SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [ सू० ३६८-४०४] ४२६ पलिओवमं, उक्को० नव पलिओवमाइं। ईसाणे णं भंते ! कप्पे अपरिग्गहियाणं देवीणं जाव गो० ! जहन्नेणं साइरेगं पलिओवमं, उक्कोसेणं पणपण्णं पलिओवमाइं। [४] सणंकुमारे णं भंते ! कप्पे देवाणं केवइकालं ठिती पत्नत्ता? गो० ! जहं० दो सागरोवमाइं, उक्कोसेणं सत्त सागरोवमाइं। 5 .. [५] माहिदे णं भंते ! कप्पे देवाणं जाव गोतमा ! जहं० साइरेगाई दो सागरोवमाइं, उक्को० साइरेगाइं सत्त सागरोवमाइं। [६] बंभलोए णं भंते ! कप्पे देवाणं जाव गोतमा ! जहं० सत्त सागरोवमाइं, उक्कोसेणं दस सागरोवमाइं। [७] एवं कप्पे कप्पे केवतिकालं ठिती पन्नत्ता ? गो० ! एवं 10 भाणियव्वं-लंतए जहं० दस सागरोवमाइं, उक्को० चोद्दस सागरोवमाइं। महासुक्के जहं० चोद्दस सागरोवमाइं, उक्कोसेणं सत्तरस सागरोवमाइं । सहस्सारे जहं० सत्तरस सागरोवमाइं, उक्कोसेणं अट्ठारस सागरोवमाई। आणए जहं० अट्ठारस सागरोवमाइं, उक्को० एक्कूणवीसं सागरोवमाई । पाणए जहं० एक्कूणवीसं सागरोवमाइं, उक्को० वीसं सागरोवमाइं। आरणे 15 जहं० वीसं सागरोवमाइं, उक्को० एक्कवीसं सागरोवमाइं। अच्चुए जहं० एक्कवीसं सागरोवमाइं, उक्कोसेणं बावीसं सागरोवमाइं। [८] हेट्टिमहेट्ठिमगेवेजविमाणेसु णं भंते ! देवाणं केवइकालं ठिती पं० ? गो० ! जहं० बावीसं सागरोवमाइं, उक्को० तेवीसं सागरोवमाइं, हेट्टिममज्झिमगेवेजविमाणेसु णं जाव गो० ! जहं० तेवीसं सागरोवमाइं 20 उक्कोसेणं चउवीसं सागरोवमाइं । हेट्ठिमउवरिमगेवेज० जाव जहं० चउवीसं सागरोवमाई उक्को० पणुवीसं सागरोवमाइं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy