SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ८२ ८३ ८४ जहा को दिट्ठतो ? से जहाणामते कोट्ठए सिया कोहंडाणं भरिए, तत् णं माउलुंगा पक्खित्ता ते वि माया, तत्थ णं बिल्ला पक्खित्ता ते वि माता, तत्थ णं आमलया पक्खित्ता ते वि माया, तत्थ णं बयरा पक्खित्ता वि माया, तत्थ णं चणगा पक्खित्ता ते वि माया, तत्थ णं मुग्गा 5 पक्खित्ता ते विमाया, तत्थ णं सरिसवा पक्खित्ता ते वि माता, तत्थ णं गंगावालुया पक्खित्ता सा वि माता, एवामेव एएणं दिट्टंतेणं अस्थि णं तस्स पल्लस्स आगासपएसा जे णं तेहिं वालग्गेहिं अणप्फुण्णा । एएसिं पल्लाणं कोडाकोडी हवेज्ज दसगुणिया । ८५ ८७ तं सुहुमस्स खेत्तसागरोवमस्स एस्स भवे परीमाणं ॥ ११४॥ [सू० ३९८] एतेहिं सुहुमेहिं खेत्तपलिओवम - सागरोवमेहिं किं पओयणं ? एतेहिं सुहुमेहिं पलिओवम-सागरोवमेहिं दिट्टिवाए दव्वाइं मविज्जंति । 10 ४२९ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् 15 ८९ [सू० ३९९] कइविधा णं भंते ! दव्वा पण्णत्ता ? गो० ! दुविहा पण्णत्ता । तंजहा - जीवदव्वा य अजीवदव्वा य । ९४ [सू० ४००] अजीवदव्वा णं भंते ! कतिविहा पण्णत्ता ? गो० ! दुविहा पत्ता । तंजा-अरूविअजीवदव्वा य रूविअजीवदव्वा य । [सू० ४०१] अरूविअजीवदव्वा णं भंते! कतिविहा पण्णत्ता ? गो० ! दसविहा पण्णत्ता । तंजहा-धम्मत्थिकाए, धम्मत्थिकायस्स देसा, धम्मत्थिकायस्स पदेसा, अधम्मत्थिकाए, अधम्मत्थिकायस्स देसा, 20 अधम्मत्थिकायस्स पदेसा, आगासत्थिकाए, आगासत्थिकायस्स देसा, आगासत्थिकायस्स पदेसा, अद्धासमए । [सू० ४०२] रूविअजीवदव्वा णं भंते । कतिविहा पन्नत्ता ? गो० ! 1 Jain Education International ९३ For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy