SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ४२७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् मज्झिमहेट्ठिमगेवेजविमाणेसु णं जाव गोतमा ! जहं० पणुवीसं सागरोवमाइं, उक्को० छव्वीसं सागरोवमाइं, मज्झिममज्झिमगेवेज० जाव जहं० छव्वीसं सागरोवमाइं उक्को० सत्तावीसं सागरोवमाई । मज्झिमउवरिमगेवेजविमाणेसु णं जाव गोतमा ! जहं० सत्तावीसं 5 सागरोवमाइं, उक्को० अट्ठावीसं सागरोवमाइं । उवरिमहेट्टिमगेवेज० जाव जहं० अट्ठावीसं सागरोवमाइं, उक्को० एक्कूणतीसं सागरोवमाई। उवरिममज्झिमगेवेज० जाव जहं० एकूणतीसं सागरोवमाइं उक्को० तीसं सागरोवमाइं । उवरिमउवरिमगेवेज० जाव जहं० तीसं सागरोवमाई, उक्को० एक्कतीसं सागरोवमाइं।। 10 [९] विजय-वेजयंत-जयंत-अपराजितविमाणेसु णं भंते ! देवाणं केवइकालं ठिती पण्णत्ता ? गो० जहण्णेणं एक्कतीसं सागरोवमाइं, उक्कोसेणं तेत्तीसं सागरोवमाइं। सव्वट्ठसिद्धे णं भंते ! महाविमाणे देवाणं केवइकालं ठिती पण्णत्ता ? गो० ! अजहण्णमणुक्कोसं तेत्तीसं सागरोवमाइं । सेतं सुहुमे अद्धापलिओवमे । सेतं अद्धापलिओवमे। 15 [सू० ३९२] से किं तं खेत्तपलिओवमे ? खेत्तपलिओवमे दुविहे पण्णत्ते । तंजहा-सुहुमे य वावहारिए य । [सू० ३९३] तत्थ णं जे से सुहुमे से ठप्पे । [सू० ३९४] तत्थ णं जे से वावहारिए से जहानामए पल्ले सियाजोयणं आयाम-विक्खंभेणं, जोयणं उडे उच्चत्तेणं, तं तिगुणं सविसेसं 20 परिक्खेवेणं; से णं पल्ले एगाहिय-बेहिय-तेहिय० जाव भरिए वालग्गकोडीणं । ते णं वालग्गा णो अग्गी डहेजा, णो वातो हरेजा, जाव णो पूइत्ताए हव्वमागच्छेज्जा । जे णं तस्स पल्लस्स आगासपदेसा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy