SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ४२८ ७४ ७५ अनुयोगद्वारसूत्रम् [ सू० ३६८-४०४] तेहिं वालग्गेहि अप्फुन्ना ततो णं समए समए गते एगमेगं आगासपएसं अवहाय जावतिएणं कालेणं से पल्ले खीणे जाव निट्ठिए भवइ । सेतं वावहारिए खेत्तपलिओवमे। एएसिं पल्लाणं कोडाकोडी हवेज दसगुणिया । तं वावहारियस्स खेत्तसागरोवमस्स एगस्स भवे परीमाणं ॥११३॥ 5 [सू० ३९५] एएहिं वावहारिएहिं खेत्तपलिओवम-सागरोवमेहिं किं पयोयणं ? एएहिं० नत्थि किंचि प्पओयणं, केवलं तु पण्णवणा पण्णविजइ । सेतं वावहारिए खेत्तपलिओवमे।। [सू० ३९६] से किं तं सुहुमे खेत्तपलिओवमे ? खेत्तपलिओवमे से जहाणामए पल्ले सिया- जोयणं आयाम-विक्खंभेणं, जोयणं उ8 10 उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं; से णं पल्ले एगाहिय-बेहियतेहिय० जाव उक्कोसेणं सत्तरत्तपरूढाणं सम्मढे सन्निचिते भरिए वालग्गकोडीणं । तत्थ णं एगमेगे वालग्गे असंखेज्जाइं खंडाई कज्जइ, ते णं वालग्गा दिट्ठीओगाहणाओ असंखेजइभागमेत्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाओ असंखेजगुणा । ते णं वालग्गा णो अग्गी 15 डहेजा, नो वातो हरेजा, णो कुच्छेजा, णो पलिविद्धंसेजा, णो पूइत्ताए हव्वमागच्छेजा । जे णं तस्स पल्लस्स आगासपदेसा तेहिं वालग्गेहिं अप्फुन्ना वा अणप्फुण्णा वा तओ णं समए समए गते एगमेगं आगासपदेसं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे णिट्ठिए भवति। सेतं सुहुमे खेत्तपलिओवमे । 20 [सू० ३९७] तत्थ णं चोदए पण्णवगं एवं वदासी- अत्थि णं तस्स पल्लस्स आगासपएसा जे णं तेहिं वालग्गेहिं अणप्फुण्णा ? हंता अत्थि, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy