SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [ सू० ५०९-५१४] ५६४ जोगविसेसट्ठाणा छेदपलिभागा भण्णंति, ते मणादिया छेदपलिभागा पत्तेयं पिंडिया वा असंखेज्जा इत्यर्थ: । दो समाउ त्ति ओसप्पिणी उस्सप्पिणी य, एताणं समया असंखया चेव । एते दस असंखपक्खेवया पक्खिवितुं पुणो रासी तिण्णि वारा वग्गितो ताहे रूवूणो कतो, एतं उक्कोसं असंखेज्जासंखेज्जगप्पमाणं भवति । उक्तं असंखेज्जगं। 5 - [हा० ५०९-५१४] इदाणिं णवविहं असंखेज्जयं भण्णति- एवमेव उक्कोसए इत्यादि सुत्तं, असंखेजगे परूविजमाणे एवमेव अणवद्वितपल्लदीवुद्धारएण उक्कोसगसंखेजगमाणीए एगसरिसवरूवं पक्खित्तं ताहे जहण्णगं परित्तासंखेजगं भवति, तेण परं इत्यादि सुत्तं, एवं असंखेजग अजहण्ण-मणुक्कोसट्ठाणा णेया जाव इत्यादि सुत्तं । सीसो पुच्छति-उक्कोसगं इत्यादि सुत्तं, गुरू आह- जहण्णगं 10 परित्तासंखेजगं ति, अस्य व्याख्या- तं जहण्णगं परित्तासंखेजयं विरल्लियं ठविज्जति, तस्स विरल्लियठावितस्स एक्कक्के सरिसवठ्ठाणे जहण्णपरित्तासंखेजगमेत्तो रासी दायव्वो, ततो तेसिं जहण्णपरित्तासंखेजमेत्ताणं रासीणं अण्णमण्णब्भासो त्ति गुणणा कज्जति, गुणिते जो रासी जातो सो रूवूणो त्ति रूवं पाडिजति, तम्मि पाडिते उक्कोसगं परित्तासंखेजगं होति । एत्थ दिळंतो-जहण्णगं परित्तासंखेज्जगं बुद्धिकप्पणाए पंच 15 रूवाणि, ते विरल्लिया इमे १११११, एक्केक्कस्स हेट्ठा जहण्णपरित्तासंखेजगमेत्ता रासी ठविया ६६६६६, एतेसिं पंचगाणं अण्णमण्णब्भासो त्ति गुणिते जाता एक्कतीसं सता पणवीसा। एत्थ अण्णमण्णब्भासो त्ति जं भणितं एत्थ अण्णे आयरिया वग्गियसंवग्गियं ति भणिति । अत्रोच्यते- स्वप्रमाणेन राशिना रासी गुणिज्जमाणो वग्गियं ति भण्णति, सो चेव संवड्डमाणो रासी पुन्विल्लगुणकारेण गुणिज्जमाणो संवग्गियं ति, अतो 20 अण्णमण्णब्भत्थस्स वग्गियसंवग्गियस्स य नार्थभेद इत्यर्थः । अन्य: प्रकार:- अहवा जहण्णगं जुत्तासंखेजगं जंतं रूवूणं कज्जति, ततो उक्कोसगं परित्तासंखेजगं होति। उक्तं तिविहं पि परित्तासंखेज्जगं । इदाणिं तिविहं जुत्तासंखेज्जगं भण्णति, तस्स इमो समोतारो- सीसो भणति: पंचभागाणं प्र० ॥ २. भणितं प्र० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy