SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ ५८५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् 10 [सू० ५२८] से किं तं णामसमोयारे ? नाम-ठवणाओ पुव्ववण्णियाओ। [सू० ५२९] से किं तं दव्वसमोयारे ? दव्वसमोयारे दुविहे पण्णत्ते। तं०-आगमतो य णोआगमतो य । जाव सेत्तं भवियसरीरदव्वसमोयारे। 5 [सू० ५३०] [१] से किं तं जाणयसरीर-भवियसरीरवइरित्ते 5 दव्वसमोयारे ? जाणयसरीर-भवियसरीरवइरित्ते दव्वसमोयारे तिविहे पण्णत्ते । तंजहा-आयसमोयारे परसमोयारे तदुभयसमोयारे । सव्वदव्वा वि य णं आयसमोयारेणं आयभावे समोयरंति, परसमोयारेणं जहा कुंडे बदराणि, तदुभयसमोयारेणं जहा घरे थंभो आयभावे य, जहा घडे गीवा 10 आयभावे य। [२] अहवा जाणयसरीर-भवियसरीरवइरित्ते दव्वसमोयारे दुविहे पण्णत्ते । तंजहा-आयसमोयारे य तदुभयसमोयारे य । चउसट्ठिया आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं बत्तीसियाए समोयरति आयभावे य। बत्तीसिया आयसमोयारेणं आयभावे समोयरति, 15 तदुभयसमोयारेणं सोलसियाए समोयरति → आयभावे य । सोलसिया 15 आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं अट्ठभाइयाए समोयरति आयभावे य । अट्ठभाइया आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं चउभाइयाए समोयरति आयभावे य । चउभाइया आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं 20 अद्धमाणीए समोयरइ आयभावे य। अद्धमाणी आयसमोयारेणं आयभावे 20 समोयरइ, तदुभयसमोयारेणं माणीए समोयरति आयभावे य । सेतं जाणयसरीर-भवियसरीरवतिरित्ते दव्वसमोयारे । सेतं नोआगमओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy