आयाम-विक्खंभभावत्तणतो विक्खंभो चेव भणितो, ण दोसो । तं च उस्सेहंगुलं वीरस्स अद्धंगुलं ति । कहं?, 5 उच्यते - जतो वीरो आदेसंतरतो आयंगुलेण चुलसीतिमंगुलुम्विद्धो, उस्सेहतो पुण सतमट्टसर्ट भवति, अतो दो उस्सेहंगुला वीरस्स आतंगुलं, एवं वीरस्स आयंगुलातो अद्धे उस्सेहंगुलं दिढं । जेसिं पुण वीरो आयंगुलेण अद्रुत्तरमंगुलसतं तेसिं वीरस्स आयंगुले एगमुस्सेहंगुलं उस्सेहंगुलस्स य पंच णवभागा भवंति १२ । जेसिं पुण वीरो आयंगुलेण वीसुत्तरमंगुलसयं तेसिं वीरस्स आयंगुले एगमुस्सेधंगुलं उस्सेधंगुलस्स 10 य दो पंचभागा भवंति. १२ । एवमेतं सव्वं तेरासियकरणेण दट्ठव्वं । तं चेव उस्सेहंगुलं सहस्सगुणं पमाणंगुलं भवति । कधं ?, उच्यते - भरहो आयंगुलेण वीसुत्तरमंगुलसतं, तं च सपादं धणुयं, उस्सेहंगुलमाणेण पंच *धणुसता । जति सपादेण धणुणा पंच* धणुसते लभामि तो एगेण धणुणा किं लभिस्सामि ? आगतं चत्तारि धणुसताणि सेढीए । एवं सव्वे अंगुलजोयणादयो दट्ठव्वा। एगम्मि सेढिप्पमाणंगुले 15 चउरो उस्सेहंगुलसता भवंति, तं च पमाणंगुलं उस्सेहंगुलबाहल्लं अड्डातियंगुलवित्थडं । जे ते सेढीए चतुरो सता लद्धा ते अड्डायियंगुलगुणिता सहस्समुस्सेहंगुलाण, तं एवं सहस्सगुणं भवति । जे य पमाणंगुलातो पुढवादिप्पमाणा आणिज्जंति ते पमाणंगुलविक्खंभेणं आणेतव्वा, ण सूइयंगुलेण । रयणकंडाइया कंडा। भवणप्पत्थडा णिरयपत्थडंतरे । सेसं कंठं । 20 हा० ३५८-३६२] से किं तं पमाणंगुले ? पमाणंगुले, एकैकस्य राज्ञश्चतुरन्तचक्रवर्तिन इति, अत्रान्यान्यकालोत्पन्नानामपि तुल्यकाकणीरत्नप्रतिपादनार्थमेकैकग्रहणम्, निरुपचरितराजशब्दविषयज्ञापनार्थं राजग्रहणम्, षट्खण्डभरतादिभोक्तृत्वप्रतिपादनार्थं चतुरन्तचक्रवर्त्तिग्रहामति । अष्टसौवर्णिकं काकणिरत्नम् । सुवर्णमानं तु चत्तारि मधुरतणफला एगो सेयसरिसवो, सोल सरिसवा एगंधण्णमासफलं. १.आह चाऽनुयोगद्वारचूर्णिकृत् - 'वीरो आएसंतरओ आयंगुलेण चुलसीइ अंगुलमुविद्धो, उस्सेहंगुलओ सयमट्टसहि हवइ त्ति" इति बृहत्संग्रहणीटीकायां मलयगिरिसूरिविरचितायाम्, गा० ३५० ।। २. ** एतदन्तर्गत: पाठो जे२ विना नास्ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy